Page #1
--------------------------------------------------------------------------
________________ शासनसम्राट्-शताब्दीग्रन्थमाला - पुष्पम् - 5 स्तोत्रग्रन्थसमुच्चयः I.sa. 2013 स्तुतिकल्पलता प्रवर्तक श्रीयशोविजयः नूतनस्तोत्रसङ्ग्रहः स्तोत्रभानुः स्तोत्रचिन्तामणिः प्राकृतस्तोत्रप्रकाशः श्रीविजयपद्मसूरिः एभिर्विरचितः प्रकीर्णरचनासन्दोहश्च पं. श्रीप्रतापविजयगणिः श्रीविजयनन्दनसूरिः श्रीविजयपद्मसूरिः - प्रकाशनम् श्रीजैनग्रन्थप्रकाशनसमितिः, खम्भात वि.सं. 2070
Page #2
--------------------------------------------------------------------------
________________ स्तोत्रग्रन्थसमुच्चयः (संस्कृत-प्राकृतस्तोत्रसङ्ग्रहः) संकलनम् - मुनित्रैलोक्यमण्डनविजयः प्रकाशनम् - श्रीजैनग्रन्थप्रकाशनसमितिः, खम्भात आवृत्तिः - प्रथमा, वि.सं. 2070, मार्गशीर्षशुक्ला षष्ठी पृष्ठानि - 12+368 प्रतयः - 250 मूल्यम् - ऋस् 400/ प्राप्तिस्थानम् - (1) A. श्रीविजयनेमिसूरि जैन स्वाध्यायमन्दिर 12, भगतबाग, जैननगर, नवा शारदामन्दिर रोड, आणंदजी कल्याणजी पेढीनी बाजुमां, अमदावाद-380007 फोन : 079 - 26622465 (2) सरस्वती पुस्तकभण्डार 112, हाथीखाना, रतनपोल, अमदावाद-380001 फोन : 079 - 25356692 मुद्रणम् - क्रिष्णा ग्राफिक्स 966, नारणपुरा gA~va, नारणपुरा, अमदावाद-13 फोन : 079-27494393 / C श्रुतमति आ ग्रंथना प्रकाशननो संपूर्ण लाभ श्रीमाटुंगा जैन श्वे. मू. पू. संघ - श्रीवासुपूज्यस्वामी जैन देरासरनी पेढी, आंबेडकर रोड, किंझ सर्कल, माटुंगाए पोताना ज्ञानखातामांथी लीधो छे. श्रीसंघनी चूतभक्तिनी हार्दिक अनुमोदना. या
Page #3
--------------------------------------------------------------------------
________________ उत्तम मुनिजनोनी उत्तम रचनाओनो संग्रह : प्रभु-गुरुभक्तिनुं सुंदर आलंबन ज्ञान ए साधुतानो मापदंड छे. विवेक अने गंभीरता ए गीतार्थतानो मापदंड छे. कोई पण गच्छ अथवा संघाडामां आ बधां तत्त्वो केवां अने केटलां-केटली मात्रामां छे ते जोवानीसमजवानी दृष्टि पण कोईक पंडितजन पासे ज संभवे छे. बाळ जीवोना गाडरिया प्रवाहने आकर्षी शकवानी लोकप्रियता थकी आ बाबतनो निश्चय थई शके नहि. अने छतां तेवा वातावरणने आधारे ज जो आवो निश्चय थाय तो तेवा जीवोने पण "बाळ जीवो' ज गणवाना रहे. बीजी वात : जे समये ज्ञानाभ्यास विरल बन्यो होय, संस्कृत-प्राकृतनुं तेमज शास्त्रोनुं अध्ययन मुश्केल बनी गयुं होय, तेवा मोंघा काळमां ते बधा अध्ययननो नाद गाजतो करवो, स्वयं अध्ययन करवुं अने अध्ययन करनारा दिग्गज साधुओने तैयार करवा, अने तेमना द्वारा ग्रंथसर्जन तेमज मृतोपासना कराववी, ए पण एक पडकाररूप अने महत्त्वपूर्ण शासनप्रभावना छे. अध्ययननो प्रवाह व्यापक बनीने वहेवा मांड्यो होय अने पछी अभ्यासीओ तैयार थाय ते सारुं जरूर गणाय, परंतु महिमा तो ज्यारे बधुं साव खाडे गयुं होय त्यारे तेनुं पुनरुत्थान करवुं तेनो ज गवाय. शासनसम्राट श्रीविजयनेमिसूरीश्वरजी महाराज अने तेमना शिष्यसमुदाय माटे उपरना बन्ने मुद्दा यथार्थपणे लागु पडे छे. जे काळे ज्ञानाध्ययन दोह्यलुं अने विरल बनी रह्युं हतुं, तेवा काळमां तेओ स्वयं, पोताना गुरुदेव श्रीवृद्धिचंद्रजी म.नी भावनाने प्रमाणीने भण्या, महाविद्वान बन्या, शास्त्रोपासक तेमज शास्त्रसर्जक बन्या; तो पोताने सांपडेला अनेक शिष्योने तेमणे विविध विषयोना महापंडित बनाव्या. तेमणे पोते तेओने भणाव्या; पंडितजनो पासे पण भणाव्या; अने स्वतंत्र प्रतिभाना स्वामी बनावी तेओने शासनना शरणे समर्या. आ शिष्योमां तेमणे विवेक रेड्यो. गंभीरता पण सिंची. ज्ञान तो आपेलुं ज. फलतः आ शिष्योनी गीतार्थता विवेकपूत बनी रही. वाचाळता के आडंबरथी तथा दंभथी के अपवादमार्गना अयोग्य अने अनावश्यक सेवनथी भरेली गीतार्थता एमनामां न पांगरी. एमना शिष्योए क्यारे पण "अमे गीतार्थ छीए, गीतार्थने बधी छूट होय छे" एवां दीन-हीन वेण उच्चारवानी जरूर नहोती पडी. एमनो विवेक ज एमने योग्य प्रसंगे योग्य मार्ग लेवानुं मार्गदर्शन आपतो रहेतो. एने कारणे शासनमां के संघमां, तेमना द्वारा लेवाता मार्गने कारणे, व्यामोह के अवहेलनानुं वातावरण कदापि पेदा थवा न पामतुं. एमना हाथे शासननो उद्धार थाय अने लोको धर्मथी विमुख के विपरीत थाय तेवुं न बनतुं. दंभने कारणे अपवादमार्गनुं सेवन करवा जेवी परिस्थिति पेदा थती होय छे, अने अपवादमार्गनुं सतत अने नियमित सेवन स्वच्छंदताना दरवाजा खोली आपे छे, एवुं अन्यत्र जोवा मळी रह्युं che.
Page #4
--------------------------------------------------------------------------
________________ दायकाओ अगाउ थई गयेलो, शासनसम्राटश्रीना हाथे तैयार थयेलो शिष्यगण आ बधांथी जोजनो वेगळो रह्यो छे, रही शक्यो छे, तेनी पाछळ विवेक, गांभीर्य, शासनसमर्पण अने ज्ञान - ए 4 वानां ज अगत्यनो भाग भजवी गयां छे. आ शिष्योनी गीतार्थता, संघ-शासनमां जागता प्रश्नो-समस्याओ अने संघर्षोने शमाववामां खप लागती. तेमनुं ज्ञान अने विवेक इतरोने जिनमार्ग अने तेना साधु प्रत्ये सभाव जन्मावनारा बनता. आवा, उत्तम अने सुयोग्य मुनिजनो द्वारा रचायेलां, संस्कृत-प्राकृत भाषानिबद्ध स्तुतिकाव्योनो आ ग्रंथमां संग्रह करवामां आव्यो छे. ज्ञानी अने विवेकशील आत्माओए रचेली स्तुतिओ पण केवी सोहामणी अने हृदयंगम बने छे तेनो अंदाज आ ग्रंथमांथी पसार थनाराने अवश्य आवशे. शासनसम्राटश्रीना अनेक शिष्यो विद्वान हता अने तेमणे ग्रंथोनी रचना करी हती. तेमां विजयदर्शनसूरि, विजयोदयसूरि, विजयामृतसूरि, विजयलावण्यसूरि, विजयकसूरसूरि vagere temaja te बधायना केटलाक उत्तम विद्वान शिष्योनो पण समावेश थाय छे. ते विशाळ विद्धत्समुदाय पैकी चार मुनिवरोनी स्तोत्ररचनाओ पूर्वे स्वतंत्र ग्रंथरूपे प्रगट थयेल छे, ते तमामनुं संकलन अहीं, आ एक पुस्तकरूपे थयुं छे. ते चार मुनिजनोनो परिचय आ प्रमाणे छे :1. प्रवर्तक श्रीयशोविजयजी आ मुनिराज मूळे पाटणना हता. अजैन, घणा भागे भरवाड ज्ञातिना हता. पण बचपणमां ज तेओ अनाथ-माबापविहोणां हता. अमदावादमां तेओ आमतेम भटकता हता, तेमां एक पीढ श्रावकनी नजरे चडी गया. श्रावकने बाळकनो मासूम चहेरो जोई सहानुभूति थतां घेर लई गया. बे-चार दहाडा पछी तेओ तेने शेठ जेशींगभाई हठीसिंहना बंगले मूकवा नीकळ्या. मार्गमां पांजरापोळ आवतां उपाश्रये महाराजजीने वांदवा गया. महाराजजीए तेना विषे पृच्छा करी. ते बाळकने महाराजजीने जोतां ज बहु सारुं लागवा मांड्युं, अने तेणे त्यां ज राखवानी मागणी करी. महाराजजीनी संमतिथी ते त्यां रह्यो. ते वखते चालती जंगम पाठशाळाना विद्यार्थीओ साथे ते पण रह्यो. सं. 1957नी आ वात. चोमासा दरम्यान छोकरो घणो पळोटाई गयो. चोमासुं पततां ते कहे के "मने दीक्षा आपो, मारे तमारी साथे रहेवुं छे". पण एम केम दीक्षा अपाय ? एम करतां एक वृद्ध गृहस्थने दीक्षा आपवानो प्रसंग आव्यो. पेलो कहे के "हुं पहेलां आव्यो छुं, मने ना पाडो छो, अने आमने हा पाडो छो ? ना, पहेलां मने आपो ने आपो". हवे तेने हजी नवकार-पंचिंदिय पण मोढे चडतां न हतां, त्यां दीक्षा केम आपवी? वळी बाळक हतो. बाळदीक्षा माटे लोकोमां पूरती सहानुभूति पण नहोती. छेवटे तेनी जीद अने जीवदळनी उत्तमतानो विचार करीने महाराजजीए श्रीआनंदसागर म. (सागरजी म.) तथा सुमतिविजयजीने कासींद्रा मोकली त्यां तेने दीक्षा अपावी. पाछा आव्या पछी महाराजजीए तेमना मस्तक पर हाथ मूकीने एवा आशीर्वाद आप्या के जेने नवकारनो पण वांधो हतो ते बाळक, 9 वर्षनी वये ज, रोजनी सो ने बसो गाथा कंठस्थ करता थई गया. बचपणमां ज तेमणे 18 हजारी कंठे करी हती. संस्कृत भाषाना, व्याकरण-छंद-अलंकार-साहित्यना ते प्रकांड पंडित थया हता. खरतरगच्छना जिनकृपाचंद्रसूरिजी साथे एक पंडित हता, जे संस्कृतमां श्लोकबद्ध वार्तालाप करता. तेमने जोईने बाळ यशोविजयजीए पण परिश्रम कर्यो, अने श्लोकबद्ध वार्तालाप करता थई गया. महाराजजीने तेमना पर अनहद वहाल हतुं. तेओ तेजस्वी, रूपवंत अने जब्बर विद्वान हता.
