________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
283 विशेषा० पएसकम्म त अत्थेगइयं वेएइ, अत्थेगइयं नो वेएइ" इति । यस्माद् नै खल्वनुदितं कर्म निर्जीयते, न चासदुदेति, किन्तु सदेवोदेति । .. यस्मात् सर्वोऽपि मुमुक्षुः सर्वमपि प्रदेशकर्म घेदयित्वैव मुच्यते, नान्यथा । ततः प्रदेशवेघानामनन्तानुबन्ध्यादीनामिदानीमुपशमो निरूप्यत इति प्रकृतम् ॥ १२९५ ॥ १२९६ ॥ + (नियमा येएइ तथणं अणुमायकम्म)
पुनरपि परः माह__ 'किह दसणाइघाओ न होइ संजोयणाइ वेदयओ ? मंदाणुभावयाए जहाणुभावम्मि वि कहिंचि ॥१२९७॥
निच्चोदिन्नं पि जहा सयलचउण्णाणिणो तदावरण। न विघाइ मंदयाए पएसकम्मं तहा नेयं ॥ १२९८ ॥
मन्वेवं सति प्रदेशतोऽपि संयोजनादिकपायान् वेदयतः संयतादेः कथं सम्यग्दर्शनादिविघातो न भवति । अत्र प्रतिविधानमाह-- मन्दानुभावतया नीरसप्रदेशमात्रवेदनाद् न सम्यक्त्वादिघात इत्यर्थः । यथेह कचिदनुभावकर्मापि नातिविघातकं एम. तद्यथा- नित्योदितमपि मति-श्रुता-ऽवधि-मनःपर्यायावरणचतुष्टयं संपूर्णचतुानिनो न मत्यादिज्ञानविघाताय दृष्टम्, मन्दलात। तद्वन् तत्प्रदेशकर्मापि नीरसत्वाद् न दर्शनादिविघातायेति ॥ १२९७ ॥ १२९८ ॥
किञ्च,
किरियाए कुणइ रोगो मंदं पीलं जहाऽवणिजंतो। किरियामेत्तकयं चिय पएसकम्मं तहा तवसा ॥१२९९॥
यथेह रोगो भिषजादिक्रियया विधिवदपनीयमानो मन्दा क्रियामात्रकृतामेवाऽऽतुरस्य पीडा करोति, नातिगुर्वीम् । तद्वत् प्रदेशकर्मापि तपसाऽपनीयमानं तपोरूपक्रियामात्रप्रकृतामेव पीडां करोतीति; तथाहि-नरकगत्यादिकाः कर्मप्रकृतयस्तद्भवसिद्धिकानामपि मुनीना सत्तायां विद्यन्त एव, न चाननुभूतास्ताः कदाचिदपि क्षीयन्ते, न च तद्भवसिद्रिका नरकादिजन्मविपाकेन ताः समनुभवति, : किन्तु तपसा प्रदेशरूपतया समनुभूय ताः क्षपयति । न च वेदयिता काश्चिद् पाधामनुभवति । ततो ज्ञायते-न प्रदेशकर्मवेदन गुणविघाताय, बाधाकरणं वेति ॥ १२९९ ॥ x(भै) । कथं दर्शनादिधातो न भवति संयोजनादि वेदयतः ।। भन्दानुभावतया यथानुभावेऽपि कुत्रचित् ॥ १२९७ ॥जस्व
मित्योदणमपि यथा सकलचनुज्ञानिमस्तवावरणम् । म विषाति मन्दतया प्रदेशकर्म तथा ज्ञेयम् ॥ १२९८॥
क्रियया करोति रोगो मन्दा पीडा यथापनीयमानः । क्रियामात्रकृतामेव प्रदेशकर्म तथा तपसा ॥ १९९९ ॥ - कियति कर्मण्युपशान्ते कथंभूतोऽसौ प्रोच्यते ?, इत्याह
'दसणमोहाईओ भण्णइ अनियट्टिबायरो परओ । जाव उ सेसो सजलणलोभसंखेजभागो त्ति ॥१३००॥
सच दर्शनसप्तक उपशमिते तदतीतः सन् परतः शेष नपुंसकवेदादिकं कर्मोपशमयबनिवृत्तिबादरोऽभिधीयते, यावत संज्वलनलोभस्य संख्याततमो भागः शेषः । निवृत्तिबादरस्तु न किश्चिदुपशमयति, इति नेहासौ संगृहीतः ।। १३०० ॥
ततः किमसौ करोति', इत्याह
तेदसंखेजइभागं समए समए समेइ एक्केकं । अंतोमुहुत्तमेत्तं तस्सासंखिजभागं पि ॥ १३०१ ॥
तमपि संज्वलनलोभस्य संख्येयभागमसंख्येयैः खण्डैः करोति । ततस्तस्य लोभसंख्येयभागस्याऽसंख्याततममेकै भागं समये समय उपशमयति । तस्य च लोभसंख्यातभागस्याऽसंख्याततममपि भागं प्रतिसमयमुपशमयन्नन्तर्मुहूर्तमात्रं कालं मूक्ष्मसंपरायोऽभिधीयत इत्युत्तरगाथायां संबन्धः ॥ इति सप्तदशगाथार्थः ।। १३०१॥. .
तदेवं मूक्ष्मसंपरायस्वरूपं सविशेषमाहलोभाणू वेयंतो जो खलु उवसामओ व खवओ वा। सो सुहुमसंपराओ अहक्खाया ऊणओ किंचि॥१३०२।।
अन्तर्मुहूर्तमानं कालं यावद सूक्ष्मसंपरायोऽभिधीयते । यः किम् ?, इत्याह- 'लोभाणू इत्यादि' लोभसंख्यातभागस्याऽसंख्याततमांशवय॑णून प्रतिसमयं वेदयन् यत उपशमका क्षपको वा भवति । अयं च लोभांशमात्रावशेषत्वाद् यथाख्याताद् किञ्चिदेव न्यूनः ॥ इति नियुक्तिगाथार्थः ॥ १३०२॥ .
आह- ननूपशमकाधिकारे किमिति क्षपको निर्दिष्टः १, इत्याहउँवसामयाहिगारे तस्समभागो त्ति खवगनिदेसो । सुहुमसरागातीतो अहक्खाओ होइ निग्गंथो ॥१३०३।।
दिखातो न भवति शानिनस्तवावरणमाः । कि
.
दर्शनमोहातीतो भण्यतेऽनिवृत्तिवादरः परतः । यावत्तु शेषः संज्वलनलोभसंख्येयभाग इति ॥१३००॥ २ तदसंख्येयभागं समये समये शमयत्येकैकम् । अन्तर्मुहूर्तमा तस्यासंख्येयभागमपि ॥ १३.१॥. ३ लोभाणून वेदयन् यः खलूपशमको वा क्षपको वा । स सूक्ष्मसंपरायोऽथाख्यातादूनकः किचित् ॥ १३०२॥ ४ उपशमकाधिकारे तत्समभाग इति क्षपकनिर्देशः । सूक्ष्मसरागातीतोऽथाख्यातो भवति निर्ग्रन्थः ॥ १३०३॥
For Private and Personal Use Only