________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
110 विशेषा० तुर्दशरज्ज्वात्मका क्षेत्रलोकोऽत्र परिगृह्यते । स कतिभिः कियत्संख्यैः समयैर्भाषया भाषाव्यनिरन्तरमेव भवति स्पृष्टी व्याप्तः ?, तस्य च लोकस्य कतिभागे कतिभागो भवति भाषाद्रव्याणाम् ? इति ॥ ३७८ ॥ __ अत्रोच्यते
चउहि समयेहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य चरिमंते चरिमंतो होइ भासाए॥३७९॥
चतुर्भिः समयैर्लोको भाषया कस्यचित् संबन्धिन्या निरन्तरमेव पूर्णो भवति । लोकस्य च चरमान्तः पर्यन्तवर्ती भागोऽसंख्येयभाग इत्या, तस्मिंश्वरमान्तेऽसंख्येयभागे भाषाया अपि समस्तलोकव्यापिन्याश्वरमान्तोऽसंख्येयभागो भवति ॥ इति नियुक्तिगाथायार्थः ॥ ३७९ ॥
आह-किं सर्वस्याऽपि भाषा लोक व्यामोति !, नैतदेवम्, इति दर्शयमाह भाष्यकार:
कोई मंदपयत्तो निसिरइ सयलाई सव्वदव्वाइं । अन्नो तिव्वपयत्तो सो मुंचइ भिदिउं ताई ॥ ३८० ॥
कोम्प्युरक्षितायुपेतत्वेन मन्दमयस्नो वक्तौ सर्वाण्यपि भाषाद्रव्याणि प्रथम सकलानि संपूर्णान्यखण्डानि, अभिन्नानीति यावत् निसृजति मुश्चति; अन्यस्तु नीरोगतादिगुणयुक्तस्तीव्रप्रयत्नो भवति, स पुनस्तान्यादान-निसर्गप्रयत्नाभ्यां भित्त्वैव खण्डशः कृत्वा सूक्ष्मखण्डीकृत्य मुश्चति ॥ ३८०॥
तत्रोभयेषामप्यग्रतो यद् भवति, तदर्शयति
गंतुमसंखेज्जाओ अवगाहणवग्गणा अभिन्नाई । भिजति धंसंति य संखिज्जे जोअणे गंतुं ॥ ३८१ ॥ __ भिन्नाइं सुहुमयाए अणंतगुणवढिआई लोगंतं । पावंति पूरयंति य भासाए निरंतरं लोगं ॥ ३८२ ॥ अवगाहोऽवगाहना एकैकस्य भाषाद्रव्यस्कन्धस्याऽऽधारभूताऽसंख्येयप्रदेशात्मकक्षेत्रविभागरूपा, तासामवगाहनानामनन्तभाषा
चतुर्भिः समयैलोको भाषया निरन्तरं तु भवति स्पृष्टः । लोकस्य च चरमान्ते चरमान्तो भवति भाषायाः ॥ ३७९॥ समिति२कोऽपि मन्दप्रयत्नो निसृजति सकलानि सर्वव्याणि । भन्यस्तीवप्रयत्नः स मुञ्चति भित्त्वा तानि ॥३८॥३५.छ. का भा'। ४ के. 'या
५ गत्वाऽसंख्येया अवगाहनावर्गणा अभिन्नानि । भियन्ते ध्वंसन्ते च संख्येयानि योजनानि गत्वा ॥३८॥ध्य थन्ति
_ भिन्नानि सूक्ष्मतयाऽनन्तगुणवर्धितानि लोकान्तम् । प्राप्नुवन्ति पूरयन्ति च भाषया निरन्तर लोकम् ॥ ३८॥ द्रव्यस्कन्धाश्रयभूतक्षेत्रविशेषरूपाणां वर्गणा समुदायस्ता अवगाहनावर्गणाः खल्वसंख्येया गत्वा ततो मन्दमयत्नवक्तृनिसृष्टान्य भिन्नानि भाषाद्रव्याणि भिद्यन्ते खण्डीभवन्ति । संख्येयानि च योजनानि गत्वा ध्वंसन्ते शब्दपरिणाम विजाहतीत्यर्थः। उक्तं.च प्रज्ञापनायां भाषापदे- “जाई अभिन्नाई निसिरइ, ताई असंखेज्जाओ ओगाहणीओ गर्चा भेयमावति, संखिज्जाइं जोयणाई गत्ता विद्धंसमागच्छंति" । यानि तु महापयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वाद् बहुत्वाच्चाऽनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्ति; शेषं तु तत्पराघातवासनाविशेषाद् वासितया भाषयोत्पनभाषापरिणामद्रव्यसंहतिरूपया सर्व लोकं निरन्तरमापूरयन्ति "वक्ष्यमाणन्यायेन व्यादिभिः समयैः" इति वाक्यशेषः । उक्तं च- “जोई भिन्नाई निसिरह ताई अणतगुणपरिवइवीए परिवड्ढमाणाई लोयंतं फुसंति" ॥३८१॥ ३८२ ॥
अथ यदुक्तम्- " चैउहि समयेहिं लोगो" इत्यादि । तत्राह- जइणसमुग्धायगईए केई भासंति चउहिं समएहिं । पूरइ सयलो लोगो अण्णे उण तीहिं समएहिं ॥३८३॥
रागादिजेतृत्वाजिनः केवली तस्याऽयं जैनः स चासो समुद्धातश्च जैनसमुद्धातः केवलिसमुद्धात इत्यर्थः, तस्य गतिः प्रवृत्तिः क्रम इति यावत् , तया जैनसमुद्धातगत्या ...
" दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे च " ॥१॥
इत्यादिग्रन्थेनोक्तेन केवलिसमुद्घातक्रमेण चतुर्भिः समयैः सर्वोऽपि लोको भाषाद्रव्यैरापूर्यत इति केचिद् भाषन्ते । अयं चाऽनादेश एव, पुरस्तादू निराकरिष्यमाणत्वादिति । अन्ये पुननिभिः समयैः सर्वोऽपि लोकः पूर्यत इति ब्रुवत इति ॥ ३८३॥ .
किंवायात्रेण, न, इत्याइ... पंढमसमए च्चिय जओ मुक्काइं जंति छदिसि ताई । बितियसमयम्मि ते च्चिय छ हंडा होति छ म्मंथा।।३८४॥ .:. याम्यभिन्नानि निसृजति, तान्यसंख्येया अवगाहना गत्वा भेदमापद्यन्ते, संख्येयानि योजनानि गत्वा विध्वसमागच्छन्ति ।।
पानि भिजानि निसृजति तान्यनन्तगुणपरिवृतथा परिवर्धमामानि लोकान्त स्पृशन्ति । गाथा ३७९1x वग्गणा-I+गता- जैनसमुदातगत्या फेचिद् भाषन्ते चतुर्मिः समयैः । पूर्वते सकलो लोकोऽन्ये पुनखिभिः समयैः ।। ३८३ ॥ . ५प्रथमसमय एष यतो मुक्कानि पान्ति पविक्षु तानि । द्वितीयसमये त एव पदण्डा भवन्ति षद् मन्थानः ॥ ३८४ ॥
For Private and Personal Use Only