Page #5
--------------------------------------------------------------------------
________________ पण कुदरत आवी व्यक्तिने बहु सांखी शकती नथी होती. तेमने नानी उंमरमां ज राजरोग गणातो क्षयरोग लागु पडी गयो, जे तेमना माटे जीवलेण नीवड्यो. महाराजजीए तेमने मोटा योगोद्वहननी अशक्ति जाणीने ऽप्रवर्तक पद आपेलुं. पण मांदगीने कारणे खेडाना वैद्यनी दवा लेवानी होईने तेओ थोडाक साधु साथे खेडा स्थिरवासी थयेला. पण ते गाळामां पण तेमणे त्यांना बहुश्रुत वैद्यराज साथे बेसीने आयुर्वेदना महाग्रंथोनो अभ्यास कर्यो, अने निदानविद्या तथा औषधसेवन, पथ्यपालननां रहस्यो शीखी लीधां. ते अरसामां तेमनी स्तोत्रादि रचनाओ निरंतर चालु ज रही. वळी, खेडाना फोजदार ब्राह्मण हता अने वेद-वेदांतना प्रखर अभ्यासी हता. तेओ मुनिश्रीना संपर्कमां आव्या, अने बन्ने वच्चे नित्य सत्संग-स्वाध्याय शरू थई गयो. ते दरम्यान, यशोविजयजीए आखी भगवद्गीतानुं अर्थघटन, ऋषभदेव भगवान भरत चक्रवर्तीने उपदेश आपता होय ते रीते कर्युं, अने फोजदारने चकित-प्रभावित करी मूक्या हता. सं. 1970 मां तेमनी तबियते गंभीर वळांक लीधो, अने जीवननी आशा घटवा लागी. तेमने एक झंखना जागी : मारे एकवार गुरुभगवंतनां दर्शन करवां छे. महाराजजी अमदावाद हता. खबर मळतां ज तेमणे विहार आदर्यो, अने एक ज विहारमां बपोरे 18 माईल काप्या. खेडा खबर पहोंचाडी दीधा के पोते आवी रह्या छे. ते वाते मुनिश्रीने परम संतोष थयो. पण ए ज दिवसे अचानक स्वाथ्य कथळ्युं. बधाना अचंबा वच्चे तेओ बेठा थया, टटार बेसीने तेमणे पं. प्रतापविजयजीने कह्युं के "मने महाव्रत उच्चरावो." पंन्यासजीए तत्क्षण व्रतोच्चारण शरू कर्युं. जराक धीमुं चाल्युं, तो मुनिवर कहे, "झडप करो, हवे समय नथी." अने झडप वधारी. व्रतना ekeeka AlAvA sAMbhaLatAM sAMbhaLatAM munivare pote तेना अर्थ कह्या, अने ए पूर्ण थतां ज तेमणे 'अरिहंत' एवा उच्चारण साथे देह तजी दीधो. ते वखते तेमनी उंमर 22 वर्षनी हती. तेमणे रचेल अने ते वखते प्रकाशित स्तुतिवेन्यत्तता नामे ग्रंथ आ ग्रंथमां सामेल थयो छे. तेमनी केटलीक अन्यत्र प्रगट रचनाओ पण आमां मूकेल छे. वि.सं. 2070नुं वर्ष तेमनी स्वर्गारोहण-शताब्दीनुं वर्ष छे. ए ज वर्षे तेमनां स्तोत्रोनुं पुनःप्रकाशन थाय छे ते एक सुखद योगानुयोग छे. पं. शशिनाथ झाना तेओ मानीता विद्यार्थी हता. एकवार तेमने कोई पाठ न आवडतां रोषे भरायेला शास्त्रीजीए तेमने लाकडी फटकारी. आडो हाथ धरवा जतां आंगळी पर प्रहार थयो अने हाडकुं तूट्युं. बाळ साधु हता पोते; रडी पड्या. शास्त्रीजी गभराया के हवे मारुं आवी बन्युं ! थोडी ज वारमां महाराजजीनुं तेडुं आव्युं. गभरातां गभरातां शास्त्रीजी गया. महाराजजीए कारण पूछ्युं, जाण्युं के बाळ साधुने पाठ न आवड्यो तेथी सजा करवा जतां आम थई गयुं. महाराजजीए पासे बेठेला श्रावकने आदेश कर्यो के शास्त्रीजीने 95/- आपो छो, तेमां 10/- नो वधारो करी आपो. बधा, शास्त्रीजी पण, डघाई गया. ठपकानी जग्याए पगारवधारो ? महाराजजीए कह्युं के मारी पण शेह राख्या वगर पोताना पुत्रनी जेम साधुने भणावनारा आवा शास्त्रीने ठपको न होय, ईनाम ज होय ! आ यशोविजयजीए एकाक्षर, द्वचक्षर, यमक, विविध चित्रबंध, छंदोबद्ध जे काव्यसृष्टि रची छे ते भलभलाना मान मूकावे तेवी छे. अत्यारना कोई कोई साधुओ आ प्रकारनुं एकादुं नानुं काव्य बनावीने जाहेर करे छे के सेंकडो वर्षो पछी आवी रचना करनारा अमे प्रथम छीए! ए वांच्युं त्यारे तरत यशोविजयजी अने तेमनी रचनाओ याद आवेल. वीसमा सैकामां आवी अभुत प्रतिभा थई ज छे, पण कूपमंडूकताने कारणे बालिश जीवो आपवडाई करतां रहे छे, भले करतां रहे.
Page #6
--------------------------------------------------------------------------
________________ 2. पं. श्री प्रतापविजयजी गणि आ मुनिराजनो परिचय आपती कोई विगत सचवाई नथी; उपलब्ध नथी. सं. 1969मां कपडवंजमां तेमने गणिपद तथा पंन्यासपद अपायानो उल्लेख मळे छे. तेओ शासनसम्राटना पोताना शिष्य हता. पोते संस्कृत-प्राकृतना प्रखर ज्ञाता हता, अने महाराजजीना विश्वासभाजन हता, तेवुं जाणी शकाय छे. तेमणे रचेलो नूतनस्तोत्रसंप्रद प्रकाशित छे, तेनी ज पुनरावृत्ति आ ग्रंथमां थई रही छे. तेमणे 'प्राकृतरूपमाला' नामक पुस्तक पण रच्युं हतुं, जे पण प्रकाशित थयेलुं. उपरांत तेमणे 'prAkRtazabdarUpakoza'nI रचना माटे 800-1000 पृष्ठनुं 1 एवां 7 वोल्युमो तैयार करेलां, जेमां पाने पाने प्राकृत शब्दो तेमणे नोंध्या छे, अने तेनां रूपोनां स्थान कोरां राखेल छे. तेओनी दीक्षा सं. 1960 थी 62ना गाळामां थई होवानो संभव छे. एक वीसरावा मांडेला ज्ञानी मुनिनी रचनाओनो अहीं पुनरुद्धार थाय छे तेनो घणो आनंद थाय छे. 3. A. श्रीविजयनन्दनसूरिजी म. बोटादना वतनी शाह हेमचंद शामजीना पुत्र. नरोत्तमभाई नाम. सं. 1970मां 14 वर्षनी वये दीक्षा लीधी - घरेथी भागीने. वळाद मुकामे दीक्षा अने श्रीउदयविजयजीना शिष्य थया. दीक्षाना त्रीजा ज वर्षे तेमणे संस्कृत स्तुतिकाव्योनी रचना करी, ते स्तोत्रमानु ना नामे प्रकाशित थयां. तेमनो अहीं समावेश थयो छे. सं. 1983मां, राजनगरना नगरशेठ कस्तूरभाई मणिभाईना आग्रहथी तेमने आचार्यपद मळेलुं. न्याय, सिद्धांत अने ज्योतिष-शिल्पना प्रकांड विद्वान पंडित. छ दर्शनोना प्रखर अभ्यासी. तेमणे सोळ जेटला ग्रंथो रच्या छे. असंख्य मुहूर्ती शासननां कार्यो माटे आप्यां छे. तेमना आपेला मुहूर्त थयेलां शुभ कार्यो श्रीकार थतां. शासनसम्राटश्रीना तेओ अपूर्व कृपापात्र हता. तेमनी दृष्टिसंपन्न प्रतिभानी तुलना जाणकारो शासनसम्राटश्री साथे करता. सं. 2032मां तगडी मुकामे तेओ काळधर्म पाम्या हता. दीक्षाना त्रीजा वर्षे थयेली रचनाओमां, प्रौढिनी अपेक्षा राखी न शकाय. पण तेमणे 1993मां एक ज रात्रिमां रचेलुं, 32 श्लोकप्रमाण कदम्बगिरिस्तोत्र जोईशुं, तो काव्य केवुं होय, काव्यमां प्रसाद, ओज अने माधुर्यनां तत्त्वो केवां होय, तेनो विशद अंदाज मळी शके छे. आ ग्रंथमां तेनो पण समावेश थयो छे. 4. A. श्रीविजयपधसूरिजी म. शासनसम्राटश्रीना सीधा पट्टशिष्यो पैकी त्रीजा क्रमे आवता आ आचार्य मूळे अमदावाद-टेमलानी पोळना रहीश हता. किशोरावस्थामां ज तेमणे दीक्षा लीधी हती. तेओ प्राकृत भाषाना विशेषज्ञ हता. प्राकृतमां तेमज संस्कृतमां तेमणे अढळक स्तोत्ररचनाओ करी छे. तेमां अजितशान्तिस्तवनी अनुकृतिरूप सिद्धचक्रस्तोत्र तो तेमनी अद्भुत कही शकाय तेवी रचना छे. तेमणे गुजराती काव्यबद्ध उपदेशात्मक ग्रंथो घणा रच्या छे. 45 आगमोना सारदोहनरूप ग्रंथ 'प्रवचन-किरणावली' तो आजे आखाये संघमां खूब महत्त्वनो तथा उपकारक बनी गयो छे. 24 परमात्मानी
Page #7
--------------------------------------------------------------------------
________________ देशनाने वर्णवता 24 ग्रंथो तेमणे रचवा धारेला, तेमां 1 थी 6 भागोमां छे प्रभुनी देशना वर्णवता देशनाचिंतामणि" नामे ग्रंथनी रचना पण तेमणे करी हती. श्रमणधर्मजागरिका, श्रावकधर्मजागरिका, संवेगमाळा, सिंदूरप्रकर, कपूरप्रकर वगेरेनां पद्यानुवादयुक्त विवरणो इत्यादि अनेक शास्त्राधारित रचनाओ तेमना नामे छे. शरीरनी अस्वस्थताने कारणे तेमना जीवननो मोटो भाग अमदावादमां स्थिरवासमां ज वीत्यो. शिष्यगण हतो, पण ते वहेलो अस्त थयेलो. - पांजरापोळनी ज्ञानशाळामां कबाटो भरीने ग्रंथो हता, ते लगभग तमाम - हजारो ग्रंथो - तेमणे वांचेला. स्वाध्याय ए तेमनो प्रधान जीवनरस हतो. शास्त्रना अनेक कठिन पदार्थो अने रहस्यो तेओ अत्यंत विशदताथी समजावता. सं. 2028मां तेओ काळधर्म पाम्या हता. तेओए रचेला बे स्तोत्रग्रंथो स्तोत्रवत्तामा तथा प्रतिस्तोत्रप्राश आ ग्रंथमां समाववामां आव्या छे. तेओ निजानंदी पुरुष हता. रात्रे तेमने मोज चडे अने रचनाओ हुरे. त्यारे अंधारामां तेओ कागळो तथा पेन्सिलो लईने बेसता. जेम जेम फुरणा थती जाय तेम तेम आडाअवळा अक्षरो पाडी देता. क्यारेक कागळ न जडे तो पासेनी दीवाल उपर श्लोको लखी देता. सवारे व्यवस्थित उतारो करी ते बधा पर रबर फेरवी देता. 1990ना मुनिसंमेलन पछी श्रमण संघ द्वारा प्रकाशित थतां सामयिक "जैन satyaprakAza''nA अनेक अंकोमां उघडता पाने तेओनी प्राकृत रचनाओ प्रगट थती. ते पण आमां समावाई छे. शासनसम्राटश्रीनी सूरिपदशताब्दी सं. 2064मां आवी, उजवी, त्यारे तेओए तथा तेमना शिष्यगणे रचेला, हालमां अजाण्या तथा अलभ्य बनेला, विविध ग्रंथोनुं प्रकाशन करवुं एवो निर्धार थयेलो. ते माटे ""शासनसम्राट् शताब्दी graMthamALA"no प्रारंभ पण करेलो, अने तेना उपक्रमे सूरिसम्राटश्रीविरचित ग्रंथो 1. समप्रमा, 2. चान्युः तथा 3. विजयोदयसूरिकृत, तमाषा ग्रंथ उपरनी रत्नप्रमा टीका, 4. विजयदर्शनसूरि-विरचित पर्युषऊपर्वत्पन्नता-प्रमा एम चारेक पुस्तकोनुं संपादन-प्रकाशन थयुं छे. ते ज श्रेणिमां आ पांचमा ग्रंथ स्तोत्रसंग्रहसमुन्वयनुं अने तेना माध्यमथी चार भगवंतोनी पांचेक ग्रंथकृतिओनुं प्रकाशन थई रह्युं छे, ते अमारा समग्र समुदाय माटे आनंददायक घटना छे. शासनसम्राटश्रीनी आचार्यपद-शताब्दीना अवसरे ज निर्धारित उजवणीना भागरूपे, अमदावादमां शेठ हठीसिंहनी वाडीमां एक भव्य भवन बनाववानो उपक्रम रचायो. दाताओए जमीन तेमज धननुं दान कर्युं. पूजयपाद तेजोमूर्ति गुरुमहाराज आचार्यश्रीविजयसूर्योदयसूरीश्वरजी महाराजनी भावना, प्रेरणा तेमज मार्गदर्शन अनुसार ते भवन साकार थई रह्युं छे, अने ""शासनसम्राट् bhavana"nA नामे तेनुं 2070ना मागसर सुदि 6 ता. 8-12-2013ना शुभ दिवसे उद्घाटन थई रह्युं छे, त्यारे ते प्रसंगने अनुलक्षीने आ ग्रंथ तैयार थई रह्यो छे, ते घणा ज हर्षनी बीना छे. आ तमाम स्तोत्रोनां वांचन, संमार्जन, संपादन अने संकलननुं श्रमसाध्य कार्य मुनि श्रीरैलोक्यमंडनविजयजीए कर्युं छे ते माटे तेमनी अनुमोदना छे. आ ग्रंथना प्रकाशननो लाभ माटुंगाना श्री जैन श्वे. मू. पू. संघे पोताना ज्ञानद्रव्य द्वारा लीधो छे, तेमने पण अभिनंदन घटे छे. - शीलचन्द्रविजय साबरमती, सं. 2070 कार्तिक शुदि 8
Page #8
--------------------------------------------------------------------------
