________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
229
विशेषा०
अथवा, तत्र द्वारोपन्यासादौ सामान्य-विशेषाभिधानरूप उद्देशो निर्देशश्च कुन इत्युपगच्छामः, केवलमिहानुगमावसरेऽर्थव्या.. ख्यापस्तावे तयोः पूर्वविहितयोरुद्देश-निर्देशयोर्विधानतो भेदतो व्याख्यानमारब्धमित्यदोष इति ।। ९७८ ॥
अन्ये तु- युवते । किम् ?, इत्याह
अन्ने उ विसेसमिहं भणंति नोदेसबद्धमेयं ति । जाणावियमझयणं समासदारावयारेणं ॥ ९७९ ॥
अन्ये तु पूर्वविहितयोरपीह विशेषमाचक्षते- नोदेशकबद्धमिदमध्ययनमित्येतज्ज्ञापितं किल । कुतः, आज-श्रुतस्कन्धाध्ययनसमासद्वारावतारात् । इदपत्र हृदयम्
'नाम ठवणा दविए खेत्ते काले समासउद्देसे । उद्देसुद्देसम्मि य भावम्मि य होइ अट्ठमओ ॥ १ ॥ इति पुरस्तादिव वक्ष्यमाणगाथायामुद्देशोऽष्टविधोऽभिधास्यते तथा, पैमेव य निदेसो' इत्यादिगाथायां निर्देशोऽपि चाष्टविधो गक्ष्यते । तत्र च समासदारे संक्षेपाभिधायकं नाम समासोदेश इति व्याख्यास्यते । तद्यथा- अङ्गम् , श्रुतस्कन्धः, अध्ययनम् , उद्देश इत्यादि । तत्रेदं सामायिकाध्ययन किलाध्ययनोदेशो भवति, न तूरेशोदेशः, उद्देशरहितत्वात् । एतच्च तत्र व्याख्यास्यते । तदबोदेश-निर्देशयोरष्टविधत्वभणनेन षष्ठं समासद्वारमायातम् । अनेन च समासद्वारेण विचार्यमाणेनेदमध्ययनमुशरहितमिति शापितम् । एतच्चेहोद्देश-निर्देशाभणनेन निर्मूलस्य समासद्वारस्यैवाऽभावात् किल न ज्ञायतेति ॥ ९७९ ॥
एतच्च यत्किश्चिदेव, इति दर्शयति
अंगाइपण्हकाले कालियसुयमाणसमवयारे य । तमणुहेसयबद्धं भणियं चिय इह किमब्भहियं ?॥ ९८० ॥
'आवश्यक किमङ्गम् , अङ्गानि ?' इत्यादिप्रश्नकाल एच कालिकश्रुतपरिमाणसंख्यावतारे चाध्ययनसंख्यावतारात, 'नाइशका, नोद्देशकाः' इति निषेधाच्च तत् सामायिकाध्ययनमुद्देशकबद्धं न भवतीति भणितमेव, इह किमभ्यधिकमज्ञातं ज्ञायते । तस्माद् यत्किञ्चिदेवेदम् । अत एतयोरिह भणनं व्याख्यानार्थमेवेति स्थितम् । तदेवं कृतोद्देश-निर्देशविषया चालना, प्रत्यवस्थानं च ॥ ९८०॥
, अन्ये तु विशेषमिह भणन्ति नोद्देशबदमेतदिति । ज्ञापितमध्ययनं समामद्वारावतारेण ॥ ९७९ ॥ २ नाम स्थापना द्रव्ये क्षेत्रे काले समासोदेशे । उद्देशोदेशे च भावे च भवत्यष्टमकः ॥१॥ एवमेव च निर्देशः ।
४ भङ्गादिप्रक्षकाले कालिक श्रुतमानसमवतारे च । सदमुद्देशकबई भणितमेवेह किमभ्यधिकम् ॥ ५८० ॥ परिहारमाह'निटेसमेत्तमुत्तं वक्खाणिजइ सवित्थरं तमिह । अहवा सुयस्य भणियं लक्खणमिह तं चउण्हं पि ॥ ९८४ ॥
निर्देशमात्रमेव लक्षणस्य प्रागुक्तम्- निर्दिष्टमेव पूर्व लक्षणम्, न तु तथाविधव्याख्यया व्याख्यातमित्यर्थः । इह स्वनुगमे व्याख्यानप्रस्तावात् सविस्तरं तद् व्याख्यायते । अथवा, स क्षायोपशमिको भावः श्रुतसामायिकस्यैव पूर्व लक्षणमुपपद्यते, इह तु श्रद्धान-ज्ञान-देशविरति-सर्वविरतिरूपं चतुर्णामपि सम्यक्त्व-श्रुत-देशचारित्र-सर्वचारित्रसामायिकानां कक्षणमुच्यत इति विशेषः ॥९८४॥
अथ नयंद्वारे आक्षेपमाहभणिया नयप्पमाणे भण्णंतीहं नया पुणो कीस ? । मूलद्दारे य पुणो एएसि को णु विणिओगो ? ॥९८५॥
नमु पूर्व नयप्रमाणे भणिता एवं नयाः, किमिहोपोद्वाते पुनरपि भण्यन्ते , तथा, वक्ष्यमाणे चतुर्थ नयलक्षणे" मूलानुयोगद्वारे भणिष्यन्ते । तदमीषा पूर्वमनेको भणितानां पुनर्भणने को विनियोगः किं फलम् , न किश्चिदित्यर्थः ॥ ९८५॥
अत्र परिहारमाहजे च्चिय नयप्पमाणे ते च्चिय इहइं सवित्थरा भणिया । ज तमुवक्कममेत्तं वक्खाणमिणं अणुगमो त्ति ॥९८६॥
य एव पाक् प्रमाणद्वारे संक्षेपपात्रेण नया उक्ताः, त एवेह सविस्तरा भणिताः, अग्रे भणियन्त इति भावः । कुतः, यतस्तदध्ययनोपक्रमणरूपमुपक्रममात्रम्, एतत् त्वर्थानुगम इति कृत्वा नयानां व्याख्यानमिति ॥ ९८६॥
परिहारान्तरमाहअहवा तत्थ पमाणं इहं सरूवावहारणं तेसिं । तत्तोवकंता वा इह तदणुमयावयारोऽयं ॥ ९८७ ॥ अथवा, प्रमाणद्वाराधिकारात् प्रमीयते वस्त्वेभिरिति प्रमाणं भावमात्र नयानां तत्राभिहितम्, इह तूपोद्धातनिर्युक्त्यनुगमे
निर्देशमात्रमुक्तं व्याख्यायते सविस्तरं तदिह । अथवा श्रुतस्य भणितं लक्षणमिह तच्चतुर्णामपि ॥ ९८४॥ २ घ. छ. 'ति शे'। ३ भणिता नवप्रमाणे भण्यन्त इह नयाः पुनः कस्मात् ।। मूलद्वारे च पुनरेतेषां को नु विनियोगः ॥१८५॥ ४ प.छ. 'मीला' । ५प एवं नवप्रमाणे त एवेह सविस्तरा भणिताः । यत् सदुपक्रमसानं व्याख्यानमिदमनुगम इति ॥ ५० ॥६क. ग. 'णे ति चि'। • अथवा तत्र प्रमाणमिह स्वरूपावहारणं तेषाम् । सत्रोपकान्ता वा इह तदनुमतावतारोऽयम् ॥ १७ ॥
For Private and Personal Use Only