________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
251
विशेषा० अधोक्तप्रश्नस्यैवोत्तरमाहतव-नियम-नाणरुक्खं आरूढो केवली अमियनाणी । तो मुयइ नाणवुद्धिं भवियजणविबोहणट्ठाए ॥१०९॥
तं बुद्धिमएण पडेण गणहरा गिहिउं निरवसेसं । तित्थयरभाप्तियाई गंथंति तओ पवयणट्ठा ॥१०९५ ॥ ___ रूपकमिदं द्रष्टव्यम् । तत्र वृक्षो द्विधा- द्रव्यता, भावतश्च । द्रव्यतः प्रधानः कल्पवृक्षः, यथा च तमाश्य कश्चित् गन्धादिगुणविशिष्टानां कुसुमानां संचयं कृत्वा तदधोभागवर्तिनां तदारोहणासमर्थानां पुरुषाणामनुकम्पया कुसुमानि विसजति, तेऽपि भूपात-रजोगुण्ठनभिया विमलविस्तीर्णपदेषु प्रतीच्छन्ति, सतो यथोपयोगमुपमुखानाः, परेभ्यश्चोपकुर्वाणाः सुखमाप्नुवन्ति । एवं भाववृक्षेऽपि सर्वमिदमायोज्यम् । यद्यथा- तपश्च नियमश्च ज्ञानं च तान्येव वृक्षस्तम् । तपो बाह्या-ऽभ्यन्तरभेदतो द्वादशधा प्रतीतमेव । इन्द्रिय-नोइन्द्रियसंयमस्तु नियमः । तत्र श्रोत्रादीन्द्रियाणां निग्रह इन्द्रियसंयमा, कषायादीनां तु निग्रहो नोइन्द्रियसंयमः । ज्ञानमिह केवलं संपूर्ण गृह्यते । एतत्त्रयरूपं वृक्षमारूढः । ज्ञानमकेवलरूपमपि स्यात् , सत्यवच्छेदार्थमाह- 'केवली' केवलशब्दस्यह संपूर्णवाचकत्वात् केवलं संपूर्णमस्याऽस्तीति केवली । अयमपि श्रुत-क्षायिकसम्यक्त्व-क्षाविकज्ञानभेदात् त्रिविधा, अथवा, श्रुता-ऽवधि-मनःपर्याय-केवलज्ञानभेदाच्चतुर्विधः, तत्र शेषव्यवच्छेदार्थयाह- 'अमितज्ञानी' क्षायिकज्ञानकेवली सर्वज्ञ इत्यर्थः। स चेह प्रक्रमाद् भगवश्चितुस्विंशदतिशयसंपमस्तीर्थकरः । 'तो ति' ततो वृक्षाज्ञानरूपकुसुमष्टिकारणे कार्योपचाराग्ज्ञानकारणभूतशम्नकुसुमवृष्टिमित्यर्थः । किमर्थम्?, भव्याच ते जनाश्च तेषां विवोधनं तदर्थ तन्निमित्तमिति ।
ता च ज्ञानकुसुमदृष्टिं बुद्धया निर्दृत्तो बुद्धिमयस्तेन विमलघुद्धिमयेन पटेन गणधरा गौतमादयो ग्रहीतुं गृहीत्वाऽऽदाय निरव शेषां संपूर्णाम् , ततस्तीर्थकरभाषितानि कुसुपकल्पानि भगवदुक्तानि विचित्रपधानकुसुममालावद् अध्नन्ति । किमर्थम् , प्रगतं, शस्तम्, आदौ वा वचनं प्रवचनं द्वादशाङ्गम् , प्रवक्तीति वा प्रवचन संघस्तदर्थं तनिमित्तम् ॥ इति नियुक्तिगाथाद्वयार्थः॥ १०९४ ॥१०९५ ॥ __ भाष्यकार:पाह-- हेक्खाइरूवयनिरूवणथमिह दन्धरुक्खदिळतो । जह कोइ विउलवणसंडमज्झयारद्वियं रम्म ॥१०९६॥