________________ कथयति सङ्कलनकारः किञ्चित् समस्ति वार्तेयं गतवर्षस्य ज्येष्ठमासस्य । वयं गुरुचरणानां निश्रायां विहरन्त आस्म । तदा राजनगरे 'शेठ हठीभाईनी वाडी'-परिसरे निर्मीयमाणस्य शासनसम्राट-भवनस्योद्घाटनसमारोहस्य विषये चर्चा प्रचलति स्म । तदा गुरुभगवद्भिः प्रेरणा कृता - "अस्मिन्नुत्सवे परमगुरोः सम्बन्धिनः कस्यचिद् ग्रन्थस्याऽपि प्रकाशनं भवतु । तेनोत्सवस्य शोभा वधिष्यते" इति । प्रस्तावोऽयमतीव रोचकः । समयोऽपि पर्याप्त एव । परं ममाऽल्पीयसी क्षमतां कार्यकाले दीर्घसूत्रित्वं च पश्यतो मम कार्यं दःशकमेव प्रत्यभात । तथापि "येन प्रेरणा कता, मयि च विश्वासो निहितः, स एव कपालः कार्यं कारयिष्यतीति किं मम निमित्तमात्रभूतस्य cintaye"ti विमृश्य मया सा प्रेरणाऽऽज्ञेव सादरीकृता । अस्याः फलमेव विलसति भवतां करकमले । ग्रन्थेऽस्मिन् प्रवर्तक-मुनिश्रीयशोविजयः, पंन्यास-श्रीप्रतापविजयगणिः, श्रीविजयनन्दनसरिः, श्रीविजयपद्मसूरिश्चेत्येतेषां चतुर्णा महापुरुषाणामुपलब्धानि सर्वाण्यपि प्रकाशितानि संस्कृत-प्राकृतस्तोत्राणि सङ्कलितानि । (प्रवर्तक-श्रीयशोविजयमुनिवरस्याऽप्रकाशितानि कानिचिदद्भुतानि स्तोत्राणीदमिदानीमेवोपलब्धानि । परं समयाभावात् तान्यत्र योजयितुं न शक्तम् । तानि स्तोत्राणि तस्य मुनिवरस्य स्वर्गारोहणशताब्दरूपेऽस्मिन्नेव वर्षे पृथग्ग्रन्थरूपेण प्रकाशयितुं भावनाऽस्ति । ) स्तोत्रग्रन्थसमुच्चयोऽयं षट्स विभागेषु प्रविभक्तः, क्रमशः - 1. प्रवर्तक-मुनिश्रीयशोविजयविरचिता स्तुतिकल्पलता 2. पं. श्रीप्रतापविजयगणिसन्दृब्धो नूतनस्तोत्रसङ्ग्रहः 3. श्रीविजयनन्दनसूरिप्रणीतः स्तोत्रभानुः 4.-5. श्रीविजयपद्मसूरिकृतौ स्तोत्रचिन्तामणि-प्राकृतस्तोत्रप्रकाशौ 6. तेषामेव चतुर्णां विदुषां विभिन्नस्थलेषु प्रकटितानि स्तोत्राणि समावेशयन् प्रकीर्णरचनासन्दोहश्च । आद्यविभागपञ्चकरूपेण समाविष्टेषु पञ्चसु ग्रन्थेषु सर्वाण्यपि स्तोत्राणि यथावदेव मुद्रितानि । केवलं नूतनस्तोत्रसङ्ग्रह-स्तोत्रचिन्तामणिप्राकृतस्तोत्रप्रकाशेषु कञ्चनाऽऽनुपूर्वीविशेषं मनसि निधाय स्तोत्राणां क्रमपरिवर्तनं विहितम् । समुच्चयोऽयं ग्रन्थषट्कं, तदङ्गभूतानि शताधिकानि स्तोत्राणि, तन्नाम सहस्राधिकान् श्लोकान् स्वस्मिन् समावेशयति । एतावन्महाकायस्याऽस्याऽऽमूलचूलं काव्यशास्त्रीयपरीक्षणं नेयं तन्वी भूमिका कर्तुं शक्नोति । न चाऽस्या लेखकस्य तादृशी क्षमताऽपि । इह तु केवलमेतेषां स्तोत्राणां पठनेन य आह्लादोऽनुभूतस्तमेव सहृदयेभ्यो वितरीतुमुपक्रम्यते ।
Page #9
--------------------------------------------------------------------------
________________ इदं तु ध्येयं - अत्र समाविष्टानि सर्वाण्यपि स्तोत्राणि काव्यतत्त्वस्य दृष्ट्योत्तमान्येवेति विधानं कर्तुं न पार्यते । तारतम्यं तु स्यादेव । परं किं तेन ? स्तोत्रेषु भक्तिरेव प्रमुखो रसः, इष्टतत्त्वस्य गुणवर्णनमेव तत्राऽलङ्करणं, भावप्रवणतैव तत्र गुणः, सर्वस्वसमर्पणस्यैव तत्र प्राधान्यम् । काव्यानुशासननियमान् मनसि निधाय कविः काव्यं विदधातुं शक्नुयात्, परं भक्तेन स्तोत्रं नैव रच्यते, स्तुति व क्रियते, स्तवनं नैव विधीयते; तस्याऽन्तस्तलात् स्वयमेवैतेषां प्रादुर्भावः । काव्यशास्त्रं तत्राऽकिञ्चित्करतां बिभर्ति । अन्तःकरणेऽसम्मान्त्या भक्तेर्हठाद् बहिः समुच्छल्ल्येष्टतत्त्वं प्रति प्रवहणमेव स्तुतिः । भक्तिस्तावतैवाऽऽत्मानं कृतकृत्यं मन्यमाना नैवाऽपेक्षते काव्यशास्त्रीयप्रमाणपत्रम् । एतेषु स्तोत्रेषु भक्तितत्त्वं कियत् प्रबलं तत् पठनैकगम्यम् । अथैतेषां ग्रन्थानां लेशतः परिचय: - स्तुतिकल्पलता- प्रवर्तकमुनिराजैः प्रायो वैक्रमीये 1965 तमे वर्षे तन्नाम स्ववयसोऽष्टादशे एव वर्षे रचितेयं कृतिः । अत्र तैर्व्यापारितां महनीयां विद्वत्तां दृष्ट्वा के वाऽऽनन्दभाजो न भवेयुः? अत्रस्थानि छन्दोनामगर्भ-पकारादिबन्धाख्य-निर्दन्त्य-पञ्चवर्गविनिर्मुक्तादीनि काव्यानि बुद्धिवैभवद्योतनेन यथाऽस्मान् चकितचकितान् कुर्वन्ति, तथैव स्तम्भनपार्श्वस्तोत्र-विजयनेमिसूरिशतकादीनि स्तोत्राणि भाववाहित्वेन हठादस्मासु समर्पणभावनामुद्गमयन्ति । मुनिवराणामार्जवसम्भृतां विज्ञप्तिं पश्यत - "यस्य स्मृतिर्न च मतिर्न गतिर्न शक्ति रापद्रुजाऽतिपरिपीडितविग्रहस्य । तस्यौषधीपतिसमप्रभकेवलं त्वां, त्यक्त्वा विधास्यति परो मम कश्चिकित्साम् ? ॥ " (पृ. 19) शब्दलालित्यं तु वर्णनातिगम् - "भुवनभूषण ! विहतदूषण ! कुमतिसंहतिपूषणं, भुवनपावन ! विगतभावनविषयधावनलोलुभम् । भयविभञ्जन ! भविकरञ्जन ! वरनिरञ्जनपूजन !, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥ " (पृ. 34) मुनिवराणां शब्दचातुर्यपि रम्या - "यस्ते यजस्त्वमिह तस्य जयप्रदोऽसि, यस्ते प्रयच्छति रवं वरदोऽसि तस्य । एवं त्वमक्षरविपर्ययकेलिशीली, किं नाथ ! यच्छति नमो न मनो ददासि ?" (पृ. 19) सङ्क्षेपेण कथ्यते चेत् स्तुतिकल्पलतायाः फलान्यास्वदमानानां चित्ते आनन्दाद्वैतं संजनिष्यते इति निश्चप्रचम् ।
Page #10
--------------------------------------------------------------------------
________________ 10 I नूतनस्तोत्रसङ्ग्रहः - पंन्यास श्रीप्रतापविजयगणिभिः 1967 संवति सन्दृब्धोऽयं ग्रन्थ आन्तं यावदवगाहितुमस्मान् विवशीकरोति । कवेर्भक्तिप्राबल्यं, निर्दुष्टं वैदुष्यं, वैदग्ध्यपूर्णभङ्गभणितिः, समुचितशब्दचयनशक्तिश्चेति सर्वमपि मनसि किमप्यकथ्यमाकर्षणं जनयति । विविधच्छन्दोभिर्ग्रथितायां जिनचतुर्विंशिकायां प्रत्येकं स्तुतिगुच्छस्य चरमे श्लोके गुरुनामगर्भश्चक्रबन्धः शब्दशास्त्रपारङ्गततामेव व्यनक्ति । स्तोत्रभानुः - वैक्रमीये 1972 वर्षेऽर्थात् श्रीविजयनन्दनसूरीश्वराणां तदानीं श्रीनन्दनविजयमुनीनां) प्रव्रज्यापर्यायस्य तृतीये वर्षे तन्नाम वयसः सप्तदशे एव वर्षे उदितोऽयं भानुः । इदमेवाऽस्याऽनितरसाधारणं वैशिष्ट्यम् । योऽयमिदानीं संस्कृतव्याकरणाध्ययनस्य प्रारम्भकालः परिगण्यते, तस्मिन् दीक्षापर्यायस्य तृतीये एव वर्षे एतादृशीं प्रौढिं मधुरां भणितिभङ्गीं शब्दयोजननिपुणतां च निरीक्ष्याऽनायासेनैवाऽनुमीयते गुरोः प्रतिभोद्भावकः प्रभावः शिष्यस्य च प्रारब्धपुष्टः परिश्रमः । मुनेः प्रस्तुतिकौशलं दृश्यताम् - "अल्पाशयेन तव नाथ ! मयोच्यमानं, स्तोत्रं धरिष्यति हृदि प्रवराशयोऽपि । क्षीराब्धिमौक्तिकमदन्नपि राजहंसः, किञ्जल्कमत्ति किल कर्दमजस्य किं नो ?" (पृ. 135 ) ग्रन्थे सुचारुतयाऽवलोकिते न कदापि वयं कवेरेतत्कथनेन साकं सम्मतिमादधातुं शक्नुयाम - "नाऽस्त्येव सुन्दरतरा बहुकल्पनाऽत्र, नाऽस्त्येव शब्दरचना जनतोषदात्री । " (पृ. 138) स्तोत्रचिन्तामणिः - श्रीविजयपद्मसूरिभि: 1977 तः 1995 यावद् रचितानि स्तोत्राण्यत्र सङ्कलितानि सन्ति । स्तोत्रेष्वेषु पदे पदेऽनुभूयमानान् प्रभुभक्ति- गुरुसमर्पण-नम्रतादीन् गुणान् दृष्ट्वा हृदयमिदमेव रटति यदीदृशी भावप्रवणता नाऽस्ति तर्हि वृथा वाग्विलासेनाऽलम् । कर्तृत्वस्याऽहंतायाश्च विलयः सहजसिद्धोऽस्मिन् महापुरुषे । समर्पणस्योत्कटतां पश्यत - "वक्तुं शक्तिमती न मेऽपि रसना यस्योपकारावलि, ध्येयो यो मयि निर्गुणेऽपि प्रगुणो भद्रोन्नतौ सर्वदा । आत्मोद्धारक एक एव मम सोपाधेर्भवाम्भोधितः, तीर्थोद्धारपरायणो जयतु स श्रीनेमिसूरीश्वरः ॥ " (पृ. 188) अत्रस्थस्तोत्रेषु न केवलमिष्टतत्त्वस्य गुणवर्णनमपि तु इतिहासदर्शनं, तीर्थकरदेशनादेशनं, तत्त्वनिरूपणमित्यादीनि तत्त्वान्यपि दृश्यन्ते इत्यनन्यं वैशिष्ट्यम् । यत्किमपि विषयवस्तु भवतु, तस्य सुन्दरतया प्रस्तुतौ सूरीणामेकाधिकारः । प्राकृतस्तोत्रप्रकाशः - प्राकृतभाषायां रचनाकरणमिदानीं विरलं जातम् । रचनाकौशलमेवेदानीं न दृश्यते इति कथ्यते चेदपि नाऽतिशयोक्तिः । न केवलं तावत्, प्रायोऽद्य प्राकृतसाहित्यं न पठ्यते
Page #11
--------------------------------------------------------------------------
________________ पाठ्यते चर्च्यते वा । प्राकृतक्षेत्रमेवोपेक्षणीयं जातम् । ईदृश्यां स्थित्यामपि प्राकृतभाषयतावन्ति स्तोत्राण्येकेनैव सूरिणा रचितानीत्येतत् प्राकृतप्रेमपरवशतामेव द्योतयति । या किल भगवतो भाषा, तया तस्यैव गुणकीर्तनं, या खलु जिनशासनस्य निजा वाणी, तया तस्यैव माहात्म्यगानं कियदानन्ददायकम् ? तत्रापि सूरीणां रचनासृष्टेविशालतां पश्यन्तु, सर्वासां विधानां तत्र समावेशः, न किमपि जिनशासनाङ्गं तत्परिधेर्बहिस्तिष्ठति । प्रकीर्णरचनासन्दोहः - अत्र समाविष्टानि स्तोत्राण्युपरिनिर्दिष्टैश्चतुभिर्महापुरुषैरेव विरचितानि । एतानि नन्दनवनकल्पतरु-जैनसत्यप्रकाशपत्रिकयोः प्रकाशितानि तत एव च सगृहीतानि । द्वित्राण्यन्यस्मात् स्रोतसोऽपि गृहीतानि । एतेषां सम्पादकानां प्रकाशकानां च कार्तश्यमावहत्ययं सङ्कलनकारः । एतेषां स्तोत्राणां रमणीयता तु रसनास्वादैकगम्या, नाऽत्र तद्विषयेऽधिकं चर्च्यते । ग्रन्थपरिचयोऽत्र समाप्ति भजति । नैतावता मया ग्रन्थानां माहात्म्यमंशतोऽपि विशदीकृतम् । इतोऽप्यत्र बहु बहु लेखनीयम् । परं मम लेखनी तादृशीं क्षमतां नैव बिभति । वस्तुत आवश्यकताऽपि नाऽस्ति । कान्दविकैः सज्जीकृतानि स्वादूनि मिष्टान्नानि भवतां पुरतः परिवेषितानि परिवेषकेण । किमथो तस्य मधुरिमागानेन? स्वयमेव कणेहत्याऽऽस्वद्यन्तां, ब्रह्मानन्दसहोदरश्चाऽऽह्लादोऽनुभूयताम् । पूज्यतमैर्गुरुचरणैः श्रीविजयशीलचन्द्रसूरिभिरेवाऽहमस्मिन् कार्ये प्रेरितो नियोजितोऽसमञ्जसस्थितौ समाहितः कृपादानेनाऽनुगृहीतश्च । तेषामियमाशीर्वृष्टिर्मय्यविरतं पतत्वित्येव तेषां श्रीचरणयोविज्ञप्तिः । ज्येष्ठानां मुनिवराणां सौहार्देन साहाय्यदानमेव मम प्रेरकबलम् । कार्येऽस्मिन् तद् बलं कियत् समर्थकं जातं तदहमेव जानामि । संशोध्यप्रतेः (proof) द्विस्त्रिर्वा सावधानमवलोकनेऽप्यर्थानवगम-त्वराकरणादिहेतुभिः स्खलना अवशिष्टाः स्युरेव । ताः संसूच्याऽनुग्राह्योऽयं जन इति विदुषां पुरतः सादराऽभ्यर्थना । श्रीश्रमणसङ्घ एतेषां स्तोत्राणां पठनेन भक्त्युल्लसितो भवत्वित्याशया सह... श्रीविजयशीलचन्द्रसूरिशिष्यः मुनि-त्रैलोक्यमण्डनविजयः
Page #12
--------------------------------------------------------------------------
________________ अनुक्रमः स्तुतिकल्पलता. नूतनस्तोत्रसग्रहः .................................................................................................... स्तोत्रभानुः स्तोत्रचिन्तामणिः प्राकृतस्तोत्रप्रकाशः प्रकीर्णरचनासन्दोहः..........
