________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
131 विशेषा०
यथा चैतन्य जीवत्वमकृत्रिमस्वभावमाहारादिसंज्ञाद्वारेणाऽसंझिनामवगम्यते, तथा लब्ध्यक्षरात्मकसमूहाज्ञानपपि तेषामवगन्तव्यम् , स्तोकत्वात् स्थूलदर्शिभिस्तद् नोपलक्ष्यते, जीवत्वमित्र पृथिव्यायेकेन्द्रियाणाम् । एकशब्दस्य चेह लोपः 'भामा सत्यभामा' इत्यादिदर्शनादिति । यदपि परोपदेशजत्वमक्षरस्योच्यते, तदपि संज्ञा-व्यञ्जनाक्षरयोरेवाऽवसेयम् । लब्ध्यक्षरं तक्षयोपशमे न्द्रियादिनिमित्तमसंज्ञिनां न विरुध्यते । तदेव च मुख्यतयेह प्रस्तुतं, न तु संज्ञा-व्यञ्जनाक्षरे, श्रुतज्ञानाधिकारादिति ॥ ४७५ ॥
दृष्टान्तान्तरमाह
जह वा सण्णीणमणक्खराण असइ नरवण्णविण्णाणे। लद्धक्खरं ति भण्णइ किंपित्ति तहा असण्णीणं ॥१७॥ __ यथा वा संझिनामपि परोपदेशाभावेनाऽनक्षराणां केषांचिदतीव मुग्धर्मकृतीनां पुलीन्द्रबाल-गोपाल-गवादीनामसत्यपि नरादिवर्णविशेषविषये विज्ञाने लब्ध्यक्षरं किमपीक्ष्यते, नरादिवर्णोच्चारणे तच्छ्रवणात, अभिमुखनिरीक्षणादिदर्शनाच। गौरपि हि शबला-बहुलादिशब्देनाऽऽकारिता सती स्वनाम जानीते, प्रवृत्ति-निवृत्त्यादि च कुर्वती दृश्यते । न चैषां गवादीनां तथाविधः परोपदेशः समस्ति । अथवा, अस्ति लब्ध्यक्षरं, नरादिविज्ञानसद्भावात् , एवमसंझिनामपि किमपि तदेष्टव्यमिति ॥ ४७६॥ ____तदेवं साधितमेकेन्द्रियादीनामपि यच यावच्च लब्ध्यक्षरम् । अथैकैकस्याऽकाराधक्षरस्य यावन्तः पर्याया भवन्ति, तदेतद्
विशेषतो दर्शयति
एक्केकमक्खरं पुण स-परपज्जायभेयओ भिन्नं । तं सव्वदव्व-पज्जायरासिमाणं मुणेयव्वं ॥ ४७७ ॥ इह भिन्नं पृथगेकैकमपि तदकाराधक्षरं पुनः स्व-परपर्यायभेदतः सर्वाणि यानि धर्मास्तिकायादीनि द्रव्याणि तत्पर्यायराशिमानं मुणितव्यम् । इदमुक्तं भवति-इह समस्तत्रिभुवनवर्तीनि यानि परमाणु-घणुकादीनि, एकाकाशप्रदेशादीनि च यानि द्रव्याणि, ये च सर्वेऽपि वर्णाः, तदभिधेयाश्चार्थाः, तेषां सर्वेषामपि पिण्डितो या पर्यायराशिर्भवति स एकैकस्याऽप्यकाराधक्षरस्य भवति, तन्मध्ये कारस्य केचित् स्तोका: वपर्यायास्ते चाऽनन्ताः, शेषास्त्वनन्तानन्तगुणाः परपर्यायाः, इत्येवं सर्वसंग्रहः । अयं च सर्वोऽपि सर्वद्रव्य-पर्यायराशिः सद्भावतोऽनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्ष, पदार्थाश्चाऽकारे-कारादयो धर्मास्तिकायादयः सर्वाकाशप्रदेशसहिताः सर्वेऽपि फिल
यथा वा संशिनामनक्षराणामसति मरवर्णविज्ञाने । सभ्यक्षरमिति भण्यते किमपीति तथाऽसंझिनाम् ॥ १७॥ २क.ग. 'धा सं
