________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobetirth.org
Shri Mahavir Jain Aradhana Kendra
227
विशेपा०
अथ मूत्रालापकनिक्षेपस्याऽवसरः, तबाहजो सुत्तपयन्नासो सो सुत्तालावयाण निक्खेवो । इह पत्तलक्खणो सो निक्खिप्पइन पुण किंकज्जं? ॥९६८॥ सुत्तं चेव न पावइ इह मुत्तालावयाण कोऽवसरो ? । सुत्ताणुगमे काहिइ तण्णासं लाघवनिमित्तं ॥९६९॥
'कैरेमि भन्ते ! सामाइयं' इत्यादिमूत्रपदानां यो नाम-स्थापनादिरूपेण न्यासः, स मूत्रालापकनिक्षेपः । स चेह प्राप्तलक्षण:पानावसर एव, न पुननिक्षिप्यते-न पुनः मूत्रालापक इदानीमेव निक्षिप्यत इति भावः । किं कार्य-कस्माद्धेतोः', इत्याह- मूत्रमेव तावदिदानी न पामोति, अतः मत्रालापकानामिह निक्षेपे कर्तव्ये कोऽवसरः । इदमुक्तं भवति-मूत्रानुगम एव सूत्रमुच्चारयितव्यम्, उञ्चारिते च मूत्रे तदालापकविभागः, तद्विभागे च तनिक्षपः । अतः मूत्राभावात् कः सूत्रालापकानामिह निक्षेपेऽवसरः । तर्हि कदा तनिक्षेपो विधेयः, इत्याह-मूत्रानुगमे प्राप्त करिष्यति लाघवार्थ सूरिस्तनिक्षेपमिति ॥ ९६८ ॥ ९६९ ।।
अथ पूर्वापरासंबद्धतामाशङ्कय परिहरति--
इह जइ पत्तो वि तओ न नस्सए कीस भण्णए इहई । दाइज्जह सो निक्वेबमेत्तसामण्णओ नवरं ॥९७०॥
नन्विह प्राप्तावसरोऽपि यदि तकोऽसौ मूत्रालापकनिक्षेपो न न्यस्यते न विधीयते, तात्र किमर्थ भण्यते-'मूत्रालापकनिक्षेपश्च' इत्येवं निक्षेपतृतीयभेदत्वेन किमर्थमिहोपन्यस्यते ?, अनुगमेऽपि किमिति न भण्यते ? इति भावः । सत्यम्, किन्त्वोपनिष्पन्नादिना निक्षेपेण सह निक्षेपमात्रसाम्यात् नवरं केवल दर्यत एवाऽयमत्र, न तूपन्यस्यते, ग्रन्थगौरवभयात् ।। इति चतुर्दशगाथार्थः ॥९७०॥
॥ इति निक्षेपः समाप्तः॥ अथानुगमलक्षणं तृतीयमनुयोगद्वारं संवन्धोपदर्शनपूर्वकमाह
संपयमोहाईणं संनिक्खित्ताणमणुगमो कज्जो । सोऽणुगमो दुविगप्पो नेओ निज्जुत्ति-सुत्ताणं ॥९७१॥ १ यः सूत्रपदन्यायः स सूत्रालापकानां निक्षेपः । इस प्राप्तलक्षणः स निक्षिप्यते न पुनः किं कार्यन् ? ॥ ९६८ ॥ ___ सूत्रमेव न प्राप्नोनीह सूत्रालापकानां कोऽवसरः।। सूत्रानुगमे करिष्यति तल्यास लाघवनिमित्तम् ॥ ९६९॥ २ करोमि भदन्त ! सामायिकम् । २ इह यदि प्राप्तोऽपि सको न म्यस्यते कस्माद भण्यते इह ।। दयते स निक्षेपमात्रसामान्यतो नवरम् ॥ ५७०॥ ४ सांप्रतमोधादीनां संनिक्षिप्तानामनुगमः कार्यः । सोऽनुगमो द्विविकल्पो ज्ञेयो नियुक्ति-सूत्रयोः ।। २७१। ।