Page #13
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता प्रवर्तक-मुनिश्रीयशोविजयः
Page #14
--------------------------------------------------------------------------
________________ अनुक्रमः 1. श्रीशङ्केश्वरपार्श्वषट्विंशिका 2. विविधनामगर्भच्छन्दोमयमुक्तक-श्रीपार्श्वजिनेश्वराष्टकम् 3. प्रथमैकवचनान्तपदैः श्रीचिन्तामणिपार्श्वस्तोत्रम् 4. अकारान्तद्वितीयान्तपदैः श्रीदादापार्श्वनाथस्तवनम् 5. इकारादिरहिताकारान्तद्वितीयान्तपदैविरचितं श्रीभाभापार्श्वनाथस्तोत्रम् 6. श्रीस्तम्भनपार्श्वनाथस्तोत्रम् 7. श्रीगौडीपार्श्वनाथस्तोत्रम् 8. पादिबन्धाख्येन चित्रकाव्यभेदेन श्रीपार्श्वनाथस्तोत्रम् 9. निर्दन्त्यबन्धाख्येन चित्रकाव्यभेदेन श्रीपार्श्वेश्वरस्तोत्रम् 10. शरणगतोद्धरणाख्यं श्रीपार्श्वेश्वरस्तोत्रम् 11. स्तुतिफलप्रशंसाख्यं श्रीपार्श्वनाथस्तोत्रम् 12. महावीरस्वामिषट्विंशिका 13. अकारान्तप्रथमान्तपदैर्महावीरस्तोत्रम् 14. पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकम् 15. श्रीवीरचित्रकाष्टकम् 16. श्रीमहावीरचित्रकाष्टकम् 17. अकारान्तचतुर्थ्यन्तपदैः श्रीमहावीराष्टकम् 18. श्रीमहावीराष्टकम् 19. श्रीविजयनेमिसूरिशतकम् 20. द्वितीयान्तपदमाचार्याष्टकम् 21. गुप्तक्रियापदमाचार्याष्टकम्
Page #15
--------------------------------------------------------------------------
________________ प्रस्तावना इह हि समग्रविद्याविद्रावणविशारदे कलयति कालेऽपि वैयाकरणचक्रचक्रवर्त्तिनो विदितराद्धान्ततत्त्वाः सद्बोधबोधितसत्त्वा विलोकितविविधशास्त्रार्थसार्थाः शुद्धयोगोद्वहनादिक्रियाकलापसम्प्राप्तपरमाचार्यपदाः सततमुग्रविहारकरणाकुण्ठितकाया निरन्तरमध्ययनाध्यापनक्रियायां परिदत्तपरिश्रमाः व्याख्यानाख्यानक्रियायामाविष्कृतकौशलाः श्रीमद्विजयनेमिसूरीश्वराः पादपद्माभ्यां पावयन्तः पृथ्वीतलं विद्यन्ते विश्वविख्यातास्तेषां प्रसादप्राप्तपरिज्ञानलवेन कलिकालसर्वज्ञश्रीमद्धेमचन्द्राचार्यविरचितश्रीमबृहच्छदानुशासनाध्ययनतो विदितव्युत्पत्तिविद्यालवेन अस्मिन्नसारेऽपारकान्तारे दुःखैर्दुर्दिनायमानेषु दिवसेषु इतस्ततः प्रतिपथं बंभ्रम्यमाणाः प्राप्यस्थानप्रापणपथमप्राप्नुवन्तः प्रतिपदं प्रतिपत्तिशून्या विपत्तुमुद्यता अपि मा भगवत्स्तोत्रैः समुत्तीर्यन्ते इति मन्यमानेन भगवद्गुणोदन्वद्मिन्दुवन्दनपरायणेन पामरेणाऽपि मया किमपि स्तुतिकल्पलताविरचनात्मकं बालचापलमाकलितं, तत्र काऽप्यशुद्धिश्चेत् परिदृश्यते, तर्हि संशोधनीया गुणैकपक्षपातिभिः क्षमावद्भिविद्वद्भिरिति विविधधर्मकर्मधुरन्धराणां श्रेष्ठिवर्यमनसुखभाई-भगुभाईप्रभृतीनामस्मद्विद्यासारसहायभूतानामतीवोपकारं संस्मरन्नुपसंहरामि ॥ गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः । /
Page #16
--------------------------------------------------------------------------
________________ 4 1. प्रवर्तक-मुनिश्रीयशोविजयविरचिता 3. ॥ / 1. श्रीशङ्खेश्वरपार्श्वषट्त्रिंशिका ॥ ॥ अथ पञ्चदशाक्षरचरणमतिशक्वर्यां मार्लिनीवृत्तम् । असमशमविलासं निर्जराचार्यवाचा 'प्यगणितमहिमानं शुद्धबोधप्रदानम् । प्रभुमहमथ नौमि त्रायकं विश्वजन्तो- रतलकुगतिकूपाद् वर्यशङ्खेश्वरेशम् ॥ 1 ॥ ॥ अथैकादशाक्षरचरणं त्रिभि इन्द्रवज्रच्छन्दः ॥ यद्यप्यबुद्धिस्तव सुस्तवेऽहं निःशक्तिको नाथ! तथाऽपि मेऽद्य । दोषापनोदक्षमवाग्विलासं त्वां वीक्ष्य चित्तं यतते स्तवाय IIRII ॥ अथैकादशाक्षरचरणमुपजतिवृत्तम् ॥ विचित्रमाधुर्यविलासिदेवासुरादिवाक्यैः सुहित श्रुतेस्ते । प्रमोददायी भविता मदीय- वाक्काञ्जिको देव ! रुचिप्रदानात् ॥3॥ नगणयुगलयुक्त मेन मध्ये प्रयुक्ता वगणयुगलनद्धा बद्धमोदप्रबन्धा इह भवति न केषां हारिणी चित्तवृत्तेर्मधुरपदविलासा मालिनी नागवाहैः ॥ उट्टवणिका यथा । / / / / / ''' '' '' 2. आदौ तदुग्मेन विराजमाना मध्ये जवारेण विभूषिता या अन्ते गकारद्वयमण्डिता सा स्यादिन्द्रवज्रा विबुधप्रसिद्धा ॥ का SSI SSI ISI SS उपेन्द्रवज्राचरणेन युक्ता स्यादिन्दवज्राचरणाभिरामा । कवीन्द्रलोकैः कथितोपजाति: तस्याः प्रभेदा बहवः प्रसिद्धाः ॥ चतुर्दशोपजातयस्तासां नामानि कीर्तिर्वाणी माला शाला हंसी माया जाया बाला । आर्द्रा भद्रा प्रेमा रामा ऋद्धिर्बुद्धिस्तासामाख्याः ॥ ॥ अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवजावृत्तम् ॥ श्रीपार्श्वनाथं भवघोरकूप - सन्तारवाग्दीर्घवरत्रमाप्तम् । सद्बोधनौतीर्णभवाब्धिपारं वन्दारुसन्तानकमानतोऽस्मि ॥ 4 ॥ निःशेषदोषानलनाशनीरं, त्वां ये श्रयन्ते गुणवल्लिमेघम् । तानुत्सुका निर्वृतिरेति शीघ्रं पद्मालया पद्ममिव प्रभाते ॥ 5 ॥
Page #17
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता प्राप्तप्रकर्षं कृतपुण्यसारं, जन्माऽद्य जातं सफलं ममैव । अद्यैव जातो बहुमानपात्रं, ज्ञाताऽद्य संसारविसारता च ॥ 6 / / पद्मावती रक्षति यस्य भक्त्या, तीर्थं जनानां भववारिवारि । कीर्तिप्रतापैरभिराजमानः, श्रीपार्श्वराजः सुखराजयेऽस्तु ॥ 7 ॥ ॥ अथैकादशाक्षरचरणं त्रिष्टुभि 'उपेन्द्रवज्रावृत्तम् ॥ शठे द्विषा नो कमठे व्यधारि, बहुज्वलदुःखददेऽभवत् ते । न सेवके भक्तिभरान्विते च, तवाऽनुरागो धरणेन्द्रराजे ॥ 8 ॥ इति प्रभो! कर्मचमूरजेया, समूलमुन्मूलितपुण्यराशिः । अहो उदासीनतया त्वयाऽरं, जिता स्ववीर्येण जगत्पतीश ! ॥ 9 / / ॥ अथैकादशाक्षरचरणमुपजातिवृत्तम् ॥ त्वत्पादसेवामकरन्दपूर्णं, त्वद्ध्यानभानूदयजातहर्षम् । सतां हृदब्जं समुपैति सिद्धि-मरन्दलोभाद् भ्रमरीव पद्मम् ॥ 10 ॥ अलब्धपुण्यैरिह दुर्लभं तद्, विपच्छिलोच्छेदनवज्रपातम् । / वीताभ्रवृष्टेस्सममीक्षणं मे, जातं त्वदीयं शमसौख्यमुख्यम् ॥ 11 ॥ कोपप्रवेशो न तवाऽस्ति देव !, न रागलेशोऽपि च देव ! कुत्र ॥ उपेक्षया व्याप्तमिदं जगत् ते, न खण्डिता चेश्वरता तथाऽपि ॥ 12 / / ॥ अथ द्वादशाक्षरचरणं जगत्यां वंशस्थवृत्तम् ॥ तव क्रमस्पर्शकरा नरास्तु ये, सुखं लभन्ते परमं जिनेश्वर ! / यतो न कि हेम भवेदयस्तु ते, प्रभावत: स्पर्शमणेरगोचरात् ॥ 13 / / ॥ अथेन्द्रवंशा-वंशस्थस्योरुपजातिआदशाक्षरचरणिका ॥ अवर्णनीयं बहुपापगुम्फितं, यच्चाऽनुभूतं भवदुःखभारकम् । / चरित्रकं मे पुरतस्तवाऽधुना, जानासि देवेति कृतं प्रलापकैः ॥ 14 / / नमत्सुधाभुक्पतिपूजितक्रमः, श्रीकेवलज्ञानविलोचनाञ्चितः । त्वमीक्षसे नाथ! जगत्त्रयं सदा, ततस्त्रिनेत्राय नमो नमोऽस्तु ते ॥ 15 / / 1. श्रुतिप्रमोदं विदुषां करोति विचित्रशोभा जतजैर्गयुग्मैः । उपेन्द्रवज्रा कथिता कवीन्द्रैर्न कस्य हृद्या भुवि सा प्रसिद्धा । उट्टवणिका यथा - 15 / 5 / / 5 / 55 गणो जसंज्ञः प्रविभासते पुरस्तकारनामा च परस्ततो भवेत् । ततो जकारो रगणश्च भासते प्रतीहि वंशस्थमिदं महामते ! / / उट्टवणिका यथा - 15 / 55 / / 5 / 515 स्यादिन्द्रवंशाचरणाभिशोभिता प्रबद्धवंशस्थपदावपूरिता । विद्वन्मनःकैरवमोदचन्द्रिका ख्यातोपजाति(वि चाऽपरा बुधैः ॥
Page #18
