________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा० पति- सम्यग्दर्शनसद्भावेऽस्य सर्वदैय ज्ञानोपयोगमात्र तावदस्ति । ततश्च संशयादिकालेऽपि मौलज्ञानोपयोगतो शान्येवाऽसौ, यथा दारिद्रयादिसद्भावेऽपीन्द्रज्ञानोपयोगतो ज्ञाता इन्द्र एव, यथा वा रसकृषिकायां महारसे निपतितं तणादिकमपि तद्रूपतामेवोपगच्छति ॥ इंति गाथार्थः ।। ३२५॥ E अथ मिथ्यादृष्टेरप्येवं भविष्यति, इत्याशङ्कय निराकुर्वनाह
तल्लमियं मिच्छस्स वि सो सम्भचाइभावसुन्नो ति । उवओगम्मि वि तो तस्स निश्चमन्नाणपरिणामो ।। ३२६ ॥
ननु यत्सम्यग्दृष्टीनोपयोगतो ज्ञानमुक्तम् , तदिदं मिथ्यादृष्टेरपि तुल्य समानम् , तस्याऽपि ज्ञानोपयोगसद्भावात् । तदयुक्तम् । त, इत्याह- यतः स मिथ्यादृष्टिः सम्यक्त्वादिभावशून्यः- सम्यक्त्वादयो ये भावाः पदार्थाः, आदिशब्दात् मति-श्रुतनानादिपरिग्रहा, तन्यो विरहित इत्यर्थः, इति कुतोऽस्य ज्ञानोपयोगः, सम्यक्त्वादिभावमन्तरेण तस्याऽभावाद, तद्भावे च मिथ्याष्टित्वायोगात।
स्तस्य मिथ्यादृष्टेरुपयोगेऽपि नित्यमज्ञानपरिणाम एव, महाविषादप्यतिक्रान्तरूपमज्ञानपरिणाम विहाय नान्यः कोऽप्यस्योपयोगोsस्तीति भावः । अतोऽस्य सदैवाऽज्ञानपरिणामा, सम्यग्दृष्टेस्तु शानपरिणामः, इति कुत उभयोस्तुल्यता। * एतदेव भावयति
जं निन्नओवओगे वि तस्स विवरीअवत्थुपडिवत्ती । तो संसयाइकाले कत्तो नाणोवओगो से १ ॥ ३२७ ॥
यतो निर्णयोपयोगकालेऽपि तस्य मिथ्यादृष्टेः सर्वज्ञोक्तविपरीतवस्तुमतिपत्तिरेवोपजायते । ततो निर्णयकालेऽप्यनुपजातो धानपरिणामः संशयादिकाले कुतस्तस्य वराकस्य भविष्यति । अतो सुधैव सम्यग्दृष्टेरिव मिध्याहष्टेरपि संशयादीनां मानत्वापादनाय । खिघसे त्वपिति भावः ॥ इति गायार्थः ॥ ३२७ ॥ । तदेवं सम्यग्दृष्टिसंबन्ध्येव मतिज्ञानामिह विचार्यत इति चेतास निघाय 'अन्भुवगंतुं भण्णइ नाणं चिय संसयाईया' इत्यादिना अन्येन साधितं संशयादीनां ज्ञानत्वम् । ततश्च संशयादिभावेऽपि नावग्रहादीनामज्ञानतेति स्थितम् । यदि वा संशयादिभावेनावग्रहादीनां यदज्ञानत्वं परेण प्रेर्यते, तदभिप्रायापरिज्ञानादाकाशरोमन्थनमेव न-अस्माभिर्बानमेवेह विचारयितुमारब्धं, येनाजानत्वापादनं
ल्यमिव मिथ्या(रटे)अपि स सम्यक्रवादिभावशून्य इति । उपयोगेऽपि ततस्तस्व नित्यमज्ञानपरिणामः ॥२६॥
२ पविणयोपयोगेऽपि तस्य विपरीतवस्तुप्रतिपत्तिः । ततः संशयादिकाले कुतो ज्ञानोपयोगस्तस्य ! ॥१२७ ॥ ३ घ.छ.ज. 'रीयव' । गाथा । बाधकं भवेत् । किन्तु ज्ञाना-ऽज्ञानादिरूपा सामान्येन मतिरेव विचार्यते, इति दर्शयन्नाह
