________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
परिणामः, भूतः पूर्व-संजातो भावमङ्गलपरिणामो यस्य तद् भूतभावमङ्गलपरिणामम्, सांप्रतं तु तच्छ्रन्यम् , तत्पुनः कस्यापि शरीर जीवद्रयं वा तेद् नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलं बोद्धव्यम् । 'तस्स वा जयं जोग्गं ति' अथवा तस्य यथोक्तस्य भावमङ्गलपरिणामस्य यद् योग्यमर्ह शरीरं जीवद्रव्यं वा, तद् नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम् । अथवा यत् खभावत एच शोभनवर्णादिगुणं सुवर्णादिकं वस्तु, आदिशब्दाद् रत्न-दध्य-ऽक्षत-कुसुम-मङ्गलकलशादिपरिग्रहः तदेतज्ज्ञ- भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम् । ननु कथं तद् मङ्गलम् , इत्याह- 'तं पीत्यादि' हुर्यस्मादर्थे, यस्मात् तदपि सुवर्णादिकं कस्यापि भावमङ्गलकारणत्वाद् मङ्गलं निर्दिष्टम् । यच्च कारणं तद् “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम्" इत्यादिवचनाद् द्रव्यतयापि व्यपदिश्यते, अतो द्रव्यमङ्गलं भवति । नोशब्दः सर्वप्रतिषेधे, आगमस्येह सर्वथैवाऽभावादिति । पूर्व ज्ञ-भव्यशरीरयोः केवलमागमाभावापेक्षं द्रव्यमङ्गलवमुक्तम्, अत्र तु क्रियाऽभावमाश्रित्येति भावनीयम् ॥ इति गाथाटूयार्थः॥४७॥४८॥
___तदेवं प्रतिपादितमागमतो नोआगमतश्च द्रव्यमङ्गलम् । अथ भावमङ्गलमुच्यते, तस्य च लक्षणं नाम-स्थापना-द्रव्याणामिव भाष्यकृता केनापि कारणेन नोक्तम् । तच्चेत्थमवगन्तव्यम
- "भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभवात्" ॥१॥ इति ।
अत्राऽयमर्थः- भवनं विवक्षितरूपेण परिणमनं भावः, अथवा भवति विवक्षितरूपेण संपद्यत इति भावः । कः पुनरयम् , इत्याह-वक्तुर्विवक्षिता इन्दन-ज्वलन-जीवनादिका या क्रिया तस्या अनुभूतिरनुभवनं तया युक्तो विवक्षितक्रियानुभूतियुक्तः, सर्वज्ञैः समाख्यातः । क इव, इत्याह-इन्द्रादिवत् ' स्वगाधिपादिवत् , आदिशब्दाज्ज्वलन-जीवादिपरिग्रहः । सोऽपि कथं भावः, इत्याह-'इन्दनादिक्रियानुभवात्' इति, आदिशब्देन ज्वलन-जीवनादिक्रियास्वीकारः। विवक्षितेन्दनादिक्रियान्वितो लोके प्रसिद्धः पारमार्थिकपदार्थो भाव उच्यते । भावश्चासौ मङ्गलं च भावमङ्गलम् , भावतो वा परमार्थतो मङ्गलं भावमङ्गलमिति प्रस्तुतयोजना॥ एतदपि द्विविधम्- आगमतः, नोआगमतश्च । तत्राऽऽगमतस्तावदाह
मंगलसुयउवउत्तो आगमओ भावमंगलं होइ । नोआगमओ भावो सुविसुद्धो खाइयाईओ॥ ४९ ॥ मङ्गलं च तच्छ्रतं च मङ्गलश्रुतं मङ्गलशब्दार्थज्ञानमित्यर्थः, तस्मिन्नुपयुक्तो ' वक्ता' इति गम्यते, आगमतो भावमङ्गलं भवति ।