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता ॥ अथैकादशाक्षरचरणं त्रिष्टुभि शालिनीवृत्तम् ॥ भुक्त्वा भुक्त्वा भोज्यसारं भवेषु, तृप्ता दृप्ता नैव लोकाः कदाचित् । जातास्ते ते त्वद्वचःपानकेन, तुष्टेः पुष्टेर्धारकाः शान्तचित्ताः ॥ 16 / / भ्राता त्राता सर्वविश्वस्य चाऽसि, धृत्वा धृत्वा केवलं वर्तमानः । जातस्तात ! त्वं तु लोकोपकारी, सेव्यो देव्यो नैव केषां जनानाम् । / 17 / / सारा धारा मेघधारेव वाचो, रोहं रोहं सारसौख्यालिवल्लिम् । मारापारस्मेरदोघहन्त्री, यस्य त्रस्यत्पापराशि नुमस्तम् ॥ 18 ॥ भ्रान्त्वा भ्रान्त्वा घोरसंसारदावे, श्रान्ताः श्रान्ता जन्तवो देवदेव ! / नत्वा नत्वा त्वत्पदाम्भोजयुग्मं, हत्वा हत्वा कर्मसङ्घ विमुक्ताः ॥ 19 / / हारं हारं सर्वमोहान्धकारं, कारं कारं सर्वपापप्रणाशम् । भव्यं नव्यं देव ! दत्से जनानां, तारं तारं घोरसंसारवार्धेः ॥ 20 ॥ ॥ अनुष्टुभ्वृत्तम् ॥ जितश्रमं जितात्मानं, जितामित्रं जितेन्द्रियम् । जिनेन्द्र जितदं नौमि, जित्तमं तं जितामयम् ॥ 21 ॥ सर्वसज्ज्ञानसम्पन्नं, परब्रह्मप्रतिष्ठितम् । देवेन्द्रपूजितं देवं, वन्दे शङ्केश्वरं वरम् ॥ 22 ॥ सुवर्णकं तं धर्माणां, सुवर्णच्छविविग्रहम् । सुवर्णनीयचारित्रं, सुवर्णवचनाकरम् ॥ 23 / / सर्वदा धर्मयन्तारं, सर्वदा धर्मदायकम् । धर्मेशं धर्मवर्माणं, वन्देऽहं धर्मदेशकम् ॥ 24 ॥ ज्वलज्ज्वालावलीरक्त-भासा भाभासिनो नखाः । विघ्नं निघ्नन्तु देवेश!, पादपद्मोद्भवास्तव ॥ 25 / / ॥ शिखरिणीवृत्तम् ॥ महोभिः श्रीमद्भिर्भुवनमथ चोद्दीपयति यो, यतः प्राप्तो धर्मः सुरतरुवरो मोक्षफलदः । अनन्तैः संशान्तैर्विबुधजनवन्धं क्षितिपतिं, स्तुवे श्रीशङ्केशं जिनवरमहं तं प्रतिदिनम् ॥ 26॥ 1. स्फारस्फूर्जत्प्रोज्जितोद्दामदीप्तिः चित्ताह्लादं म्तौ तगौ गं दधाना । कुर्यात्नेयं कस्य संश्रूयमाणा प्राज्ञैः प्रोक्ता शालिनी वाद्धिवाहै: / / उट्टवणिका यथा - 555 55 / 551 55 2. पादे सर्वत्र षष्ठः स्याद् गुरुर्लः पञ्चमस्तथा । समे लघुः सप्तमश्च यत्र तद् विद्ध्यनुष्टुभम् ॥ भवेत् पूर्वं यस्यां यगणरचना मेन सुभगा, ततः पश्चान्नस्स्यात् सगणसहितो भेन क्लिता। लघुर्गान्त्या विज्ञैरिह विमलवर्णा स्फुटपदा । रसइ रुद्रैश्छिन्ना भवति भुवि सैषा शिखरिणी ॥ उट्टवणिका यथा - 155 ''' ॥ 5 SILIS
Page #19
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता भवारण्ये नृणां चिरमपि च सुभ्रान्तमनसां, सदा शान्त्यावासं तव मुखमहं नाथ ! शमदम् । निरीक्ष्याऽस्तक्रोधोऽभवमिह तु संसारविपिने, यतः के च स्युर्नो स्वमृतभरमापीय विजराः ॥ 27॥ सदा मोहद्रोहप्रकटनपरस्य क्षितिपते-र्व्यपारेका त्वेका समवसरणे गीस्तव वरा । असारां व्याधारां भवजलनिमग्नां जिन! धरां, समुद्यच्छन्ती सा सकलनरमोदा विजयते ॥ 28 ॥ ज्वलत्काष्ठज्वालावृततनुरहिर्दारसहितः, प्रसादात् तेऽलभ्यादमरपदवी प्रापदथ सः । जनाः सर्वे धर्मे समजनिषताऽथ त्वदतुल-प्रभावप्रज्ञानात् प्रसितमनस: शान्तमतयः ॥ 29 ॥ अमी पार्वाधीशा विमलगुणजातान् विदधतू-पसर्गाणां सेना ज्वलदनलवद् भीतिभरदाः । अलक्ष्याऽसह्या यैर्बहुकलितदुःखा नृनयन-स्त्रिलोकीं भिन्दाना शठकमठजाता समसहि ॥ 30 ॥ सदा देवासेवां त्यजत उपकाराय सहसा, यदूनां दूनानां क्षितितलमलकुर्वत इव । जराजीर्णा दीर्णाः स्नपनजलतस्तेऽमृतभुजः, प्रसन्नाः संपन्ना यदुकुलभवा रूपमतुलम् ॥ 31 ॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ श्रीदेवासुरसंस्तुतक्रमयुगो भव्याब्जभानूदयः, श्रीदेवत्वमचिन्त्यशक्तिकलितः पापप्रणोदक्षमः । आश्चर्यं प्रतिभाति यच्छिवपदे दूरेऽपि संस्थापको, भव्यानां विपदः करोषि विपदाः सत्सौख्यकल्पद्रुम ! ॥ 32 ॥ स्याद्वादामृतवर्षिणी भगवती यद्वक्त्रनिःस्यन्दिनी, गीः शृण्वन्नरनाकिलोकहृदयानन्दाश्रुदानक्षमा । मुग्धान्तस्थितिकप्रमोहातमिरवाते तु सूर्यप्रभा, श्रीपावः स करोतु भव्यभविनामानन्दवृद्धि सदा ॥ 33 ॥ त्वन्नामस्मरणाद् भवन्ति विबला व्याघ्रादयः प्राणिन-स्त्रैलोक्यं स्वबलाज्जिघत्सुरिव यो दन्दह्यमानो दवः । सोऽपि त्वत्स्मरणाद् विमूढनरवत् किञ्चिन्न कर्तुं क्षमः, स त्वं वाञ्छितदायको विजयसे शङ्केश्वर ! श्रीप्रभो ! ॥ 34॥ अद्यैवोत्तमताऽभवच्च शिरसो यत् त्वन्नतेः साधनं, हस्तौ मे सफलत्वमञ्जलिकृतेराप्तौ जिनेशस्य ते । अद्यैवोत्तमतां दधाति दिवसो मे प्राप्तपुण्योदय, इत्यालादभरेण नौम्यभयदं शङ्केश्वरं सौख्यदम् ॥ 35 ॥ मोहव्याप्तजगन्महोदयकृते त्यक्त्वा समृद्धि परां, त्वं तीर्थङ्करकर्मशर्मकरणं धृत्वा स्वबोधात् ततः । श्रीदीक्षां शिवसौख्यदूतिमधरः पश्चाच्छिवस्थानकं, कैवल्येन करस्थितामलकवत् पश्यस्त्रिलोकीं गतः ॥ 36 ॥ ॥ कविनामगर्भश्चक्रबन्धः ॥ यस्मादाविरभूत् स्तुतागमवरोऽरिग्रामभीत्यत्ययः, शोभाढ्यो महितः शिवाय महतामानन्ददानां वरः । विश्वव्याप्तभयार्त्तिनाशमतुलं यं प्राप्य लेभे शुचिः, जय्या यस्य नमामि पार्श्वमनिशं तं कर्मसेना तता ॥ 37॥ ॥ स्तुत्यस्तोतृनामगर्भो बीजपूरप्रबन्धः ॥ जय शंस्यलसद्वाद !, जय खेचरसौख्यद ! ॥ जयेश्वर ! यशोह्लाद !, जयाऽरं विजयप्रद ! ॥ 38 ॥ सूर्याश्वैर्विरतं बुधैरिह भवेत् पूर्वं मसंज्ञो गण-स्तस्मात् स्यात् सगणस्ततश्च जगणस्सस्स्यात् ततोऽनन्तरम् । तस्मात् तश्च ततस्स एव यदि चेदेकेन गेनाऽन्वितो यस्मिस्तत् कथितं विशुद्धमतिभिश्शार्दूलविक्रीडितम् । / उट्टवणिका यथा - 555 ॥ 5 15 15 551 5515
Page #20
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता ॥ स्तुत्वनामगर्भो बीजपूरप्रबन्धः ॥ जय शंस्यगुणश्रीक!, जय खेदप्रभेदक ! / जयेश्वर ! शिवश्रीक!, जय रम्ययशोऽधिक ! ॥39॥ अद्य मे सफला सूक्ति-रद्य मे सफला मतिः । अद्य मे सफलं जन्म, अद्य मे सफलं फलम् ॥40॥ इत्येवं स्तुतिभिर्यशोविजयैत्याख्येन शिष्याणुना श्रीमनेमिविभोः पदाम्बुजयुगध्यानप्रभावात् स्तुताः । श्रीशङ्खेश्वरमण्डनाः क्षितितले भव्यावलीसेविताः, सन्तापं नु हरन्तु भव्यभविनां पार्वाधिराजाः सदा ॥ 41॥ श्रीनेमीश्वरसूरिराज्यसमये भाद्रे सिते पञ्चमी तिथ्यां भावपुरेऽभवन्मम वरो यत्नः स एष प्रभोः । श्रीनेमीश्वरसद्गुरोः पदयुगध्यानप्रसादादरं, साफल्यं समवाप पापहरणः प्राज्ञप्रमोदावहः ॥ 42 ॥ ॥ इति श्रीप्रतापप्रभापटलव्याप्तदिगन्तराल - कीर्त्तिकौमुदीनिमज्जितराकाकान्त-महोपदेशामृतसारसेचनप्रोज्जीवितजैनधर्मकल्पद्रुमा-'ऽचार्यवर्य श्रीमद्विजयनेमिसूरिगुरुपादपद्ममकरन्देन्दिन्दिरप्रवरयशोविजयकृता सहृदयकण्ठशोभिनी पार्श्वोज्ज्वलगुणगुम्फिता विविधच्छन्दोमयमुक्तकषट्त्रिंशिका । R
Page #21
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता ॥ 2. विविधनामगर्भच्छन्दोमयमुक्तक-श्रीपार्श्वजिनेश्वराष्टकम् ॥ (एकादशाक्षरचरणं त्रिष्टुभि बन्धुवृत्तम्) पार्श्वजिनं भवभीतिनिरासं, मायिकपाशविनाशनदक्षम् । देशनवारिनिवारिततापं, बन्धुमहं सकलस्य नतोऽस्मि ॥ 1 ॥ (त्रयोदशाक्षरचरणमतिजगत्यां मायावृत्तम्) लोकाधीशैर्भक्तिभरेणाऽऽनतपादं, यस्मिश्चेतो लग्नमपापं भविता ते । सर्वानन्दप्राप्तमुदारं भविबन्धो !, त्यक्त्वा मायां लोभमपि त्वं भज पार्श्वम् ॥ 2 ॥ (द्वादशाक्षरचरणं जगत्यां तामरसवृत्तम्) सुरहृदयालिनिपीतमरन्दो-पमशुभदेशनवाचमुदारम् । कलुषनिदाघहरं जनताया-स्तव मुखतामरसं जिन ! जीयात् ॥ 3 ॥ (त्रयोदशाक्षरचरणमतिजगत्यां प्रबोधितावृत्तम्) (मञ्जुभाषिणीत्यपि) परिभूतमानसतया मनोभुवा, हृतधर्मशेवधिचयाश्शरीरिणः । भवता जिनेन्द्र ! सहसा प्रबोधिता-स्सखमाप्नवन्ति मदमाननिद्रया ॥ 4 ॥ (चतुर्दशाक्षरचरणं शक्वर्यामपराजितावृत्तम्) जिनवरवृषभ: फणीन्द्रसुचिह्नितो, गुणमणिनिकरो जगत्पतिरीश्वरः । सकलसुरनरेश्वराद्यपराजिता-तुलबलधरणो दधातु शिवश्रियम् ॥ 5 ॥ 1. भत्रयशोभितपादपिनद्धं गद्वयवर्णसुवर्णितबन्धम् । बन्ध्वभिधं प्रथितं भुवि विज्ञैर्दोधकसंज्ञमिदं प्रथितञ्च ॥ उट्टवणिका यथा - ॥ ॥ 55 2. माभिख्यः पूर्वं तगणस्स्याद् यदि पश्चात् पश्चात् तस्मात् स्याद् यगणस्साख्यगणाढ्यः । गान्त्योत्कृष्टा विज्ञमनोमोदददैषा माया प्रोक्ता विज्ञजनैः पदरम्या तु । उट्टवणिका यथा - 555 55 / / 55 5 5 मत्तमयूरमित्यपि वदन्ति । 3. नगणविलास इतः परमेव जगणनिबन्धकृतिः सुभगा च । भवति ततः परमेव जकारो यगणयुतो यदि तामरसं तत् ॥ उट्टवणिका यथा - ॥ / / / / 155 4. सगणो भवेत् प्रथममेव गुम्फितो, जगणस्ततस्सगणशोभितस्ततः । जगणः पुनर्गुरुयुतो यदा तदा, कथिता बुधैरिह वरा प्रबोधिता ॥ उट्टवणिका यथा - 05 / / ॥ Is5 नगणयुगयुता रकारविराजिता, सगणयुतपदा लघुप्रविमण्डिता । भवति गुरुयुता बुधप्रवरैरियं, स्वरविरतिरुदाहृता त्वपराजिता । उट्टवणिका यथा - ॥ ॥ 5 ॥ 5 15
Page #22
--------------------------------------------------------------------------
