________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
183
विशेषा० -- 'किह नोवओगबहुया, भण्णइ न विसेसओ स सामण्णो । तग्गयविसेसविमुहो खंधावारोवओगो व्व ॥७॥
नन्वेवं सत्यवधिमतः कथं नोपयोगबहुता, अनेकैः फडकैरुपयुज्यमानत्वात् ।। अत्रोक्तमेवोत्तरम्- एकस्मिन् समये जीवर एवोपयोगो भवति, तत्स्वाभाव्यात्, नयनद्वयोपयोगवत् । तस्मादनेकफडकैरुपयुज्यमार पि न तस्योपयोगबहुता । अथवा, भण
- अनेकवस्तुविशेषोपयोगे ह्येतत् स्यात्, यथा- एते हस्तिनः, दक्षिणतस्त्वमी वाजिना, वामतस्तु रथा, पुरतः पदा इत्यादि । न चेहानेकवस्तविशेषोपयोगोऽस्ति । किंतर्हि , सामान्योपयोग एव, प्राद्यवस्तुगतविशेषवैमुख्यात्, नयनद्वयेन स्कन्धा रोपयोगवत् , अयं चैक एवोपयोगः, इति न तबहुतेति ॥ ७४२ ॥
'फैड्डा य आणुगामी' इत्यादि विवृण्वन्नाह
*अणुगामि-नियय-सुद्धाइं सेयराइं च मीसयाइं च । एक्कसो विभिन्नाई फड्डयाई विचित्ताई ॥ ७४३ ॥
इह तावत् फड्डकानि त्रिधा भवन्ति, तद्यथा- अनुगामीनि, नियतानि- अप्रतिपातीन्यर्थः, शुद्धानि-तीव्राणीत्यर्थः । सेय चत्ति सेतराणि चैतानि भवन्ति, तद्यथा- अनुगामिभ्य इतराण्यननुगामीनि, अप्रतिपातिभ्य इतराणि प्रतिपातीनि, तीवेभ्य इतर मन्दानि । 'मीसयाई च त्ति' मिश्राणि चैतानि अनुगाम्यादीनि भवन्ति, तद्यथा-अनुगाम्यननुगामीनि, प्रतिपात्यप्रतिपातीनि, तीव्रम नीति । 'एकेक्कसो विभिन्नाई ति' एतानि चानुगाम्यादीन्येकैको विभिन्नानि भवन्ति, तद्यथा- अनुगामीनि प्रतिपात्य-प्रतिपाति श्रभेदात विधा, एवमननुगामीन्यपि त्रिधा, अनुगाम्यननुगामीन्यप्येवं विधा। एवं पुनरप्यनुगाम्यादीनि फडकानि तीव्र-मन्द-मध्यमे प्रत्येकं त्रिधा वक्तव्यानि, तद्यथा- अनुगामीनि तीव्र-मन्द-मध्यमानि, एवमननुगामीन्यपि, एवमंनुगाम्यननुगामीन्यपीति । 'विचि ति' एतानि च जघन्य-मध्यमादिभेदाद विचित्राणि नानाप्रकाराणीति ॥ ७४३॥
अत्र प्रेरकः प्राह"निययाणुगामियाणं को भेओ को व तविवक्खाणं । नियओऽणुजाइ नियमा नियओऽनियओव अणुगामी।
कथं नोपयोगबहुप्ता, भण्यते न विशेषतः स सामान्यः । सद्गतविशेषविमुखः स्कन्धाचारोपयोग इव ॥ ४२ ॥ २ क.ग. 'विषयोप' । ३ गाथा . ४ अनुगामि-मियत-शुद्धानि सेतराणि च मिश्रकाणि च । एकैकशो विभिन्नानि फडकामि विचित्राणि ॥ ३॥
