________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
173 . विशेषा०
"एगपएसोगाढे भणिए किं कम्मयं पुणो भणियं । एगपएसोगाढे दिहे का कम्मए चिंता १ ॥ ६७८ ॥ ...
अगुरुलहुगेहणं पि य एगपएसावगाहओ सिद्धं । सव्वं वा सिद्धमिओ स्वगयं लहइ सज्वं ति ॥६७९॥
गतार्थे, मवरमेकमदेशावगाठे भणिसे किमिति फार्मणशरीर पुनरप्यवधिविषयत्वेन भणितम् । । इतः कारणात् पुनर्न भणनीयम् , इत्याह- 'एगपएसोगावे दि?' इत्यादि । शेषमनिगूढार्थमेवेति ॥ ६७८ ॥ ६७९ ॥
अत्र गुरुराहऐगोगाढे भणिए वि संसओ सेसए जहारंभे । सहयरं पिच्छंतो थूलयरं न मुणइ घडाई ॥१८॥
जह वा मणोविउ नत्थि दसणं सेसएऽतिथूले वि । एगोगाढे गहिए तह सेसे संसओ होजा ॥ ६८१ ॥ उपसंहरमाह- ईय नाणविसयवइचित्तसंभवे संसयावणोयत्थं । भणिए वेगोगाढे केइ विसेसे पयंसंति ॥ ६८२ ॥ कांश्चित् कार्मणशरीरा-गुरुलघ्वादीन् विशेषान् प्रदर्शयन्ति भद्रबाहुखामिन इति ॥ ६८२ ॥ प्रकारान्तरेण समाधानमाहऐगोगादग्गहणेऽणुगादओ कम्मयं ति जा सव्वं । तदुवरि अगुरुलहूई चसइओ गुरुलहूई पि ॥ ६८३ ॥ एवं वा सव्वाइं गहियाई तेसिमेव नियमत्थं । सव्वं स्वगयं ति य एवं चिय नावरमओ थि ॥ ६८४ ॥
एकप्रदेशाषगाते भणिते कि कार्मणं पुनर्भणितम् । एकप्रदेशावगाडे विष्टे का कामणे चिन्ता ॥७॥ भगुरुलघुग्रहणमपि चैकप्रदेशावगाइतः सिद्धम् । सर्व वा सिद्धमितो रूपगतं लभते सर्वमिति ॥७९॥ १५.छ. 'गत्तणं'। एकावगाढे भणितेऽपि संशयः शेषके यथाऽऽरम्भे । सूक्ष्मतरं प्रेक्षमाणः स्थूलतरं न जानाति घटादिम् ॥१८॥ यथा वा मनोविदो नास्ति दर्शनं शेषकेऽतिस्थूलेऽपि । एकाधगाढे गृहीते तथा शेषे संशयो भवेत् ॥१८॥ ॥ इति ज्ञानविषयवैचित्र्यसंभवे संशयापनोदार्थम् । भणिते वैकाबगाटे कांश्चिद् विशेषान् प्रदर्शयन्ति ॥ १८॥ ५ एकावगाढमहणेऽणुकादयः कार्मणमिति यावत् सर्वम् । तदुपर्यगुरुलघूनि चशब्दतो गुरुलघून्यपि ॥ ६८३॥
एवं वा सर्वाणि गृहीतानि तेषामेव नियमार्थम् । सर्वं रूपगतमिति चैवमेव भापरमतोऽस्ति ॥ ६८४॥ नियममेव दर्शयति- 'एवं चियेत्यादि' एतदेव परमाण्वादिकं रूपगतं, नातः परं किमपि रूपगतमस्ति ॥ इति गाथान कार्थः ॥ ६८३ ।। ६८४ ॥
तदेवं परमावधेव्यतो विषय उक्तः, अथ क्षेत्र-कालौ तद्विषयभूतौ माह
परमोहि असंखेज्जा लोगंमित्ता समा असंखिज्जा । रूवगयं लहइ सव्वं खेत्तोवमियं अगणिजीवा ॥३८५॥
परमश्चासाववधिश्च परमावधिः क्षेत्रतोऽसंख्येयानि लोकमात्राणि 'खण्डानि' इति गम्यते, 'लभते' इति संबन्धः कालतर समा उत्सर्पिण्य-वसर्पिणीरसंख्येया एव लभते द्रव्यतस्तु रूपगतं मूर्तद्रव्यजातं सर्वे परमाण्वादिभेदभिन्नं पुद्गलास्तिकायमित्यर्थः, ला पश्यति । भावतस्त्वसंख्येयास्तत्पर्यायानिति । यदुक्तम्- असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति, तदसंख्येय न्यूनमधिकं च संभवेत् , अतो नियमार्थमाह- उपमानमुपमितं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं प्रागभिहिता एवाग्निजीवा इदमुक्तं भवति-उत्कृष्टावधेर्विषयत्वेन क्षेत्रतो येऽसंख्येया लोकाः प्रोक्तास्ते मागभिहितस्वावगाहनाध्यवस्थापितोत्कृष्टसंख्येयसूक्ष बादराग्निजीवसूच्या परमावधिमतो जीवस्य सर्वतो भ्रम्यमाणया यत्प्रमाणं क्षेत्रं व्याप्यते तत्पमाणाः समवसेया इति ।
आह- ननु 'रूपगतं लभते सर्व' इत्येतदनन्तरगाथायामर्थतोऽभिहितमेव, इति किमर्थं पुनरत्राऽभिहितम् । अत्रोच्या विस्मरणशीलस्य प्रेयमिदं, प्रतिविहितत्वात । अथवा, अत्र 'रूपगत' इत्येतत् प्रस्तुतक्षेत्र-कालयविशेषणतया व्याख्यायते, तद्यथ लोकमात्राऽसंख्येयखण्डा-ऽसंख्यातोत्सर्पिण्य-ऽवसर्पिणीलक्षणं प्रस्तुतक्षेत्र कालद्वयं रूपगतं रूपिद्रव्यानुगतमेव लभते, न तु केवलं, क्षे कालयोरमूर्तत्वात् , अवधेस्तु रूपिद्रव्यविषयत्वात् ॥ इति नियुक्तिगाथार्थः ॥ ६८५ ॥ अथ भाष्यम्--
. *खित्तमसंखेज्वाइं लोगसमाई समाउ कालं च । दव्वं सव्वं रूवं पासइ तेसिं च पज्जाए ॥ ६८६ ॥ क्षेत्रमवधिः पश्यति । कियत् १, इत्याह- असंख्येयानि लोकसमानि लोकतुल्यानि 'खण्डानि' इति गम्यते । कालं चा . . परमावधिरसंख्येयानि लोकमात्राणि समा असंख्येयाः । रूपगतं लभते सर्व क्षेत्रोपमितमग्निजीवाः ॥ ६८५ ॥
२ क्षेत्रमसंख्येयानि लोकसमानि समाः कालं च । द्रव्यं सर्वं रूपं पश्यति तेषां च पर्यायान् ॥ ६८६ ॥
For Private and Personal Use Only