________________ 10 प्रवर्तक-मुनिश्रीयशोविजयविरचिता (षोडशाक्षरचरणमष्ट्यां चञ्चलावृत्तम्) चञ्चला बुधेह चञ्चला सुतादिवर्ग एष ते भवत्यवश्यमेव मोहपाशबन्धनेन । दुःखदावदाहदानकारणं सदाश्रयेह तद्भवोदधिप्रघोरदुःखनाशपार्श्वमाशु ॥ 6 ॥ (विंशत्यक्षरचरणं कृत्यां चित्रनामकं वृत्तम्) लोभमोहमानकालसर्पसङ्कले भवाख्यकाननेऽत्र, कर्मवर्गवैरिपातितो जनो भृशं विदूनचेतसा तु । त्वत्पदाब्जसेविनां निरीक्ष्य दुःखभारनाशमप्यहो न, चित्रमेतदेव भाति यत् तथापि सेवते भवन्तमाशु ॥ 7 ॥ (अथ स्तुत्यनामगर्भो बीजपूर:) जगज्जन्तुसमुद्धार ! जप्य! पार्षद्यमुत्कर । जराश्वभ्र ! शुभाकार !, जयाह्लाद ! यशस्कर ! ॥ 8 ॥ श्रीनेमीश्वरसूरिराज्यसमये तस्य प्रतापादिदं स्तोत्रं श्रोत्रसुखावहं विरचितं श्रीपार्श्वनाथस्य यत् । तेनाऽऽकल्पमिहा'' श्रयन्तु सुधियः श्रीपार्श्वनाथं जिनं, सद्धर्मप्रतिपन्नभावनगरे स्तुत्यं वरं श्रेयसे ॥9॥ श्री पार्श्वस्तवनं पठन्ति भुवि ये ते प्राप्तपुण्याशया, लोकाः श्लोककदम्बपुष्पकलिता धर्मद्रुमाः सर्वदा । श्रीमन्नीतिफला भवन्ति विनयप्रोदूढमूलाश्चिरं, कल्याणावलिवल्लिवेष्टनकृतच्छायाः सुसेव्याः सताम् ॥ 10 ॥ ॥ इति श्रीवसुमतीहारायमाणकीर्त्तिलतासम्वेष्टितापरचारित्रमूर्त्तिधर्मकल्पद्रुमश्रीविजयनेमिसूरिपादारविन्दमकरन्दतुन्दिलमिलिन्दायमानयशोविजयमुनिकृतं विविधनामगर्भच्छन्दोमयमुक्तक श्रीपार्श्वजिनेश्वराष्टकं समाप्तिमभजत् ॥ 6. यत्र राभिधो गणः पुरस्ततो जसंशकोऽथ राभिधेन मण्डितो गणेन जस्ततः पुनस्तु कीर्त्तितो रसंशको गणच लान्तिमं बुधेन, चित्रसंज्ञमीरितं बुधप्रमोददायकं तत् ॥ (अस्य चञ्चलानामकस्य वृत्तस्य चित्रसंज्ञतया प्रसिद्धत्वात् चित्रसंज्ञतया एव लक्षणं लिख्यते । ) उदुवणिका यथा 515 151 515 151 515 | 7. पूर्वमेव राभिधो गणस्ततो भवेज्जसंज्ञको गणस्तु, राभिधस्ततो भवेज्जसंज्ञको गणः पुरश्च राभिधोऽथ । जाभिध भवेद् गणः पुनः पुनर्गुरुस्ततो भवेश, एक एव चेत्तदा प्रतीहि चित्रनामकं बुध ! त्वमत्र । उवणिका यथा SIS ISI SIS ISI SIS ISI SI =
Page #23
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता ॥ 3. प्रथमैकवचनान्तपदैः श्रीचिन्तामणिपार्श्वस्तोत्रम् ॥ श्रीचिन्तामणिपार्श्वनाथममरस्तुत्यक्रमाम्भोरुहं, दर्पोद्दामकरीन्द्रकुम्भदलनप्रख्यातकण्ठीरवम् । क्रोधक्रूरभुजङ्गगर्वगिलनश्रीवैनतेयोपमं, स्तोष्येऽहं प्रथमान्तशब्दनिवहैरेकत्वसंराजितैः ॥ 1 / / (शार्दूल0) जयत्यखिलखेचरप्रखरमौलिरत्नप्रभा-प्रभासितपदाम्बुजप्रचलरेणुपुञ्जेन्दिरः । / निरस्तजनमानसप्रभवदर्पकाडम्बरः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥ 2 / / (पृथ्वीच्छन्दः) जयत्यतुलविक्रमप्रहतमानमायानल-प्रजातभवरोगकप्रशमनप्रजाताक्षरः । विपद्ब्रजधराधरोद्दलनवज्रपातस्मृतिः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥ 3 ॥ जयत्यघभरोद्भवत्प्रबलदुःखदावानल-प्रदूनभविमानसप्रशमदानधाराधरः । विमुद्रनवमल्लिकाकुसुममित्रकीर्तिव्रजः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥ 4 ॥ जयत्यमरदीर्घिकाजलजजालगर्वापह-प्रसत्वरविलोचनप्रशमितोग्रपापज्वरः । प्रमोहरजनीशतक्षपणवाक्यभानूदयः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥ 5 ॥ जयत्यवनिसंस्थिताखिलकुसृष्टिवादप्रथा-निरस्तभविसन्मतिप्रबलदानकल्पद्रुमः । प्रभीषणभयार्णवप्रबलकर्णधारक्रमः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥ 6 ॥ जयत्यसमसद्युतिप्रकरसारपीयूषक-प्रसिञ्चनकृतावनिप्रबलशान्तिसङ्गक्रमः । सुधासमसमुच्छलद्वचनजातवेगोद्धरः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥ 7॥ जयत्यजितविक्रमप्रवरदन्तवेगोद्भव-त्समग्रकलुषद्रुमोद्दलनदृप्तदन्तावलः । समस्तभुवनोदयप्रथनवैनतेयारवः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः । / 8 / / जयत्युरुगुणावलिप्रसितचित्रमुक्ताफल-प्रकाशिचरणावगत्युदितशुद्धजैनागमः । अचिन्त्यचरितोज्ज्वलज्ज्वलनभासपक्षच्छविः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥ 9 ॥ (अनुष्टुब्वृत्तेन स्तुत्यनामगर्भो बीजपूरकप्रबन्धः) जय चिन्ताव्रजोद्धार ! जय तापहरो र ! / जय मन्युप्रसंहार ! जयोष्णिक्स्तुतसंवर! ॥ 10 ॥
Page #24
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता (शार्दूलविक्रीडितवृत्तेन कविनामगर्भश्चक्रबन्धः) यः सौख्यं विदधाति भव्यभविषु प्रौढप्रतापोदयः, शोकं हन्ति स सर्वभूतभयसंहारो विहारो गिराम् । विज्ञानप्रसुवां सुरेन्द्रभरसंपूज्यो महर्षिः सदा, जन्तुक्रोधशमः शिवाय भविनां भूयात् स चिन्तामणिः ॥ 11 / / श्रीनेमीश्वरसूरिराज्यसमये भव्यारविन्देनभा, विद्वत्करवचन्द्रिका समजनि प्रौढप्रभावस्मृतेः । तस्यैवाऽतुलतेजसो मम गुरोरेषा स्तुतिः पावनी, यावद्भूमिरतो धराधरधरा तावज्जनैः पठ्यताम् ॥ 12 ॥ एनां पार्श्वगुणप्रवाहकणिकाबोधेन धर्मद्रुमप्रोल्लासामलशान्तिवारिविसरप्रोद्वर्षिणी मानवाः ! / अज्ञेनाऽपि मया कृतां भणत भोः किं वर्धितः पावको, मूढेनाऽपि न तार्णकूटदहने प्रौढप्रभावो भवेत् ? ॥ 13 / / एषा यशोविजयसञ्जकृता तनोतु, मोदं नवा बुधजनस्य किमस्ति तेन । श्रीपार्श्वपादयुगले तु समर्प्यमाणा, पापानि सर्वभविनां निहनिष्यतीह ॥ 14 / / श्रीनेमिसूरिपादाब्ज-प्रभावविहिता स्तुतिः । पठ्यमाना सदा भूयात्, सर्वकल्याणकारिणी ॥ 15 ॥ ॥ इति निजस्फुरद्वाग्वज्रविदारितपाखण्डप्रचण्डखर्वगर्वपर्वत-महोपदेशामृतसेकसंवद्धितभव्य भविहृदयङ्गमातिशर्मदजिनोपज्ञसुज्ञानदानसिद्धान्तसारकारुण्यलता-'ऽचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरपादपङ्कजमिलिन्दयशोविजयमुनिना विरचितं प्रथमैकवचनान्तपदसन्दर्भित श्रीचिन्तामणिपार्श्वस्तोत्रं समाप्तम् । /
Page #25
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता ॥ 4. अकारान्तद्वितीयान्तपदैः श्रीदादापार्श्वनाथस्तवनम् ॥ अकारान्तद्वितीयान्त-पदैराप्तगौरवैः । स्तोष्ये दादाभिधं पार्वं, क्लेशप्रशमकारिणम् ॥ 1 ॥ कृपावतारं शुभसम्प्रचारं, भवाब्धिपारं शिवसौख्यकारम् । कृतोपचारं विबुधैरमारं, कुबोधवारं जगदेकसारम् ॥ 2 ॥ कृतोपदेशं जगतामधीशं, जराहिवीशं मुखमित्रभेशम् । प्रभासिताशं द्युतिजालकीशं, अलोभपाशं कृतशान्तिवेशम् ॥ 3 / / छिन्नप्ररोषं कृतकर्मशोषं, दयाप्रपोषं हतबुद्धिदोषम् । यशःप्रभूषं सुखवारिवर्ष, कृतप्रतोषं शुभमार्गघोषम् ॥ 4॥ गतप्रशोकं शुभवल्लिसेकं, चन्द्रप्रभाकं मुखमुज्झिताङ्कम् । बिभ्राणमेकं गतमोहरेकं, गतारिभीकं महनीयभाकम् । / 5 / / अवद्यभेदं सकलार्थवेदं, विमुक्तखेदं परिबोधनादम् । भवामयोदन्तविभेदिवादं, कल्याणकादम्बपयोदनादम् ॥ 6 ॥ अतुल्यदेहं गुणराशिगेहं, धर्मप्ररोहं सततन्निरीहम् । ज्ञानैः सुधाहंकृतिसम्प्रदाहं, कृपाप्रवाहं दधतं विदाहम् ॥ 7 ॥ सर्वैकगेयं गुणतो ह्यमेयं, दत्तप्रदेयं परिमुक्तहेयम् । कामाद्यजेयं परिचिन्त्य कायं, विमुक्तमायं ह्युपदेशवायम् ॥ 8 ॥ ज्ञानप्रदानं कलुषावदानं, लोकत्रयव्यापियशोवितानम् । संखण्डितोद्यन्मदकाममानं, दादाभिधं पार्श्वजिनं स्तवीमि ॥ 9 ॥ (अष्टभिः कुलकम्) (स्तुत्यनामगी बीजपूरकप्रबन्धौ) अतुल्यदानं गुणिलोकसार-मर्यं विदाहङ्कृतकर्मपारम् । अघौघभेदं स्मरदाहहारं, अब्जास्यपाश्र्वं प्रणमाम्युदारम् ॥ 10 ॥ जय दारिद्र्यसम्पात ! जय दानवपूजित ! / जय पार्थिवशंवात !, जय श्वःश्रेयसा तत! ॥ 11 ॥
Page #26
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता यः श्रीसौख्यनिमग्नचित्तकलितः सम्प्राप्तपापव्ययः, शोभाधाननिधानकायललितो लीलागृहं ब्रह्मणः । विख्यातः सकलावदातचरितैर्धर्मद्रुमारामको, जन्तुक्लेशतृणौघदावदहनो दादाख्यपाश्र्वोऽवतात् ॥ 12 ॥ श्रीनेमीश्वरसूरिराज्यसमये तस्य प्रभावप्रथाध्यानोन्मूलितमोहसन्तमससन्दोहेन पार्श्वस्तुतिः । प्रज्ञानन्दददा यशोविजय इत्याख्यावता साधुना, चैषा निर्मितिमाप्य भव्यजनतापापं भिनत्तु द्रुतम् ॥ 13 / / श्रीपार्श्वस्तवनं भणन्ति हृदये सन्ध्याय दादाभिधं, पार्वं ये शिववल्लिरोहजलदं ते प्राप्तपुण्योत्कराः । भव्या वैभवचक्रवालकलिता धर्मालवालोत्थितब्रह्मश्रीलतिकामहोदयफलप्राप्त्या कृतार्था भुवि ॥ 14 / / प्राज्ञस्तोमसुकर्णमोदजननी भव्यावलीकन्धरा, मुक्तालीव मनोहरा विजयिनी लोके चमत्कारिणी । भव्यैर्वैभववृन्दवाञ्छनपरैः सम्भण्यमानाऽनिशं, यावच्चन्द्रदिवाकरं वितनुतात् संस्फीतिमेषा स्तुतिः ॥ 15 / / इति प्रसंस्तुतः पावो, नेमिसूरिप्रसादतः । शिवाय भव्यजीवानां, भूयात् सम्भूतिवारकः ॥ 16 / / ॥ इति श्रीमन्निखिलविद्यासङ्केतसदनतितकविताक-श्रीमद्विजयनेमिसूरीश्वरपादाम्बुनिर्यन्मकरन्दबिन्दुतुन्दिलचित्तभृङ्गकयशोविजयविरचितमकारान्तद्वितीयान्तपदकदम्बमयं दादापाष्टिकं श्रीमद्विजयनेमिसूरीश्वरप्रसादात् समाप्तम् । / R
