________________
Shri Mahavir Jain Aradhana Kendra
THIS
विशेषा०
www.kobatirth.org
169
Acharya Shri Kailassagarsuri Gyanmandir
गुरुसमा उड् बड्ढद्द कमेण सो नाहो । वड्ढतो चिय कोई पेच्छइ इयराई सय राहं ॥ ६५६ | गुरुलघुद्रव्यारब्धोऽवधिस्तै जसमत्यास भद्रभ्यारब्ध इत्यर्थः । किमिति १ । अशोच्यते- वर्धमानोऽधस्तात् तान्येव गुरु लघून्पौदारिकादिद्रव्याणि हवा कश्चित् पश्चात् विशुध्यमानः क्रमेणैवाऽगुरुलघूनि भाषाविद्रव्याणि पश्यति यस्तु न विशुद्धिमासा यति स तेध्ये गुरुलघुद्रयेषु कियन्तैमपि काल स्थित्वा ततः प्रतिपतति । यस्त्वगुरुलघुद्रग्यसमारम्भोऽवधिर्भापास अद्रव्यारम्भ इत्यर्थ स ऊर्ध्वमेव क्रमेण वर्धते, नापस्तात्, उपरिवर्तन्येवाऽगुतलघूनि भाषा इव्याणि पश्यति कवि तथाविधविशुद्धिमान् वर्धमान ए 'सवराई' युगपदितराण्यपि गुतलघून्यौदारिकादीनि पश्यति ।। ६५५ ।। ६५६ ।।
currenterterधनार्थ परमुखेन प्रकारयति -
गुरुलहुमगुरुलहुं वा तेया-भासंतरे ति निषिद्धं । भोरालाईयाणं किं गुरुलहुमगुरुलहुयं वा १ ॥ ६५७ ॥
गुरुलह अगुरुबलहुर्य तं पि य तेणेव निहाई' इति वचनात् तैजस- भाषयोरन्तरे गुरुलघु, अगुरुलघु च द्रव्यमस्तीति भवि निर्दिष्टम्, औदारिकादिद्रव्याणां तु मध्ये 'कि गुरुलघु, किं चागुरुलघु ?' इति न ज्ञायते तत्र तत्स्वरूपस्याऽनिर्दिष्टत्वात्, तदेतर कध्यतामिति प्रश्नः ॥ इत्येकोनविंशतिगाथार्थः || ६५७ ॥
,
सूरिरुत्तरमाह -
लय-वि-आहारग-तेय गुरुलहू दब्वा । कम्मग-मण-भासाई एयाई अगुरुलहुयाई ||६५८ ॥ औदारिक- वैक्रिया - ssहारक- तैजसद्रव्याणि, अपराणि च तदाभासानि सद्रव्याण्यपि बादरद्रव्याणि, गुरुलघूनि गुरुलघुस्वभा • वानि कार्मण-मनो-भाषादिद्रव्याणि तु, आदिशब्दादाना-पानद्रव्याणि, अपराण्यपि च परमाणु-द्वयणुकादीनि, व्योमादीनि चाऽगुरुल धूनि । एतच्च वक्ष्यमाणनीत्या निश्चयनयमतमित्यवगन्तव्यम् ।। इति निर्युक्तिगाथार्थः ।। ६५८ ।।
अथ व्यवहार- निश्चयनयविचारणया विस्तरार्थ भाष्यकारः माह
१ अगुरुलघुसमारब्ध ऊर्ध्व वर्धते क्रमेण स नाऽधः । वर्धमान एव कश्चित् प्रेक्षत इतराणि युगपत् ॥ ६५६ ॥ २क.ख.ग. 'ई पिच्छ' । ३ क.ख.ग. ‘न्तं का’। ४ गुरुलघ्वगुरुलघु वा तैजस-भाषान्तरे इति निर्दिष्टम् । औदारिकादिकानां किं गुरुलध्वगुरुलघुकं वा ? ।। ६५७ ॥ ५ गाथा ६२७ । ६ औदारिक- वैक्रिया ऽऽहारक-तैजसानि गुरुलघूनि द्रव्याणि । कार्मण-मनो-भाषादीनि एतान्यगुरुलघुकानि ॥ ६५८ ॥
