________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
154 विशेषा० अथ प्रथमगाथापूर्वार्धव्याख्यानार्थ भाष्यम्
तस्स जमुक्कोसयखेत्त-कालसमयप्पएसपरिमाणं । तण्णेय परिच्छिन्नं तं चिय से पयडिपरिमाणं ॥ ५७ ०॥ । संखाईयमणंतं च तेणमणंतपयडिपरिमाणं । पेच्छइ पोग्गलकायं जमणंतपएस-पज्जायं ॥ ५७१ ॥
तस्याऽवधैरसंख्येयाः प्रकृतयः । कुतः १, इत्याह- यतः 'तं चिय से पयडिपरिमाणं ति' 'से' तस्यानधेस्तदेव प्रकृतीनां भेदानां परिमाणम् । यत् किम् ?, इत्याह-यदुत्कृष्ट क्षेत्रप्रदेशपरिमाणं, यच्चोत्कृष्ट कालसमयपरिमाणं, इत्येवं यथासंभवं संबन्धः, क्षेत्रस्यैव . प्रदेशानां युज्यमानत्वात् । गाथाभगभयाच समयनिर्देशादनन्तरं प्रदेशनिर्देशः। आह-ननत्कृष्ट क्षेत्रप्रदेश-कालसमयपरिमाणमनन्तमपि भवति । न, इत्याह- 'तण्णेयपरिच्छिन्नं' भावप्रधानोऽयं निर्देशः, ततश्च तस्यावधेयं तद्भावस्तज्ज्ञेयत्वं तेन परिच्छिन्नं नैयत्ये व्यवस्थापितम्, तच्च वक्ष्यमाणप्रकारेणाऽङ्गलासंख्येयभागादारभ्य यावदसंख्येयलोकाकाशप्रदेशान् , तथाऽऽवालिकाऽसंख्येयभागादारभ्य यावदसंख्येयोत्सर्पिण्यवसर्पिणीसमयानिति । एतच्च क्षेत्रमदेश-कालसमयानामसंख्येयपरिमाणम्, अतः क्षेत्र-काललक्षण यापेक्षयाऽवधेरसंख्येयाः प्रकृतय इति । अथ खलुशब्देन विशेषणार्थेन सूचितास्तस्याऽनन्ताः प्रकृतीदर्शयति- 'संखाईत्यादि' संख्यातीतं न केवलमसंख्येयमुच्यते, किं तर्हि १, अनन्तं च, तस्यापि संख्यातीतत्वाऽव्यभिचारात् । तेन तदवधिज्ञानमनन्तप्रकृतिपरिमाणमपि भवति, यद् यस्मात् तत् प्रेक्षते पश्यति समस्तमपि पुद्गलास्तिकायम् । कथंभूतम् ?, इत्याह- अनन्तप्रदेशम् , अनन्तपर्याय च । एवं च सत्यनन्तद्रव्य-पर्यायलक्षणज्ञेयापेक्षयाऽवधेरनन्ताः प्रकृतय इति ॥ ५७० ॥ ५७१ ॥
अथ प्रथमनियुक्तिगाथाया उत्तरार्ध व्याचिख्यासुराह
भैवपच्चइया नारय-सुराण पक्खीण वा नभोगमणं । गुणपरिणामनिमित्ता सेसाण खओवसमियाओ॥५७२॥ गतार्थंव, नवरं ' पक्खीण वा ' इति वाशब्द इवार्थे, नभोगमनमिव, इत्यत्र संबध्यते ॥ ५७२ ॥
। तस्य यदुस्कृष्टक्षेत्र-कालसमय-प्रदेशपरिमाणम् । तज्ज्ञेय(स्व)परिच्छिन्नं तदेव तस्य प्रकृतिपरिमाणम् ॥ ५७० ॥ - संख्यातीतमनन्तं च तेनाऽनन्तप्रकृतिपरिमाणम् । प्रेक्षते पुद्गलकार्य यदनन्तप्रदेश-पर्यायम् ॥ ५७१ ॥
