________________
Shri Mahavir Jain Aradhana Kendra
विशेषा०
www.kobatirth.org
286
भाष्यकारः माह -
पंडित अविरय- देस - पमत्ता - पमत्त-विरयाणं । अन्नयरो पडिवज्जइ सुद्धज्झाणोवगयचित्तो ॥ १३१४॥ पढमकसाए समयं खवेइ अंतोमुहुत्तमेतेणं । तत्तो चिय मिच्छत्तं तओ य मीसं तओ सम्मं ॥ १३१५ ॥ बाऊ पडिवन्न पढमकसायक्खए जइ मरेज्जा । तो मिच्छत्तोदयओ विणिज्ज भुज्जो न खीणम्मि ॥१३१६॥ तम्मि मओ जाइ दिवं तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण पच्छा नाणामइगइओ ॥१३१७॥ चतस्रोऽपि व्याख्यातार्थाः ॥ १३१४ ।। १३१५ ॥ १३१६ ।। १३१७ ।।
Acharya Shri Kallassagarsuri Gyanmandir
मेरकः माह-
खीणमिदंसणतिए कि होइ तओ तिदंसणाईओ ? । भण्णइ सम्मद्दिट्ठी, सम्मत्तक्खए कओ सम्म ? ॥ १३१८ ॥
ननु मिथ्यावादिकदर्शनत्रिके क्षीणे किं तकोऽसौ क्षपकत्रिदर्शनातीतो भवति १- न मिथ्यादृष्टिः, मिथ्यात्वस्य क्षीणत्वात् : न मिश्रः सम्यग्मिथ्यादृष्टिः, सम्यग् - मिथ्यात्वाभावात् न च सम्यग्दृष्टिः सम्यक्त्वासत्त्वादित्येवं प्राप्नोति ? इत्यर्थः । आचार्य आहभण्यतेोत्तरम् - दर्शनत्रिके क्षीणे विशुद्धसम्यग्दृष्टिर्भवत्यसौ । पुनरपि परः प्राह- ननूक्तं मया- सम्यक्त्वक्षये सति कुतोऽयं सम्यग्दृष्टि: ९ - न घटत एवेत्यर्थः ।। १३१८ ॥
सूरिराह
'निव्वलियमयणकोहवरूवं मिच्छत्तमेव सम्मतं । खीणं, न उ जो भावो सदहणालक्खणो तस्स ॥१३१९ ॥
१ प्रतिपत्तावविरत-देश-प्रमत्ता ऽप्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते शुद्धध्यानोपगतचित्तः ॥ १३३४ ॥ मिथ्यात्याभावात् । प्रथमकषायाम् समकं क्षपयत्यन्तर्मुहूर्तमात्रेण । तत एव मिथ्यात्वं ततश्च मिश्रं ततः सम्यक्त्वम् ॥ १३१५ ॥ बदायुः प्रतिपन्नः प्रथमकपायक्षये यदि म्रियते । ततोः मिध्यात्वोदयतो विनयेद् भूयो न क्षीणे ॥ १३१६ ॥ तस्मिन् मृतो याति दिवं तत्परिणामश्च सप्तके क्षीणे । उपरतपरिणामः पुनः पश्चाद् नानामतिगतिकः ॥ १३१० ॥ २ क्षीण दर्शनत्रिके किं भवति सकनिदर्शनासीतः ? भण्यते सम्यग्दष्टिः, सम्यस्वक्षये कुतः सम्ययम् ? ॥ १३१ ॥ ३. निर्वलितमदनको त्वरूपं मिथ्यात्वमेव सम्यक्त्वम् क्षीणं न तु यो भावः श्रदानलक्षणस्तस्य ॥ १३१९ ॥
सो तरस विसुद्ध जायइ सम्मत्तपोग्गलक्खयओ। विट्ठि व सुहसुम्भपडलविगमे मणूसस्स ॥ १३२० ॥ जह सुद्धजलाणुगयं वत्थं सुद्धं जलक्खए सुतरं । सम्मत्तसुद्धपोग्गलपरिक्खए दंसणं पेवं ॥ १३२९ ॥