गुरु लहुयं उभयं नोभयमिति वावहारियनयस्स । दव्वं, लेट्टुं दीवो वाऊ वोमं जहासंखं ॥ ६५९ ॥ निच्छयओ सव्वगुरुं सव्वलहुं वा न विज्जए दव्वं । बायरमिह गुरुलहुयं अगुरुलहुं सेसयं सव्वं ॥ ६६०॥
इह सद् तिर्यग्वा प्रक्षिप्तमपि पुनर्निसर्गादधो निपतति तद् गुरु द्रव्यम्, यथा लेष्यादि । यत्तु निसर्गत एवोर्ध्वगतिस्वभाव द्रव्यं तलघु, यथा दीपकलिकादि । यत्तु नोर्ध्वगतिस्वभावं नाप्यधोगतिस्वभावं किं तर्हि ?, स्वभावेनैव तिर्यग्गतिधर्मकं तद् द्रव्यं गुरु लघु, यथा वाय्वादि । यत्पुनरूर्ध्वा ऽध-स्तिर्यग्गतिस्वभावानामेकतरस्वभावमपि न भवति, सर्वत्र वा गच्छति तद् गुरुलघु, यथा व्योम परमाण्वादि । इति व्यावहारिकनयमतम् ।
निश्चयतस्तु - निश्चयनयमतेन, सर्वगुरु- एकान्तेन गुरुस्वभावं किमपि वस्तु नास्ति, गुरोरपि लेष्वादेः परप्रयोगादूर्ध्वादिगमन दर्शनात् । एकान्तेन लघ्वपि नास्ति, अतिलघोरपि वाष्पादेः करताडनादिनाऽधोगमनादिदर्शनात् । तस्माद् नैकान्तेनं गुरु लघु व 'किमपि वस्त्वस्ति । अतो निश्चयनयस्येयं परिभाषा - यत् किमप्यत्र लोके औदारिकवर्गणादिकं भू-भूधरादिकं वा बादरं वस्तु तत् सर्व गुरुलघु, शेषं तु भाषा ssना-पान- मनोवर्गणादिकं परमाणु-द्वयणुक-व्योमादिकं च सर्व वस्त्वगुरुलध्विति ।। ६५९ ॥ ६६० ॥
अत्र परः प्राह
'जइ गुरुयं लहुयं वा न सव्वहा दव्वमत्थि तो कीस । उड्ढमहो वि य गमणं जीवाणं पोग्गलाणं च ? ॥६६१
उड्ढं लहुकम्माणं भणियं गुरुकम्मणामहोगमणं । जीवा य पोग्गला वि य उड्ढा होगामिणो पायं ॥ ६६२ ॥ यदि भो निश्चयनयमतवादिन ! एकान्तगुरु एकान्तलघु वा सर्वथा द्रव्यं नास्ति, तर्हि किमित्यूर्ध्वम्, अधोऽपि च जीवानां पुद्गलान च गमनं भवति १ । पर एव स्वपक्षं भावयति- यत ऊर्ध्व सौधर्मदेवलोकादौ लघुकर्मणां जीवानां गमनं भणितमागमे, गुरुकर्मणां त्वध पृथिव्यादौ गमनमभिहितम् । अथवा, किमित्थमभिहितेन १, सर्वेषामपि समयवेदिनां प्रसिद्धमेवेदं यदुत - जीवाश्च पुद्गला अि
१ गुरुकं लघुकमुभयं नोभयमिति व्यावहारिकनयस्य । द्रव्यं, लेष्टु दीपो वायुव्योंम यथासंख्यम् ॥ ६५९ ॥ X (तदगु-) निश्रयतः सर्वगुरु सर्वलघु वा न विद्यते द्रव्यम् । बादर मिह गुरुलघुकमगुरुलघु शेषकं सर्वम् ॥ ६६० ॥ २ . छ. 'दव्वं' ।
३ यदि गुरुकं लघुकं वा न सर्वथा द्रव्यमस्ति ततः कस्मात् । ऊर्ध्वमधोऽपि च गमनं जीवानां पुतलानां च १ ॥ ६६१ ॥ लघुकर्मणां भणितं गुरुकर्मणामधोगमनम् । जीवाश्च पुद्गला अपि च ऊर्ध्वा-धोगामिनः प्रायः ॥ ६६२ ॥
For Private and Personal Use Only