________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
116 विशेषा० देतावदेव ज्ञेयमस्ति, नान्यदिति । इस क्षेत्र-कालौ सामान्यन द्रव्यान्तर्गतावेव, केवल भेदेन रूढत्वात् पृथगुपादानमवसेयमिति ॥४०॥ - आदेशस्य व्याख्यानान्तरमाह
आएसो ति व सुत्तं सुउवल सु तस्स मइनाणं । पसरइ तब्भावणया विणा वि सुत्तानुसारेण ॥४०५॥
अथवाऽऽवेशाः सूत्रमुच्यते, तेन सूत्रादेशेन सूत्रोपलब्धेवर्षेषु तस्य मतिज्ञानिनः सर्वव्यादिविषय मतिज्ञान प्रसरति । ननु शुतोपलब्धेव्वर्थेषु पजान तछूतमेव भवति, कथं मतिज्ञानम् , इत्याह- 'तम्मावणया इत्यादि' तज्ञापनयाँ धुतोपयोगमन्तरेण तद्वासनामात्रत एष या द्रव्यादिषु मवर्तते, तत् सूत्रादेशेन मतिज्ञानमिति भाषः । एतच्च पूर्वमपि पुत्र सुपपरिकम्मियमइस्स में संपर्य सुयाईय' इत्यादिमकमे मोक्तमेव ।। इति गाथाचतुष्टयाऽर्थः ॥ ४०५।।।
तदेवं तत्व-भेद-पर्यायैर्मतिज्ञानं व्याख्याय, विषयं च द्रव्यादिकमस्य निरूप्य, सामसंमिदपेव सत्पदमरूपणतादिभिनव भिरनु योगद्वारैविचारयितुमाह-
संतपयपरूपणया दव्वपमाणं च खिप्स-फसणा य । कालो य अंतर भाग-भाव-अप्पा-बहं चेव ॥४०६॥
सच तत् पदं च सस्पदं तस्य प्ररूपणं सत्पदनरूपणं गत्यादिहारेषु विचारणं तद्भावा सस्पदमरूपणसा- 'कमिन् गत्यादिके द्वारे इदं सत् ?' इत्येवं सतो विद्यमानस्याऽऽभिनिषोधिकज्ञानस्य गत्यादिद्वारेषु प्ररूपणा कर्तव्येत्यर्थः । तथा, द्रव्यममाणमिति मतिज्ञानिजीवद्रव्याणामेकस्मिन् समये कियन्तो मसिज्ञान मतिपयन्ते, सबै पा कियन्तस्ते " इलेव ममाणं वक्तव्यमित्यर्थः । चशम्दा समुच्चये। तथा, क्षेत्रमिति ‘कियति क्षेत्रे तत् संभवति । इत्येव मतिज्ञानस्य क्षेत्रं वक्तव्यम् । तथा 'कियत् क्षेत्र मतिज्ञानिनः स्पृशन्ति ?' इत्येवं स्पर्शना वक्तव्या। यत्रावगाढस्तत् क्षेत्र, पार्थतोऽपि च स्पर्शना, इत्येवं क्षेत्र-स्पर्शमयोंविशेषः । चः समुच्चये । तथा, काल: स्थितिलक्षणो भतिज्ञानस्य वाच्यः। चस्तथैव । 'एकदा प्रतिपय वियुक्त कियता कालेन पुनरपि प्रतिपद्यते' इत्येवमन्तरं च तस्य वक्तव्यम् । तथा 'मतिज्ञानिनः शेपज्ञानिनांकतिभागे वर्तन्ते?' इत्येवं भागोऽस्य बतष्यः। तथा कस्मिन् भावे मतिज्ञानिनो वर्तन्ते?" इत्येवं भावो मणनीया। तथा, अल्प-बहत्वं वक्तव्यम् । भागद्वारादपि तल्लुब्धमिति चेत् । नैवम् , यतोऽत्र मतिज्ञानिना स्वस्थान एवं पूर्वपतिपत्र-पतिपद्यमानका
भादेश इति वा सूत्र श्रुतोपलब्धेषु सस्य मलिज्ञानम् । प्रसरति तनावमया विनापि सूयामुसारेण । ०५ ॥ १ गाथा १६५।
