________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशपा०
मङ्गलमहवा नन्दी चउब्विहा मङ्गलं च सा नेया । दव्वे नूरसमुदओ भावम्मि य पञ्च नाणाई ॥८॥
सूत्रस्य सूचकत्वाद् नोआगमतो भावमलङ्गस्यैव च प्रस्तुतत्वाद् मङ्गलशब्देनेह नोआगमतो भावमङ्गलमिति द्रष्टव्यम् । अथवाशब्दस्तु पूर्वोक्तपक्षत्रयापेक्षया विकल्पार्थः, ततश्चायमर्थः- यदि वा नोआगमतो भावमङ्गलमन्यद् द्रष्टव्यम् । किं तत् ?, इत्याह- 'नंदी' नन्दनं नन्दी, नन्दन्ति समृद्धिमवाप्नुवन्ति भव्यमाणिनोऽनयेति वा नन्दी, इयं च सूत्रे सामान्योक्तावपि व्याख्यानतो विशेषप्रतिपत्तेरिह ज्ञानपञ्चकरूपा गृह्यते । सामान्यरूपेण तु चिन्त्यमानामौ मङ्गलबद् नामादिचतुर्विधा भवति । एतदेवाह-'चउन्विहेत्यादि। तत्र 'नन्दी' इति यत् कस्यचिद् नाम क्रियते सा नामनन्दी । अक्षादिषु स्थापिता स्थापनानन्दी । द्रव्यनन्दी तु द्विविधाआगमतः, नोआगमतश्च । तत्राऽऽगमतो नन्दीपदार्थज्ञोऽनुपयुक्ता, नोआगमतस्तु ज्ञ-भव्यशरीरोभयव्यतिरिक्ता द्रव्यनन्दीद्वादशप्रकारस्तूर्यसमुदयः, तद्यथा
___"भभा-मुगुन्द-मद्दल-कडंब-झल्लरि-हुडुक्क-कंसाला । काहल-तलिमा वसो संखो पणवो य बारसमो" ॥१॥
इह च 'दचे तूरसमुदओ' इत्यनेन ज्ञ-भव्यशरीरव्यतिरिक्ता द्रव्यनन्दी सूत्रेपि दर्शिता, नामनन्द्यादिवरूपं तु पूर्वोक्तनाममङ्गलाधनुसारेण सुज्ञेयत्वाद् नोक्तमिति । भावनन्यपि द्विधा- आगमतः, नोआगमतश्च । आगमतो नन्दिपदार्थज्ञस्तत्रोपयुक्तः । नोआगमतस्त्वाह-'भावम्मि येत्यादि ' भावे भावनन्यां विचार्यमाणायां पुनः 'नोआगमतो भावनन्दी' इति शेषः । का पुनरियम् ?, इत्याहपञ्च ज्ञानानि आगमस्य ज्ञानपञ्चकैकदेशत्वात् नोशब्दस्य चेहाप्येकदेशवाचिस्वादिति भावः । इयमेव चेह नोआगमतो भावमबलत्वेन प्रस्तुतगाथादौ निर्दिष्टा ॥ इति गाथार्थः ।। ७८ ॥ .
