________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
203 विशेषा
ने विहीणक्खरमहियक्खरं च वोच्चत्थरयणमाल व्व । वाइडक्खरमेय वच्चासियवण्णविण्णासं ॥ ८५३ ॥ नक्खलियमुवलहलं पिव अमिलियमसरूवधण्णमेलो व्व।वोच्चत्थगंधमहवा अमिलियपय-वक्कविच्छेय।।८५४॥ न य विविहसत्थपल्लवविमिस्समट्ठाणच्छिन्नगहियं वा । विच्चामेलिय कोलियपायसमिव भरिकथ व्व ॥८५५॥ मत्ताइनिययमाणं पडिप्पुण्णं छंदसाऽहवत्थेणं । नाकंखाइसदोसं पुण्णमुदत्ताइघोसेहिं ॥ ८५६ ॥ कंठो-ट्ठविप्पमुक्कं नाव्वत्तं बाल-मूयभणियं व । गुरुवायणोवयातं न चोरियं पोत्थयाओ वा ॥ ८५७ ॥
इहाऽनुयोगद्वारेपृक्तम्- “से किं तं आगमओ दवावस्सयं आवस्सयं । जस्स ण आवस्सयं ति पयं सिक्खियं, ठियं, जिय, मिर्य, परिजियं, नामसमं, घोससम, अहीणक्खरं, अणचक्खरं, अव्वाइद्धक्खरं, अक्खलियं, अमिलियं, अविचामेलियं, पडिपुण्णं, पडिपुण्णघोस, कंठो-विप्पमुकं, गुरुवायणोवगय; से यं तत्थ कायणाए, पुच्छणाए, परियट्टणाए, धम्मकहाए, ('वर्तते' इत्यध्याहाररा) नो अणुपेहाए (इहापि 'वर्तते' इति शेपः)" इदं च मूत्र 'ओगमओ दव्वावासयं' इत्यादिमागुक्तगाथया प्रायो व्याख्यातम् । शिक्षितादीनि पदानि त्विदानी व्याख्यायन्ते- तत्र शिक्षितमिति कोऽर्थः- अन्तं नीतं, सर्वमधीतमिति । स्थितम्- हृदि व्यवस्थितमाच्युनमित्यर्थः । जितम्- द्रुतमागच्छति । वर्णादिभिः संख्यातं मितम् । यदुत्क्रमेणाऽप्येति- आगच्छति, तत सर्वतो जित परिजितम् । स्वकीयन नाना समं नामसमम् , यथा स्वनाम शिक्षितम् , तथा तदप्यावश्यकम् । तथा यथैव स्वनाम स्थितादिविशेषणविशिष्ट पटते विनं, जित, मितं,
मविहीनाक्षरमधिकाक्षरं च व्यत्यस्तरखमालेव । व्याविद्याक्षरमेतद् व्यत्यासितवर्णविन्यासम् ॥ ४५ ॥ म स्खलितमुपललेहलमिव अमिीलतमसरूपधाम्यमेल इव । व्यत्यस्तग्रन्थमवामिलितपद-वाक्यविच्छेदम् ॥ ८५४॥ मच विविधशाखपलवविमिश्चमस्थानमिछमगृहीतं वा । व्यल्पानेडित कोलिकपावसमिव मेरीकन्येव । ४५५॥ मात्रादिनियतमान परिपूर्ण छन्दसाऽथवाऽर्थेन । नाऽऽकाङ्खादिसतोपं पूर्णमुदात्तादियोपैः ॥ ८५६॥ कण्ठी-ठविप्रमुक्तं नाश्वतं बाल-मूकमाणितमिव । गुरुवाचनोपयातं न चोरित पुस्तकाद् वा ॥ ८५७ ॥१.छ. 'मेयं वाप.छ. 'वन मि'।
अथ किं तदागमतो व्यावश्यकमावश्यकम् । यस्य 'आवश्यकम्' इति पई शिक्षितम् , स्थितम् , जितम् , मितम् , परिजितम् , नामसमम्, घोषसमम् , महीनाक्षरम् , अनत्यक्षरम् , अध्यापिडाक्षरम् , अस्खलितम् , अमिलितम, अव्यत्यानेडितम्, परिपूर्णम्, परिपूर्णपोषम् कण्ठी-विमुक्तम्, गुरुवाचनोपगतम् , तदिदं तत्र वाचनायाम् , पृच्छायाम् , परिवर्तनावाम् , धर्मकथायाम् । मो अनुमेक्षायाम् । ५ गाथा ८५० । परिजितमित्यर्थः, एवं तदप्यावश्यक, अतः स्वनामसममुच्यते । यद् वाचनाचार्याभिहितदाता-नुदात्त-स्वरिवलक्षणोंपैक सहशमेव गृहीतं तदू घोपसमम् । न हीनाक्षरमहीनाक्षरम् , नाप्यधिकाक्षरम् ।
