________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
108
विशेषा०
नाऽग्रहीत कदापि निसृज्यत इति नियम एवाऽयम् । 'संतरं तेणं ति' तेन कारणेन निसर्जनं प्रज्ञापनायां सान्तरमुक्तम् । कुतः १, इत्याह- 'गहणतरिय ति' ग्रहणान्तरितमिति कृत्वा । 'नानिसृष्टं गृह्यते' इत्ययं तु नियमो नास्ति, प्रथमसमये निसर्गमन्तरे णाऽपि ग्रहणसद्भावात्। अतः स्वतन्त्र ग्रहण, परतन्त्रस्तु निसर्गः, इत्ययमेव सान्तर उक्त इति भावः । तदेवं "सतरं निसिरइ" इति प्रज्ञापनाया:सूत्रावयवो विषयविभागे व्यवस्थापितः। अथ 'नो निरंतर निसिरइ' इति तदवयवस्यैव भावार्थमाह- 'न निरंतर तीत्यादि किमुक्तं भवति ?-न निरन्तर निसृजति, न समक, न युगपदिति पर्यायाः। ततश्च किमिह तात्पर्यमिति ।। उच्यते- न ग्रहणसा कालं निसृजति । किं तर्हि, पूर्व पूर्व गृहीतमुत्तरोत्तरसमयेषु निसृजतीति । ननु “एगेर्ण समयेणं गिण्डइ, एनेणं समयेणं निसिरइ इत्येतस्य भावार्थो नावाप्युक्तः। सत्यम्, किन्तूक्तानुसारेण स्वयमप्ययमवगन्तव्यः-तत्राधेनैकेन समयेन गृह्णात्येव, न निसृजति, द्वित यादिसमयादारभ्यैव निसर्गस्य प्रवृत्तेपर्यन्तवर्तिना त्वेकन समयेन निसृजत्येव, न तु गृह्णाति, भाषाभिमायोपरमादिति, मध्यमसा येषु तु ग्रहण-निसर्गाविति । अथवा, एकेन पूर्व-पूर्वसमयेन गृह्णाति, एकेनोत्तरोत्तरसमयेन निसृजति, इत्यादि स्वधिया भावनीयम् तदेवं समस्तमपि सूत्र व्यवस्थापितं विषये ॥ ३७० ॥ अथ ग्रहणादेर्जघन्यं, उत्कृष्टं च कालमानमाह
गॅहणं मोक्खो भासा समयं गह-निसिरणं च दो समया। होति जहण्णंतरओ तं तस्स च बीयसमयम्मि॥३७६
गहणं मोक्खो भासा गहण-विसग्गा य होंति उक्कोसं । अंतोमुहुत्तमेत्तं पयत्तभेएण भयो सिं ॥३७२॥
इह वाग्द्रव्याणां ग्रहणं, तथा तेषामेव गृहीतानां मोक्षो निसर्ग एवोच्यते, भाष्यत इति भाषा, एतानि त्रीण्यपि जघन्यर प्रत्येकमेव समयं भवन्ति, ग्रहण-निसर्जनलक्षणं तूभयमनन्तरदर्शितन्यायेन ग्रहणसमयाद् द्वितीयसमये निसर्ग कृत्वा म्रियमाणस तिष्ठतो वा बचनव्यापारादुपरतस्य जघन्यतो द्वौ समयौ भवतः । आह- ननु मोक्षो निसर्ग एवोच्यते, भाज्यत इति भाषाऽपि निस एवाभिधीयते, ततः किमिति मोक्षात् पृथग भाषायाः कालमानाभिधानार्थमुपादानम् ? । सत्यम्, किन्लनेनैव भाषायाः पृथग्रहणे ज्ञापयति यदुत-भाष्यमाणैव भाषा निसर्गमात्रमेव भाषेत्यर्थः, तस्यैव जघन्यतः समयमानत्वात्। न तूमयं भाषा, तस्य जघन्यर
, सान्तरं निरहजति । २ नो निरन्तरं निसृजति । ३ एकेन समयेन गृह्णाति, एकेन समयेन निसृजति । ग्रहणं मोक्षो भाषा समयं प्रह-निसर्जनं च द्वौ समयौ । भवन्ति जघन्याऽन्तरतस्तत् तस्य च द्वितीयसमये ॥ ३७॥
