________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
123 विशेषा. त्यागच्छति तिर्यक्ष्वेव न मनुष्येषु "सत्तममहिनेरइया तेज-धाऊ-अणततरुवट्टा, नै य पावे माणुस्स" इतिवचनादिति । सुर-नारकाच सम्यक्त्वसहिता यस्माद् मनुष्येष्वेवाऽऽयान्ति, अतः सामर्थ्यात् तिर्यग्गतिगामिनः सप्तमपृथ्वीनारका मिथ्यात्वसहिता एवाऽऽगच्छन्ति ॥ इति गाथाद्वयार्थः ॥ ४३१ ॥ .. अथ स्पर्शनाद्वारम्- तत्र क्षेत्र-स्पर्शनयोर्विशेषदिधीर्षया माह
__ अवगाहणाइरित्तं पि फुसइ बाहिं जहा ऽणुणोऽभिहियं । एगपएसं खेत्तं सत्तपएसा य से फुसणा ॥४३२॥ "." इह यत्रावगाढस्तत् क्षेत्रमुच्यते, यत्त्ववगाहनातो बहिरप्यतिरिक्त क्षेत्रं स्पृशति सा स्पर्शनाऽभिधीयते, इति क्षेत्र-स्पर्शनयोर्विशेषः, यथा परमाणोः, आगमे यत्रैकस्मिन् प्रदेशेऽवगाढा, तदेकमदेशं क्षेत्रमभिहितम् , “सप्तमदेशा तु 'से' तस्य स्पर्शना मोक्ता, यत्रैकमिन् प्रदेशेऽवगाढस्तं, अन्यांश्च षड्दिक्संबन्धिनः षड् नभम्मदेशान् परमाणुः स्पृशतीति कृत्वेति ॥ ४३२॥
प्रकारान्तरेणाऽपि क्षेत्र-स्पर्शनयोर्भेदमाह
अहवा जत्थोगाढो तं खेत्तं, विग्गहे मया फुसणा । खेत्तं च देहमेत्तं संचरओ होइ से फुसणा ॥४३३॥ पाठसिदैव ॥ ४३३॥ अथ नानाजीवानधिकृत्य क्षेत्र-स्पर्शने माह
होति असंखेज्जगुणा नाणाजीवाण खेत्तफुसणाओ। एकस्याऽऽभिनिवोधिकज्ञानिजीवस्य ये क्षेत्र-स्पर्शने, ताभ्यां सकाशाद् नानाभिनिबोधिकर्जावाना या क्षेत्रस्य स्पर्शनास्ता असंख्येयगुणाः, नानाभिनिबोधिकजीवानां सर्वेषामसंख्येयत्वादिति भावः॥
कालद्वारमधिकृत्याह
, सप्तममहीनैरयिका तेजो-वायु-अनन्ततरुवर्तिनः, न च प्राप्नुयुर्मानुष्यम् । २ प. छ. 'न वि पा'। ३ अवगाहनातिरिक्तमपि स्पृशति बहिर्यथाऽणोरभिहितम् । एकप्रदेश क्षेत्रं सप्तमदेशा च तस्य स्पर्शना ॥ ५॥ ४ अथवा यत्रावगाढस्तत् क्षेत्र, विग्रहे मता स्पर्शमा । क्षेत्रं च देहमानं संचरतो भवति तस्य सर्शना ॥१५॥ ५ भवन्त्यसंख्येयगुणा मानाजीवानां क्षेत्रस्पर्शनाः।
ऐगस्स अणेगाण व उवओगतोमुहेत्ताओ ॥ ४३४ ॥ . द्विधा मतिज्ञानस्य कालश्चिन्तनीयः- उपयोगतः, लब्धितश्च । तत्रैकजीवस्य तदुपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवति, परत उपयोगान्तरगमनादिति । सर्वलोकवर्तिनाभनेकाभिनिबोधिकजीवानामपीदमेवोपयोगकालमान, केवलमिदमन्तर्मुहूर्तमपि बृहत्तरमबसेयम् ॥ ४३४॥
लब्धिमङ्गीकृत्य कालमानमाह
लैद्धी वि जहन्नेणं एगस्सेवं परा इमा होइ । अह सागरोवमाइं छावहिं सातिरेगाई ॥ ४३५ ॥ .
आभिनिबोधिकज्ञानलब्धिरपि तदावरणक्षयोपशमरूपाऽवाप्तसम्यक्त्वस्यैकजीवस्य जघन्यत एवमिति-एवमेवाऽन्तर्मुहूर्तमेवेत्यर्थः, परतो मिथ्यात्वगमनात् , केवलावाप्तेर्वा । परा तूत्कृष्टा तल्लब्धिरेकजीवस्येयमनन्तरवक्ष्यमाणा भवति । अथ सैवोच्यते- सातिरेकाणि षट्षष्टिसागरोपमानि ॥ ४३५॥ कथं पुनरेतानि भवन्ति ?, नानाजीवानां च कियाँल्लब्धिकालः १, इत्याह
दो वारे विजयाईसु गयस्स तिन्नच्चुए अहव ताई । अइरेग नरभावियं; नाणाजीवाण सव्वद्धं ॥ ४३६ ॥
इह कश्चित् साधुर्मत्यादिज्ञानान्वितो देशोनां पूर्वकोटी यावत् प्रव्रज्या परिपाल्य विजय-वैजयन्त-जयन्ता-ऽपराजितविमानानामन्यतरविमाने उत्कृष्टं प्रयस्त्रिंशत्सागरोपमलक्षणदेवायुरनुभूय पुनरपतिपतितमत्यादिज्ञान एव मनुजेधूत्पन्नो देशोना पूर्वकोटी प्रव्रज्या विधाय तदैव विजयादिषत्कृष्टमायुः संप्राप्य पुनरमतिपतितमत्यादिज्ञान एव मनुष्यो भूत्वा पूर्वकोर्टी जीवित्वा सिद्धयतीति । एवं विजयादिषु वारद्वयं गतस्य अथवाऽच्युतदेवलोके द्वाविंशतिसागरोपमस्थितिकेषु देवेषु त्रीन् वारान् गतस्य तानि पक्षष्टिसागरोपमानि अधिकानि भवन्ति । अधिकं चेह नरभवसंबन्धि देशोनं पूर्वकोटित्रयं चतुष्टयं वा द्रष्टव्यम् । नानाजीवानां तु सर्वाद्धं सर्वकालं पतिमानस्य स्थितिः॥ इति गाथापचकार्थः॥४३६ ॥
१ एकस्यानेकामा वोपयोगोऽन्तर्मुहूर्तम् ॥ १३॥ २ क. ग. 'हुत्तमित्तो उ' । पलब्धिरपि जघन्येनकस्यैषं परेयं भवति । अथ सागरोपमानि षट्षष्टिः सातिरेकानि ॥ ३५॥
द्वी पारी विजयादिषु गतस्य त्रीनच्युतेऽथवा तानि । भतिरिक्तं मरभावक, नानाजीवानां सर्वाचम् ॥१५॥
For Private and Personal Use Only