Page #27
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता ॥ 5. इकारादिरहिताकारान्तद्वितीयान्तपदैर्विरचितं श्रीभाभापार्श्वनाथस्तोत्रम् ॥ अकारान्त-द्वितीयान्त-पदैरर्थप्रगुम्फितैः । सुरासुरनरस्तुत्यं, हतकर्मव्रजं विभुम् ॥ 1 ॥ न विद्यन्ते स्वरा यत्र, इकाराद्या बुधेश्वर ! / 1 पदैरेवंविधैः स्तोष्ये पाव भाभाभिधानकम् ॥2॥ युग्मम् ॥ सारं भयापारपयः प्रतार यानं जगज्जन्मजराप्रणाशम् । आनन्दकन्दप्रभवप्रवाद, भाभाख्यकं पार्श्वमहं प्रपन्नः ॥3॥ माङ्गल्यकारं हतमानसारं, पापापहारं गतकर्मभारम् । सन्त्रासवारं मदपाशहारे, भाभाख्यकं पार्श्वमहं प्रपन्नः ॥ 4 ॥ ज्ञातार्थंजाल जनवारपालं, सर्वाक्षदान्तं सकलप्रकान्तम् । मायानलव्रातजलप्रपातं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥ 5 ॥ आमप्रणाशं वरदानदक्षं दग्धामयव्रातबलापकक्षम् । नष्टान्तरङ्गासहनप्रपक्षं, भाभाख्यकं पार्श्वमहं प्रपन्नः ॥6॥ शश्वत्प्रजप्यं सततं प्रकाम्यं ब्रह्मप्रदानं पुरुषप्रधानम् । परान्नशक्रं गतपाशचक्रं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥ 7 ॥ माङ्गल्यमालं सकलप्रपालं प्रकान्तभालं गतगर्त्यकालम् । अस्तप्रपञ्चं प्रवराग्यवाचं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥ 8 ॥ अज्ञानकाननधनञ्जयमाप्तमह्यं मारान्धकारशमनप्रबलार्ककल्पम् । संसारचण्डगददस्रसमप्रभावं, भाभाख्यपार्श्वमहमामहरं प्रपन्नः ॥9॥ सत्पादपङ्कजपरागकपावनक्ष्यं, स्फारापपाशवचनव्रजराजवक्त्रम् । कर्माशयक्षपणलब्धवरापवर्ग, भाभाख्यपार्श्वमहमामहरं प्रपन्नः ॥ 10 ॥ , (अथ स्तुत्यनामगर्भो बीजपूरकप्रबन्धः ) जगद्धास! तमोहार जनभानकरेश्वर! ॥ जय मार्म्दोद्धार्। जय देव शमाकर! ॥11॥ 15
Page #28
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता (कविनामगर्भश्चक्रबन्धः) यः स्वैरं रमते गुणैर्हतमदः पार्श्वः प्रभावोदयः, शोषः कर्मचयस्य बोधितजनः कल्याणकेलीगृहम् । विश्वश्रेष्ठगुणः प्रकाशितमहत्सिद्धान्तसारागमो, जन्तूद्धारकरो वरः कृतपदो निर्वाणगेहेऽवतात् ॥ 12 / / श्रीनेमिसूरिसाम्राज्ये, यशोविजयसाधुना । रचिता स्तुतिराकल्पं, पठ्यतां सर्वकामदा ॥ 13 ॥ भणन्ति सुधियः स्तोत्र-मेतत् पार्श्वस्य ये भुवि । ते वैभवभरा यान्ति, महोदयफलं परम् ॥ 14 ॥ प्राज्ञानन्दपदं स्तोत्र-मेतद् भव्यसुखावहम् । पठ्यमानं जनैः सर्वै-वृद्धि प्राप्नोतु सर्वदा ॥ 15 / / ॥ इति श्रीकविपण्डितकुलहृदयसरसीरुहभृङ्गायमाण-प्रबलकलिकलुषप्रकम्पननिरोधसुसाधुजनशिखरिश्रृङ्गायमाण श्रीमद्विजयनेमिसूरीश्वरचरणशरणयशोविजयविरचितमिकारादिस्वररहिताकारान्तपदकदम्बमयं भाभापार्श्वस्तोत्रं श्रीमद्विजयनेमिसूरीश्वरप्रसादात् समाप्तम् ॥
Page #29
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता ॥ 6. श्रीस्तम्भनपार्श्वनाथस्तोत्रम् ॥ यद्दर्शनं भवगदप्रशमामृतौघं, यस्य स्मृतिर्हृदयमोहतमोऽपहन्त्री । वन्दारुकल्पतरुशाखिवरं तमीशं, श्रीस्तम्भनाधिपतिपार्श्वमहं स्तवीमि ॥ 1 ॥ [वसन्त0] पार्वं भवार्त्तिशमनं तमनन्तबोधं, रोधं समग्रदुरितस्य धियः प्रबोधम् । धोपदेशवचनैरनिशं ददानं, भूयो नमामि कृतकर्मकुलावदानम् ॥ 2 ॥ धन्योऽस्मि सुन्दरपदामृतमास्रवन्ती, यत् कर्णसन्निधिमवाप्य तवोक्तिदेवी । पापापहा विमलबोधविधानदक्षा, मातेव याऽवति कुबुद्धिविपत्प्रसङ्गात् ॥ 3 ॥ धन्योऽस्मि दुःसहविपत्पतितस्य मेऽद्य, वाणी त्वदीयचरणस्तुतिरागिणी यत् । उक्त्वा सकृत् तव कृपामय ! नाम लोकः, कल्याणराशिमनुविन्दति वागगम्यम् ॥4॥ धन्योऽस्मि मोहतमसाऽन्धदृशोऽपि यस्य, बुद्धिस्तव क्रमयुगं यदुपाश्रयन्ती । कल्याणसम्पदमवाप्य भवापवर्ग-योग्या भविष्यति कृपावरुणालयेयम् । / 5 / / धन्योऽस्मि यत् तव पदाम्बुजभक्तिरक्ता, न्विन्दिन्दिरेन्द्ररमणीव पयोजसक्ता । सन्मुक्तिमार्गमकरन्दरसाभितृप्ता, मन्ये भविष्यति मतिर्मम नाऽतिदृप्ता ॥ 6 ॥ मन्ये कषायवडवानलतापतप्ता-दस्मन्मनःसरणितः स्खलितप्रचारा । निर्गत्य गौः समभिवेक्ष्यति पार्श्वनाथ-चेतः कृपामृतरसौघनितान्तशीतम् ॥ 7 ॥ यच्चाटुचापलमहं प्रलपामि मोह-ग्रस्तोऽप्यलध्यभव एष शिवाय नाथ! / तत्राऽपराध्यति कृपामय ! तावकीन-शान्त्यादिरेव न किमिच्छति मानवोऽयम् ॥ 8 ॥ चित्रं त्वतीव मम भाति कृपावतार !, निष्किञ्चनोऽपि फणिना परिषेवितोऽपि । सर्वोपसर्पपदवीं न जहासि नाथ, श्रीपार्श्वदेव! नरकिन्नरवन्धपाद ! ॥ 9 ॥ दग्धोऽस्मि शोकहुतभोजनहेतिजालै-रन्तस्थितैविगलितप्रतिभोऽतिभीतः । एवंविधस्य कथमीश! ममाऽऽविरस्तु, वाणी तृणीकृतमनोभवदर्प! पार्श्व ! ॥ 10 ॥ क्रन्दाम्यथो किमपि देव! पुरस्तवेश!, घोरापदुद्धरणकारण ! कातरात्मा । कामानलज्वलितमोहवनस्थितं मां, श्रीपार्श्वनाथ! विनिभालय माविलम्बम् ॥ 11 / / आक्रन्दमातमवधारय कर्णदेशे, कोऽन्योऽस्ति घोरभववारिधिकर्णधारः । त्वत्तोऽनुकम्पितजगत्त्रय ! पार्श्वनाथ!, पुण्यौघवर्षणपयोधरदर्शनेह ॥ 12 / /
Page #30
--------------------------------------------------------------------------
________________ 18 प्रवर्तक-मुनिश्रीयशोविजयविरचिता अस्मादृशैरशुचिभिः परिकल्पितानि, किं चाटुचापलवचांसि विनोदयन्ति । चित्तं तवाऽमरवधूललितेऽप्यनी है, कि सारमेयलडितानि समाद्रियन्ते ॥13॥ यद्वा विमूढवचनान्यपि न प्रसाद - मुत्पादयन्ति किमु ते करुणामृताब्धेः । ग्रस्ताक्षरं शिशुवचः किमु नो करोति, प्रीति पितुर्भुवननाथनतांघ्रिपद्म ! ॥ 14 ॥ अर्थप्रथाविरहितैरपि मुग्धदीन वाक्यैर्यथा द्रवति मानसमुदघृणस्य । तद्वन्न भूरिगुणसत्कविवाक्प्रबन्धः प्रव्यज्यमानरसभावविलासरम्यैः ॥ 15 ॥ पूर्व मयाऽशुभमचापि यदीश! कर्म त्वत्पादभक्तिदृढरक्तमनाः किमस्मि । यद्वा कृतं सुबहुपुण्यचयं यदाऽन्तः, किं दह्यते विपुलशोकधनञ्जयेन ॥ 16 ॥ आराधनां तव विधाय मनो ममाऽभूत्, कुत्रापि जन्मनि दृढानुशयालु देव ! / सर्वं कुलोज्ज्वलगुणादिपवित्रनृत्वं जातं कथं त्वपरथा मम वन्ध्यमेव ॥17॥ मानुष्यपोतमधिगम्य चिरेण नाथं, सन्तारकं दृढकृपाभरणं भवन्तम् । प्राप्य प्रतीतिरभवन्मम यस्य बाढं तत्तुं बुडे यदि तदाऽपयशस्तु कस्य ॥18॥ सेवापरेषु विभवो ह्युपकारकेषु कुर्युः प्रसादमिति नैव विचित्रमत्र । सन्तस्त्वपात्रमनुजेष्वपि निन्निदानं, चेतः कृपामृतभरार्द्रमुदावहन्ति ॥ 19 ॥ तस्मान्निरस्तनिखिलोदयसाधनं मां, खिन्नात्मकं विहतवृत्तमनात्मवश्यम् । सीदन्तमीश्वर! कृतान्तभयादभीति - दानेन सत्त्वरमिहाऽनुगृहाण देव ! ॥20॥ त्वां नीतिमान् भजति यः स भवत्यनीति-र्मुक्तस्स येन हृदयात् स भवान्न मुक्तः । रक्तस्स तेऽपचितयेऽपचितिं न धत्ते, कृत्वा नतिं जिन ! किमुन्नतिमानहं नो ॥ 21 ॥ स्वापो विदूनमनसो निशि मे दुरापो, निर्दाह आप्त! गमयामि कदा सदाऽहद । त्रायस्व मां तव वशं जिन ! शान्तिसिक्त !, कस्माद् विभोऽस्यपरुषो मयि कर्कशस्त्वम् ॥ 22 ॥ किं पालनेन सुधियो गतभीतिकस्य पापः शठोऽयमिति मामधिगम्य हातुम् । त्वं नाऽर्हसि त्रिभुवनेश । यतोऽस्म्यसाधु- निष्पुण्यकोऽहमनुकम्प्यतरोऽस्मि तस्मात् ॥ 23 ॥ स्वीयातिदुष्कृतभरैः परिपीडितोऽपि नोपेक्ष्य एव भवता करुणार्णवेन । अन्धौ पतन्तमपि दुप्तपशुं कृपाद्रों, लोको न नाथ समुपेक्षत एव पुण्यः ॥ 24 ॥ वक्रप्रचारमिह मां विजहास्यकणं, एतद्विजिहमुचितं न च ते कृपालो ! / यस्माद् भुजङ्गमवरं शिरसा बिभर्षि, मत्तुल्यमेव करुणामृतवारिनाथ ! ॥ 25 ॥ पीयूषभानुत इव स्वरुसम्प्रपातः स्याद् भास्करादिव तमः प्रभवोऽयमेव । " स्वामिन्! कृपाजलनिधेः शरणागतेषु अस्मादृशेषु भवतः समुपेक्षणं यत् ॥26॥ स्वामिन्नभीतिददनस्त्वमहं सुभीरुः त्वं बोधिदोऽहमथ बोधिमृतेऽतिदुःखी । " ख्यातो जिनस्त्वमसि रोषमनोजबद्धो ऽहं तत् त्वया किमु भवामि न चाऽनुकम्प्यः ॥27॥ सर्वज्ञ! सर्वमवबोधसि भूतभावि, भाग्यक्षयो मम जिनाऽविदिता यदार्त्तिः । ईश ! त्वया तु करुणावरुणालयेन ज्ञाताऽथवाऽपि समुपेक्षित एव हाऽस्मि ॥28॥ त्वं त्वेक एव भविनामनिदानबन्धुः, स्वाभाविकी तव दया तरणेः प्रभेव । वक्रा पुनर्नियतिरीश ! ममैव यस्य न्वाक्रन्दनानि वनरोदनसोदराणि ॥ 29 ॥
Page #31
