________________
Acharya Shri Kalassagarsur Gyarwand
www.kobanrth.org
Shri Mahavir Jain Aradhana Kendra
213
विशेपा० सच ज्ञान-क्रिया-गुणसमूहः का, इत्याह
सामाइयाइयाणं छण्हज्झयणाण सो समावेसो । नोआगमो त्ति भण्णइ नोसदो मीसभावम्मि ॥८९९॥ - सच ज्ञान-क्रिया-गुणसमूहोऽत्र वक्ष्यमाणस्वरूपाणां सामायिकादीनां षण्णामध्ययनानां समावेशः समुदाय उच्यते, अस्यैव मान-क्रिया-गुणमयत्वात् । अयं च नोआगमो भण्यते । कुतः, इत्याह-यतो नोशब्दो मिश्रमावे वर्तते, मिश्रश्वैष ज्ञान-क्रिया-गुणोपयोग इति । तदेवमुक्तो भावस्कन्धोऽपि ॥८९९।।
अथ स्कन्धस्यैकार्थिकनामान्याह
गैण-कोय-निकाए य खंधे वग्गे तहेव रासी य । पुंजे पिंडे नियरे संघाए आउल समुंहे ॥१०॥
एषामपि स्कन्धैकार्थनाम्मामर्थः मागतिदेशतःमोक्त एवेति । तदेवपावश्यकस्य श्रुतस्य स्कन्धस्य च विहितो नामादिन्यासः। अथास्य पदवयस्यापि समास उच्यते । पण्णां श्रुतविशेषाणां स्कन्धः श्रुतस्कन्धा, आवश्यकं च तत् श्रुतस्कन्धश्वावश्यकश्रुतस्कन्धः । अथवा, आवश्यकं च तत् श्रुतं चावश्यकश्रुतम् , तस्य षडध्ययनसमुदायात्मकः स्कन्ध आवश्यकश्रुतस्कन्ध इति । उक्तं शास्त्राभिधानम् ॥ ९००॥
अथ सामायिकायध्यमानामर्थाधिकारदर्शनार्थ प्रस्तावनामाह
*किं पुण छक्कज्झयणं, जेण च्छलत्थाहिगारविणिउत्तं । सामाइयाइयाणं ते य इमे छ जहासंखं ॥९०१॥
आह-किं पुनरिह कारणम्, येन पडध्ययनपिदमावश्यकम्-पड् अध्ययनानि यत्र तत् षडध्ययनमिति समासः । अत्रोच्यते-- येन पद्दभिरर्थाधिकारैर्विनियुक्तं निबद्धम् । ते च षडाधिकाराः सामायिकादीनां षण्णामध्ययनानां यथासंख्यमेते द्रष्टव्या इति ॥९०१॥
के पुनस्ते ?, इत्याह
सामायिकादिकानां पण्णामध्ययनाना स समावेशः । नोआगम इति भण्यते नोशब्दो मिश्रभावे ॥ १९॥ २ गण-काय-निकायाश्च स्कन्धो वर्गस्तथैव राशिश्च । पुनः पिण्डो निकरः संघात आकुलः समूहः ॥ ९.०॥ ३ 'काए भ निकाए खं' इत्यनुयोगद्वारसूत्रे ।
घ. छ.'मूहों । ५ किं पुनः पडध्ययनं, येन पडाधिकारविनियुक्तम् । सामायिकादिकाना ते मे पद् यथासख्यम् ॥ ९०१॥ साव जजोगविरई उकित्तण गुणवओ य पडिवत्ती। खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव॥९०२॥
सावद्ययोगविरतिराधिकारः सामायिकाध्ययनस्य । अर्हता गुणोत्कीर्तनमर्थाधिकारश्चतुर्विशतिस्तवाध्ययनस्य । गुणवतो गुगेचन्दनकदानादिपूजाविशेषरूपा प्रतिपत्तिराधिकारी वन्दनाध्ययनस्य । श्रुत-शीलस्खलितनिन्दनार्थाधिकारः प्रतिक्रमणाध्ययनस्य ।। चारित्रात्मनो व्रणचिकित्सा- अपराधत्रणरोहणमाधिकार कायोत्सर्गाध्ययनस्य । व्रतभङ्गातिचारोपचितकर्मविशरणार्थमनशनादिगुणधारणाऽर्थाधिकारः प्रत्याख्यानाध्ययनस्येति । तदेवयावश्यक-श्रुत-स्कन्धलक्षणस्य पदत्रयस्य विहितो नामादिन्यासः । कृवं च षडाधिकारभणनलक्षणं समुदायार्थनिरूपणम् ॥ ९०२॥
अयाध्ययनस्य पूर्वप्रतिज्ञातो नामादिन्यासो वक्तव्यः। स चावसरमाप्तोऽपि नोच्यते, यत उपक्रमाद्यनुयोगद्वारक्रमागतानामेव सामायिकादीनां पण्णामप्यध्ययनानां पृथक् पृथगोपनिष्पन्ने निक्षेपे लाघवार्थमिहैवाग्रे वक्ष्यते; एतदेवाह
दोरक्कमागयाणं वीसुं वीसुमिहमोहनिप्फन्ने । अज्झयणाणं नासं वक्खामो लाघवनिमित्तं ॥ ९०३ ॥ पातनयैव व्याख्यातेति ॥ ९०३ ॥ अथोक्तमुपसंहरन् वक्ष्यमाणं च संबन्धयन्नाह
आवस्सयस्स एसो पिंडत्थो वण्णिओ समासेणं । एत्तो एकेक पुण अज्झयणं वण्णयिस्सामि ॥९०४॥
इत्येवं पूर्वोक्तप्रकारेण 'आवश्यकश्रुतस्कन्धः' इति सान्वर्थशास्त्रनामप्रतिपादनादेवाऽऽवश्यकस्यैष पूर्वोक्तः पिण्डार्थः समुदायार्थः समासेन संक्षेपेण वर्णितः । अथावयवार्थकथननिमित्तमेकैकं सामायिकाद्यध्ययनं वर्णयिष्यामीति । इति समुदायार्थकथनलक्षणे चतुर्थद्वारे प्रसङ्गायाताऽपष्टिगाथादिरूपकार्थः ॥९०४ ॥
॥ तदेवमभिहितं समुदायार्थकथनलक्षणं चतुर्थद्वारम् ॥ .
सावचयोगविरतिरकीर्तनं गुणवतश्च प्रतिपत्तिः । स्खलितस्य निन्दना प्रणचिकित्सा गुण भरणा चैव ॥ ९०२॥ २ हारक्रमागतानां विष्वग् विप्वगिहीघनिप्पन्ने । अध्ययनानां न्यासं वक्ष्यामो लाघवनिमितम् ॥९०३ ॥ 1 आवश्यकस्यैप पिण्डार्थों वर्णितः समासेन । इत एकैकं पुनरध्ययनं वर्णयिष्यामि ॥ ९०४ ॥
For Private and Personal Use Only