५ नियतानुगामिकयोः को भेदः को वा तद्विपक्षयोः । नियतोऽनुवाति नियमाद् नियतोऽनियतोवाऽनुगामी ॥ ७४४॥ चयइ चिय पडिवाई अणाणुगामी चुओ पुणो होइ । नर-तिरिग्गहणं पाओ जं तेसु विसोहिसंकेसा ॥ ७४५ ॥
नियतानुगामिनोरप्रतिपात्यनुगामिनोः फडकयोरित्यर्थः, को भेदः?- न कश्चिदिति पराभिप्रायः । को वाऽनुगाम्य-प्रतिप विपक्षयोः-अननुगामि-प्रतिपातिनोर्भेदः । अत्रोत्तरमाह-यो नियतोऽअतिपातीस चलदीपिकेव नियमादन्यत्र गच्छन्तमवधिमन्तमनुया अनुगच्छत्येव, यस्त्वनुगामी स नियतो वा स्यादनियतो वा- अप्रतिहतलोचनवदप्रतिपाती स्यात् , उपहतलोचनवत् प्रतिपाती वा दित्यर्थः । प्रतिपक्षभेदमाह-'चयइ चियेत्यादि' च्यवत एव प्रतिपतत्येवप्रतिपाती, च्युतोऽपि च कदाचिद्देशान्तरे जायत इत्यत्रापि संवर अनानुगामुकस्तु नैवस्वरूपः, यतोऽसौ यत्र देशे तिष्ठतः समुत्पन्नस्तत्रैव तिष्ठतश्च्यवते, नवा; च्युतोऽपि च देशान्तरे पुनरप्युत्पत्ति समायातस्य भवति, इति प्रतिपात्य-ऽजनुगामुकयोर्भेदः । 'नरेत्यादि' इह तीव्र-मन्दद्वारमिदम् , तीव्र-मन्दता च फडकानां विशुद्धि शवशाजायते, विशुद्धिसंक्लेशाश्च तथाविधाः मायस्तिर्यग-मनुष्येषु, इतीह 'फेड्डा य आणुगामी' इत्यादिगाथायाः पर्यन्ते 'मणुस्स-तेरि इति नर-तिर्यग्ग्रहणं कृतमिति ॥ ७४४ ॥ ७४५ ॥ __ अथ प्रेर्यान्तरमुत्थाप्य परिहरनाह
गैहणमणुगामियाईण किं कयं तिब्व-मंदचिंताए । पायमणुगामिनियया तिव्वा मंदा य जं इयरे ॥७४६। . ननु चास्य तीव्र-मन्दद्वारत्वात् तीव्र-मन्दचिन्तायां प्रस्तुतायां किमित्यनुगामुकादिफड्डकग्रहणं कृतम् - अप्रस्तुतैव फडकमा भावः । प्रतिविधानमाह- 'पायमित्यादि अनुगामीनि, अप्रतिपातीनि च फडकानि यस्मात् प्रायस्तीत्राणि भवन्ति, इतराणि त्वन मीनि, प्रतिपातीनि च पायो मन्दानि, मिश्राणि तूमयस्वभावानि; अतः फडकमरूपणार्यामियं तीव्र-मन्दद्वारता गम्यत एवेति ॥७॥
अथ मतान्तरमुपदर्य तस्याप्यविरुद्धतामाहअण्णे पडिवायु-प्पायदार एवाणुगामियाईणि । नर-तिरियग्गहणेणं अहवा दोसु पि न विरुद्धं ॥७४७॥
-१ च्यवत एव प्रतिपाती अननुगामी च्युतः पुनर्भवति । नर-तिर्यग्ग्रहणं प्रायो यत् तेषु विशुद्धिसंक्लेशात् ॥ ७४५ ॥ २ गाथा ७३९ ।
३ ग्रहणमनुगामिकादीनां किं कृतं तीव-मन्दचिन्तायाम् । प्रायोऽनुगामिनियतानि तीवाणि मन्दानि च यदितराणि ॥ ७४६॥ ४ प.छ.'यार्मा ५ अन्ये प्रतिपातो-स्पादद्वार एवाऽनुगामिकादीनि । नर-तिर्यग्रहणेनाऽथवा दूयोरपि न विरुद्धम् ॥ ७७॥
For Private and Personal Use Only