________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
266
विशेषा.
तिक एकस्मिन्नायुषि भज विकल्पयैतानि-कस्यचित किश्चिद् भवति, कस्यचिद् नेति । तत्र चानुत्तरसुरस्य सम्यक्त्व-श्रुतसामायिके पूर्वपतिपने भवतः, न शेषमित्युक्तमेवेति । ज्ञानावरणादिसर्वजघन्यस्थितिकोऽपि सूक्ष्मसंपरायादिर्न लभते-नैतानि प्रतिपद्यते, येन यस्मात् सम्यक्त्व-श्रुत-सर्वविरतिसामायिकानां पूर्वप्रतिपन्नोऽसौ वर्तते, तस्मात् पुनरपि न लभते, लब्धस्य पुनर्लाभासंभवादिति । आयुषस्तु क्षुल्लकभवग्रहणजघन्यस्थितिको न पूर्वप्रतिपन्ना, नापि प्रतिपद्यमानकः, इति माक् सर्व भावितमेव ॥ इति गाथाषदकार्थः॥ १९९१ ॥ ११९२ ॥
अय सम्यक्त्वादीमा लाभकारणमाह
सत्तण्हं पयडीणं अमितरओ उ कोडकोडीए । काऊण सागराणं जइ लहइ चइण्हमन्नयरं ॥ ११९३ ॥
सप्तानामायुर्वर्जानां कर्मप्रकृतीना स्थितिमङ्गीकृत्य याऽन्त्या सागरोपमाणां कोटाकोटी तस्या अभ्यन्तरत एव कृत्वा 'आस्मानस्' इति गम्यते, यदि लभते-चतुर्णामम्यतरत सामायिक लभते, तदेत्यं लभते नाऽन्यथेत्यर्थः ॥ इति गाथार्थः॥ ११९३ ॥
भाष्यम्. अंतिमकोडाकोडीए सव्वकम्माणमाउवज्जाणं । पलियासंखिजइमे भागे खीणे भवइ गठी ॥ ११९४ ॥
यदा किल क्षप्यमाणानामायुर्वर्जसप्तकर्मणां स्थितेरन्त्या सागरोपमकोटाकोटी अवतिष्ठते, तदा तम्मध्यादपि पल्पोपमासंख्येय. भागे क्षपिते ग्रन्थिराविर्भवति ॥ ११९४॥
अन्थिः किमुच्यते, इत्याह
गेंठि त्ति सुदुम्भेओ कक्खडधणरूढगूढगठि व्व । जीवस्स कम्मजाणओ घणराग-दोसपरिणामो ॥११९५॥
प्रन्थिरिति भण्यते । का', इत्याह- घनोऽतिनिबिडो राग-द्वेषोदयपरिणामः । कस्य । जीवस्य । कयंभूतः। कर्मजनित:कर्मविशेषप्रत्ययः। अयं च दुर्भेदो दुाँचो दुःक्षेपणीयो भवति । क इव । वल्कादारुविशेषस्य संबन्धी कर्कशघनरूढगुढग्रन्थिरिव ।
सप्तानो प्रकृतीनामभ्यन्तरतस्तु कोटाकोव्याः । कृत्वा सागराणां यदि लमते चतुर्णामन्यतरत् ॥ ११३॥ २५. छ. 'के त'! । अन्तिमकोटाकोव्यो सर्वकर्मणामायुर्वर्जामाम् । पत्यासंख्येये भागे क्षीणे भवति प्रन्थिः ॥ १९ ॥ ४ क. ग. 'समस्तक'।
५ अधिरिति सुदुर्भेदः कर्कशघनरूहगूढप्रन्धिरिव । जीवस्य कर्मजनितो धनराग-दोषपरिणामः ॥ १९५॥ है-1. कर्कशोऽतिपरुषः । धनः सर्वतो निबिडः। स चादोऽपि स्यादित्याह-रूढः शुष्कः । गृढः कथमप्युद्वेष्टयितुमशक्योऽतिप्रचयमापन। यवंभूतो द्रव्यग्रन्थिर्भेदो भवति, एवं राग-द्वेषोदयपरिणामोऽप्यसौ दुर्भेदो भवति । अतो ग्रन्थिरिव ग्रन्थिय॑पदिश्यत इति ॥११९५॥ ___ ततः किम् ?, इत्याह- . * 'भिन्नम्मि तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सो य दुलभो परिस्सम-चित्तविघायाइविग्घेहिं ॥११९६॥
तस्मिन् ग्रन्थौ भिन्ने क्षपयित्वा समतिक्रान्ते मोक्षहेतुभूतानां सम्यक्त्वादीनां लाभो भवति । स च ग्रन्थिभेदो मनोविघात-परिश्रमादिविग्रतिदुर्लभोऽतिशयेन दुष्करः । तस्य हि जीवस्य प्रन्थिभेदं चिकीर्षाविद्यासाधकस्येव विभीषिकादिभ्यो मनोविघातो मनाक्षोभो भवति, प्रचुरदुर्जयकर्मशत्रुसंघातजयाच महासमरगतसुभटस्येव परिश्रमचातिशयेन संजायत इति ॥ ११९६ ॥ एतदेवाह
सो तत्थ परिस्सम्मइ घोरमहासमरनिग्गयाइ व्व । विज्जा य सिद्धिकाले जह बहुविग्घा तहा सो वि॥११९७॥ ___स जीवस्तत्र ग्रन्थिभेदे प्रवृत्तो घोरमहासमरशिरसि दुर्जयापाकृतानेकशत्रुगणः सुभट इव, आदिशब्दाद् महासमुद्रादितारकवत्, परिश्राम्यति । यथा च सिद्धिकाले विद्या बहुविघ्ना संपद्यते- साधकस्योपसर्गर्मनाक्षोभं जनयति, तथा सोऽपि ग्रन्थिभेद इति ॥११९७॥
अय प्रेरकः माहकम्मठिई सुदीहा खविया जइ निग्गुणेण, सेसं पि । स खवेउ निग्गुणो च्चिय किं पुणो दसणाईहिं॥११९८॥
यदि ग्रन्धिभेदात् पूर्व सम्यक्त्वादिगुणविकलेनैवाऽनेन जन्तुना सुदीर्घा द्राधीयसी कर्मस्थितिः क्षपिता, तर्हि शेषमपि कर्माऽसौ सम्यक्त्वादिगुणशून्य एवं क्षपयतु, ततो मोक्षमप्येवमेवाऽसादयतु, किं पुनः सम्यग्दर्शनादिगुणैस्तद्धेतुभिर्विकल्पितः । इति ॥११९८॥ _ अत्रोत्तरमाह
मिले तस्निलामः सम्यक्त्वादीना मोक्षहेतूमाम् । स च दुर्लभः परिश्रम-चित्तविधातादिविश्नः ॥ १९॥ किच-1 . १ सतन्त्र परिश्राम्यति घोरमहासमरनिर्गतादिरिख । विद्या च सिद्धिकाले यथा बहुविना तथा सोऽपि ॥ ११९७ ॥ कर्मस्थितिः सुदीर्घा क्षपिता यदि निर्गुणेन, शेषमपि । सक्षपयतु निर्गुण एव किं पुनदर्शनादिभिः॥१८॥ ४ क. ग. 'मिः ।
For Private and Personal Use Only