.छ.'प्रभृती'। ४ घ.छ. 'पीष्यते'। ५.प.छ. पित'। । एकैकमक्षर पुनः स्व-परपर्यायभेवतो भिन्तम् । तत् सर्वदव्य-पर्यावराशिमान हातव्यम् ॥ ४० ॥ सहस्रम् । तत्रैकस्याऽकारपदार्थस्य सर्वद्रव्यगतलक्षपर्यायराशिमध्यादस्तित्वेन संबद्धाः किल शतममाणाः स्वपर्यायाः, शेषास्तु नास्तित्वेन संबद्धाः सर्वेऽपि परपर्यायाः । एवमिकारादेः, परमाणु-चणुकादेश्चैकैकद्रव्यस्य वाच्यमिति ॥ ४७७॥
आह- के पुनः स्वपर्यायाः, के च परपर्यायाः १, इत्याह
'जे लभइ केवलो से सवन्नसहिओ व पज्जवेऽयारो । ते तस्स सपज्जाया सेसा परपज्जया सव्वे ॥१७॥ ... यानुदात्ता-ऽनुदात्त-सानुनासिक-निरनुनासिकादीनात्मगतान् पर्यायान् केवलोऽन्यवर्णेनाऽसंयुक्तः, अन्यवर्णसंयुक्तो वाऽकारो लभतेऽनुभवति ते तस्य स्वपर्यायाः प्रोच्यन्ते, अस्तित्वेन संबद्धत्वात् , ते चाऽनन्ताः, तद्वाच्यस्य विष्णु-परमाण्वादिद्रव्यस्याऽनन्तत्वात् , । तद्रव्यप्रतिपादनशक्तेश्चाऽस्य भिन्नत्वात् , अन्यथा तत्मतिपाद्यस्य सर्वस्याऽप्येकत्वमसङ्गात् , एकरूपवर्णवाच्यत्वात् । शेषास्त्विकारादिसंबन्धिना, घटादिगताश्चाऽस्य परपर्यायाs, तेभ्यो व्यावृत्तत्वेन नास्तित्वेन संबन्धात् । एवभिकारादीनामपि भावनीयम् , अक्षर विचारस्यैवेह प्रक्रान्तत्वात् ॥ ४७८ ॥
एकैकमक्षरं सर्वद्रव्य-पर्यायराशिमानमुच्यते, अन्यथाऽन्येषामपि परमाणु-यणुक-घटादिद्रव्याणामिदमेव पर्यायमानं द्रष्टव्यमिति । एवमुक्त सति परः माह- जइ ते परपज्जाया न तस्स, अह तस्स, न परपज्जाया । जं तम्मि असंबद्धा तो परपज्जायववएसो ॥४७९॥
इह वपर्यायाणामेव तत्पर्यायता युक्ता, ये त्वमी परपर्यायास्ते यदि घटादीना, तर्हि नाक्षरस्य । अथाऽक्षरस्य ते, सर्हि न घटादीनाम् । ततश्च यदि परस्य पर्यायाः तर्हि तस्य कथम् । तस्य चेत् , परस्य कथम् । इति विरोषः। तदयुक्तम् , अभिप्रायांऽपरिझानात् , यमान कारणात् तस्मिन्नकारे-काराधक्षरे घटादिपर्याया अस्तित्वेनाऽसंबद्धाः, ततस्तेषां परपर्यायव्यपदेशा, अन्यथा व्यावृत्तेन रूपेण तेऽपि संबद्धा एव, इत्यतस्तेषामपि व्यावृत्तरूपतया पारमार्थिक स्वपर्यायत्वं न विरुध्यते । अस्तित्वेन तु घटादिपर्याया घटादिग्वेव संबद्धाः, इत्यक्षरस्य से परपर्याया व्यपदिश्यन्त इति भावः । द्विविध हि वस्तुनः स्वरूपम्- अस्तित्वं नास्तित्वं च । ततो ये यत्राऽस्तित्वेन प्रतिवद्धास्ते तस्य स्वपोया उच्यन्ते, ये तु यत्र नास्तित्वेन संबद्धास्ते तस्य परपर्यायाः
बाहभते केवलस्तस्य सवर्णसहितो वा पर्यवानकारः । ते तस्य स्वपर्यायाः शेषा परपर्ययाः सर्वे ॥ ४० ॥ + द्विष्णुपदिते परपर्याया न तस्य, भय तस्य, न परपर्यायाः। यत् तस्मिनसंबद्धास्ततः परपर्यायव्यपदेशः ॥७९॥
For Private and Personal Use Only