________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
__125
विशेषा०
अथोपसंहरन्नाहलक्खण-विहाण-विसया-णुओगदारेहिं वणिया बुद्धी । तयणंतरमुदिह सुयनाणमओ परूविरस ॥ ४४३ ॥
लक्षणमाभिनिवोधिकशब्दव्युत्पत्तिः, विधानं भेदोऽवग्रहादिः, विषयो द्रव्यक्षेत्रादिः, अनुयोगद्वाराणि सत्पदमरूपणतादीनि, तः सर्वैरपि यथोक्तक्रमेणाभिनिषोधिकशानलक्षणा वर्णिता व्याख्याता पुद्धिः । ततस्तदनन्तरोदिष्टं श्रुतज्ञान प्रापयिष्ये ॥ इति गाथापश्चकार्थः ॥ ४४३॥ ..
. ॥ तदेवमाभिनियोधिकज्ञानं समाप्तमिति ॥ अथ श्रुतज्ञानमारभ्यते । अत्र चान्तरे 'आभिणियोहियनाणे अहावीस" इत्यादिगाथा नियुक्तौ यते, तोच सगा. उक्तार्थी वा मन्यमानोऽतिक्रम्य विहितसंबधामेवाऽयेतनगाथामाह
पेन्तेयमक्खराई अक्खरसंजोग जन्तिया लोए । एवइया सुयनाणे पयडीओ होति नायव्वा ॥ १४ ॥
एकमेकं प्रति प्रत्येकमक्षराण्यकारादीन्यनेकभेदानि, यथा- अकारः सानुनासिका, निरनुनासिकचा पुनरेफैकस्त्रिधा- इस्खः, दोघी, प्लुसश्चेति पुनरेकैकस्त्रिविधा- उदात्ता, अनुदात्तः, स्वरितश्चेति । एवमकारोऽष्टादशभेदः । एवमिकारादिष्वपि यथासंभवं भेदजालमभिधानीयमिति । तथा, अक्षराणां संयोगा अक्षरसंयोगा द्वधादयो यावन्तो लोके, यथा-घटा, पट इत्यादि, व्याघ्रः. खीत्यादि । एवमेतेऽनन्ताः संयोगाः, तत्राप्येकैकः स्वपर्यायापेक्षयाऽनन्तपर्यायः। अत एतावत्यः श्रुतज्ञाने प्रकृतयो भेदा ज्ञातव्याः॥ इति नियुक्तिगाथार्थः ॥ ४४४ ॥
अथ भाष्यम्। संजुत्ता-संजुत्ताण ताणमेकक्खराइसंजोगा । होति अणंता तत्थ वि एक्के कोणतपज्जाओ ॥ ४४५ ॥ एकमक्षरमादिर्येषां द्वयादीनां तान्येकाक्षरादीनि तेपा संयोगा एकाक्षरादिसंयोगास्तेऽनन्ता भवन्ति । केषां ये एकाक्षरादिम
लक्षण-विधान-विषया-अनुयोगद्वारणिता बुद्धिः । तदनन्तरमुद्दिष्टं श्रुतज्ञानमतः प्ररूपयिष्ये ॥ ४५३ ॥ २ आमिनिबोधिकज्ञानेऽष्टाविंशतिः । .३ नियुक्ती गाथा १६। ४ प्रत्येकमक्षराणि अक्षरसंयोगा यावन्तो लोके । एतावत्यः श्रुतज्ञाने प्रकृतयो भवन्ति ज्ञातव्याः ॥ ४४४॥
५ संयुक्ता-संयुक्तानां तेपामेकाक्षरादिसंयोगाः । भवन्त्यनन्तास्तत्राप्येककोऽनन्तपर्यायः ॥ ४५ ॥ योगाः १, इत्याह- तेषामकार-ककारावक्षराणाम् । कथंभूतानाम् ?, इत्याइ- संयुक्ता-संयुक्तानाम् । तत्र संयुक्तैकाक्षरसंयोगो यथाऽधिप्राप्त इत्यादि । असंयुक्तकाक्षरसंयोगो यथा- घट:, पट इत्यादि । एते चाक्षरसंयोगा अनन्ताः। एकैकश्च संयोगः ख-परपर्यायैः पूर्वाभिहितन्यायेनाऽनन्तपर्याय इति ॥ ४४५॥
___ अत्र परमतमाशङ्कयोत्तरमाह- संखिजक्खरजोगा होति अणंता कहं, जमभिधेयं । पंचत्थिकायगोयरमन्नोन्नविलक्षणमणतं ॥ ४४६ ॥ " संख्येयानि च तान्यकाराद्यक्षराणि च संख्येयाक्षराणि तेषां योगाः संयोगाः कथमनन्ता भवन्ति ?-- न घटन्त एवेति भावः । अत्रोत्तरमाह- यद् यस्मात् संख्येयानामप्यक्षराणामभिधेयमनन्तम् । कथंभूतम् , इत्याह- अन्योन्यविलक्षणं परस्परविसदृशम् । किविषयम् !, इत्याह- पञ्चास्तिकायगोचरं पश्चास्तिकायगतस्कन्ध-देश-प्रदेश-परमाणु-घणुकादिकम् । अभिधेयानन्त्याचाभिधानस्याऽप्यानन्त्यमवसेयमिति ॥ ४४६ ॥
एतदेव भावयति
अणुओ पएसवुड्ढीए भिन्नरूवाइं धुवमणंताई । जं कमसो दव्याई(इह)हवंति भिन्नाभिहाणाई ॥ ४४७ ॥ __ इह यस्मादणुतः परमाणुतः प्रारभ्य क्रपशः प्रदेशद्धया पुद्गलास्तिकायेऽपि ध्रुवं सर्वदैवाऽनन्तानि भिन्नरूपाणि द्रव्याणि पाप्यन्ते, भिन्नाभिधानानि चैतानि, यथा-परमाणुः,यणुका, व्यणुका, चतुरणुको यावदनन्तप्रदशिक इति । प्रत्येकं चानेकाभिधानान्येतानि, तद्यथा- अणुः, परमाणुः, निरंशः, निर्भेदः, निरवयवः, निष्पदेशः, अप्रदेश इत्यादि तथा, द्वषणुका, द्विपदेशिकः, विभेदः, द्वयवयव इत्यादि सर्वद्रव्य-सर्वपर्यायेवायोजनीयम् ॥ ४४७ ॥
यस्माच्चैवमभिधेयमनन्तं विसदृशरूपं भिन्नाभिधानं च तस्मात् किम् ?, इत्याह
तेणाभिहाणमाणं अभिधेयाणंतपज्जवसमाणं । जं च सुयम्मि वि भणियं अणंतगम-पजयं सुत्तं ॥ ४४८॥ संख्येयाक्षरयांगा भवन्त्यनन्ताः कथं, यदभिधेयम् । पञ्चास्तिकायगोचरमन्योन्यविलक्षणमनम्तम् ॥ ४४६ ॥ २ क.ख.ग. णि ते'।३५.छ. 'गाः क'। ४ अणुतः प्रदेशवुझ्या भिन्नरूपाणि ध्रुवमनन्तानि । यत् क्रमशो द्रव्याणीह भवन्ति भिन्नाभिधानानि ॥ ४४७॥ ५ क. 'ता'। तेनाभिधानमानमभिधेयानन्तपर्यवसमानम् । यच्च श्रुतेऽपि भणितमनन्तगम-पर्थर्य सूत्रम् ॥ ४४८॥
For Private and Personal Use Only