________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
167 विशेषा० पञ्चक-स्पर्शचतुष्टयलक्षणगुणयुक्तौ च द्वावपि भवतः। तदेवं 'महास्कन्धः' इत्युक्तेऽनन्तानन्तकर्मपुद्गलमयमहास्कन्धः केवलिसमुद्धातगतोऽपि लभ्येत, तस्यापि प्रस्तुतमहास्कन्धसमानक्षेत्र-काला-ऽनुभावत्वात् । न च तेनेह प्रयोजनम् । अतोऽचित्तविशेषणेन तद्व्यवच्छेदः क्रियते, जीवाधिष्ठितत्वेन किल तस्य सचेतनत्वादिति ॥ ६४४ ॥
अथाऽत्र केषांचिद् मतमुपदर्य निराकुर्वनाहसेबुक्कोसपएसो एसो केई, न चायमेगंतो । उक्कोसपएसो जमवगाहढिइओ चउट्ठाणो ॥ ६४५ ॥
अट्ठप्फासो य जओ भणिओ, एसो यजं चउप्फासो । अण्णे वि तओ पोग्गलभेया संतित्ति सद्धेयं ॥६४६॥ ___ एष प्रस्तुतोऽचित्तमहास्कन्धः सर्वोत्कृष्टप्रदेशनिर्वृत्तो, नान्यः । अयं ह्यौदारिकादिवर्गणाः सर्वा अप्यभिधाय पर्यन्ते प्रोक्तः अतो ज्ञायते- अयमेव सर्वोत्कृष्टपरमाणुसंख्यापचितो, न स्कन्धान्तराणिः निवर्तते यत सर्वापि पुद्गलाविशेषा । इत्येवं केचिद् व्याचक्षते । न चाऽयमेकान्तो नैतद् व्याख्यान संगमित्यर्थः, यद् यस्मादुत्कृष्टप्रदेशः स्कन्धः प्रतियोग्युत्कृष्टपदेशस्कन्धा स्तरापेक्षया प्रज्ञापनायामवगाहना-स्थितिभ्यां चतुःस्थानपतित उक्तः। तथाच तत्सूत्रम्
"उक्कोसपएसियाणं भंते ! खंधाणं केवइया पज्जवा पण्णता ? । गोयमा ! अणंता । से केणठेण भंते ! एवं वुच्चइ ! | गोयमा ! उक्को। सपएसिए खंधे उक्कोसपएसियस्स खंधस्स दवठियाए तुल्ले (एकैकद्रव्यत्वात्), पएसठियाए तुल्ले (उत्कृष्टप्रदेशिकस्यैव प्रस्तुतत्वात्), ओगाहणट्ठियाग. चउट्ठाणवडिए, तं जहा- असंखेजभागहीणे वा, संखेजभागहीणे वा; संखेजगुणहीणे वा, असंखेज्जगुणहीणे वा; असंखेजभागब्भहिए वा, संखेजभागब्भाहए वा, संखज्जगुणभहिए वा, असंखेजगुणब्भहिए वा । एवं ठिईए वि चउट्ठाणबडिए, वण्ण-गंध-रस० । अहिं फासेहिं छट्ठाण वडिए"।
. सर्वोत्कृष्टप्रदेश एप केचित् , न चायमेकान्तः । उत्कृष्टप्रदेशो यदवगाह-स्थितितश्चतुःस्थानः ॥ १५ ॥
अष्टस्पर्शश्च रातो भणितः, एप च यच्चतु:स्पर्शः । अन्येऽपि ततः पुद्गलभेदाः सन्तीति श्रद्धेयम् ॥ ६४६ ॥
२ उत्कृष्ट प्रदेशिकानां भगवन् ! स्कन्धाना कतिपये पर्यवाः प्रज्ञप्ताः । गौतम! अनन्ताः । केनार्थेन भगवन् ! एवमुच्यते । गौतम ! उत्कृष्टप्रदेशियः स्कन्ध उत्कृष्टप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया सुल्यः, प्रदेशाधतया तुल्या, अवगाहनाधतया चतु:स्थानपतितः, तद्यथा- असंख्येयभागहीनो वा, संख्येयभागहीनो वा। संख्येयगुणहीनी वा, असंख्येयगुणहीनो या, असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा । एवं स्थित्या चतुःस्थानपतितः, वर्ण-गन्ध-रस । अष्ट्राभिः सः पम्मानपतितः।
