________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
297
विशेषा०
अणुओगो य निओगो भास-विभासा य वत्तियं चेव । एए अणुओगस्स उनामा एगढ़िया पंच॥ १३८५ ॥ अनुयोगः, नियोगः, भाषा, विभाषा, पार्तिकम् , इति पञ्चानुयोगैकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १३८५।। अथानुयोगशब्दार्थ प्रागुक्तमपि विस्मरणशीलविनेयानुग्रहार्य पुनरप्याहअणुओयणमणुओगो सुयस्स नियएणजमभिधेएणं।वावारोवाजोगोजो अणुरूवोऽणुकूलो वा॥ १३८६ ॥
अहवा जमत्थओ थोव-पच्छभावेहिं सुयमणुं तस्स।अभिधेये वावारो जोगो तेणं व संबंधो ॥ १३८७ ॥. ___ यत् सूत्रस्य निजेनाभिधेयेनार्थेनानुयोजनं संबन्धनं सोऽनुयोगः । अथवा, योगो व्यापार उच्यते । ततश्चानुरूपोऽनुकूलो वा योगः सूत्रस्य निजेऽभिधेये व्यापारः, यथा घटशब्देन घटोऽभिधीयत इत्यनुयोगः । अथवा, सूत्रमणु इत्युच्यते । कुतः । यस्मादर्थस्थानन्तत्वात् तदपेक्षया सूत्रमणु । अथवा, "उप्पोइ चा" इत्यादितीर्थकरोक्तार्थात् पश्चादेव गणधराः सूत्रं कुर्वन्ति, इतरकवयोऽप्यर्य हृदये निवेश्य ततः काव्यं कुर्वन्ति, इत्येवमर्थात् पश्चादेव भवनात् सूत्रमणु व्यपदिश्यते । ततस्तस्याणोः सूत्रस्याभिधेये व्यापारो योगोअणुयोगः । तेन वाऽणुना मूत्रेण सहाभिधेयस्य योगः संबन्धोऽणुयोगः ॥ इति गाथाद्वयार्थः॥ १३८६ ॥ १३८७ ॥ - अधानुयोगस्यैव संभवन्तं नामादिनिक्षेपमाह
नामं ठवणा दविए खेत्ते काले वयण-भावे य । एसो अणुओगस्स उ निक्खेवो होइ सत्तविहो ॥ १३८८ ॥
नामानुयोगः, स्थापनानुयोगः, द्रव्यानुयोगः, क्षेत्रानुयोगः, कालानुयोगः, वचनानुयोगः, भावानुयोगः । एषोऽनुयोगस्य सप्तविधो निक्षेपः॥ इति नियुक्तिगाथासंक्षेपार्थः॥ १३८८॥
विस्तरार्थ त्वभिधित्सुष्पिकारो नाम-स्थापनानुयोगस्वरूपं तावदाह
, अनुयोगच नियोगो भाषा-विभाषे च वार्तिकं चैव । पुताम्यनुवागस्य तु नामाम्येकाथिकानि पत्र ॥१८५॥ २ अनुयोजनमनुयोगः श्रुतस्य नियसेन यदभिधेपेम । व्यापारी या पोगो योऽमुरूपोऽनुहलो वा ॥५ ॥ अथवा पदर्थतः स्तोक-पवाजावाभ्यां श्रुतमणु तस्य । अभिधेये व्यापारी बोगस्तेन वा संबन्धः ॥ १३॥ सत्पद्यन्ते वा।
नाम स्थानपना सर्व क्षेत्र कालो पचन-भाषीरापोऽमुबोगत्व निक्षेपो भवति सप्तविधः 11॥ हेतोरनुयोगो द्रव्यानुयोगः, द्रव्याणां वा पर्यायैः सह, द्रव्यैर्वा करणभूसैरनुरूपो योगो द्रव्यानुयोग इति । यो वाऽनुपयुक्तः कथयतिअनुपयुक्तोऽनुयोगं करोति स द्रव्यानुयोगः।
___एवं क्षेत्रादीनामपि- क्षेत्र काल-वचन-भावेष्वपि यथासंभत्रमित्थमेवायोज्यत इत्यर्थः, तद्यथा- क्षेत्रस्य, क्षेत्रेण, क्षेत्रे क्षेत्राणां क्षेत्र, क्षेत्रेष्वनुयोगः क्षेत्रानुयोगः। तथा, क्षेत्रस्य, क्षेत्राणां वा हेतोरनुयोगः क्षेत्रानुयोग:-क्षेत्रानुशापनाय देवेन्द्र-चक्रवादीनामनुयोगो व्याख्यानं यत् क्रियत इत्यर्थः। तथा, क्षेत्रस्य क्षेत्राणां बा, क्षेत्रेण क्षेत्रैर्वा करणभूतैः, पर्यायेण पर्यायैर्वा सहानुरूपोऽनुकूलो योगः क्षेत्रानुयोगः। एवं काल-वचन-भाव-विषयेऽप्येकवचन बहुवचनाभ्या सुधिया यथासंभवं वाच्यम्, नवरं कालाधभिलापः कार्य इति ॥ १३९१ ॥ १३९२॥
__'व्यस्यानुयोगो व्याख्यानं द्रव्यानुयोगः' इत्यादाभिहितम् । तत्र कतिभेदं तद् द्रव्यम् , किंखरूपश्च तस्यानुयोगः १, इत्याशङ्कचाइ
देवरस उ अणुओगो जीवदवस वा अजीवदन्यस्स । एकेकम्मि वि भेया हवंति दवाइया चउरो॥१३९३॥
द्रव्यानुयोगो य उक्तः स द्रव्यभेदा विभा भवति- जीवद्रव्यस्प, अजीवद्रव्यस्थ च । एकैकस्मिञ्जीवद्रव्ये, अविद्रव्ये च द्रव्यादयश्चत्वारो भेदा भवन्ति- जीवद्रव्ये, अजीवद्रव्ये च प्रत्येक द्रव्यतः, क्षेत्रता, कालतः, भावतश्चतुर्षाऽनुयोगः प्रवर्तत इत्यर्थः॥१३९३॥ *tus) एतदेवाह
देव्वेणेगं दव्वं संखाईयप्पएसओगाढं । कालेऽणाइ अनिहणो भावे नाणाइयाणंता ॥ १३९४ ॥ एमेव अजीवस्स वि परमाणू दव्व एगदव्वं तु। खेत्ते एगपएसे ओगाढो सो भवे नियमा ॥ १३९५ ॥ समयाइठिइ असंखा उसप्पिणीओ हवंति कालम्मि । वण्णाइभावणता एवं दुपएसमाई वि॥१३९६॥
, ग्यस्य स्वनुयोगो जीवद्रव्यस्य वाऽजीवद्रव्यस्य । एकैकमिमपि भेदा भवन्ति न्यादिकाश्मस्वारः ॥ १९॥x पनीय५ मग्येणेकं वयं संख्यातीतप्रवेशावगाढम् । कालेऽनादिरनिधनो भावे जामादयोऽनम्ताः ॥ १३९४ ॥ +(योज्य) एवमेव जीवस्यापि परमाणुष्य एकाम्यं तु । क्षेत्र एकप्रदेशेऽवगावः स भवेत् नियमात् ॥ १३९५॥ समयादिस्थितिरसंख्या उत्सर्पिण्यो भवन्ति काले । वर्णादिभावा अनन्ता एवं विप्रदेशादयोऽपि ॥ ३९ ॥
For Private and Personal Use Only