________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२ शिक्षितादिपव्याख्या
२२० आनुपूर्व्या सामायिकावतारः । २२४ तीर्थकर'-सिद्धिः २०४ अधिकाक्षरे कुणालदृष्टान्तः २२१ आनुपूर्वीभङ्गकरणगाथा
२४२ 'भगवत्'-सिद्धिः २०५ भावाधिक्ये वानरदृष्टान्तः २२२ भङ्गकरणदृष्टान्तः
२४३ 'अनुत्तरपराक्रम' सिद्धिः २०५ हीनाक्षरे विद्याधरदृष्टान्तः २२२ २. नाम एकविधादि
२४३ 'अमित-ज्ञानी' २०६ नोआगमतो द्रव्यावश्यकम् २२२ ३. प्रमाण द्रव्यादि ४
२४३ 'तीर्णः सुगतिगतिगतः' २०६ अभीक्ष्णाऽऽसेवालोचनायां २२३ त्रिविधो लोकोत्तरागमः
२४३ 'सिद्धिपथप्रदेशकः' रत्नदाहकदृष्टांतः २२३ नयविचारो निषिद्धः
२४४ सिद्धिपथः, 'वन्दे'२०७. भावावश्यकम्
२२४ ४ वक्तव्यता स्वसमयादिः । २४४ सर्वजिनान् विशेषतो वीरम् २२४ ५. अर्थाधिकारः
२४४ महाभागादि वीरविशेषणार्थे भाष्य२०७ आवश्यकस्य १० पर्यायः २२४ ६. समवतारः
गाथाः २०७ आवश्यकः २०७ आपाश्रयः २२५ २. अनुयोगद्वारं निक्षेपः
२४५ सूत्रक दिवन्दनम्, गणधरादि २२५ अध्ययनमक्षीणमायः क्षपणा
निष्ठपूज्यत्वे : भाष्यगाथाः २०७ आवासकः
२२६ निक्षेपे न व्याख्यावसरः २०८ अवश्यकरणीय ध्रुवादिपर्यायव्याख्या
२४६ ‘अत्थपुहत्त'-व्याख्या २२६ निक्षेपन्यासनियुक्ति-नियुक्तिद्वारादीनां २४६ १० नियुक्तयः २०८. द्रव्यश्रुतम्
विषयविभागः
२४६ हेतूदाहरणादिस्वरूपम् ६०८ अण्डजादि पञ्चविधं सूत्रम् भावश्रुतम् | २२७ ३. अनुयोगद्वारम्-अनुगमः
२४७ मृगापति-चण्डप्रद्योतदृष्टान्तः २०८ नोआगमतो भावश्रुतम्
.२६ उद्देशादिद्वाराणां गाथाद्वयम्
२४९ शब्दे नष्टे कथं तदागतम् ? : २०९ 'नो' शब्दचर्चा
२४९ नियुक्तिशब्दार्थः २२७ उद्देशनिर्देशयोराक्षेपपरिहारौ २११ 'श्रुत' पर्यायाः
२४९ सूत्रपद्धतिगुरुं प्रेरयति २११ द्रव्य-'स्कन्धः' २२८ निर्गमे आक्षेपपरिहारौ
२५० अर्हद्गणधराणां शीलकथनफलविशेषा २१२ कृत्स्नाकृत्स्नस्कन्धौ २२९ लक्षणाक्षेप-परिहारौ
२५१ ज्ञानपुष्पवृष्टिः बुद्धिपटे २१२ भावस्कन्धः २२९ नयद्वारे आक्षेपपरिहारौ
अर्हन् कृतार्थोऽपि कथं बोधयति २१३ 'स्कन्ध'पर्यायाः २३० किं कथं द्वारयोराक्षेपपरिहारौ
२५२ सूत्रग्रन्थनप्रयोजनम् २१३ षडावश्यकानाम् अर्थाधिकाराः २३० उपोद्घातोपक्रमयोर्विशेषः
२५४ अर्हद्गगणधरवचनतारतम्यम् २१४ अनुयोगद्वारोपन्यासः २२३ सूत्रस्पर्शिकनियुक्तेरवसरः
२५४ 'निउणं'-व्याख्या २१४ द्वारभेदोपन्यासः २३१ सूत्रे ३२ दोषाः वाः
२५५ श्रुतसार- चरणसारनिर्वाणम् २१४ उपक्रमादिनिरुक्तिकथनम् २३३ सूत्रे ८ गुणाः
२५५ ज्ञानं मोक्षगौणकारणं २१४ चतुरक्रमप्रयोजनोपन्यासः २३३६ गुणाः
चरणं मुख्यकारणम् २१५ भावोपक्रमषडानुपूर्वीणां संक्षिप्तपरिचयः २३३ षविध व्याख्यालझणम् ।
२५५ ज्ञानं कथं प्रधान कारणम् ? २१६ उपक्रमस्य षड्भेदाः २३४ पद पदार्थों
२५६ ज्ञानक्रियोभयं कारणं २१७ उपक्रमः, परिकर्म-विनाशी २३४ पदविग्रहः
२५७ मन्त्रोऽपि न ज्ञानमात्रात् फलम् २१७ द्रव्योपक्रमः २३५ चालनाप्रत्यवस्थाने
२५७ तपःसंयमहीनं ज्ञानमक्षमम् २१७ क्षेत्रोपक्रमः २३६. मध्यमङ्गलम्
२५८ संसारसागरादुन्मग्नस्योपदेशः २१७ कालोपक्रमः कालो द्रव्यपर्यायः २३८ उपोद्घातशास्त्रं सर्वसामान्यम् २१८ अप्रशस्तभावोपक्रमः २३८ द्रव्यतीर्थम्
२५९ निश्चयतः क्रियाहीनो ज्ञानी अज्ञान्येव २१८ त्रिपुत्रीकब्राह्मणी २३९ भावतीर्थ संघः
२५९ चरणहीनस्य ज्ञानमन्धस्य दीपकोटि२१८ भावज्ञानकुशला गणिका अमात्यः । २४० तित्थं = त्रिस्थम्
समम् २१९ प्रशस्तभावोपक्रमः २४० तित्थं = व्यर्थम्
२५९ क्रियाहीनं ज्ञान क्लेशफलकमपि २१९ गुरुप्रसादनोपायाः ।
२४१ सुखावतार-सुखोत्तारादि ४ भंगाः | २६० अन्धपङगुवत् क्रियाज्ञाने मिथः २१९ राजपुत्र-मुनिविन यः
२४१ भावतीर्थ कथं दुःखावतारं दुखोत्तारं च सापेक्षे
[४]
For Private and Personal Use Only