________________
Acharya Shri Kailassagarsun Gyarmande
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
287
विशेषा.
ननु कथं पुनः क्षायिक सम्यक्त्वं विशुद्धतर, क्षायोपशामिकं त्वविशुद्धम् , इत्याह-- 'निव्वलियमयणकोदवभत्तं तिल्लाइमीसियं मदए । न उसोऽवाओ निव्वलिय-मीसमयकोदवच्चाए ॥१३२३॥ तह सुद्धमिच्छसम्मत्तपोग्गला मिच्छमीसिया मिच्छं । होज परिणामओ वा सोऽवाओ खइए न त्थि॥१३२४)
इह निर्वलिता निर्मदनीकृताः शोधिता ये मदनकोद्रवास्तनिवृत्तं यत् भक्तमोदनस्तत् तैलादिविरुद्धद्रव्यमिश्रितं भुज्यमान पदयेत्- विक्रियां गमयेदेव भोक्तारम् । न पुनः सोऽपायोऽस्ति । क सति ?, निर्वलित-मिश्रमदनकोद्रवत्यागे सति । इदमुक्तं भवतियः शोधितान् शुद्धाशुद्धस्वरूपान् वा मदनकोद्रवान् न भुङ्क्ते तस्योक्तस्वरूपो मदनलक्षणोऽपायो न भवत्येव, तथा तेनैव प्रकारेण शुद्धं च तद् मिथ्यात्वं च शुद्धमिथ्यात्वम्- अपूर्वकरणाध्यवसायेनापनीतमिथ्यात्वभावमित्यर्थः, तदेवोपचारतः सम्यक्त्वं शुद्धमिथ्यात्वसम्यक्त्वं तस्य पुद्गलाः शुद्धमिथ्यात्वसम्यक्त्वपुद्गलाः शोधितमदनकोद्रवस्थानीया विरुद्धतैलादिद्रव्यकल्पेन मिथ्यात्वेन मिश्रिताः सन्तस्तरक्षण एव मिथ्यात्वं भवति, कुतीर्थिकसंसर्ग-तद्वचःश्रवणादिजनितपरिणामाद् वा क्लिष्टबहुरसीकता मिथ्यात्वरूपता प्रतिपद्यन्ते । ततस्तथैव मिथ्याष्टिभूत्वा.पुनः संसारनीरधि बम्भ्रमीति । स चैवंभूतोऽपायः क्षायिकसम्यक्त्वे नास्ति, सर्वानर्थमूलानां शुद्धानामशुदानां वा मिथ्यात्वपुद्गलानां क्षपितत्वेनाऽसत्त्वात् । तस्मात् शुद्धतरं क्षायिकसम्यक्त्वम् , मलीमसं च क्षायोपशमिकम् । अत एतदपगमेऽपि क्षायिकसम्यक्त्वभावाद् नाऽदर्शनी जीवः, किन्तु प्रत्युत विशुद्धसम्यग्दर्शनीति स्थितम् ॥ १३२३ ।। १३२४ ।।
प्रस्तुतमाह
बैद्धाऊ पडिवन्नो नियमा खीणम्मि सत्तए ठाइ । इयरोऽणुवरओ च्चिय सयलं सेढिं समाणेइ ॥१३२५॥ गतार्या ॥ १३२५॥ योऽवद्धायुः प्रतिपद्यते स दर्शनसप्तके क्षपिते किं करोति', इत्याह
निर्वलितमदनकोद्रवभक्तं तलादिमिश्रितं मदयेत् । न तु सोऽपायो निर्वलित-मिश्रमदकोद्रव त्यागे ॥ १३२३॥ तथा शुद्धमिध्यात्वसम्यक्त्वान्गला मिथ्यात्वमिश्रिता मिथ्यात्वम् । भवेत् परिणामतो वा सोऽपायो क्षायिके नास्ति ॥२४॥
२ बदायुः प्रतिपक्षो नियमात् क्षीणे सप्तके तिष्ठति । इतरोऽनुपरत एव सकला आणि समापयति ॥ ११२५॥ 'बिइय-तइए कसाए अट्ठारंभेइ समयमसिं च । खवियम्मि मज्झभागे पयडिओ सोलसं खवेइ ॥१३२६॥ गतार्था ॥ १३२६ ॥ कास्ताः पुनः पोडश प्रकृतयः १, इत्याह--
नेरय-तिरियाणुपुब्बी गईओ चत्तारि चादिजाईओ । आयावं उज्जोयं थावरसाहारणं सुहुमं ॥ १३२७ ॥ तिन्नि महानिदाओ अगसेसं तओऽणुदिण्णाणं । वेयाण जहन्नयरं तत्तो बीयं तओ छक्कं ॥ १३२८ ॥ तत्तो य तइयं वेयं एक्कक्कं तो कमेण संजलणं । सव्वत्थ सावसेसे मग्गिल्ले लग्गइ पुरिले ॥ १३२९ ॥
आख्यातार्था, नवरं 'सव्वत्थेत्यादि' सर्वत्र 'मग्गिल्ले' पाश्चात्येऽनन्तानुवन्ध्यादिके कर्मणि क्षपयितुमारब्धे सावशेष एव 'पुरिल्ले' अग्रेतने मिथ्यात्वादिके कर्मणि लगति क्षपयितुं प्रवर्तते, इत्येवं तावद् वाच्यं यावद् मायायां सावशेषायामेव लोमे लगति । ततश्च मायाशेष लोभं च युगपत् क्षपयतीति ॥ १३२७ ॥ १३२८ ।। १३२९ ।।
ननु कियति कर्मणि क्षीणे किंनामाऽसौ भवति', इत्याह'दसणमोहक्खवणे नियट्टि अनियट्टिबायरो परओ । जाव उ सेसो संजलणलोभसंखेजभागो त्ति ॥१३३०॥
तदसंखिज्जइभार्ग समए समए खवेइ एकेकं । तत्थइ सुहुमसरागो लोभाणू जावमेको वि ॥ १३३१ ॥ खीणे खवगनिगंठो वीसमए मोहसागरं तरि । अंतोमुहुत्तमुदहि तरिउं थाहे जहा पुरिसो ॥१३३२॥
द्वितीय-तृतीयकपायानष्टारभते समकमेषां च । क्षपिते मध्यभागे प्रकृती: षोडश क्षपयति ॥ १५२६॥ .मरक-तिर्यगानुपूयी गती चतस्त्रश्चादिजातयस्तु । भातापमुयोर्त स्थावरसाधारण सूक्ष्मम् ॥ १५२७॥ तिम्रो महानिद्रा नष्टकशेषं ततोऽनुदीर्णानाम् । वेदाना जघन्यतरं तती दितीयं ततः षट्कम् ॥ १॥२८॥ ततम तृतीय वेदमेकं ततः क्रमेण संग्वलनम्। सर्वत्र सावशेष पाश्चात्ये लगति पुरातने ॥ १३२९॥ दर्शनमोहक्षपणे निवृत्तिरनिवृत्तिवादरः परतः । यावतु शेषः संज्वलनकोभसंख्येयभाग इति ॥५॥ सदसंख्येयमार्ग समये संमये क्षपयोकैकम् । तत्रापि सूक्षमसरागो लोभाणून यावदेकोऽपि ॥१३॥ क्षीणे क्षपकनिम्रन्थो विश्राम्यति मोहसागरं तीरा अन्तर्मुहर्तमदर्षि तीर्वा स्ताघे यथा पुरुषः ॥ १३॥
For Private and Personal Use Only