________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
122 विशेषा० अनाकारोपयोगे लब्ध्युत्पत्तेः प्रतिपिद्धत्वादिति । आहारकद्वारे- आहारका साकारोपयोगवत् । अनाहारकास्त्वपान्तरालगतौ प्रतिपन्नाः संभवन्ति, प्रतिपद्यमानकास्तु न भवन्त्येव ॥ ४२६ ॥
भाषकद्वारे भाष्यकार एवाह
भासासलखिओ लभइ भासमाणो अभासमाणो वा! पुन्यपांडेवाओ या उभय पि अलखिए नस्थि॥२७॥ ... भाषालब्ध्या सह वर्तत इति भाषासलब्धिका- भाषोलम्धिमा भवतीत्यर्थः, तदा भाषमाणोऽभाषमाणो पा लभते मतिपयते कश्चित् मतिज्ञानम्, पूर्वमतिपनो वा भवति-भाषालाब्धयुक्तो मनुष्यादित्यपेक्षया पूर्वमतिपन्नो नियमाल्लभते, मतिपयमानकोऽपि भजनयेति तात्पर्यम् । अलब्धिके भाषालब्धिशून्ये पुनरुभयमपि नास्ति, सोफेन्द्रिय एष, तस्य च मागुक्तपदुमयाभाव एवेत्यर्थः ॥ इति गाथार्थः॥
परीत्तद्वारे- परीताः मत्येकशरीरिणा, परीतीकृतसंसारा पा स्तोफावशेषभवा इत्यर्थः । एत उभयेऽपि पूर्वमतिपन्ना नियमाल्लभ्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः । अपरीत्तास्तु साधारणशरीरिणः, अपार्षपुद्गलपरावर्तादप्युपरिवर्तिसंसारा वा मिथ्यादृष्टित्वादुमयेऽप्युभयविकलाः । पर्याप्तद्वारे- पदपर्याप्तिभिः पर्याप्ताः परीत्तवद् वाच्याः । तदपर्याप्तास्तु प्रतिपन्ना एव, न वितरे । सूक्ष्मद्वारे-सूक्ष्मा उभयविकलाः । बादरास्तु पर्याप्तकवद् वाच्याः । संज्ञिद्वारे- दीर्घकालिकोपदेशेन संझिनो गृह्यन्ते, ते च पादरवद् भावनीयाः। असंज्ञिनस्त्वपर्याप्तवदिति । भवद्वारे- भवसिद्धिकाः संज्ञिवत । अभवसिद्धिकास्तूभयशून्याः। चरमद्वारे-चरमो भवो भविष्यति येषां तेऽभेदोपचाराच्चरमा भव्यवत् । अचरमास्त्वभव्यवदिति । तदेवं कृता गत्यादिद्वारेषु भाष्ये वृत्तौ च सत्पदप्ररूपणता ॥ ४२७॥
अथ द्रव्यप्रमाणमाह
किमिहाभिणिंबोहियनाणिजीवदव्वपमाणमिगसमए । पडिवजेजं तु नवा पडिवज्जे जहन्नउ एगो ॥४२८॥ • खेत्तपलिओवमासंखभाग उक्कोसओ पवज्जेज्जा । पुज्वपवन्ना दोसु वि पलियासंखेज्जईभागो ॥ ४२९ ॥ किमिहाऽस्मॅिल्लोके आभिनिवोधिकज्ञानपरिणामापन्नजीवद्रव्याणां प्रमाणमेकस्मिन् विवक्षितसमये । एवं शिष्येण पृष्टे स
. भाषासलब्धिको लभते भाषमाणोऽभाषमाणो वा । पूर्वप्रतिपक्षको वोभयमप्यलब्धिके नास्ति ॥ ४२७ ॥२ प. छ. 'पासल'। .. .. ३क, ग. 'तकद्वा'। ५ किमिहाऽऽभिनियोधिकज्ञानिजीवद्रव्यममाणमेकसमये । प्रतिपथेरंस्तु मवा प्रतिपद्यते जपम्पत. एकः ॥ १२॥
