________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
161 विशेषा०
अंगुलमावलियाणं भागमसैखिज दोसु संखिजा । अंगुलमावलियतो आवलिया अंगुलपृहुत्तं ॥ ६०८ ॥ हत्थम्मि मुहुर्ततो दिवसंतो गाउयम्मि बोधव्यो । जोयण दिवस'हुत्तं पक्खतो पण्णवीसाओ ॥ ६०९॥
भरहम्मि अधमासो जंबुद्दीवम्मि साहिओ मासो । वासं च मणुयलोए वास हुत्तं च रुयगम्मि ॥ ६१० ॥
अङ्गुल क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते । 'अवध्यधिकारानुच्छ्याङ्गुलं' इति च केचिदिति । असंख्येयसमयसंघातात्मक कालविशेष आपलिका । अङ्गुलं चावलिका चाङ्गुला-ऽऽवलिके, तयोरगुला-ऽऽवलिकयोर्भागमसंख्येय पश्यत्यवधिज्ञानी । एतदुक्तं भवतिक्षेत्रमालासंख्येयभागमात्रं पश्यन् कालत आवलिकाया असंख्येयमेव भागं पश्यति, अतीतमनागतं चेति । क्षेत्रकालदर्शन चोपचारेणोच्यते। अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याण, तत्पयार्याश्च विवक्षितकालान्तर्वर्तिनः पश्यत्यवधिः, नतु क्षेत्र-काली, मूर्तद्रव्यालम्बनस्वात् तस्येति । एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । क्रिया चेह गाथात्रयेऽप्यध्याहारा श्येति । 'दोसु संखिज्ज सि पोरस्शुला-ऽऽवलिकयो संख्येयौ भागी पश्यति- अङ्गुल संख्येयभागमात्र क्षेत्रं पश्यनावलिकायाः संख्पेयमेष भागं पश्यतीत्यर्थः । 'अंगुलमापलियतो ति' अगुलं पश्यन् क्षेत्रतः, कालत आवलिकान्त:- भिन्नामावलिको पश्यतीत्यर्थः । 'आवलिया अंगुल हुतं ति' कालत आवलिका वीक्षमाणः क्षेत्रतोजुलपृथक्त्वं पश्यति । पृथक्त्वं च समयपरिभाषया द्विप्रभृत्यानवभ्यः सर्वत्र द्रष्टव्यमिति । 'हत्थम्मि मुहत्तंतो क्षेत्रतो हस्तप्रमाणक्षेत्रविषयोऽवधिः कालतो मुहूर्तान्त:-भि मुहूर्त पश्यतीत्यर्थः। 'दिवसंतो इत्यादि कालतो दिवसान्त:-भिन्नं दिवस वीक्षमाणः क्षेत्रतो गव्यूतविषयो बोद्धव्यः । 'जोयण दिवसपुतं ति' योजनक्षेत्रविषयोधधिः कालतो दिवसपृथक्त्वं पश्यति । 'पक्खतो इत्यादि' कालतः पक्षान्त:-भिन्न पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पश्यति । 'भरहम्मीत्यादि' भरतक्षेत्रविपयेऽवधौ कालतोऽर्धमासस्तद्विषयत्वेन बोद्धव्यः । जम्बूद्वीपविषये तु साधिको मासः। अर्धतृतीयद्वीपसमुद्रलक्षणे मनुष्यलोके तु वर्ष संवत्सरः । रुचकाख्यवाह्यद्वीपविषयेऽवधौ वर्षपृथक्त्वं तद्विषयत्वेनाऽवगन्तव्यम् । 'वर्षसहस्रं' इत्यन्ये ।। इति नियुक्तिगाथात्रयार्थः ।। ६०८ ॥ ६०९ ॥ ६१०॥
, अङ्गुला-ऽऽवलिकयोर्भागमसंख्येयं द्वयोः संख्येयौ । अङ्गुलमावलिकान्तरावलिकाऽङ्गुलपृथक्त्वम् ॥ ६०८ ॥ हस्ते मुहूर्तान्तर्दिवसान्तर्गव्यूते बोलुभ्यः । योजने दिवसपृथक्त्वं पक्षान्तः पञ्चविंशतिम् ॥ १.९॥