. अयं पुनरचित्तमहास्कन्धोऽचित्तमहास्कन्धान्तरेण सहाऽवगाहना-स्थितिभ्यां तुल्य एव । अतो ज्ञायते- एतस्मादपर एव केचित ते प्रज्ञापनोक्ता उत्कृष्टप्रदेशिकाः स्कन्धा इति । किञ्च, 'अठ्ठप्फासो य जओ भणिो त्ति' 'उक्कोसपएसो' इत्यनन्तरगाथाग संवध्यते । ततश्चाष्टस्पर्शस्य यतः प्रज्ञापनायां भणित उत्कृष्टप्रदेशिका स्कन्धः । एप पुनरचित्तमहास्कन्धो यस्माचतुःस्पर्श इष्यते । तस्मा दनयैवोत्कृष्टपदेशिकस्कन्धानां भेदसिद्धया पूर्वोक्तवर्गणामिश्राचित्तमहास्कन्धेभ्योऽन्येऽपि केचिदसंगृहीताः पुद्गलविशेषा अद्यापि सन्तीनि: श्रद्धेयम्, न पुनरेतावता सर्वोऽपि पुद्गलास्तिकायः संगृहीत इति भावः । तदेवमुक्ता द्रव्यवगणाः, 'अह दव्ववग्गणाण कमा' एतता र्यन्ता च व्याख्याता नियुक्तिगाथा ।। ६४५ ॥ ६४६॥
अथ "विवज्जासओ खेत्ते' एतयाचिख्यासुः क्षेत्रादिवर्गणास्वरूपमाह
ऐगपएसोगाढाण वग्गणेगा पएसवुड्ढीए । संखेजोगाढाणं संखेज्जा वग्गणा तत्तो ॥ ६४७ ॥ तत्तो संखाईया संखाइयप्पएसमाणाणं । गंतुमसंखेज्जाओ जोग्गाओ कम्मुणो भणिया ॥ ६४८ ॥
तत्तो संखाईया तस्सेव पुणो हवंति जोग्गाओ । माणसदव्वाईण वि एवं तिविगप्पमेक्केकं ॥ ६४९ ॥ _ विपर्यासतो विपर्यासेन पश्चान्मुखः क्षेत्रविपयो वर्गणाक्रमो वेदितव्यः, न तु द्रव्यवर्गणावदिति भावः । इदमुक्तं भवति- परमः शूनां द्यणुकाधनन्ताणुकपर्यन्तस्कन्धानां चैकाकाशप्रदेशावगाहिनां सर्वेषामप्येका वर्गणा, घणुकाधनन्ताणुकपर्यन्तस्कन्धानामेव द्विषः शावगाहिनां द्वितीया वर्गणा, व्यणुकाधनन्ताणुकपर्यन्तस्कन्धानामेव त्रिप्रदेशावगाहिनां तृतीया वर्गणाएवमेकैकप्रदेशवृद्ध्या संख्येयप्रदे शावगाहिनां स्कन्धानां संख्येया वर्गणाः, ततोऽसंख्येयप्रदेशावगाहिनामपि स्कन्धानां प्रदेशवृद्ध्या असंख्या वर्गणा गत्वाऽतिलध्य' संख्यप्रदेशावगा ईस्कन्धानामेकैकाकाशमदेशव्या वर्धमानाः कर्मणो ग्रहणयोग्या असंख्येया वर्गणास्तीर्थकरैभणिताः। ततोऽनन्तर मल्पपरमाणुनि नित्वाद् बादरपरिणामत्वेन बहाकाशप्रदेशावगाहित्वाच्च तस्यैव कर्मणोऽग्रहणयोग्या एकैकाशप्रदेशवृद्ध्या वर्धमान । असंख्येया वर्गणा भवन्ति । ततश्चैवमेकैकाकाशप्रदेशावगाहवृद्ध्या वर्धमाना मनसोऽप्यसंख्येया अग्रहणवर्गणाः, पुनरेतावत्य ए।
१ गाथा ६३९ । । एकप्रदेशावगाढानां वर्गणका प्रवेशवृद्ध्या । संख्येयावगाढाना संख्येया वर्गणास्ततः ॥ ६४७ ॥ संख्यातीतः। ततः संख्यातीता-संख्येयप्रदेशमानानाम् । गत्वाऽसंख्येया योग्याः कर्मणो भणिताः ॥ ६४८॥
ततः संख्यातीतास्तस्यैव पुनर्भवन्ति योग्याः । मानसद्व्यादीनामप्येवं निविकल्पमेकैकम् ॥ १९ ॥
For Private and Personal Use Only