अहवा जह सुयनाणावसरे सामण्णदेसणं भणियं । तह मइनाणावसरे सव्वमइनिरूवणं कुणति ॥ ३२८ ॥ ___ अथवा यथा श्रुतज्ञान विचारावसरे ज्ञानरूपस्य, अज्ञानरूपस्य च श्रुतस्य सामान्यदेशनं भणितम् , तथा मतिज्ञानावसरे सर्वस्या अपि निर्णयरूपायाः, संशय-विपर्यासा-ऽनध्यवसायात्मिकायाश्च; ज्ञानरूपायाः, अज्ञानरूपायाश्च मतनिरूपणं करोत्याचार्यः॥ । इति गाथाक्षरार्थः ॥
भावार्थस्त्वयम्-इहादौ 'आभिणिबोहियनाणं सुयनाणं' इत्यादिगाथायां श्रुतज्ञानं तावज्ज्ञाना-ज्ञानोमयरूपमपि भणितम् , न पुनः । सम्यक्श्रुतमेव । कथं पुनरिदं ज्ञायते १, इति चेत् । उच्यते- 'अक्खर सन्नी सम्म' इत्यादिगाथयाऽभिधास्यमानानां चतुर्दशानां श्रुत
भेदानामिह संग्रहात, तेषु च मध्ये मिथ्याश्रुतस्यापि पठनात् । ततश्च यथा लाघवार्थमिह ज्ञाना-ऽज्ञानोभयरूपमपि श्रुतज्ञानमुक्तम् , तथेहापि मतिज्ञानप्रतिपादनावसरे संशय-विपर्यासा-ऽनध्यवसाय-निर्णय-ज्ञाना-ऽज्ञानात्मिकायाः सर्वस्या अपि मतेः सामान्येनैव निरूपणं क्रियते, न तु ज्ञानपश्चकाधिकारात् सम्यग्दृष्टिसंबन्धिन्या एव, व्यवहारिजनप्रमाणा-ऽप्रमाणचिन्तया निर्णयरूपाया एव वा, इति भावः। तितश्चाऽवग्रहादयः संशयादिरूपा वा भवन्तु, निर्णयरूपा वा, ज्ञानं वो भवन्तु, अज्ञानं वा, न नः किश्चित् सूयते श्रुतवल्लाघवार्थ 'मननं मितिः' इति मतिमात्रस्यैवेह विचारयितुमिष्टत्वात् , तस्य च संशयादिष्वपि घटनात् । ततश्च नेर्नु संदिद्ध संसय-विवज्जया' इत्यादि यदुक्तं तत्सर्वमस्माकमवाधकमेवेति भावः ॥ इति गाथार्थः ॥ ३२८॥ .
ननु भवतु सामान्येन सर्वस्या अपि मतेर्निरूपणमिदम् , किन्तु ज्ञाना-ऽज्ञानचिन्तायां किमिह ज्ञानम् ?, किं चाऽज्ञानम् ?, इति निवेद्यताम् , इत्याशङ्कयाह
. ऍसा सम्माणुगया सव्वा नाणं विवज्जए इयरं । अविसेसिआ मइ च्चिय जम्हा निद्दिट्ठमाईए ॥ ३२९ ॥
एषा सामान्येन निर्दिष्टा मतिः सम्यक्त्वानुगता सम्यग्दृष्टेः संबन्धिनी सर्वाऽपि संशयादिरूपा, निश्चयरूपा वा ज्ञानमेव । विपर्यये विज्ञानम्-मिथ्यादृष्टिसंबन्धिनी सर्वाऽप्यज्ञानमित्यर्थः । कुतः पुनरिदं ज्ञायते १, इत्याह- 'जम्हा निदिहमाईए त्ति' यस्मादादावव.
अथवा यथा श्रुतज्ञानावसरे सामान्यदेशनं भणितम् । तथा मतिज्ञानावसरे सर्वमतिमिरूपणं करोति ॥३२८॥ २ गाथा ७९ । ३ अक्षरं संज्ञि सम्यक् । । ४ क. ग. 'वा'। ५ गाथा ३१३ । ६ प.छ.ज.'गु'। एषा सम्यगनुगता सर्वा ज्ञानं विपर्यय इतरत् । अविशेषिता मतिरेव यस्मात् निर्दिष्टमादौ ॥१९॥
For Private and Personal Use Only