१ मङ्गलश्रुतोपयुक्त आगमतो भावमङ्गलं भवति । नोआगमतो भावः सुबिशुद्धः क्षायिकादिकः ॥ ४५ ॥ अत्राह-ननु मङ्गलपदार्थज्ञानोपयोगमात्रेण कथं सर्वोऽपि यक्ता भावमङ्गलमुच्यते , तदुपयोगमात्रस्येव तद्रूपताया युक्तिसंगतत्वात् , न धानिज्ञानोपयुक्तो माणवकोऽग्निरेव भवितुमर्हति, दाह--पाकादिक्रियाकरणमसङ्गादिति । अनोच्यते- उपयोगः, ज्ञानं, संवेदनं, प्रत्यय इति तावदनान्तरम् , अर्थाभिधानमत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, बाह्यः पृथुबुनोदराऽऽकारोऽर्थोऽपि घट उच्यते, तद्वाचकमभिधानमपि घटोऽभिधीयते, तज्ज्ञानरूपः प्रत्ययोऽपि घटो व्यपदिश्यत इत्यर्थः, तथा हि लोके वक्तारो भवन्ति-किमिदं पुरतो दृश्यते ।, घटः, किमसौ वक्ति ?, घटस्, किमस्य चेतसि स्फुरति ?, घदः । एवं च सति यद् घट इति ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा यदि ज्ञानज्ञानिनोरव्यतिरेको न स्यात् तदा ज्ञाने सत्यपि ज्ञानी नोपलभेत वस्तुनिवहम् , अतन्मयत्वात् , मदीपहस्तान्धवत् , पुरुषान्तरखद् वा । न चाऽनाकारं तज्ज्ञानम् , पदार्थान्तरवद् विवक्षितपदार्थस्याऽप्यपरिच्छेदभसङ्गात् । अपिच, घटादिज्ञान-तद्वतोर्व्यतिरेके बन्धाद्यभावः पामोति, यथा हि ज्ञाना-ऽज्ञान-सुख-दुःखादिपरिणामस्याऽन्यत्वे आकाशस्य बन्धादयो न भवन्ति, एवं जीवस्यापि न भवेयुरिति भावः ॥ आह-- यदि घटोपयोगानन्यवाद् देवदत्तोऽपि घटः, अग्न्युपयोगानन्यत्वाच्च माणवकोऽप्यग्निः, तर्हि जलाहरण-दाह-पाकाद्यर्थक्रियामसङ्गः । तदयुक्तम्, न हि सर्वोऽपि घटो जलाहरणं करोति, नापि समस्तोऽप्यग्निर्दाह-पाकापर्थक्रियां साधयति, कोणेऽवाङ्मुखीकृतघटेन भस्मच्छन्नवह्निना च व्यभिचारात् । न चाऽसौ न घटः, नाग्निर्वा, लोकमतीतिबाधाप्रसङ्गात् । तस्माद् मङ्गलपदार्थज्ञानोपयोगाऽनन्यत्वादागमतस्तदुपयुक्तो भावमङ्गलमिति स्थितम् ॥ नोआगमतस्तु आगमस्य सर्वनिषेधमाश्रित्य सुविशुद्धः प्रशस्तः क्षायिक-क्षायोपशमिकादिको भावो भावमङ्गलम् , भाय एव मङ्गलं भावमङ्गलमिति कृत्वा । उपलक्षणव्याख्यानादागमवर्जज्ञानचतुष्टय-दर्शन--चारित्राणि च नोआगमतो भावमङ्गलतया वाच्यानि; भावतः परमार्थतो मङ्गलं भावमङ्गलमिति कृत्वा ॥ इति गाथार्थः॥ ४९॥
प्रकारान्तरेणाऽपि नोमागमतो भावमङ्गलमाह
अहवा सम्मइंसण-नाण-चरित्तोवओगपरिणामो । नोआगमओ भावो नोसदो मिस्सभावम्मि ॥ ५॥ - अथवा प्रतिक्रमण-प्रत्युपेक्षणादिक्रियां कुर्वाणस्य यो ज्ञान-दर्शन-चारित्रोपयोगपरिणाम:, स नोआगमतो भावो भावमङ्गलं भवति । नोशब्दश्चाऽत्र मिश्रवचनः, यस्माद् नाऽसौ ज्ञान--दर्शन-चारित्रोपयोगपरिणामः केवल एवाऽऽगमः, चारित्रादेरपि सद्भावात् , नाऽप्यनागम एव, ज्ञानस्याऽपि विद्यमानत्वात्, इति मिश्रता ।। इति गाथार्थः॥५०॥
१ भगवा सम्यग्दर्शन-शान-चारित्रोपयोगपरिणामः । नोआगमतो भावो नोशब्दो मिनभावे ॥ ५० ॥
For Private and Personal Use Only