भरतेऽर्धमासो जम्बूद्वीपे साधिको मासः । वर्षे च मनुजलोके वर्षपृथक्त्वं च रुचके ॥६१०॥ २ प.छ. संखेज' । ३ घ.छ. पुहत्त' । ४ प.छ.ति का'। अय भाष्यम्
खेत्तमसंखेजंगुलभागं पासंतमेव कालेणं । आवलियाए भागं भूयमणौगयं च जाणाइ ॥ ६११ ॥ तत्थेव यजे दव्वा तेसिं चिय.जे हवंति पज्जाया। इय खेत्ते कालम्मि य जोएजा दन्व-पज्जाए ॥ ६१२ ॥ संखेजंगुलभाए आवलियाए वि मुणइ तइभागं । अंगुलमिह पेच्छंतो आवलियंतो मुणइ कालं ॥ ६१३ ॥
आवलियं मुणमाणो संपुण्णं खेत्तमंगुल हुत्तं । एवं खेत्ते कालं काले खेत्तं च जोएज्जा ॥ ६१४ ॥
गतार्था एव, नवरं 'अणौगयं च' इत्यनागतम् । नन्वमूतौ क्षेत्र-कालौ कथमवधिः पश्यति, मूर्तालम्बनत्वात् तस्य ?, इत्याह'तत्थेव येत्यादि इदमत्र हृदयम्- अङ्गुलासंख्येयभागादिकं क्षेत्रं पश्यतीति कोऽर्थः, तत्रैवैतावति क्षेत्रे यानि प्रस्तुतावधिदर्शनयोग्यानि पुद्गलद्रव्याणि तान्येवासौ पश्यति । आवलिकासंख्येयभागादिकं कालं पश्यतीत्यत्रापि कोऽर्थः १, तेषामेव पुद्गलद्रव्याणां ये प्रस्तुताव: धेर्दर्शनयोग्याः पर्यायास्तान् भूतेऽनागते चैतावति कालेऽसौ वीक्षत इति । एवं सर्वत्र क्षेत्रे काले चावधेविषयत्वेनोक्ते यथासंख्यं क्षेत्रगतानि योग्यरूपिद्रव्याणि, कालगतांस्तयोग्यांस्तत्पर्यायानायोजयेत् । क्षेत्र-कालौ तु 'मश्चाः क्रोशन्ति' इत्यादिन्यायेनोपचारत एवोच्यते इति. भावः ॥ इति भाव्यगाथाचतुष्टयार्थः ॥ ६११ ॥ ६१२ ॥ ६१३ ॥ ६१४ ॥
सेंखिजम्मि उ काले दीव-समुद्दा वि होंति संखिज्जा। कालम्मि असंखिज्जे दीव-समुदाय भइअव्वा ॥६१५॥
संख्यायत इति संख्येयः, स च संवत्सर-मासादिरूपोऽपि भवति । अतस्तुशब्दो विशेषणार्थः कृतः । किं विशिनष्टि , संख्येयोत्र वर्षसहस्रात् परतो गृह्यते । अत एव पूर्वगाथायां 'वाससहस्सं च रुयगम्मि' इति पाठान्तरम् । तस्मिन् वर्षसहस्रात् परतो वर्तिनि संख्येये कालेऽवधिविषये मासे सति क्षेत्रतस्तस्यैवावधेविषयतया द्वीप-समुद्रास्तेऽपि भवन्ति संख्येयाः, अपिशब्दाद् महानेकोऽपि
क्षेत्रमसंख्येयाङ्गुलभागं पश्यञ्चेव कालेन । आवलिकाया भागं भूतमनागतं च जानाति ॥११॥ . तत्रैव च यानि द्रव्याणि तेषामेव वे भवन्ति पर्यायाः । इति क्षेत्रे काले च योजयेद् द्रव्य-पर्यायान् ॥ १२॥ संख्येयाङ्गुलभागे आवलिकाया अपि जानाति तावदागम् । अङ्गुलमिह प्रेक्षमाण आवलिकान्तर्जानाति कालम् ॥१३॥ भावलिका- जानन् संपूर्ण क्षेत्रमङ्गुलपृथक्त्वम् । एवं क्षेत्रे कालं काले क्षेत्रं च योजयेत् ॥६५॥२ घ.छ.'गाय' । ३ घ.छ. 'पुहत्त' । ४ प.छ.'जोइज्जा' ५ संख्येये तु काले द्वीप-समुद्रा अपि भवन्ति संख्येयाः। कालेसंख्येये द्वीप-समुद्राश्च भक्तव्याः॥१५॥ R. 'भयणिज्जा'।
For Private and Personal Use Only