________________
www.kobatirth.org
an Mahavir Jain Aradhana Kendra
257 विशेषा० सहचारित्वे कथमेकं ज्ञानं मोक्षस्य कारणम् , न पुनरेक क्रियारूपं कारणमिष्यते । । न खाग्रहग्रहग्रस्ततां विहायापरो हेतुरिहोपलभ्यत इति भावः ॥ ११३८॥
यदुक्तम्- 'रागादिविणिग्गहो जो यति' । तत्राह- .
रोगाइसमो संजमकिरिय च्चिय नाणकारणा होज । तीसे फले विवाओ तं तत्तो नाणसहियाओ॥११३९॥
रागादिशमो रागादिनिग्रहस्तावत् संयमक्रियैव भण्यते, नापरं किश्चित् । सा च ज्ञानं कारणं यस्याः सा ज्ञानकारणा ज्ञानफला भवेदेव, नेहाऽस्माकं काचिद् विप्रतिपत्तिः। किन्तु यत् तस्याः समनन्तरं मोक्षादिक फलमुपजायते तत्र विवदामः, तथाहि-तरिक ज्ञानादेव केवलादुपजायते, आहोस्थित् केवल क्रियातः, उत ज्ञान-क्रियोभयात् ? इति त्रयी गतिः। तत्र न तावदाद्यः पक्षः, ज्ञानादपान्तराले भवतापि क्रियोत्पत्तेरभ्युपगमात् । नापि द्वितीयः पक्षो युक्तः, ज्ञानशून्यक्रियातो मोक्षादिकार्याभ्युपगमे उन्मत्तादिक्रियानोऽपि मुक्तिप्रसङ्गात् । तस्मात् तृतीय एन पक्षो युज्यते, अत एवाह 'तं तत्तो नाणसहियाउ त्ति' तद् मोक्षादिकार्य ततस्तस्याः क्रियायाः सकाशा दुत्पद्यते । कथंभूतायाः ?, ज्ञानसहिताया इति ॥ ११३९ ॥
यदुक्तम्- 'जं च मणोचिन्तियमंतपूयेत्यादि । तत्राह- ...
परिजवणाई किरिया मंतेसु वि साहणं न तम्मत्तं । तण्णाणओ य न फलं तं नाणं जेणमक्किरियं ॥११४०॥
विषयात-नभोगमनादिहेतष मन्त्रेष्वपि परिजपनादिक्रिया मन्त्रसहायिनी कार्यस्य साधनं कार्यसाधिकेत्यर्थः न त तन्मात्र पन्त्रमात्रमेव तत्साधकम् । अथाभिधत्से- ननु प्रत्यक्षविरुद्धमिदम्, यतो दृष्टं कचिद् मन्त्रानुस्मरणज्ञानमात्रादप्यभीष्टफलम् । इत्याहतज्ज्ञानाच केवलाद् मन्त्रानुस्मरणज्ञानाच न तत्फलम् , येन कारणेनाऽक्रियमेव तज्ज्ञानम् , अमूर्तत्वात् , यच्चाक्रियं न तत् कार्याणि कुरुते, यथाऽऽकाशम् , अक्रियं च ज्ञानम्, इति कथं कार्याणि कुर्यात् ?; यच्च करोति तत् सक्रियं दृष्टम् , यथा कुलालः, न चैवं ज्ञानम् , इति न तत्केवलं किमपि करोति । न चेदं प्रत्यक्षविरुद्धम् । न हि क्रियासाहाय्यरहितं ज्ञानं कचिदपि फलमुपाहरदुपलभ्यत इति॥११४०॥
. अथ प्रेर्यमाशङ्कय परिहरनाह१ क. ग. 'हप्रस्त' । २ गाथा ११३४ । ३ रागादिशमः सयमक्रियेव ज्ञानकारणा भवेत् । तस्याः फले विवावस्तत् ततो शानसहितायाः ॥ ११३९॥ ४ घ. छ. 'यस्याः'। ५ गाथा ११३५। ६ परिजपनादिः क्रिया मन्नेष्वपि साधनं न तन्मात्रम् । तज्ज्ञामतश्च म फलं तज्ज्ञानं येनाऽक्रियम् ॥११५०॥
