________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
184
विशेष
अन्ये त्वाचार्याः 'फडा य असंखेजा' इत्यादिगाथया तीव्र-मन्दद्वारमभिधायानन्तरमेव वक्ष्यमाणे प्रतिपातो-त्पादद्वार एवं 'फेडा य आणुगामी' इत्यादिगाथोक्तानुगामुकादीन् भेदानाचक्षते । केन कारणेन त एवमाचक्षते ?, इत्याह- 'नरतिरियग्गहणेण ति' । इदमुक्तं भवति- प्रतिपातो-त्पादयोस्तिय-मनुष्यावधेरेव घटनात् तद्विषयमेव प्रतिपातो-त्पादद्वारम् । अतो नर-तिर्यग्रहणादेतेऽ। प्यानुगामिकादयो भेदाः प्रतिपातो-त्पादद्वारान्तर्भाविन एव, इत्यन्याचार्याभिमायः । अथवा द्वयोरपि तीव्रमन्द-प्रतिपातोत्पादद्वारयो। रिदमानुगामुकादिभेदकथनमर्थतो न किञ्चिद् विरुद्धम्, तीव्र-मन्दखरूपे, प्रतिपातो-त्पादवति चावधावनुगामुकादिभेदानां घटनात् ॥ इति गाथाष्टकार्थः ॥ ७४७॥
॥ गत तीव्र-मन्दद्वारम् ॥ अथ प्रतिपातो-त्पादद्वारमाहबाहिरलंभे भज्जो दल्वे खेत्ते य काल-भावे य । उप्पाय-पडिवाओ वि य तदुभयं चेगसमयेणं ॥ ७४८ ॥
अवधिमतो बहिर्वायो योऽवधिस्तस्य लाभः प्राप्तिरुत्पत्तिस्तस्मिन् वाह्यावधिलाभे भाज्यो भजनीयः । कोऽसौ ?, इत्याहउत्पादः, प्रतिपातः, तदुभयं चैकसमयेन । क विषये य उत्पादादयः १, इत्याह- द्रव्य-क्षेत्र-काल-भावेषु ।। इति नियुक्तिगाथासंक्षे. पार्थः ॥ ७४८॥
अथ भाष्यम्बाहिरओ एगदिसो फड्डोही वाहवा असंबद्धो । दव्वाईसु भयणिज्जा तत्थुप्पायादओ समये॥७४९ ॥
इह बाह्यावधिरुच्यते । कः ?, इत्याह- योऽवधिमत एकस्यां दिशि भवति । अथवाऽनेकास्यपि दिक्षु यः फडकावघेरन्योऽयं, विच्छिन्नः सान्तरो भवति, सोऽपि वाह्यावधिः, तद्यथा-अथवा, सर्वतः परिमण्डलाकारोऽप्यवधिर्योऽवधिमतो जीवस्याङ्गलमानादिना क्षेत्रव्यवधानेन सर्वतोऽसंबद्धः सोऽपि बाह्यावधिस्तद्यथा- इति तावद् भाष्यकार-चिरन्तनटीकाकृतामभिप्रायः । आवश्यकर्णिकार." -१ गाथा ७३८ । २ गाथा ७३९ ३ बाह्यलाभे भाज्यो द्रव्ये क्षेत्रे च काल-भावयोश्च । उत्पाद-प्रतिपातावपि च तदुभयं चैकसमयेन ॥ १८ ॥
४ बामत एकदिकः फडकावधिर्वाऽथवाऽसंबद्धो । द्रव्यादिषु भजनीयास्तत्रोत्पादादयः समये ॥ ॥९॥ स्त्वाह- "बाहिरलंभो नाम जत्थ से ठियस्स ओहिण्णाणं समुप्पण्ण, तम्मि ठाणे सो ओहिनाणं न किंचि पासइ, तं पुण ठाणं जाहे। अन्तरिय होइ, तं जहा- अङ्गलेण वा, अङ्गुलपुहत्तेण वा, विहत्थीए वा, विहस्थिपुहत्तेण वा, एवं जाव संखिज्जेहिं वा, असंखिजेहिं वा जोयणेहिं ताहे पास एस बाहिरलंभो भण्णइ" अनेन भाष्योक्तस्तृतीयः पक्ष एवं लिखितः, आद्यपक्षद्वयं तु किमुपलक्षणव्याख्यानाच्चूर्णी द्रष्टव्यम्, आहोस्विदन्यत् किश्चित् कारणम् ? इति केवलिनो विदन्तीति । तत्र चैवंविधे बाह्यावधावेकस्मिन् समये द्रव्य-क्षेत्र-काल-भावेषु विषये उत्पादादयो भजनीया इति ॥ ७४९॥
