________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
m
144 विशेषा० सस्यले शपचपदलवेदनमुक्तम् , औपशमिके तु तत् सर्वथैव नास्ति, इति महान् विशेषः । किञ्च, औपशमिकसम्यक्त्वे मिथ्यात्वं प्रदेशोदयेनापि न वेद्यते, अत्र तु प्रदेशोदयेन तदपि वेधते । इत्यलं प्रसङ्गेनेति ॥ ५३॥
अथोक्तशेष वेदक, क्षायिकं च सम्यक्त्वमेकगाथया माह
'वेययसम्मत्तं पुण सव्वोइयचरमपोग्गलावत्थ । खीणे दसणमोहे तिविहम्मि वि खाइयं होइ ॥५३३ ॥
वेदयत्यनुभवति सम्यक्त्वपुलानिति वेदकोऽनुभविता, तदनन्तरभूतत्वात् तत्सम्यक्त्वमपि वेदकम् । अथवा, यथा आहियत इत्याहारकम् , तथा वेचत इति वेदकम् , जीवादिवस्तुवाच गति समिति सम्यग् अवैपरीत्येन, अश्वति प्रवर्तत इति सम्यक, तस्य भावः सम्यक्त्वं, बेदकं च तत् सम्यक्त्वं च वेदकसम्यक्त्वम् । तत् पुनः क्षपभोगि मतिपत्रस्याऽनन्तानुबन्धिकषायचतुष्टयमिथ्यात्वमिश्र-पुढेषु क्षपितेषु, सम्यक्स्यपुखमप्युदीर्योदीर्याऽनुभूय निर्जरयतो निष्ठितोदीरणीयस्य सर्वोदितचरमपुलावस्थं भवति । सर्वे च ते दिताश्च ते च ते चरमपुरलाश्च सर्वोदितचरमपुद्गलास्तेजस्था खरूपं यस्य तत् तथा । इदमुक्तं भवति- क्षपितपायदर्शनसप्तकस्य सम्यस्वपुञ्जचरमपुद्गलग्रासमात्रमनुभवतो वेदकसम्यक्त्वं भवति ।
अत्राह- नन्वेवं सति क्षायोपशमिकेन सहाऽस्य को विशेषः, सम्यक्त्वपुञ्जपुद्गलानुभवस्योभयत्रापि समानत्वात् ।। सत्यम् , किन्तदशेषोदितपुदलानुभूतिमतः प्रोक्तम् , इतरत्तूदिता-ऽनुदिततत्पुद्गलस्य, एतन्मात्रकृतो विशेषः परमार्थतस्तु शायोपशमिकमेवेदम् , चरमग्रासशेषाणां पुद्गलानां क्षयात् । घरमैग्रासवर्तिनां तु मिथ्यात्वस्वभावापगमलक्षणस्योपशमस्य सद्भावादिति । अवश्य चेदमङ्गीकर्त यस स्थानान्तरेष बहशः क्षायिकी-पशमिक-क्षायोपशमिकलक्षणस्य त्रिविधस्यैव सम्यक्त्वस्याऽभिधानात । तत्र च वेदकस्य क्षायोपशामिक एवाऽन्तर्भावः, कियन्मात्रभेदेन च भेद एवाङ्गीक्रियमाणे औदयिकसम्यक्त्वस्याऽपि प्राप्तेरतिप्रसङ्ग स्यादिति । अनन्तानुबन्धिकषायचतुष्टयक्षयान्तरं मिथ्यात्व-मिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे क्षायिकं सम्यक्त्वं भवतीति । वमेतत्सम्यक्त्वपश्चकपरिग्रहात सम्यक्श्रुतम् , मिथ्यात्वपरिग्रहात्तु मिथ्याश्रुतं भवतीति प्रतिपत्तव्यमिति ॥५३३॥
अत्राह-ननु कियत् सम्यक्श्रुतमेष भवति ?, कियञ्च मिथ्याश्रुतम् ?,शेषस्य च मत्यादिज्ञानचतुष्टयस्य मध्ये मिथ्यात्वोदयात फस्य विपर्यासो भवति ?, कस्य च न !, इत्याशङ्कयाह+सोदिताः । वेदकसम्यक्त्वं पुनः सर्वोदितचरमपुद्गलावस्थम् । क्षीणे दर्शनमोहे निविधेऽपि क्षायिक भवति ॥ ५५ ॥ २ घ.छ. 'मव' ।
