________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
120 विशेषा० पलाशे तु तत्कार्यभूतश्छेदः' इत्युच्यमानं शोभा बिभर्ति । किञ्च, क्रियाकाले कार्य न भवति, पश्चात्तु भवति, इत्यनेनैतवापद्यते यदुत- क्रियैव हतका सर्वाऽनर्थमूलमेषा, कार्यस्योत्पित्सोर्विघ्नहेतुत्वात् , यावद् शेषा प्रवर्तते तावत् वराक कार्य नोत्पद्यते, अत: प्रत्युत्ताऽसौ तस्य विघ्नभूतैव, ततस्त्वदभिप्रायेण विपर्यस्ततयैव प्रेक्षावन्त एतां प्रारभन्त इति । क्रियैव कार्य करोति, केवल तद्विरामे तद् निष्पद्यत इति चेत् । तर्हि हन्त ! कस्तयाऽस्य विरोधः, येन तस्कुर्वत्या अप्यस्यास्तकालमतिबाह्य पश्चाद् निष्पयते, न पुनस्तत्कालेऽपि ! क्रियोपरमेऽपि च जायमान कार्य तदनारम्भेऽपि कमावू न भवति, क्रियाऽनारम्भ-तदुपरमयोरर्थतोऽभिमत्वात् ? 'इति । अथाऽक्रिययति द्वितीयः पक्षा, तर्हि हिमवद्-मेरु-समुद्रादिव घटादयोऽप्यकृतका एव प्रामा, तत् तेषामपि कारणभूतक्रियामन्तरेणैव प्रवृत्तेः, तपा-स्वाध्यायादिक्रियाविधानं च मोक्षादीन मति साध्वादीनामनर्थकमेव स्यात् , क्रियामन्तरेणैव सर्वकार्योत्पत्तेः। अतस्तूष्णीभावमास्थाय निष्परिस्पन्दनानि निराकुलानि तिष्ठन्तु त्रीण्यपि सुषनानि, क्रियारम्भविरहेणाऽप्यहिका-ऽऽमुमिकसमस्तसमीहितसिद्धेः। न चैवम् । तस्मात् क्रियैव कार्यस्य की, तत्काले एवं च तद् भवति, न पुनस्तदुपरमे । अतः क्रियमाणमेव कृतमिति स्थितम् ।। ४२२ ।।
आह- ननु यदि क्रियासमयेऽपि कार्य भवति, तर्हि तत् तत्र कस्माद् न दृश्यते ।। दृश्यत एवेति चेत् । नन्वहमपि किमिति तदून पश्यामि , इत्याशङ्कयाह
पैइसमयकजकोडीनिरैविक्खो घडगयाहिलासो सि । पइसमयकजकालं थूलमइ ! घडम्मि लाएसि ॥४२३॥
इह यद् यस्मिन् समये प्रारभ्यते, तत् तत्र निष्पद्यते दृश्यते च, केवलं स्थूला सूक्ष्मेक्षिकाबहिर्भूतत्वाद् बादरदर्शिनी मतिर्यस्य तत्संबोधन हे स्थलमते! त्वं घटे लगयसि । किम् १, इत्याह- प्रतिसमयोत्पन्नानां कार्यकोटीनां कालः प्रतिसमयकार्यकालस्तं सर्वमपि 'घटस्यैवाऽयं समस्तोऽपि मत्पिण्डविधान-चक्रभ्रमणादिक उत्पत्तिकाल' इत्येवमेकस्मिन्नेव घटे संवन्धयसीत्यर्थः । कथंभूतः सन् १, इत्याह-प्रतिसमयोत्पद्यमानासु मृत्पिण्ड-शिवक-स्थास-कोशादिकासु, सिद्ध-केवलिमभृतीनां ज्ञानजननादिकासु च कार्यकोटिषु निरपेक्षः। कुतः पूनरेतत, इत्याह- यतो घटगताभिलाषोऽसि वं, घटोऽस्यां मृदु-दण्ड-चक्र-चीवरादिसामग्रथामुत्पत्स्यत उत्पत्स्यत इत्येवं केवलघटाभिलाषयुक्तत्वाद् भवत इत्यर्थः । इदमुक्तं भवति-प्रतिसमयमपरा-ऽपराण्येव शिवकादीनि कार्याण्युत्पद्यन्ते, दृश्यन्ते च, तानि च तथो