'वोच्चत्थेत्यादि' यथा पाताभीरीपोतरत्नमाला विपर्ययन्यस्तरननिचया भवति, एवं यह व्यत्यासिवर्णविन्यासं विपर्ययोपन्यस्तवर्णसंतानमित्यर्थः, तद् व्याविद्धाक्षर, न तथाऽव्याविद्धाक्षरम् । इदं वर्णमात्रापेक्ष विवक्ष्यते, नतु पद-वाक्यापेक्षम् । पद-चाक्यविपर्यस्तस्य वक्ष्यमाणाऽमिलितविषयत्वादिति । उपलशकलाकुलभूतलेहलपिव यत्न स्खलति तदस्खलितम् । विसदृशानेकधान्यमेलकवद् यद् न मिलति तदमिलितम् । अथवा, विपर्यस्तपद-वाक्यमन्य मिलितम्, नैवं यत् , तदमिलितम् । 'अमिलियपय-बक्कविच्छेयं ति' अथवेत्यत्रापि तृतीयव्याख्यान्तरसूचकः संबध्यते, अमिलितोऽसंसक्तः पद-वाक्यविच्छेदो यत्र, तद् वामिलितमुच्यते। .
- अव्यत्यानेडितं व्याख्यातुमाह-'नय विविहेत्यादि विविधानि नानापकाराण्यनेकानि शाखाणि तेषां पद-वाक्यावयवरूपा बहवः पल्लवास्तैर्विमिश्रं व्यत्यानेडितम् , अथवा, अस्थानच्छिन्नग्रथितं व्यत्यानेडितम्, यथा-"प्राप्तराज्यस्य रामस्य राक्षसा निधनं गताः" फोलिकपायसव भेरीकन्यावद् वा; यथोक्तरूपं यद् न भवति तदव्यत्यानेडितम् । परिपूर्ण द्विधा-सूत्रता, अर्थतश्च । तत्र च्छन्दसा च्छन्दः समाश्रित्य मात्रादिनियतमानं सूत्रता, परिपूर्णम् , यत्तु नाऽऽकासादिसदोषं तदर्थतः परिपूर्णम्- यत् क्रियाध्याहारं नापेक्षते, अव्यापकम् , अस्वतन्त्रं च न भवति तदर्थतः परिपूर्णमिति भावः ।
: परिपूर्णघोपमिति व्याख्यातुमाह- 'पुण्णमित्यादि उदातादिघोषैर्यत् परिपूर्ण परावर्तनादिकाले उच्चारयति तत् परिपूर्णघोपम् । इह च शिक्षाकालेऽध्यापकनिगदितोदात्तादिघोषैः समं शिक्षमाणस्य घोषसमम् , शेषकाले तु परावर्तनादि कुर्वन् यदुदात्तादिघोषैः परिपूर्णमुच्चारयति, तत् परिपूर्णघोषम् , इत्यनयोर्विशेषः । कण्ठौ-ठविमुक्तं स्पष्ट, न तु बाल-मूकभाषितवदव्यक्तम् । गुरोः सकाशाद् वाचनयोपयातमायातम् , न पुस्तकादेव चोरितम्- खतन्त्रेणैवाऽधीतम् । वाशब्दात् कर्णाघाटकेन वा गृहीतमिति ।। ८५१-८५७ ।।
अत्र प्रेरका माह- ओगमओऽणुवउत्तो वत्ता दव्वं ति सिद्धमावासं । किं सिक्खियाइसुयगुणविसेसणे फलमिहब्भहियं ॥८१८॥ . १ घ.छ.'प्रान्ताभी' । २ आगमतोऽनुपयुक्तो वक्ता द्रव्यामिति सिद्धमावश्यकम् । किं शिक्षितादिश्रुतगुणविशेषणे फलमिहाभ्यधिकम् ॥ ८५८ ॥
For Private and Personal Use Only