चोइस दस य अभिन्ने नियमा सम्मत्तं सेसए भयणा । मइ-ओहिविवज्जासे वि होइ मिच्छं न उण सेसे॥५३४॥
चतुर्दशपूर्वेभ्यः समारभ्य यावत् संपूर्णदशपूर्वाणि तावद् नियमात् सम्यक्श्रुतमेव भवति, न मिथ्याश्रुतम्- एतावच्छूतसद्भावे सम्यग्दृष्टिरेव भवति न मिथ्यादृष्टिरिति भावः । 'सेसए भयण त्ति' शेषे भिन्नदशपूर्वादिके सामायिकपर्यन्ते श्रुते भजना विकल्पनाएतच्छ्रुतसद्भावे कोऽपि सम्यग्दृष्टिः, कश्चित्तु मिथ्यात्वोदयाद् विपर्यस्तो मिथ्यादृष्टिरपि भवति । ततश्चैतत् श्रुतं सम्यक्त्वपरिग्रहात् सम्यक्श्रुतं, मिथ्यात्वोदयाद् मिथ्याश्रुतमपि स्यादिति भावः । मत्य-वधिविपर्यासेऽपि मिथ्यात्वं मिथ्यात्वोदयो भवति, न पुनः शेषेमनःपर्याय-केवलज्ञानदये । इदमुक्तं भवति-मिथ्यात्वोदयात् मतिज्ञानं विपर्यस्तं सद् मत्यज्ञानं भवति, अवधिरपि तददयाद विपर्यासमापन्नो विभङ्गपदव्यपदेशं लभते, मनःपर्याय-फेवलज्ञाने तु कदापि मिथ्यात्वोदयाद् विपर्यासं न गच्छतः, तत्सद्भावे तदुदयस्यैवाऽसंभवात । मनःपर्यायज्ञानं हि चारित्रिण एव भवति, केवलज्ञानं तु क्षीणघातिचतुष्टयस्य, इति कुतस्तद्भावे मिथ्यात्वोदयः । इति । एतच्चेह मिथ्यात्वोदयसंभवा-ऽसंभवप्रस्तावादनुषङ्गत एवोक्तम् , प्रस्तुतं पुनरत्र सम्यग-मिथ्याश्रुतमेवेति ॥ ५३४ ॥
अत्र किल परः किंचित् प्रेरयतितैत्तावगमसहावे सइ सम्म-सुयाण को पइविसेसो ? । जह नाण-दसणाणं भेओ तुल्लेऽवबोहम्मि ॥५३५॥ नाणमवाय-धिईओ दसणमिटुं जहोग्गहे-हाओ । तह तत्तरुई सम्मं रोइजइ जेण तं नाणं ॥ ५३६ ॥
उभयत्रापि तत्त्वावगमस्वभावत्वे तुल्ये सति कः सम्यक्त्व-श्रुतयोः प्रतिविशेषः, येनोच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम्' इति । इदमुक्तं भवति- 'रागादिदोषरहित एव देवता, तदाज्ञापारतन्त्र्यवृत्तय एव गुरवः, जीवादिकमेव तत्त्वम्, जीवोऽपि नित्याऽनित्यायनेकस्वभावः, कर्ता, भोक्ता, मिथ्यात्वादिहेतुभिः कर्मणा बध्यते, तपा-संयमादिभिस्तु ततो मुच्यते' इत्यादिबोधात्मकमेव सम्यक्त्वमच्यते. श्रुतमप्येवमाद्यभिलापात्मकमेव, तदनयोः को विशेषः, येनोच्यते- 'सम्यक्त्वपरिगृहीतं सम्यकश्रुतम' इति । अत्रोतरमाह- 'जहेत्यादि' यथा वस्त्ववबोधरूपत्वे तुल्येपि कथंचिज्ज्ञान-दर्शनयोर्भेदः, तथा तत्त्वावगमस्वभावे तुल्येऽपि सम्यक्त्व-श्र
चतुर्दश दश चाभिन्नानि (पूर्वाणि) नियमात् सम्यक्त्वं, शेषके भजना। मत्य-वधिविपर्यासेऽपि भवति मिथ्यात्वं न पुनः शेषे ॥५३॥ २ क.ग 'यवि' । ..तस्वावगमस्वभावे सति सम्यक्त्व-श्रुतयोः कः प्रतिविशेषः । यथा ज्ञान-दर्शनयोर्भेदस्तुल्येऽवबोधे ॥ ५३५॥
ज्ञाममपाय-वृती दर्शनमिष्टं यथावप्रहे-। तथा तत्वरुचिः सम्यक्त्वं सेच्यते येन तज्ज्ञानम् ॥ ५३॥
For Private and Personal Use Only