ग्रहणं मोक्षो भाषा ग्रहण-विसौं च भवन्स्युत्कृष्टतः । अन्तर्मुहूर्तमान प्रयत्नभेदेन भेद एषाम् ॥ २७ ॥ ५५. 'हुंति' क. 'होइ ज'। द्विसमयमानत्वात् । ग्रहणमात्र तु केवल भाष्यत इति भाषा' इति व्युत्पत्यर्थस्यैवाऽघटना भाषा न भवत्येवेति । यदि चेह मा प्रथगन गृहीता स्यात. तदोभयस्यापि कश्चिद् भाषात्वं प्रतिपद्यत, ग्रहणेऽपि योग्यतया भाषात्वसद्भावात , ततश्च"भासिज्जमाप भासा" इत्योगमविरोध: स्यात् । तर्हि मोक्षग्रहणमपनीय तत्स्थाने भाव चोपादीयताम् , भाषा-मोक्षयोरेकार्थत्वादिति चेत् । सत्यम् किन्तु 'निसर्गस्य कालमानं नोक्तम्' इति मन्दधीः प्रतिपयेत, इति तदनुग्रहार्थमिह मोक्ष-भाषयोः पृथग् ग्रहणम् । इत्यलं विस्तरेणास ग्रहण, मोक्षो, भाषा, इत्येतानि त्रीणि, तथा प्रहण निसर्गोभयं च सर्वाण्यप्युत्कृष्टतः प्रत्येकमन्तर्मुहूर्तमात्र काल भवन्ति, परतो योगान्त मुपगच्छति, नियते वेति भावः । एतेषां च ग्रहणादीनामन्तर्मुहूर्तस्य प्रयत्नभेदेन भेदो भवति, इति महापयत्नस्य तदेवाऽन्तर्मुह लघु भवति, अल्पप्रयत्नस्य तु तदेव बृहत्पमाणं भवतीति ।। ३७१ ।। ३७२ ॥ __ . तदन प्रथमसमये यत् केवलं ग्रहणमेव, पर्यन्तवर्तिनि तु समये यः केवलो निसर्गः पूर्वमुक्त, स भवतु मध्यमसमयेषु तु । ग्रहण-निसौं, तयोरयुक्तत्वमुत्पश्यन्नाह परः
गैहण-विसग्गपयत्ता परोप्परविरोहिणो कहं समए ?। समए दो उवओगा न होज्ज, किरियाण को दोसो ? ॥३७ ____ निरन्तरग्रहणे, विसर्गे चेष्यमाणे द्वितीयसमयादारभ्योपान्तसमयं यावद् ग्रहण-विसर्गप्रयत्नौ प्रतिसमयं युगपदापततः। एतौ परस्परविरोधिनौ कथमेकस्मिन् समये युक्तौ ? नैव युक्तावित्यर्थः । अत्रोच्यते-ग्रहण-विसर्गयोर्विरोध एवाव तावदसिद्धः । यदि । येषामेव द्रव्याणां ग्रहणं, तेषामेव तस्मिन्नेव ब्रहणसमये निसर्ग इष्येत, तदा स्यादसौ, एतच्च नास्ति, पाक्समयगृहीतानामेवातनर मये निसर्गाव, तत्र चाऽपूर्वाणामेव ग्रहणात् । अथाऽविरोध्यपि युगपदेकर समये उपयोगहयवत् क्रियाद्वयं नेष्यते, तदाह- 'समये । इत्यादि' एकस्मिन् समये द्वावुपयोगौ न भवेतामिति युक्तम् , "जुगवं दो नत्थि उवओगा" इति वचनात् तयोरागमे निषेधाव क्रियाणा नदीनामप्यकस्मिन् समये को दोषः न कश्चिदित्यर्थः, तथाहि- आगो भंगियसुर्य गणतो दट्टा तिविहे विमाणम्मि इत्यादिवचनाद्वा-मन:-कायक्रियाणामेकत्र समये प्रवृत्तिरभ्युपगतैय । तथा, अङ्गल्यादिसंयोग-विभागक्रिययो, संघातपरिसाटकिर यो, उसलाद-व्ययक्रिययोश्चकत्र समयेऽनेकस्थानेषु तत्राऽनुज्ञा विहितैव, इति को दोषः। तथा, वामहस्तेन घण्टिको चलयति, दर्श
. भाष्यमाणा भाषा। २ श्रीमगवतासूत्रम् । तत्राह३हण-विसर्गप्रयत्नी परस्परविरोधिनी कथं समये । समये द्वावुपयोगौम भवेता, क्रियाणां को दोषः।
युगपद् द्वौनस उपयोगी । ५ मशिकश्रुतं गणयन् वर्तते त्रिविधेऽपि ध्याने ।
For Private and Personal Use Only