लभ्यते- क्षेत्रपक्ष्योपमासंख्यभाग उस्कृष्टतः अपयेत । पूर्वप्रतिपणा योरपि पश्यासंख्येयभागः ॥२९॥ त्याह- प्रतिपथेरन् , नवेति । इदमुक्तं भवति- यदि प्रतिपद्यमानकानां प्रमाणं पृच्छसि, तदा प्रतिपयमानकास्तस्य विवक्षितसमये प्राप्यन्ते नवा । तत्र प्रतिपद्यमानमाप्तिपक्षे जघन्यत एका प्रतिपद्येत, उत्कृष्टतस्तु सर्वलोके क्षेत्रपल्योपमासंख्येयभागः प्रतिपद्येत । अथ पूर्वप्रतिपन्नानां तेषां प्रमाणमिच्छसि ज्ञातुं, तर्हि पूर्वप्रतिपन्ना द्वयोरपि पक्षयोर्जघन्यो-स्कृष्टलक्षणयोः क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिप्रमाणाः प्राप्यन्ते, केवलं जघन्यपदादुत्कृष्टं विशेषाधिकम् ॥ इति गाथाद्वयार्थः ।। ४२८ ॥ ४२९॥
अथ क्षेत्रद्वारमधिकृत्याह'खेत्तं हवेज चोदसभागा सत्तोवरिं, अहे पंच । इलिआगईए विग्गहगयस्स गमणेऽहवाऽऽगमणे ॥ ४३० ॥
नानाजीवानपेक्ष्य सर्वेऽप्याभिनिबोधिकज्ञानिनः पिण्डिता लोकासंख्येयभागमेव व्याप्नुवन्ति । एकजीवस्य तु क्षेत्रं भवेत् कियत् १, इत्याह- सप्त चतुर्दशभागा:-चतुर्दशभागीकृतस्य लोकस्य सप्त भागाः सप्त रज्जव इत्यर्थः, उपरि ऊर्ध्वमिलिकागत्या विग्रहगतस्य निरन्तराऽपान्तरालस्पर्शिनोऽनुत्तरविमानेषु गमने, तत आगमने वा । अधस्त्वनयैव गत्या षष्ठनरकपृथ्वीगमने, आगमने वा पञ्च चतुर्दशभागाः पञ्च रज्जव: प्राप्यन्ते । इदमुक्तं भवति- यदात्राभिनिबोधिकज्ञानी मृत्वेलिकागत्याऽनुत्तरसुरेघृत्पद्यते, तेभ्यो वाज़ मनुष्यो जायते, तदाऽस्य जीवप्रदेशो दण्डसप्तरज्जुममाणे क्षेत्रे भवति, अधस्त्वनयैव गत्या षष्ठनरकपृथिव्यां गच्छता, संत आगच्छतो वा पश्चरज्जुपमाणक्षेत्रेऽसौ लभ्यत इति । विराषितसम्यक्त्वो हि षष्ठपृथ्वीं यावद् गृहीतेनापि सम्यक्त्वेन सैद्धान्तिकमतेन कश्चिदुत्पद्यते, कार्मग्रन्थिकमतेन तु वैमानिकदेवेभ्योऽन्यत्र तिर्यङ्, मनुष्यो वान्तेनैव क्षायोपशमिकसम्यक्त्वेनोत्पद्यते, न गृहीतेन; सप्तमपृथिव्यां पुनरुभयमतेनाऽपि वान्तेनैव तेनोपजायते ॥ ४३०॥
आह-भवत्येवम् , किन्तु या सप्तमपृथिव्या गृहीतसम्यक्त्वोत्राऽगच्छति, तस्याः षद् चतुर्दशभागाः किमिति न लभ्यन्ते १, इत्याह
आगमणं पि निसिद्ध चरिमाउ एइ जं तिरिक्खेसु । सुर-नारगा य सम्मदिट्ठी जं यति मणुएसु ॥४३१ ॥ चरमायाः सप्तमपृथिव्या न केवलं गमनं, अपि त्वागमनमपि गृहीतसम्यक्त्वस्याऽऽगमे निषिद्धं, यतस्तस्या उद्धृत्य सर्वोऽप्ये
क्षेत्रं भवेश्चतुर्दशभागाः सप्तोपरि, अधः पञ्च । इलिकागस्या विग्रहगतस्य गमनेऽयवाऽमने ॥ ३० ॥२ प... चो। घ.छ.'प्राप्नु'। १ भागमनमपि निषिद्धं चरमादेति यत् तिर्यक्षु । सुर-नारकाच सम्पनष्टयो यद् यान्ति मनुजेषु ॥
For Private and Personal Use Only