कानि पुनस्तानि पञ्च ज्ञानानि', इत्याह
आभिणिबोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥ ७९ ॥
आभिनिबोधिकज्ञानम् , श्रुतज्ञानम् , अवधिज्ञानम् , मनःपर्ययज्ञानम् , केवलज्ञानमिति पञ्च ज्ञानानि । एतानि च भाष्यकारो विस्तरतः स्वयमेव व्याख्यास्यति ॥ ७९ ॥
मङ्गलमथवा नन्दी चतुर्विधा मङ्गलं च सा ज्ञेया । द्रव्ये सूर्यसमुदयो भावे च पञ्च ज्ञानानि ॥ ७० ॥ + पाय-॥ २ भम्भा-मुकुन्द-मर्दल-कडम्य-झल्लरी-दुदुक्क-कसालाः । काहल-सलिमौ वंशः सङ्खः पणवश्च द्वादशः ॥
३ आधिनिबोधिकज्ञानं श्रुतज्ञानं चैवाऽवधिज्ञानं च । तथा मनःपर्यवज्ञानं केवशज्ञानं च पञ्चमकम् ॥ ९॥ मङ्गलमहवा नन्दी चउव्विहा मङ्गलं च सा नेया। दवे तूरसमुदओ भावम्मि य पञ्च नाणाई ॥७॥
सूत्रस्य सूचकत्वाद् नोआगमतो भावमलङ्गस्यैव च प्रस्तुतत्वाद् मङ्गलशब्देनेह नोआगमतो भावमङ्गलमिति द्रष्टव्यम् । अथवाशब्दस्तु पूर्वोक्तपक्षत्रयापेक्षया विकल्पार्थः, ततश्चायमर्थः- यदि वा नोआगमतो भावमङ्गलमन्यद् द्रष्टव्यम् । किं तत्, इत्याह- 'नंदी' नन्दनं नन्दी, नन्दन्ति समृद्धिमवाप्नुवन्ति भव्यप्राणिनोऽनयेति वा नन्दी, इयं च सूत्रे सामान्योक्तावपि व्याख्यानतो विशेषपतिपत्तेरिह ज्ञानपञ्चकरूपा गृह्यते । सामान्यरूपेण तु चिन्त्यमानाऽसौ मङ्गलबद् नामादिचतुर्विधा भवति । एतदेवाह-'चउबिहेत्यादि तत्र 'नन्दी' इति यत् कस्यचिद् नाम क्रियते सा नामनन्दी । अक्षादिषु स्थापिता स्थापनानन्दी । द्रव्यनन्दी तु द्विविधाआगमतः, नोआगमतश्च । तत्रागमतो नन्दीपदार्थज्ञोऽनुपयक्तः, नोआगमतस्तु ज्ञ-भव्यशरीरोभयव्यतिरिक्ता द्रव्यनन्दी द्वादश प्रकारस्तूर्यसमुदयः, तद्यथा
“भभा-मुगुन्द-मद्दल-कडंब-झल्लरि-हुडुक्का-कंसाला । काहल-तलिमा वंसो संखो पणवो य बारसमो" ॥१॥ इह च 'दब्बे तूरसमुदओ' इत्यनेन ज्ञ-भव्यशरीरव्यतिरिक्ता द्रव्यनन्दी सूत्रेऽपि दर्शिता, नामनन्द्यादिस्वरूपं तु पूर्वोक्तनाममङ्ग लाद्यनुसारेण मुज्ञेयस्वाद् नोक्तमिति । भावनन्यपि द्विधा- आगमतः, नोआगमतश्च । आगमतो नन्दिपदार्थज्ञस्तत्रोपयुक्तः । नोआगम तस्त्वाह-'भावम्मि येत्यादि' भावे भावनन्यां विचार्यमाणायां पुनः 'नोआगमतो भावनन्दी' इति शेषः। का पुनरियम् , इत्याहपश्च ज्ञानानि आगमस्य ज्ञानपञ्चकैकदेशत्वात नोशब्दस्य चेहाप्येकदेशवाचित्वादिति भावः । इयमेव चेह नोआगमतो भावमङ्गलत्वे प्रस्तुतगाथादौ निर्दिष्टा ॥ इति गाथार्थः ॥ ७८ ॥
कानि पुनस्तानि पञ्च ज्ञानानि !, इत्याह--
आभिणिबोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥ ७९ ॥
आभिनिवोधिकज्ञानम् , श्रुतज्ञानम् , अवधिज्ञानम् , मनःपर्ययज्ञानम् , केवलज्ञानमिति पश्च ज्ञानानि । एतानि च भाष्यका विस्तरतः स्वयमेव व्याख्यास्यति ॥ ७९ ॥
१ मङ्गलमथवा नन्दी चतुर्विधा मङ्गलं च सा ज्ञेया । द्रव्ये सूर्यसमुदयो भावे च पञ्च ज्ञानानि ॥४॥xपयोय२ भम्भा-मुकुन्द-मर्दल-कढम्ब-झलरी-हुडक-कंसालाः । काहल-तलिमौ वंशः सः पणवश्च द्वादशः ॥१॥ भाभिनिबोधिकज्ञानं श्रुतक्षानं चैवाऽवधिशानं च । तथा मनःपर्यवज्ञानं केवलज्ञानं च पश्चमकम् ॥ ७९.
For Private and Personal Use Only