तपो-नियम-जामवृक्षमारूढः केवली अमिलज्ञानः । सती मुञ्चति ज्ञानवृष्टिं भव्यजमवियोधनार्थम् ॥ १.१४॥xभधात्न सो प्रद्धिमयेन पटेन गणधरा गृहीत्वा निरवशेषाम् । सीकरभाषितानि प्रध्नन्ति ससः प्रवचनार्थम् ॥१०९५॥२क. ग, रतो'।
वृक्षादिरूपकनिरूपणार्थमिह व्यवृक्षदृष्टान्सः । यथा कश्चिद् विपुलवभषण्डमध्यस्थितं रम्यम् ॥ १०९६॥ तुंगं विउलक्खधं साइसओ कप्परक्खमारूढो । पज्जत्तगहियबहुविहसुरभिकुसुमोऽणुकंपाए ॥१०९॥ कुसुमत्थिभूमिचिट्ठियपुरिसपसारियपडेसु पक्खिवइ । गंथंति ते वि घेत्तुं सेसजणाणुग्गहहाए ॥१.९८|| लोगवणसंडमझे चोत्तीसाइसयसंपदोवेओ । तव-नियम-नाणमइयं स कप्परुक्खं समारूढो ॥१.९९ ॥ मा होज्ज नाणगहणम्मि संसओ तेण केवलिग्गहणं । सो वि चउहा ततोऽयं सवण्णू अमियनाणि ति॥११००
पज्जत्तनाणकुसुमो ताई छउमत्थभूमिसंथेसु । नाणकुसुमत्थिगणहरसियबुद्धिपडेसु पक्खिवह ॥११.१॥
पडपि सुगमा एव, नवरमिह वृक्षादिरूपकनिरूपणार्थ द्रव्यदक्षदृष्टान्तोऽभिधीयते । कः पुनरसौ ?, इत्याह- 'जह कोईत्यादि। 'साइसउ ति वक्ष्यमाणकेवलिस्थानीयः सातिशयः कोऽपि नरः। उक्तो व्यवृक्षष्टान्तः । अथ प्रस्तुते भावले सर्व योजयत्राह'लोगवणसंडेत्यादि । छद्मस्थत्वमेव भूमिश्छमस्थत्वभूमिरिति भावप्रधानोऽयं निर्देशः, तत्संस्थेषु । ज्ञानकुसुमार्थिनो ये गणधरास्तरछेतबुद्धिपटेष्विति ॥१०९६ ॥१०९७ ॥१०९८ ॥१०९९ ॥ ११०० ॥११०१॥
अथ प्रेरक:
कीस कहइ कइत्यो किंवा भवियाण चेव बोहत्थं । सव्वोवायविहिण्णू किं वाऽभव्वे न बोहेइ ?॥११०२॥
शब्ददृष्टिमोचनेन तीर्थकृतां धर्मकथन मूचितम् , तत्र कृतार्थोऽप्यसौ भगवान् किमिति कथयति । भव्यजनविवोधनार्थमिति चोक्तम् , तत्र किमसौ भव्यानेव बोधयति', यावता सर्वोपायविधिज्ञः सन्नभव्यानपि किमिति न बोधयति । इति ॥ ११०२ ।। अत्र प्रतिविधानमाह
, तुङ्ग विपुलस्कन्ध सातिशषः कल्पवृक्षमारूतः । पर्याप्तगृहीतबहुविधसुरभिकुसुमोऽमुकम्पया ॥ १.१७॥ कुसुमाथिभूमिस्थितपुरुषप्रसारितपटेषु प्रक्षिपति । प्रान्ति तेऽपि गृहीत्वा शेषजनानुग्रहार्यम् ॥ १०९८ ॥ लोकवनषण्डमध्ये चतुर्विंशदतिशयसंपदुपेतः । तपो-नियम-ज्ञानमयं स कल्पवृक्ष समारूवः ॥१०९९॥ मा भूज्ज्ञानग्रहणं संशयस्तेन केवलिग्रहणम् । सोऽपि चतुओं सतोऽयं सर्वज्ञोऽमितज्ञान इति ॥ ११..॥ पर्याप्तज्ञानकुसुमतानि पठारूप (स्व) भूमिसंस्थेषु । ज्ञानकुसुमार्थिगणधरसितधुनिपटेषु प्रक्षिपति ॥ १0.1॥ २कस्मात् कथयति कृतार्थः किं वा भव्यानामेव बोधार्थम् । सौंपायविधिज्ञः किं वाऽभयान् न बोधयति । ॥ १.२.
For Private and Personal Use Only