२ भवप्रत्ययिता मारक-सुराणां पक्षिणां वा नभोगमनम् । गुणपरिणामनिमित्ताः शेषाणां क्षायोपशमिक्यः ॥ ५७२॥ Tऽक्षेप-परिहारावाहओही खओवसमिए भावे भणिओ भवो तहोदईए। तो किह भवपञ्चइओ वोत्तुं जुत्तोऽवही दोण्हं ? ॥५७३॥ सो वि हु खओवसमओ किंतु स एव खओवसमलाभो। तम्मि सइ हो अवस्सं भण्णइ भवपच्चओ तो सो॥५७४॥
व्याख्यातार्थे एव । नवरम् ' दोण्डं ति' सुर-नारकाणां सोऽपि सुर-नारकाणामवधिः । 'खओवसमउ ति 'क्षयोपशमादेव । सच तस्मिन् सुर-नारकभवे सत्यवश्यं भवति, अतोऽसौ सुर-नारकावधिर्भवप्रत्ययो भण्यते ॥५७३॥५७४॥
ननु कर्मणः क्षयोपशमादयः किं भवादिनिमित्ता भवन्ति ?, इत्याइ- उदय-खय-खओवसमो-वसमा जं च कम्मुणो भणिया । दव्वं खित्तं कालं भवं च भावं च संपप्प॥५७५॥
पतः सक्-चन्दना-ऽहि-विषादिद्रव्यादीनि प्राप्य प्राणिनां सुख-दुःखोदयादयस्तीर्थकर-गणधरैरागमे भणिताः, प्रत्यक्षतो.दृश्यन्ते च । अतः सुर-नारकाणां तद्भवमपेक्ष्याऽवधिःक्षायोपशमिकोऽप्यवश्यं भवतीति ।। ५७५ ॥
अथ द्वितीयनियुक्तिगाथाव्याख्यानभाष्यम्
ईय सव्वपयडिमाण कह कमवसवण्णवत्तिणी वाया।वोच्छि ति सव्वं सव्वाउणा विसंखिज्जकालेणं ॥५७६॥ गताथैव ॥ इति गाथासप्तकार्थः ॥ ५७६ ॥ अथ यदुक्तम्- 'चतुर्दशविधनिक्षेपं वक्ष्यामि' इति । तदाह
ओही खेत्तपरिमाणे संठाणे आणुगामिए । अवाहिए चले तिव्व-मंदपडिवाउप्पयाई य ॥ ५७७ ॥ नाण-दसणविन्भंगे देसे खित्ते गई इय । इड्ढीपत्ताणुओगे य एमेया पडिवत्तीओ ॥ ५७८ ॥
अवधिः क्षायोपशमिके भावे भणितो भवस्तथौदायिके । ततः कथं भवप्रत्ययितोः वक्तुं युक्तोऽवधियोः ॥ ५७३ ॥ . सोऽपि खलु क्षयोपशमतः किन्तु स एव क्षयोपशमलाभः । तस्मिन् सति भवत्यवश्य भण्यते भवप्रस्थयस्ततः सः॥ ५४॥ "... उदय-क्षय-क्षयोपशमो-पशमा ये च कर्मणो भणिताः व्यं क्षेत्रं कालं भवं च भावं च संप्राप्य ॥ ५७५॥+अवधिक्षयोपशमो
इति सर्वप्रकृतिमानं कथं क्रमवशवर्णवर्सिनी वाचा । पक्ष्यतीति सर्व सर्वायुषाऽपि संख्येयकालेन । ५.५॥ भवधिः क्षेत्रपरिमाणं संस्थानमानुगामिकः । अवस्थितश्चल-स्तीव-मन्द-प्रतिपातोपादादिश्च ॥ ५७७ ॥ ज्ञान-दर्शन-विभा देशः क्षेत्रं गतिरिति । ऋद्धिप्राप्तानुयोगश्चैवमेता प्रतिपत्तयः ॥ ५७८ ॥
For Private and Personal Use Only