आधादीनां निक्षिप्तानां सतां सांप्रतमनुगमस्तव्याख्यानरूपः कार्य इत्यनुगमस्यावसरः। स च द्विविधा-नियुक्त्यनुगमः, मूत्रानुगमय। छन्दोऽनुवृत्या च कयाचिदित्यं व्यत्ययोपन्यासः । इत्थं च पुनईष्टव्यः- सूत्रानुगमः, निर्युक्त्यनुगमश्चेति । तथा चानुयोगद्वारेप्युक्तम्- "अणुगमे दुविहे पन्नत्ते, जहा- सुत्ताणुगमे, निज्जुत्तिअणुगमे य"। "निज्जुत्तिअणुगमे तिविहे पभत्ते, तं जहा-निक्खेवनिज्जुनिअणुगमे, उनग्यायनिज्जुत्तिअणुगमे, सुत्तफासिायनिज्जुत्तिअणुगमे य" इति ॥ ९७१ ।।
एतदेव नियुक्तिवैविध्य भाष्यकारोऽप्याहः
निजुत्ती तिविगप्पा नासो-वग्धाय-सुत्तवक्खाणं । निक्खेवस्साणुगया उद्देसाईहुवग्धाओ ॥ ९७२ ॥
नियुक्तिसिविकल्या त्रिभेदा। कथम् , इत्याह-'नासो-वग्याय-सुत्तवक्खाणं ति'न्यासो नामादिनिक्षेपः, पोद्वातः शास्त्रोत्पत्तिः, मत्र पनीनं, तेषां व्याख्यानम्-निक्षेपनियुक्ति, उपोद्वातनियुक्तिः, मूत्रस्पर्शिकनियुक्तिवेत्यर्थः । तत्र निक्षेपनियुक्तिरनुगता- अनुक्राना, पूर्वमेवोक्तंति यावदिति, अत्रैव प्रागावश्यक-सामायिकादिपदानां नाम-स्थापनादिनिक्षेपद्वारेण यत् व्याख्यानं कृतं, तेन निक्षेपनियुक्तिरनुगता मोक्ता द्रष्टव्यत्यर्थः। उपोद्धातनियुक्तिस्तूदेश-निर्देशादिभिरैरवगन्तव्येति ॥९७२ ॥
तान्येवोद्देशादीनि द्वाराण्याहउसे निदेसे य निग्गमे खत्त काल पुरिसे य । कारण पञ्चय लक्खण नए समोयारणाणुमए ॥ ९७३ ॥
किं कइविहं करस कहिं केसु कहं केच्चिरं हवइ कालं । कइसंतरमविरहियं भवा-गरिस-फोसणनिरुत्ती॥९७४| इदं गाथाद्वयमपि पुरस्ताद् विस्तरेण व्याख्यास्यते ॥ ९७३ ॥ ९७४ ॥ आक्षेप-परिहारौ तु यथासंभव केपुचिद् द्वारेष्वत्रापि विभणिपुः, उद्देश-निर्देशस्वरूपं तावदाह. .. अनुगमो द्विविधः प्रजप्तः, तद्यथा- 'सूत्रानुगमः, नियुक्त्यनुगमश्च । २ नियुक्त्यनुगमविविधः प्रज्ञप्तः, तद्यथा- निक्षेपनियुक्त्यनुगमः, उपोद्घाताने.
युक्त्यनुगमः, सूत्रस्वशिकनियुक्त्यनुगमश्च । ३ नियुकिनिविकल्या न्यासो-पोद्धातनपत्रव्याख्यानम् । निक्षेपस्यानुगता उद्देशादिभिरुपोदातः ॥ ९७२ ॥ उदेशो निर्देशश्च निर्गम क्षेत्रः कालः पुरुषश्च । कारण प्रत्ययो लक्षणं नयः समवतारणाऽनुमतः॥९७१॥ किं कतिविधं कस्य कुत्र केतु कथं कियश्चिरं भवति कालम् । कति सान्तरमविरहितं भाव-5ऽकर्ष-स्पर्शननिरुक्तिः ॥ ९७४॥
For Private and Personal Use Only