________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
215
विशेषा ०
अथ 'तम्भेय तिं' तद्भेदद्वारमाह- 'छ-तीत्यादि' इह यथासंख्यं संबन्धः- उपक्रमः षविकल्पः, निक्षेपस्त्रिभेदः, अनुगमो द्विभेदः, नयोsपि द्विभेदः । मभेदतस्तूपक्रमादयोऽनेकभेदाः । एषां च भेद-प्रभेदानां स्वरूपं पुरस्ताद् विस्तरेण वक्ष्यते ।। ९१० ।। ॥ इति षष्ठं तद्भेदद्वारम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ "निरु त्ति' सप्तमं निरुक्तिद्वारमभिधित्सुराह
treranaari उक्कमो तेण तम्मि व तओ वा । सत्यसमीत्रीकरणं आणयणं नासदेसम्मि ॥ १११ ॥ उप सामीप्ये, 'क्रम पादविक्षेपे' उपक्रमणं दूरस्थस्य शास्त्रादिवस्तुनस्तैस्तैः प्रतिपादनप्रकारैः समीपीकरणं न्यासदेशानयनं निक्षेयोग्यताकरणमित्युपक्रमः उपक्रान्तं शुपक्रमान्तर्गत भेदैविचारितं निक्षिप्यते, नान्यथेति भावः । उपक्रम्यते वा निक्षेपयोग्यं क्रियतेऽनेन गुरुत्राrयोगेनेत्युपक्रमः । अथवा, उपक्रम्यतेऽस्मिन् शिष्य श्रवणभावे सतीत्युपक्रमः । यदिवा, उपक्रम्यतेऽस्माद विनीतविनेयविनयादित्युपक्रमः विनयेनाssराधितो हि गुरुरुपक्रम्य निक्षेपयोग्यं शास्त्रं करोतीत्यभिप्रायः । तदेवं करणा-ऽधिकरणो-पादानकारकैर्गुरुवाम्योगादयोऽर्थाविवक्षाभेदतो भेदेनेोक्ताः यदि तु विवक्षया सर्वेऽप्येकैककरणादिकारकवाच्यत्वे नोच्यन्ते, तथापि न दोषः । 'सत्यस मीवीकरणं ति' शास्त्रस्य समीपीकरणं शास्त्रस्य न्यासदेशानयनं निक्षेपयोग्यताकरणमुपक्रम इति सर्वत्र संबध्यत इति ।। ९११ ॥
अथ निक्षेपस्य निरुक्तिमाह
निक्खिप्पर तेण तहिं तओ व निक्खेवणं व निक्खेवो। नियओ व निच्छिओ वा खेत्रो नासो तिजं भणियं ॥ ९९२ ॥
१ गाथा २ ।
निक्षिप्यते शास्त्रमध्ययन- देशादिकं च नाम-स्थापना-द्रव्यादिभेदैर्न्यस्यते व्यवस्थाप्यतेऽनेन, अस्मिन् अस्माद् वेति निक्षेपः गुरुवायोगादिविवक्षा तथैत्र । अथवा, निक्षेपणं शास्त्रादेर्नाम स्थापनादिभेदैन्यसनं व्यवस्थापनमिति निक्षेपः। निशब्द-क्षेपशब्दयोरर्थमाह- नियतो निश्चितो वा क्षेपः- शास्त्रादेर्नामादिन्यास इति निक्षेप इति यदुक्तं भवत्ययं परमार्थ इत्यर्थः ।। ९१२ ।।
अथानुगमनिरुक्तिमाह
२ शास्त्रस्योपक्रमणमुपक्रमस्तेन तस्मिन् वा ततो वा । शास्त्रसमीपीकरणमानयनं न्यासदेशे ॥ १११ ॥ ति+पा । ३ नियते तेन तस्मिंस्ततो वा निक्षेपणं वा निशेषः । नियतो वा निश्चितो वा क्षेपो न्यास इति यद् भणितम् ॥ ९१२ ॥
thereas draft तओ अणुगमणमेच वाणुगमो । अणुणोऽणुरूवओ वा जं सुतत्थाणमनुसरणं ॥ ११३ ॥ अनुगम्यते व्याख्यायते सूत्रमनेन, अस्मिन् अस्माद् वेत्यनुगमः, वाच्यार्थविवक्षा तथैव । अथवा, अनुगमनमनुगमः अजुनो वा सूत्रस्य गमो व्याख्यानमित्यनुगमः । यदि वा अनुरूपस्य घटमानस्यार्थस्य गमनमनुगमः । सर्वत्र किमुक्तं भवति १, इत्याह- यत् सूत्रार्थयोरनुरूपमनुकूलं सरणं संबन्धकरणमित्यनुगम इति ।। ९१३ ।।
अथ नयनिरुक्तिमाह-
से नयइ तेण तहिं वा तओऽहवा वत्थुणो व जं नयणं । बहुहा पज्जायाणं संभवओ सो नओ नाम ॥ ११७ ॥
स एव वक्ता संभवद्भिः पर्यायैर्वस्तु नयति गमयतीति नयः अथवा, नीयते परिच्छियतेऽनेन, अस्मिन् अस्माद् वेति नयः अनन्तधर्माध्यासिते वस्तुन्येकशिग्राहको बोध इत्यर्थः । यदिवा, बहुधा वस्तुनः पर्यायाणां संभवाद् विवक्षितपर्यायेण यद् नयनमधिगमनं परिच्छेदनमसौ नयो नाम ।। ९९४ ॥
॥ इति सप्तमं निरुक्तिद्वारम् ॥
नन्वादावुपक्रमः, तदनन्तरं निक्षेपः, तदनन्तरं चानुगमः, ततोऽप्यनन्तरं नयः, इत्यमीषामनुयोगद्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनम् १, इत्याशङ्कय 'कैम-पओयणाई च वच्चाई' इत्यष्टमं क्रमप्रयोजनद्वारमभिधित्सुराह
arratsara उ निक्खिप्पइ जेण नासमीवत्थं । अणुगम्मइ नाणत्थं नाणुगमो नयमयविहूणो ॥ ११५ ॥ satara सममाणीय नत्थनिक्खेवं । सत्थं तओऽणुगम्मइ नएहिं नाणाविहाणेहिं ॥ ९९६ ॥ एषामनुयोगद्वाराणामयमेवोपन्यासक्रमः, येन नासमीपस्थमनुपक्रान्तं निक्षिप्यते, न च नामादिभिरनिक्षिप्तमर्थतोऽनुगम्यते,
2 अनुगम्यते तेन सस्मिस्ततोऽनुगमनमेव वाऽनुगमः । अणुनोऽनुरूपतो वा यत् सूत्राऽर्थयोरनुसरणम् ॥ ११३ ॥ (x Sवणु) २ स नयति तेन तस्मिन् वा ततोऽथवा वस्तुनो वा यद् नयनम् । बहुधा पर्यायाणां संभवतः स नयो नाम ॥ ९१४ ॥ ३ गाथा २ । ४ द्वारक्रमोऽयमेव तु निक्षिप्यते येन नासमीपस्थम् । अनुगम्यते नाऽम्यस्तं नानुगमो नयमतविहीनः ॥ ९१५ ॥ संग्रन्धोपक्रमतः समीपमानीय म्यस्तनिक्षेपम् । शास्त्रं ततोऽनुगम्यते नयैनानाविधानैः ॥ ९१६ ॥
For Private and Personal Use Only