हन्त ! यः सभ्य पदार्थश्रद्धानरूपो जीवस्य भावः परिणामः स एव तावद् मुख्यतः सम्यक्त्वमुच्यते यस्तु शोधितमिथ्यास्वपुद्गलपुञ्जः स तवतो मिध्यात्वमेव केवलं सम्यक् तत्त्वश्रद्धानरूपस्य जीवभावस्याशुद्धमिध्यास्वपुञ्जवदनावारकत्वादुपचारतः सम्यक्त्वमुच्यते । एवं च सति यदाच्छादितमदनकोद्रवरूपं मिध्यात्वमेव सदुपचारतः सम्यक्त्वं प्रसिद्धम्, तदेव तस्य क्षपकस्य क्षीणम्, न तु यस्तत्र श्रद्धानलक्षणो जीवस्य भावः । स च तस्य तत्वश्रद्धानभाव औपचारिकसम्यक्त्वरूपे सम्यक्त्वपुद्गलपुञ्जे क्षपिते प्रत्युत विशुद्धतरो जायते, यथा श्लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य लोचनद्वयरूपा दृष्टिः । स्वच्छाभ्रपटलसदृशो हि सम्यक्त्वपुद्गलपुञ्जः, स च क्षपितोऽभ्रपटलमिव दृष्टेर्यच यावच्च तस्वश्रद्धानपरिणामस्य विघातक एव । ततोऽनर्थरूपे तस्मिन् क्षपितेऽभ्रपटलविगमे लोचनद्वयीव तत्रश्रद्धापरिणतिर्निर्मलतरैव भवति ।
दृष्टान्तान्तरमाह - ' जहेत्यादि' यथा सुधौतं शुद्धं निर्मलं जलानुगतं किञ्चिदा वस्त्रमात पशेषात् समस्तजलक्षये सुतरामेव शुद्धं भवति एवमौपचारिकसम्यक्त्वरूपा ये सुद्धपुद्गलास्तत्परिक्षयात् पारिमार्थिकरुचिरूपं सम्यग्दर्शनमपि सुतरां निर्मलं भवति ।। १३१९ ।। १३२० ॥ १३२१ ।। (७ वा वस्त्रं सुधानं शुद्धं निर्मलीकृत) - (शु)
अपरमपि दृष्टान्तमाह
सेन्नाणावगमे सुद्धयरं केवलं जहा नाणं । तह खाइयसम्मत्तं खओवसमसम्मविगमम्मि ॥ १३२२ ॥
यथेह शेषस्य क्षायोपशमिकस्य मत्यादिज्ञानचतुष्टयस्यापगमेऽन्यत् क्षायिकं शुद्धतरं केवलज्ञानलक्षणं ज्ञानान्तरं प्रादुरस्ति, न पुनरज्ञो भवति जीवः, तद्वत् क्षायोपशमिकसम्यक्त्व विगमेऽप्यपरं विशुद्धतरं क्षायिकं सम्यग्दर्शनान्तरमुपजायते, न त्वदर्शनी भवति जीवः ।। १३२२ ॥
१ स तस्य विशुद्धतरो जायते सम्यक्त्व पुगलक्षयतः । दृष्टिरिव लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य ॥ १३२० ॥ थथा शुद्धजलानुगतं वस्त्रं शुद्धं जलक्षये सुतराम् । सम्यक्त्वशुद्धपुलपरिक्षये दर्शनमध्येवम् ॥ १३१ ॥ + (शो) २ शेषज्ञानापगमे शुद्धतरं केवलं यथा ज्ञानम् । तथा क्षायिकसम्यक्त्वं क्षयोपशमसम्यक्त्वविगमे ॥ १३२२ ॥
For Private and Personal Use Only
यच्छोधित-1