________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
231 विशेषा० परिहारान्तरमाह
नासरस व संबंधणमुवक्कमोऽयं तु सुत्तवक्खाए । संबंधोवग्धाओ भण्णइ जं सा तदंतम्मि ॥ ९९४ ॥
अथवा, न्यासस्थाऽध्ययनसंबन्धिनो नामादिनिक्षेपस्य संबन्धनं तद्योग्यताऽऽपादनमुपक्रम उच्यते, तदन्ते तत्पतिपादनात् । अयं तूपोद्धातः सूत्रव्याख्यायाः संबन्धस्तद्योग्यताव्यवस्थापनरूपः, यद् यस्मात् तदन्ते उपोद्घातान्ते सैव मूत्रव्याख्या भण्यते । इत्युपक्रमोपोद्वातयोविशेषः । तदेवमाभिहित संक्षेपेणोपोद्धातनियुक्तर्भावार्थमात्रम् । विस्तरार्थस्तु पुरस्तादभिधास्यते ॥ ९९४ ॥
अथ मूत्रस्पर्शिकनियुक्तेरवसर, तदाह
सेंपइ सुत्तप्फासियनिज्जुत्ती जं सुयस्स वक्खाणं। तीसेऽवसरो सा उण पत्ता विण भण्णए इह॥९९५॥
यत् सूत्रस्य व्याख्यानं सा सूत्रस्पर्शिकनियुक्तिः। सूत्रं व्याख्यानहेतोः स्पृशतीति मूत्रस्पर्शिका, सा चासो नियुक्तिश्च सूत्रस्पशिकनियुक्तिरित्यर्थः । सांप्रत तस्या भणितव्याऽवसरः, परं सा क्रममाप्ताऽपि नेह भण्यते ॥ ९९५ ।।
अत्र विनेयपश्रमाशङ्कयोत्तरमाह
'किं जेणासइ सुत्ते कस्स तई तं जया कमप्पत्ते । सुत्ताणुगमे वोच्छिइ होहिइ तीए तया भागो॥९९६॥
कि कारणम् , येन क्रमप्राप्तापि नेहासौ भण्यते । । उच्यते- येनाऽसति सूत्रे 'कस्स तई त्ति' कस्य सा प्रवर्तते ? । सूत्रं हि स्पृशतीति सूत्रस्पर्शिका भण्यते, तच्च नास्ति, तत्कथं तदवसरः । कदा पुनरसौ तर्हि भविष्यति ?, इत्याह- 'तमित्यादि' तत् मूत्र क्रमप्रामे मूत्रानुगमे यदा वक्ष्यति, तदा तस्यास्तदर्थव्याख्यारूपत्वाद् भागोऽवसरो भविष्यति, नाचोम् ॥ ९९६ ॥
पुनराह प्रेरकःअत्थाणमिदं तीसे जइ तो सा कीस भण्णए इहई । इह सा भण्णइ निज्जुत्तिमेत्तसामनओ नवरं॥९९७॥
१ न्यासस्य वा संबन्धनमुपक्रमोऽयं तु सूत्रव्याख्यायाः । संबन्ध उपोदातो भण्यते यत् सा तदन्ते ॥ ९९४ ॥ २ संप्रति सूत्रस्पर्शिकनियुकिर्यत् श्रुतस्य व्याख्यानम् । तस्या अवसरः सा पुनः प्राप्तापि न भण्यत इह ॥ ९९५ ॥
कि यमामति सूत्रे कस्य मा तद् यदा क्रमप्राप्ले। सूत्रानुगमे वक्ष्यते भविष्यति तस्यास्तदा भागः ॥ ९९६ ॥