१५.छ. 'सतः स्था'। २ घ.छ. 'वत' + क्रियोपरमे-1 संबध.-1
। प्रतिसमयकार्यकोटिनिरपेक्षो घटगताभिलापोऽसि । प्रतिसमयकार्यकालं स्थूलमते ! घटे झगयसि ॥ ४२३ ॥ ४ घ. छ. रिवेक्खो' । त्पद्यमानानि त्वं नावबुध्यसे, घटोत्पत्तिनिमित्तभूनैवेयं सर्वाऽपि मृत्-चक्र-चीवरादिसामग्री, इत्येवं केवलघटाभिलापयुक्तत्वात् , ततस्तन्निरपेक्ष एव स्थूलमतितया सर्वमपि तत्कालं घटे लगयारी । ततश्च प्राक्तनक्रियाक्षणेष्वनुत्पन्नत्वाद् घटमदृष्ट्रवं पे- 'क्रियाकाले घटलक्षणं कार्यमहं न पश्यामि' । इदं तु नावगच्छसि यदुत-चरमक्रियाक्षण एव घटःप्रारभ्यते, प्राक्तनक्रियाकाले तु शिवकादय एवारभ्यन्ते, अन्यारम्भे चाऽन्यद् न दृश्यत एवेति ॥ ४२३ ॥
व्यवहारबादी माह
को चरिमसमयनियमो पढमे च्चिय तो न कीरए कजं । नाकारणं ति कजं तं चेवं तम्मि से समए ॥४२४॥
प्रथमसमयादारभ्य यद्यपरापराणि कार्याण्यारभ्यन्ते, तर्हि कोऽयं चरमसमयनियमः, येन विवक्षित कार्य प्रथमसमय एव न क्रियते, अकरणे च ततस्तत् तत्र न दृश्यते ?- नन्वाद्यकार्यवद् विवक्षितमपि तत्रैव क्रियतां, दृश्यतां चेति भावः । अत्र निश्चयः प्रत्युत्तरमाह- नाकारणं क्वचित् कार्यमुत्पद्यते, नित्यं सद-सत्वप्रसङ्गात् । न च तत् कारणं 'से' तस्य विवक्षितकार्यस्य तदन्त्यसमये एवाऽस्ति, न प्रथमादिसमयेषु, अतो न तेषूत्पद्यते, नापि दृश्यत इति ॥ ४२४ ॥
तदेवं 'क्रियाकाल एव कार्य भवति, न पुनस्तदुपरमे' इत्युक्तम् । अथैवं नेष्यते, तर्हि प्रस्तुतमाभिनियोधिकज्ञानमेवाऽधिकत्योच्यते
उप्पाए वि न नाणं जइ तो सो कस्स होइ उप्पाओ ?। तम्मि य जइ अण्णाणं तो नाणं कम्मि कालम्भि ? ॥४२५॥
उत्पादनमुत्पादः कार्यस्योत्पत्तिहेतुभूतः क्रियाविशेषस्तत्रापि यदि मतिज्ञानं नेष्यते भवता- क्रियमाणावस्थायामपि यदि कार्य त्वया नाभ्युपगम्यत इति भावः, तर्हि उत्पंद्यमानस्याऽसत्त्वात् स कस्योत्पादो भवेत् ? इति कथ्यताम् । न ह्यविद्यमानस्य खरविषाणस्ये. . . वोत्पादो युक्तः । यदि च तस्मिन्नुत्पादकालेऽप्यज्ञानम् , तर्हि ज्ञानं कस्मिन् काले भविष्यति ? इति निवेद्यताम् । उत्पादोपरम इति चेत् । न, कथमन्यत्रोत्पादः, अन्यत्र तूत्पन्न मिति १ । उत्पादोपरमे च भवत् कार्यमुत्पादात् प्रागपि कस्माद् न भवति, अविशेषात् ? इत्याद्युक्तमेवेति ॥ ४२५॥ +T-पायः१ घ.'तू-ची'। २ कश्चरमसमयनियमः प्रथम एव ततो न क्रियते कार्यम् । नाकारणमिति कार्य तचैवं तस्मिंस्तस्य समये ॥ ४२५॥ भवतु- भवन-
३ ३ उत्पादेऽपि म ज्ञानं यदि ततः स कस्य भवत्युत्पादः । तस्मिंश्च यद्यज्ञानं ततो ज्ञानं कस्मिन् काले ॥ ४२५ ॥
For Private and Personal Use Only