कथं भजनीयाः १, इत्याह
उप्पाओ पडिवाओ उभयं वा होज्ज एगसमएणं । कहमुभयमेगसमये विभागओ तं न सव्वस्स ॥७५०॥ . . इह कदाचिदेकस्मिन् समये उत्पादो भवति- पूर्व स्वल्पद्व्यादिविषयो बाह्यावधिरुत्पन्नः सन् वर्धत इत्यर्थः- अधिकान् द्रव्यक्षेत्र-काल-भावान् पश्यतीति भावः । कदाचित् त्वेकस्मिन् समये हीयतेऽसौ- पूर्वदृष्टेभ्यो द्रव्यादिभ्यो हीनांस्तान् पश्यतीत्यर्थः । कदाचित् तूत्पाद-प्रतिपातलक्षणमुभयमप्येकस्मिन् समये भवेत्, यतो बाह्यावधिर्देशावधिरयम्, ततश्च यदैवैदिके बाह्यावधौ तिरश्चीनं संकोचलक्षण प्रतिपातस्तदैवाग्रतो वृद्धिरूप उत्पादो भवति यदा चाग्रतः संकोचस्तदैव तिरश्चीनं विस्तरः। एवं सान्तरानेकदिक्केऽपि बाह्यावधौ यदैवैकस्यां दिश्यधिकस्यैवोत्पादस्तदैवाऽन्यस्यां प्रतिपातः । एवं च वलयाकारे सर्वतोदिकेऽपि बाह्यावधौ यत्रैव समये एकस्मिन् देशे वलयस्य विस्तराधिक्यलक्षण उत्पादस्तत्रैव समयेऽन्यस्यां दिशि वलयस्य संकोचलक्षणः प्रतिपातः इत्यादिप्रकारेणोत्पादादयोऽत्रैकसमये भजनीयाः।
अत्र परः माह- 'कहमुभयमित्यादि' कथमुत्पात-प्रतिपातविरुद्धधर्मद्वयलक्षणेमुभयमेकस्यैकस्मिन् समये युक्तम् - न घटत एवैतदिति परस्याभिप्रायः । अत्रोत्तरमाइ- 'विभागओ तं न सबस्स त्ति' । इदमुक्तं भवति- यदि हि सर्वस्याऽप्यवधेर्युगपदेवोत्पादप्रतिपातावभ्युपगम्येयाताम्, तर्हि स्याद् विरोधः, एतच्च नास्ति, विभागतो देशतस्तदभ्युपगमात् ।। ७५०॥
बाह्यलाभो नाम. यत्र तस्य स्थितस्यावधिज्ञानं समुत्पन्न, तस्मिन् स्थाने तस्यावधिज्ञानं न किञ्चित् पश्यति तत्पुनः स्थानं यावदन्तरितं भवति, सद्यथाअालेन वा, भगुलपृथक्त्वेन वा, वितस्स्या वा, वितस्तिपृथक्त्वेन वा, एवं यावत् संख्येयैर्वा, असंख्येयैर्वा योजनस्तावत् पश्यति, एष वायलाभो भण्यते। २ क. 'व लक्षितः' । ३ उत्पादः प्रतिपात उभयं वा भवेदेकसमयेन । कथमुभयमेकसमये विभागतस्तद् न सर्वस्य ॥५०॥ ४ प.छ. 'कतो दि'। ५..छ. 'णमे।
वस्थितस्यावधिज्ञानं समुत्पन्न, तस्मिन् त्याने मल्या , असंख्येयैर्वा योजनस्तावत् पश्यति, एEPT५.प.छ. 'गमे ।
For Private and Personal Use Only