________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
256 विशेषा० लाभे वि जस्स मोक्खो न होइ जस्स य स होइ स पहाणो। एवं चिय सुद्धनया निव्वाणं संजमं बेंति ॥११३२॥
यस्य मत्यादिज्ञानपञ्चकस्य लाभेऽप्यनन्तरमेव मोक्षो न भवति, तज्ज्ञानं मोक्षस्यानन्तर्येण कारणत्वाभावात् 'अप्रधानम्' इति शेषः । यल्लाभानन्तरमेव च स मोक्षोऽवश्यं भवति स संवरो ज्ञानात्प्रधानः । एवमेव च संयमस्य प्रधानकारणतां मन्यमानाः शुद्धनया ऋजुमूत्र-शब्दादयः संयममेव निर्वाणमाहुः, अत्यन्तप्रत्यासन्नकारणे सर्वसंवरसंयमे कार्यस्य निर्वाणस्योपचारात् । न तु ज्ञानं निर्वाणं ते ब्रुवते, तस्य व्यवहितकारणत्वादिति भावः । तथा चोक्तम्
___ 'तैवसंजमो अणुमओ निग्गंथं पवयण च वबहारो । सद्द-ज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥१॥ इति ॥११३२॥ प्रेरकः माह
आह पहाणं नाणं न चरितं, नाणमेव वा सुद्धं । कारणमिह न उ किरिया सा वि हु नाणप्फलं जम्हा॥११३३॥
ज्ञानवादी पाह- ज्ञानमेव प्रधान मोक्षकारणम् , न चारित्रम् । यदिवा, शुद्ध ज्ञानमेवैकं मोक्षस्य कारणं, न तु क्रिया, यस्मादसावपि ज्ञानफलमेव ज्ञानकार्यमेव । ततश्च यथा मृत्तिका घटस्य कारणं भवन्त्यपि तदपान्तरालवर्तिनां पिण्ड-शिवक-कुशूलादीनामपि कारणं भवति, एवं ज्ञानमपि मोक्षस्य कारणं तदपान्तरालभाविना सर्वसंयमक्रियादीनामपीति । यथा च क्रिया ज्ञानस्य कार्यम् , तथा शेपमपि यक्रियानन्तरभावि मोक्षादिकम् , यन्च कियाया अर्वाग्भावि बोधिलाभकाले तत्यपरिज्ञानादिकं राग-द्वेषनिग्रहादिकं च तत सर्व ज्ञानस्यैव कार्यम् । यच्चेह सकलजनप्रत्यक्षं मनश्चिन्तितमहामन्त्रपूतविपभक्षण-भूत-शाकिनीनिग्रहादिकं तत् सर्वे कियारहितस्य ज्ञानस्यैव कार्यम् । अतो दृष्टनाऽदृष्टमपि निर्वाणं ज्ञानस्यैव कार्यमित्यनुमीयत इति ॥ ११३३॥
एतद् दर्शयन्नाहजह सा नाणस्स फलं तह सेस पि तह बोहकाले वि । नेयपरिच्छेयमयं रागादिविणिग्गहो जो य॥११३४॥
१ लाभेऽपि यस्य मोक्षो न भवति, यस्य च स भवति स प्रधानम् । एवमेव शुद्धनया निर्वाणं संयम बुक्ते ॥ ११३२॥ . २ तपःसंयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः । शब्द-र्जुश्रुतयोः पुननिर्वाण संयम एव ॥१॥
संवर। ३ आह प्रधानं ज्ञानं न चारित्रं, ज्ञानमेव वा शुद्धम् । कारणमिह न तु क्रिया सापि खलु ज्ञानफलं यस्मात् ॥ ११३३॥
