________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
159 विशेषा०
अव्याघाए सव्वासु कम्मभूमीसु जं तदारंभा । सव्वबहवो मणुस्सा होतजियजिणिदकालम्मि ॥५९९॥
अव्याघाते- अनलजीवोत्पतेर्महादृष्टयादिव्याघाताभावे, सर्वासु समस्तभरतै-रावत-विदेहलक्षणासु पञ्चदशसु कर्मभूमिपु सर्वबहवो 'बादरामिजीवा भवन्ति' इति प्रक्रमालभ्यते । किमाविशेषेण सर्वदैवतात्रेते भवन्ति , न, इस्याह- आजितजिनेन्द्रकाले,
अजितजिनेन्द्रस्योपलक्षणत्वादवसर्पिण्या द्वितीयतीर्थकरकाल इलः । किमिति तत्रैव बहवो भवन्ति ।, इत्याह- 'अमित्यादि' यद . यस्मात् तदारम्भास्तेषां पादरामिजीवानां संधुक्षण-पालमापारम्भपराः सर्ववहका सर्वेभ्योऽन्यतीता-नागतेभ्यो बहवः प्रचुरा गर्भजमनुष्पा भवन्ति खभावादेवेति ।। ५९९ ॥
... भार- किमेतरेप पादराग्निजीवैः सर्ववाग्मिजीवपरिमाण पूर्वते, माहोखिन यक्ष्माग्निभिः सह । यदि त सा, सदा तेऽबिशिक्षा अपि एमन्ते, आहोसित् काचिदेव विशिष्टाः १, इत्याह
उक्कोसया प सुहुमा जया तया सव्वबहुगमगणीणं । परिमाणं संभवओ त छडा पूरणं कुणइ ॥ १०॥
उत्कृष्टशष सूक्ष्माग्निजीपा खभावत एव कथमपि यदा संभवन्ति, सदैवैतेर्षादराग्निजीये। सह सर्पवाग्निजीवानां परिमाण . भवति । इदमत्र हृदयम्- अनन्तानन्ताखवसर्पिणीषु मध्ये स एव कचिद् द्वितीयतीर्षकरकालो रखते, पत्र सूक्ष्माग्निजीचा उस्कृष्टपैदिनः माप्यन्ते । ततध तैर्षादरैः सूक्ष्मैवाग्निजीबैकस्कृष्टपदिमिर्मीलितैः सर्ववहग्निजीवानां परिमाणं भवति । तच संभवतः संभवमात्रमाश्रित्य पुदपा पोडा पदमकारया रचनया व्यवस्थाप्यते । ततथ बहुतरक्षेत्रपूरणं करोति । तत्र पश्चाउनादेशार, पस्तु श्रुतादेश इति ॥६.०॥
एतदेवाहऐकेकागासपएसजीवरयणाए सावगाहे य । चउरंसघणं पयरं सेढी छटो सुयाएसो ॥१.१॥
अग्याथाते सर्वासु कर्मभूमिषु यत् तदारम्भाः । सर्वबहवो मनुष्या भवन्त्यजितजिमेन्द्रका ॥ ५९९ ॥ पदेना। . उत्कृष्टाव सूक्ष्मा पदा तदा सर्वबहुकमनानाम् । परिमाणं संभवतस्तत् पोदा पूरणं करोति ॥ ६.....
। एकैकाकाधामदेवाजीवरचममा स्वावगाहे च । चतुरनयनं प्रतरं श्रेणिः पष्ठः श्रुतादेशः ॥५ ॥ सैः सर्वैरप्यमिजीवैः समचतुरस्रो घनो यतो विभेदा स्थाप्यते । कथम् , इत्याह-एकैकाकाशप्रदेश एफैकामिनीवरचनया स्थापगाहे थे देशासंख्पेयाकाशप्रदेशलक्षण एकैकामिजीवरचनयेति । अत्र स्थापना
01000
एतेषां नपानाममिजीवानां प्रत्येकमेकैकाफाशभदेशैर्व्यवस्थापितानामधस्तादुपरिष्टाचाऽन्येऽपि नव नत्र जीवा इत्यमेव स्थाप्यन्ते । एष कल्पना सतविंशत्या, सदावतस्त्वसंख्येपैरमिजीवैरेकैकाकाशमदेशव्यवस्थापितैर्घनो मन्तव्यः । द्वितीयोऽपि पन इत्थमेष द्रष्टव्यः, केवलमिहासंख्येयाकाशमदेशेष्वेकैकजीवो व्यवस्थाप्यते । एवमेकैकाकाशमदेशे एकैकजीवस्थापनयाऽसंख्येयमदेशात्मकखावगाहस्थापनया च प्रतरोऽपि विभेदः । सूचिरपि दिभेदा। तत्र घन-पतरपक्षश्चतुर्भेद, पञ्चमश्चैकैकाकाशप्रदेशस्थापितैकैकजीवलक्षणसूचिपक्षोऽपि न ग्राहा, दोषयानुपङ्गात् , तथाहि-पञ्चविषयाऽप्यनया स्थापनया स्थापिता अमिजीवाः षदखपि दिक्ष्ववधिज्ञानिनोऽसत्कल्पनया भ्रम्यमाणाः स्तोकमेव क्षेत्र स्पृशन्तीत्येको दोषा, एकैकाकाशप्रदेशे एकैकजीवस्थापनायामागमविरोधश्च द्वितीयदोषः, असंख्येयाकाशमदेशानन्तरेणाऽऽगमे जीवावगाहनिषेधात् । असत्कल्पनया प्रदेशावगाहोऽप्यस्त्विति चेत् । नैवम् , कल्पनाऽपि सति संभषेऽविरोधिन्येव कर्तव्या, कि विरोधेन !, इत्यालोच्याह- 'हो सुयाएसो ति' असंख्येयाकाशमदेशलक्षणे स्वावगाहे पल्वत्या एकैकजीवस्थापनेन या सूचिलक्षणः षष्ठपक्षा, अयं श्रुते आदिष्टत्वाद् प्रायः शेषास्तु पश्चाऽनादेशाः संभवोपदर्शनमात्रेणोक्तस्वात् परिहार्याः । इयं हि यथोक्ता सूचिरेकैकजीवस्यासंख्येयाकाशमदेशावगाहे व्यवस्थापितस्वाद बहुतर क्षेत्र स्पृशति, इत्येको गुणा अवगाहविरोधाभावस्तु द्वितीयः । ततश्चैषामिजीवसूचिरषधिज्ञानिनः पद्वपि दिवसकल्पनया भ्रमिता सती अलोके लोकप्रमाणान्यसंख्येयखण्डानि स्पृशति । अत एतापदुत्कष्टक्षेत्रमवधेविषय इत्युक्तं भवति इत्यादि खपमेव पक्ष्यतीति ॥ ६०१॥
अत्र कबिदाहघेण-पयरसेढिगणियं नणु तु; चिय, विगप्पणा कीस । छडा कीरइ, भण्णइ पुरिसपरिक्खेवओ भेओ ॥६०२॥
प.. 'चास' ।। धन-मतरमेणिगणित मा मुख्यमेव, विकल्पमा यस्माए । पोडा किषते, मण्यते पुरुषपरिक्षेपतो भेदः ॥ १॥
For Private and Personal Use Only