तो तं कत्तो, भन्नइ तं समयनिबद्धदेवओवहियं । किरियाफलं चिय जओ न मंतनाणोवओगस्स ॥११४१॥
यदि केवलमन्त्रज्ञानकृतं नभोगमनादिकार्य न भवति, ततस्तहिं कुतस्तत् । इति वाच्यम् । भण्यतेऽत्रोत्तरम्- तद्नयोगमनादिकार्य समयनिवद्धदेवतोपहितं सत् क्रियाफलमेव यस्मात् , ततो न ज्ञानोपयोगमात्रस्यैव फलमिति । इदमुक्तं भवति-समयः संकेतस्ततो यत्र यत्र देवतानां समये संकेते उपनिबद्धा मन्त्रास्तत् तद् देवताकृतमेव तत्तत् फलम् , देवताश्च सक्रिया एव । अतः सक्रिय
वताभिरुपाहृतं सत् तक्रियाफलमेव यतः, अतो न केवलस्य ज्ञानमात्रोपयोगस्य फलमिति स्थितम् । .. आह- ननु देवताहानं तावत् केवलादेव मन्त्रानुस्मरणज्ञानोपयोगाद् भवति, न वा, इति वक्तव्यम् । यदि भवति, तर्हि शेषकार्याण्यपि केवलात् तत एव किं नेष्यन्ते ।। अथ न भवति, तर्हि कथमसाविहागत्य नभोगमन-विषवीर्यापहारादिकार्याणि कुर्यात् ।। अत्रोच्यते-देवताहानं भवति, परं न केवलादेव मन्त्रस्मरणज्ञानोपयोगमात्रात्, किन्तु पुनः पुनस्तमपन-पूजनादिक्रियासहायात् तस्माद् देवताहानमपि संपद्यते, इत्यलं विस्तरेणेति ॥ ११४१॥
आह-किं ज्ञानं सर्वथैव निष्क्रियम् ?, किंवा कांचिदेव विशिष्ट क्रियामधिकृत्य तनिष्क्रियम् इति । अत्रोच्यते- वस्तुपरिच्छेदमात्र तत् करोति, तत्करणादेव च सहकारिकारणतया जीवस्य चारित्रक्रियां जनयति, यत्तु विशिष्टं मोक्षलक्षणं कार्य, निर्वतकं ज्ञानमानन्तर्येण न भवति, इत्येतद् दिदर्शयिषुः, तथा वक्ष्यमाणं च संबन्धयितुमाह--- .. वैत्थुपरिच्छेयफलं हवेज किरियाफलं च तो नाणं । न उ निव्वत्तयमिढे सुद्धं चिय जं तओऽभिहियं ॥११४२॥ 'किरियाफलं ति' क्रियैव फलं यस्य तत् क्रियाफलम् । शेषं सुगमम् ।। इति षोडशगाथार्थः ॥ ११४२ ।। किं पुनरभिहितम् ?, इत्याह-.. सुयनाणम्मि वि जीवो वर्सेतो सो न पाउणइ मोक्खं । जो तव-संजममइए जोगे न चएइ वोढुं जे ॥११४३॥ श्रुतज्ञानेऽपि, अपिशब्दाद् मत्यादिज्ञानेष्वपि जीवो वर्तमानः सन् न पामोति मोक्षम् , इत्यनेन प्रतिज्ञार्थः सूचितः। यः कथं
१ ततस्तत् कुतो, भण्यते तत् समयनिवदेवतोपहितम् । क्रियाफलमेव यतो न मन्त्रज्ञानोपयोगस्य ।। ११४॥२ क. ग'कियां सम' । ३ वस्तुपरिच्छेदफलं भवेत् क्रियाफलं च ततो ज्ञानम् । न तु निर्वतकमिष्टं शुद्धमेव यत् ततोऽभिहितम् ॥११४२॥ १ श्रुतज्ञानेऽपि जीवो वर्तमानः स म प्रामोति मोक्षम् । यस्तपः-संयममयान् योगान् म शक्नोति पीतम् ॥१३॥
For Private and Personal Use Only