४ यथा सा ज्ञानस्य फलं तथा शेषमपि तथा बोधकालेऽपि । ज्ञेयपरिच्छेदमयं रागादिविनिग्रहो यश्च ॥ ११३४॥ जं च मणोचिंतियमंतपूतविसभक्खणाइबहुभेयं । फलमिह तं पच्चक्खं किरियारहियरस नाणस्स ॥११३५॥ वे अप्युक्ताऽर्थे एव ॥११३४।। ११३५।।
एवं ज्ञानवादिना परेणोक्ते सत्याचार्यः प्राहजेणं चिय नाणाओ किरिया तत्तो फलं च तो दो वि । कारणमिहरा किरियारहियं चिय तं पसाहेज्जा ॥११३६॥
यनैव च यस्मादेव कारणात ज्ञानात क्रिया भवति, ततस्तस्याश्च क्रियायाः समनन्तरमिष्ट फलमवाप्यते तत एव ते ज्ञानक्रिय द्वे अप्यभीष्टफलस्य मोक्षादेः कारणं भवतः । अन्यथा ज्ञान-क्रियाभ्यां मोक्षभवनपरिकल्पनमनर्थकमेव स्यात्, क्रियारहितमेव ज्ञानमात्मलाभानन्तरमेव झगित्यभीष्टफलं केवलमपि प्रसाधयेत् , क्रियावदिति ॥११३६॥
अपिच,
नाणं परंपरमणंतरा उ किरिया तयं पहाणयरं । जुत्तं कारणमहवा समयं तो दोन्नि जुत्ताई ॥११३७॥
यदि ज्ञानं परम्परया कार्यस्योपकुरुते, क्रिया त्वानन्तर्येण, ततो यदेवानन्तरमुपकुरुते तदेव प्रधानं कारणं युक्तम् । अथ : समकं युगपद् द्वे अपि ज्ञान-क्रिये कार्योत्पत्तावुपकुरुतः, तर्हि द्वयोरपि प्राधान्यं युक्तम् , न त्वेकस्य ज्ञानस्येति ॥ ११३७ ॥
किंच, ज्ञानात् क्रिया भवन्त्यपि मोक्षस्य कारणमसाविष्यते, नवा?। यदि नेष्यते, तर्हि तामनपेक्ष्यैव केवलादपि ज्ञानात . क्रियावद् मोक्षोऽपि भवेत् , अकारणस्याऽनपेक्षणीयत्वात् । अथ क्रियापि कार्यस्य कारणमिष्यते, तत्राह
कारणमंतं मोत्तुं किरियमणंतं कहं मयं नाणं ? । सहचारित्ते व कहं कारणमेकं न पुणरेकं ? ॥११३८॥
नन्वेवं सत्यानन्तर्योपकारित्वादन्त्यकारणभूतां क्रियां मुक्त्वा कथं परम्परोपकारित्वादनन्त्यं ज्ञानं कारणं भवतोऽभिमतम् ? इति निवेद्यताम् । अथ ब्रूषे-नेहाऽन्त्या-ऽनन्त्यविभागः, किन्तु कार्यस्योत्पित्सोः सहैव युगपद् द्वे अप्युपकुरुतः, तद्देवं हन्त ! द्वयोरपि
१ यच्च मनश्चिन्तितमन्त्रपूतविषभक्षणादिबहुभेदम् । फलामह तत्प्रत्यक्षं क्रियारहितस्य ज्ञानस्य ॥ ११३५ ॥ २ येनैव ज्ञानात् क्रिया ततः फलं च ततो द्वे अपि । कारणमितरथा क्रियारहितमेव तत् प्रसाधयेत् ॥ ११३६॥ ३ ज्ञान पारम्परमनन्तरा तु क्रिया तत् प्रधानतरम् । युक्तं कारणमथवा समकं ततो वे युक्ते ॥ ११३७ ॥ ४ कारणमन्त्या मोक्नु क्रियामनन्त्यं कथं मतं ज्ञानम् ? । सहचारित्वे वा कथं कारणमेकं न पुनरेकम् ॥११३८॥
For Private and Personal Use Only