४ अर्थानामिदं तस्या यदि ततः सा कस्माद् भण्यत इह । इह सा भण्यते नियुक्तिमात्रसामान्यतो मवरम् ॥ ९९७ ॥ तस्याः मूत्रस्पर्शिकनियुक्तर्य घेतदस्थानम् , ततः सा किमितीह भण्यते ? इति । अत्राह-नत्ररमिह नियुक्तिभणनप्रस्ताचे सा नियुक्तिमाम्यमात्रा भण्यते, न तु मूत्रस्पर्शिकत्वेन प्रवर्तते, मूत्रस्याऽयाप्यसच्चादिति । तदेवं त्रिविधापि नियुक्तिरुक्ता। ततो नियुक्त्यनुगमः समर्थितः ॥ ९९७ ।।
सांगतं मूत्रानुगमो भणनीयः, इति तमेव संवन्धयाह
'तेणेदाथि सुत्तं सुत्ताणुगमेऽभिधेयमणवजं । अक्खलियाइविसुद्धं सलक्खणं लक्खणं चेमं ॥ ९९८ ॥
येन मत्रे सत्येव मूत्रस्पर्शिकनियुक्तिः प्रवर्नते, तेनेदानी मूत्रानुगमे क्रमप्राप्ते मूत्रपभिधेयम् । कथंभूतम् , अनवद्यम्- ऊनाधिक्थादिदोषावद्यरहितम् । पुनः कथंभूतम् ?, अस्खलितादिविशुद्धम्- स्खलित-मिलितादिवक्तृषणविशुद्धम् । सह वक्ष्यमाणेन लक्षणेन प्रवर्नत इनि सलक्षणम् । तच्च लक्षणमिदम् ॥ ९९८ ॥
किं तत् ?, इत्याह--
अप्परग्रंथ-महत्थं बत्तीसादोषविरहियं जं च । लक्खणजुत्तं सुत्तं अहहि य गुणेहिं उववेयं ॥ ९९९ ॥
अल्पग्रन्थं महार्थ च मृत्रं विज्ञेयम्, “उत्पाद-व्यय-धौव्ययुक्तं सत्" इत्यादिवत् मूत्रमल्पग्रन्थ बहार्थं च भवतीत्यर्थः यच द्वात्रिंशदोपविरहितम् , तल्लक्षणयुक्तं मूत्रमुच्यते । ते चैतेऽन्यत्रोक्ता द्वात्रिंशद् दोपाः
"अलियमुबघायजणयं निरत्ययमवत्थयं छलं दुहिलं । निस्सारमहियमूणं पुणरत्तं वाहयमजुत्तं ॥१॥ कमभिन्न वयणभिन्नं विभत्तिभिन्नं च लिंगभिन्न च । अणमिहियमपयमेव य सहावहीणं ववाहियं च ॥ २॥ काल-जइ-छविदोसो समयविरुद्धं च वयणमत्तं च । अत्थावत्ती दोसो नेओ असमासदोसो य ॥ ३॥
तेनंदानी सूत्रं सूत्रानुगमेऽभिधेयमनवद्यम् । अस्खलितादिविशुद्ध सलक्षणं लक्षणं चेदम् ॥ ९९८ ॥ २ प. छ. 'तल्लक्ष'xदास-1 ३ अल्पग्रन्थमहाथ द्वात्रिंशदोपविरहितं यच्च । लक्षणयुक्तं सूत्रमष्टाभिश्च गुणैरूपावेतम् ॥ ९९९ ॥ ॥ तवार्थसूत्रे ५, २९ । ५ अलीकमपघातजनकं निरर्थकमपार्थक छ दुहिलम् । निःसारमधिकमूनं पुनरुतं व्याहतमयुक्तम् ॥1॥ क्रमभिन्नं वचनभिन्न विभक्तिभिन्न प लिभिन्नं च । अनभिहितमपदमेव च स्वभावहीनं व्यवहितं ॥२॥ काल-यति छविदोपः समयविरुद्धं च वचनमानं च । अधापत्तिदोषो ज्ञेयोऽसमासदोपश्च ॥३॥
For Private and Personal Use Only