________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
320 विशेषा०
'तव संजमो अणुमओ निग्गंथ पवयणं च वबहारो । सहो-ज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥ १ ॥
इति 'कि सामायिकम् ?' इति प्रश्ने प्रत्युत्तरं दास्यति- 'जीवो गुणपडिवमो नयस्स दबहियस्स सामइय' इत्यादि । 'कतिविध प तत्, इत्यत्र निर्वचनं वक्ष्यति- 'सामाइयं च तिषिह सम्मत्त सुयं सहा चरितच इत्यादि । 'कस्य सामायिकम् इत्यत्राभिधास्यति- जस्स सामाणिओ अप्पा' इत्यादि ।' सामायिकम् १" इत्येतदपि "खित दिसा-काल-गइ-मविय-सभि-ऊसास-दिहिमाहारे' इत्यादिना द्वारकलापेन निरूपयिष्यति । 'केषु सामायिकम्' इत्यत्रोत्तरम्- सर्वद्रव्येषु, तथाहि-- . .
'सव्वगर्य सम्मत्तं सुए चरित्ते न पज्जवा सव्वे । देसविरइं पडुच्चा दोण्हं वि पडिसेहणं कुज्जा ॥१॥ इति वक्ष्यति । 'कथं सामायिकमवाप्यते' इत्यत्र 'माणुस्सखेत्तजाई' इत्यादि प्रतिपादयिष्यति । 'कियचिरं कालं भवति' इति चिन्तायामभिधास्यति
_ 'सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुत्वकोडी देसूणा होइ उक्कोसा ॥१॥
इति । 'कात्ति' कियन्तः सामायिकस्य युगपत् प्रतिपद्यमानकाः, पूर्वप्रतिपन्ना वा लभ्यन्ते । इति वक्तव्यम् । तत्र च वक्ष्यति- 'सम्मत्त-देसविरया पलियस्स असंखभागषेत्ताओं' इत्यादि । सहान्तरेण वर्तत इति सान्तरम्, इति विचारणा निर्णेष्यति
'कालमणतं च सुए अद्धापरियट्टओ च देसूणो | आसायणबहुलाणं उक्कोसं अंतरं होई ॥१॥ इति । 'अविरहितं निरन्तरायं कियन्तं कालं सामायिकस्य प्रतिपत्तारो लभ्यन्ते ?' इत्यत्र निर्वचनायिष्यति
, तपः संयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः । शब्न- सूत्रयोः पुनर्निर्वाणं संयम एव ॥१॥ २ जीवो गुणप्रतिपनो नयस्स द्रव्यास्तिकस्य सामायिकम् ।
सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च । ५ यरूप सामाऽऽनीत आत्मा। ५ क्षेत्र-दिक-काल-गति-भविक-संज्ञि-उच्छास-रष्टि-आहारपु।। । सर्वगतं सम्यक्त्वं श्रुते चारित्रे न पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्याः ॥1॥ • मानुष्य क्षेत्रजातयः। ८ सम्यक्त्वस्य श्रुतस्य च द्वापष्टिः सागरोपमाणि स्थितिः । शेषाणां पूर्वकोटिशोना भवत्युत्कृष्टा ॥1॥ १ सम्यक्त्व-देशविरताः पल्यस्यासंख्यभागमात्राः । "कालमनन्तं च श्रुतेऽद्धापरिपतकश्च देशोनः । भाशातनाबहुलानामुरकृष्टमम्सरं भवति ॥1॥
'सम्म-सुय-अगाणिं आवलियअसंखभार्गमेत्ताओ । अट्ट समया चरिते सम्बेसु जहण्ण दो समये ॥१॥ इत्यादि । 'कियतो भवानुत्कृष्टतः सामायिकमवाप्यते ?' इत्यत्रोत्तरमभिधास्यनि- .
सम्मत्त-देसविरया पलियम्स असंखभागमेत्ताओ । अट्ठ भवा उ चरित्ते अणंतकालं च सुयसमए ॥१॥" इति । आकर्षणमाकर्ष एकस्मिन् नानाभवेषु वा पुनः सामायिकस्य ग्रहणं प्रतिपत्तिरिति वाच्यम् । तत्र च
'तिहं सहम्सपुहत्तं सयपुहत्तं च होई विरईए । एगभवे यागरिसा एवइया होंति नायव्वा ॥१॥ इत्यादि वक्ष्यति । 'फासण त्ति' कियक्षेत्रं 'सामायिकवन्तः स्पृशन्ति ?" इत्येतदभिधानीयम् । सत्र च वक्ष्यति
'सम्मत्त चरणसहिया सम्वं लोयं फुसेंति निरवसेसं । सत्त य चउदस भाए पंच य सुय-देसबिरईए ॥ १॥ इत्यादि । तथा, निश्चितोक्तिनिरुक्तिः सामायिकस्य वक्तव्या । तथा चाभिधास्यति
“सम्भदिट्ठि अमोहो सोही सम्भावदंसणं बोही। अविवजओ सुदिट्टि त्ति एवमाई निरुत्ताई ॥१॥ इत्यादि । इत्युपोद्धाननियुक्तिद्वारगाथाद्वयसंक्षेपार्थः॥ १४८४ ॥ १४८५॥ अथ विस्तरार्थमभिषित्सुर्भाष्यकार उद्देश-निर्देशविषयमाक्षेपं चेतस्याशय परिहारं तावदाह
उद्देलुं निहिस्सइ पायं सामन्नओ विसेसो त्ति । उद्देसो तो पढमं निद्देसोऽणंतरं तस्स ॥ १४८६ ॥
ननु कस्मात् 'प्रथममुद्देशस्ततो निर्देशः? इत्याशक्य परिहरति- 'उद्देढुमित्यादि' सामान्येन हि पूर्व वस्तूद्दिश्य ततः पश्चात् विशेषतो निर्दिश्यते, इति शास्त्रे लोके च स्थितिः । तथा, ज्ञानमपि प्रायः प्रथमं वस्तुनः सामान्याकारग्राहकमुत्पद्यते, ततो
१ सम्यक्त्व श्रुता-गारिणामावलिकाऽसंख्यभागमात्राः । अष्ट समयाश्चारित्रे सर्वेषु जघन्यतो द्वौ समयौ .) २ घ. ज. 'गमित्ता'। ३ सम्यक्त्व-देशविरती पल्यस्यासंख्यभागमात्रान् । अष्ट भवांस्तु चारित्रेऽनन्तकालं च श्रुतसामायिके। • प्रयाणां सहपृथक्त्वं शतपृथक्त्वं च भवति विरतेः । एकभवे आकर्षा एतावन्तो भवन्ति ज्ञातव्याः 1॥ ५ सम्यक्त्व-नरणसहिताः सर्व लोकं स्पृशान्ति निरवशेषम् । सप्त च चतुर्दश भागान् पञ्च च श्रुत-देशविरत्योः ॥ ६ सम्यग्दृष्टिरमोहः शुद्धिः सनावदर्शनं वोधिः । अविपर्ययः सुदृष्टिरित्येवमादीनि निरुक्तानि ॥॥ .ध. छ. 'हरंस्ताव' । ८ रविश्य निर्दिश्यते प्रायः सामान्यतो विशेष इति । उद्देशस्ततः प्रथमं निर्देशोऽनन्तरं तस्य ॥1॥
For Private and Personal Use Only