३. सत्पदप्ररूपणता इग्यप्रमाण व क्षेत्र-पीने कालान्तरं भाग-भावा-रूप-बशु (ब) च ॥ ४. यिणा विसत्तामसारणपेक्षयाऽल्प-बहुत्वमभिधानीयम् , भागस्तु शेपज्ञानापेक्षया चिन्तनीय इति विशेषः ॥ इति नियुक्तिगाथाद्वयार्थः । विस्तरार्थ तु भाष्यकार एव वक्ष्यति ।। ४०६ ॥
अथ सत्पदमरूपणता किमुच्यते ?, इत्याहसंतं ति विजमाणं एयस्स पयस्त जा परूवणया । गइयाईएसु वत्थुसु संतपयपरूवणा सा उ ॥ ४०७ ।।
जीवस्स च जं संतं जम्हा तं तेहिं तेसु वा पयति । तो संतस्स पयाई ताई तेसु परूवणया ॥ ४०८ ॥
गत्यादिद्वारेषु सत्त्वेन चिन्त्यमानत्वात् पदं सदुच्यते । ततश्च सतो विद्यमानस्य पदस्थ या वक्ष्यमाणेषु गत्यादिद्वारेषु प्ररूपणता सा रात्पदमरूपणतोच्यते । अथवा, जीवस्य यत् सज्ज्ञान-दर्शनादिकं तत् तैः कारणभूतैः, तेषु बाधिकरणभूतेषु यस्मात् 'पयति त्ति पद्यतेऽनुगम्यते विचार्यते, ततस्तस्मात् सतः पदानि सत्पदानि तानि गत्यादीनि द्वाराण्युच्यन्ते तैः, तेषु वा प्ररूपणता 'मत्यादे' इति गम्यते, सत्पदमरूपणता ।। इति गाथाद्वयार्थः ।। ४०७ ॥४०८॥
तान्येव सत्पदानि गत्यादिद्वाराणि दर्शयति
गैइ-इंदिए य काए जोए वेए कसाय-लेसासु । सम्मत्त-नाण-दसण-संजय-उवओग-आहारे ॥ ४०९ ॥ भासग-परित्त-पज्जत्त-सुहुम-सण्णी य भविय-चरिमे य । पुव्वपडिवन्नए वा पडिवजंते य मग्गणया॥४१०॥ एतेषु गत्यादिपु द्वारेपु मतिज्ञानस्य पूर्वप्रतिपन्नाः, प्रतिपद्यमानकाः, तदुभयम् , उभयाभावश्च, इत्येतच्चतुष्टयं चिन्त्यते॥४०९॥४१० तत्र येषु स्थानेषु मतिज्ञानिनो न प्रतिपद्यमानकाः, नापि पूर्वमतिपन्नाः, किन्तूमयाभावः, तान्यपोद्धृत्य दर्शयति- ऐगिदियजाईओ सम्मामिच्छो य जो य सव्वन्नू । अपरित्ता अभव्वा अचरिमा य एए सया सुण्णा॥४११॥ . इह सर्वेष्वपि गत्यादिद्वारेषु यावान् कोऽप्येकेन्द्रियजातीय एकेन्द्रियप्रकार एकेन्द्रियभेद इत्यर्थः, एष सर्वोऽपि मनिज्ञानेन
१ सदिति विद्यमानमेतस्य पदस्थ या प्ररूपणता । गत्यादिषु वस्तुषु सत्पदप्ररूपणा सा तु ॥ ४०७॥ . जीवस्य च यत् सद् यसात् तत् तस्तेषु वा पद्यते । ततः सतः पदानि तानि तेषु प्ररूपणता ॥ ४०८ ॥२ घ. छ.'माणासु गत्यादिषु प्र'। गती-न्द्रिययोश्च कार्य योगे वेदे कषाय-लेश्ययोः । सम्यक्त्व-ज्ञान-दर्शन-संयमो-पयोगा-हारेषु ॥४.९॥ भापक-परीत-पर्याप्त-सूक्ष्म-संज्ञिषु च भव्य-चरम योश्च । पूर्वप्रतिपना वा प्रतिपद्यमामाच मार्गणया ॥ १०॥ ४ एकन्द्रियजातीयः सम्यग्मिथ्यः (ध्यादृष्टिः) च यश्च सर्वशः । अपत्तिा अभव्या अचरमाश्चैते सदा शून्याः॥४॥
For Private and Personal Use Only