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता दौर्भाग्यशेखरमकल्पमपुण्यभाज- माजन्मनर्मरहितं कटुकोग्रवाचम् । दिष्ठादवाप्य निखिलाधममीश नित्यं मां दुर्गतिः कुलजनीव जहाति नैव ॥ 30 ॥ त्यक्त्वा समाधिमसमाधिहरं वरं तु प्रोद्यत्प्रभावपटलं शिवसौख्यशालम् । तेनाऽभ्रमं जलजपत्रविलोलवारि तुल्यानि शीघ्रनिधनानि धनानि लब्धुम् ॥31॥ आराधिता धनलवान्धितदृष्टयोऽति गर्येश्वरा न गुरवो भववर्द्धिताराः । घस्राणि हानिमधिप । प्रगतानि तानि मे हा प्रपीडितमना अधुनाऽस्मि नाथ! ॥32॥ तृष्णा दिवाद्दिवमवर्द्धत योगिनाथ !, हेमन्तरात्रिरिव मे हृदये दयेश ! | नाथ ! प्रसद्य मम देवबोधभानु- मन्तं नयाऽन्धतमसं कुविपर्ययोत्थम् ॥33॥ स्तम्भं तनोति वितनोति विपर्ययं च, मोहं प्रपञ्चयति वाक्प्रसरं रुणद्धि । कं नाथ ! नाऽऽमयमयं बहुलीकरोति, दर्पज्वरज्वलनदुःसहसन्निपातः ॥34॥ तत् साम्प्रतं जगति विश्रुतहस्तसिद्धि त्वां पार्श्वदेव! सततं विभुमाश्रयामि । तस्माद् विमुद्रय वच:प्रसरावरोधं द्रागिन्द्रियप्रबलतान्तिमपानुद त्वम् ॥ 35 ॥ विश्वासमेव च भजामि भवेऽप्यगाधे बाधे रिपूत्करकृतेऽपि च निद्रयामि । सामीप्यमेव परिगच्छति कालपाशे, जागर्मि नो यदि न रक्षसि किन्नु मे स्यात् ॥36॥ यस्ते यजस्त्वमिह तस्य जयप्रदोऽसि यस्ते प्रयच्छति रवं वरदोऽसि तस्य । एवं त्वमक्षरविपर्ययकेलिशीली, किन्नाथ ! यच्छति नमो न मनो ददासि ॥37॥ सर्वेऽपि नाथ ! भवता परिबोधितास्तु, पुण्यं गताश्शिवसुखं च गतास्त एव । त्वां प्राप्य देव! करुणावरुणालयाऽहं नो पुण्य एव यदि चेन्मम दुर्विधिस्तत् ॥38॥ केचित् सुखस्य भगवन्नभयस्य केचित् केचित् कृपामयमहोदयमार्गमापुः । नाथे त्वयि स्मृतिपथं सहसागतेऽपि स्तुन्वन्नहं किमु भवामि विदूनचेताः ॥39॥ जानानि शान्तिरसपूर्णमन: सरोऽहं नो ते प्रवेष्टुमरितप्तशरीरकोऽहम् । धत्तुं स्वचेतसि कृपामृतनिर्झर! त्वां शीतातिशीतमपि न प्रभवामि धिङ्माम् ॥40॥ मोहान्धकारविधुरं बहुदुःखताप-तप्तं विपद्धिमसमूहहतं प्रभो ! माम् । त्वं चेज्जिन! त्यजसि को भवतापहारी, मे संहरिष्यति परोऽसमवेदनौघम् ॥ 41 ॥ यस्य स्मृतिन्न च मतिर्न गतिर्न शक्ति रापजाऽतिपरिपीडितविग्रहस्य । तस्यौषधीपतिसमप्रभकेवलं त्वां त्यक्त्वा विधास्यति परो मम कश्चिकित्साम् ॥ 42 ॥ त्वं रुग्वोऽहमपि देव! तथैव विश्वे यद्वत् प्रभो शिरसि ते प्रविभाति नागः । तद्वन्ममाऽपि तवसेवनतत्परस्य, चित्रं जिनस्त्वमहमस्मि जितो विकारैः ॥43॥ यद्वत् स्वधर्मकुशलस्त्वमहं तथैव कामस्त्वयीव मयि नाथ! वृथोपजात: / कालस्त्वयीव मयि निष्फलतामवाप, चित्रं जिनस्त्वमहमस्मि जितो विकारैः ॥44॥ पापप्रदोऽस्मि भुवने त्वमिव प्रधानस्त्वं भीतिकृज्जिन तथाऽहमपि प्रसिद्धः । यद्वत् प्रपीडनकरोऽसि तथैव चाऽहं चित्रं जिनस्त्वमहमस्मि जितो विकारैः ॥ 45 ॥ ग्रस्तं विधुन्तुदमुखेन कलासमग्रं शीतांशुबिम्बमिव घोररुजा विरुग्णम् । मुग्धाङ्गनाङ्गमिव नागघनोपगूढं श्रीखण्डचन्दनमिवाऽमलसौरभाढ्यम् ॥ 46 ॥ 19
Page #32
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता दुग्धाब्धितोयमिव मिश्रितकालकूटं, गङ्गातटं मकररुद्धमिवाऽतिहृद्यम् । दारिद्मदग्धमिव सद्गृहिलोकवृत्तं, मात्सर्यविप्लुतमिव श्रुतशालि चित्तम् ॥ 47 / / रूपं कुलीनमनुजस्य सुधांशुकान्तं, विद्यावियुक्तमिव दुष्टजनोपभोग्यम् । मूढस्य वित्तमिव दानदयाविहीन-मृद्धस्य भूपतिवरस्य यथा शरीरम् ॥ 48 ॥ क्रोधादिदुष्टमिव लिङ्गिजनस्य वृत्तं, पुण्यं तपोवनमिवाऽजगरेण रुद्धम् । मानुष्यमुज्ज्वलगुणश्रुतशीलशालि, जातं विपत्पटलशोच्यदशम्मदीयम् ॥ 49 ॥ [चतुर्भिः कलापकम्] पश्यन् भयानककृतान्तहतं मुनीश!, पादाम्बुजे परिपतामि लपामि दीनम् । किं वा लुठामि धरणौ किमु पूत्करोमि, नाऽस्तीह देव! शरणं चरणं विना ते ॥ 50 ॥ हा! किं न नाथ! परिरक्षसि मां कृतान्तः, क्रूरो नयत्ययमनन्यपरायणं नो । देवेश! ते करुणया हृदयस्य पीडा, व्रीडाऽथवाऽपि शरणागतमुज्झतस्ते ॥ 51 ॥ क्वाऽऽस्ते तवाऽद्य करुणा क्व नु वा बलं तत्, क्वाऽस्तेऽथवा तव मतिः क्व निराकुलत्वम् । कुत्र क्षमत्वमपि ते क्व निरालसत्वं, क्रन्दन्तमन्तकभयात् समुपेक्षसे यत् ॥ 52 ॥ क्रोधस्तवाऽस्ति मयि किं किमु वा तवेर्ष्या, किं निर्दयत्वमथवा मयि भाग्यदोषात् । हुङ्कारमात्रविनिवर्त्तनगर्वसारे, काले तवाऽस्ति समुपेक्षणमद्य यस्मात् ॥ 53 ॥ इत्यादिनिष्ठुरविलापकरो हताशो, यत्किञ्चिदद्य परिपीडितविग्रहोऽहम् । देव! ब्रवीमि मुहुरार्त्तिभरादयुक्तं, तत्रापि मौननियमो न निरुध्यते ते ॥ 54 ॥ भीते भवाब्धिपतिते चरणाब्जलग्ने, भग्नप्रकामितभरेऽन्यगतिप्रहीणे । कस्माद् विभो ! मयि पराङ्मुखचित्तवृत्तिः, कारुण्यपुण्यहृदयो दयसे न च त्वम् ॥ 55॥ स्वामिन् ! स्वभावमलिनः कुटिलोऽनवस्थः, सोऽहं तथैव च रिपुर्मम कालपाशः । तस्याऽपि तद्वदिह ते भृकुटिमुनीश!, शान्त्यै गरस्य गरमेव भवेद्धि पथ्यम् ॥ 56॥ किंकृत्यमेभिरपि मे पुनरुक्तशुक्तैः, खेदप्रकारिभिरसाध्यफलैर्विलापैः । / जानन्नपीति विलपामि मुहुर्मुहुर्य-दीक्षे न देव ! शरणं भवतोऽन्यमेव ॥ 57 / / त्वं चेत् प्रसन्नहृदयः किमु चाटुजालै-स्त्वं चेदुपेक्षणपरः किमु चाटुजालैः । पुण्योदये सति गुणेषु वृथैव यत्न-स्तस्मिन्नसत्यपि गुणेषु वृथैव यत्नः ॥ 58 ॥ एवं विदन्नुपरमामि न यत् प्रलापाद्, दुःखान्मुनीश ! महिमैष तवैव दृष्टेः । या दन्दशूकमपि दुष्टमपि स्वभावात्, सन्त्यक्तवैरपरिशान्तमतिं करोति ॥ 59 / / अप्राप्तधर्मविभवैर्मनुजैरलभ्यं, त्वन्नाम देव! सकलार्थकरं वदन्ति । / लब्धं मया तदपि दुर्गतिमग्न एव, नाथाऽहमस्मि परिपश्यसि भाग्यदोषम् ॥ 60 ॥ सत्यं वदन्ति कवयोऽसदुपाश्रयेण, गुण्योऽपि याति सहसा खलु दोषभाक्त्वम् । या त्वत्स्मृतिः सकलपापतमोऽपहन्त्री, मां प्राप्य साऽद्य न करोति विपत्प्रणाशम् ॥ 6 ॥ दीनाच्छ्रतैव करुणां तव वेदनाऽन्त-रुल्लासयत्यनलहेतिमिवेश शिम्बा । जातैव सन्दहति तामियमित्यमुत्र, किं प्रब्रवीम्यननुरोधमधीश्वरत्वम् ॥ 62 / / यन्नाथ ! पामरनरोचितमभ्यधायि, भूयोऽसमञ्जसवचोऽनुचितार्थभावम् । तत्रापि तेऽतिरुचिरा रुचिरीश! युक्ता, किं कीशचापलमपि प्रभुमोददं न ॥ 63 / /
Page #33
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता स्तेनैः प्रपीडितमपि श्वसनाशदष्टं, दस्युप्रबाधितमपि ग्रसितं ग्रहैश्च । शार्दूलभीतमपि रोषभरैः समेतैः, क्षोणीशपूरुषचयैः परिपीड्यमानम् ॥ 64 / / भूतैरुपद्रुतमपि द्रुतमम्भसां च, पूरैः प्रभीतमपि मग्नमपि प्रघोरे । सङ्ग्रामकेऽपि पतितं वनपावकेऽपि, प्राकृष्यमाणमपि कालभटेन दीनम् ॥ 65 ॥ वज्रप्रभीतमपि हालहलाकुलं को, माद्यद्गजाकुलमनाथमहो त्वदन्यः । त्रातुं प्रभो ! प्रभुरिहाऽस्ति नरोऽसुरो वा, देवोऽथवा घनकृपामृतवारिनाथ ! ॥ 66 / / [त्रिभिविशेषकम्] यद्दर्शनं दुरितदुःखतृणानलं स्याद्, यस्य स्मृतिर्भवसमुद्रतरिजनानाम् । तं देवदैत्यमहितं रहितं च दोषै-जन्तोहितं प्रभुमहं शरणं श्रयामि ॥ 67 / / ये त्वत्पदाम्बुजयुगं परिहाय देव!, धावन्ति देवमपरं शरणं विमूढाः । ते जाह्नवीं परिविहाय तृषाऽभिभूता, धावन्ति नाथ सततं मृगतृष्णिकायाम् ॥ 68 / / नाथाऽतिशुद्धचरितस्य तव प्रशस्ति-गीतामृतेषु दृढरागवती मदीया । वाणी मृगीव न पदात् पदमप्यहो सा, गन्तुं क्षमा दृढतरप्रतिबध्यमाना ॥ 69 / / संसारघोरदवपावकपीड्यमान-वाक्कायशान्तिकरणैकमहौषधानि । भोगापवर्गवशकारणकार्मणानि, पार्श्वस्य पूजननमस्करणान्यवन्ति ॥ 70 / / त्वत्पादपङ्कजनकधुतिवारिधारा, ध्यानेन मे मनसि नाथ मुहुः प्रदत्ता । किं कारणं दुरितपङ्ककलङ्कमेषा, न क्षालयत्यमरपूज्यपदारविन्द ! ॥ 71 / / दुष्कालसङ्कटकटाहविभृज्यमान-जन्तुव्रजस्य मददर्विविघट्टितस्य । विश्वत्रयाभ्युदयजन्म वपुस्तवेश, त्वेका गतिर्भवति शान्तिविधानदक्षा ॥ 72 / / संसारमारवपथप्रथमानताप-व्यापद्धतिप्रथितचारुमहीरुहस्य । भोगापवर्गफलदानसमुद्यतस्य, पादं श्रयामि तव कामनिदाघतप्तः ॥ 73 / / अम्भोजगर्भसुकुमारतरोऽपि देव!, पादस्तवाऽयमतिचित्रचरित्रशाली । यत् पापशैलमनुचिन्तित एव सद्यः, प्रस्फोटयत्यलमनन्तदृढं महोच्चम् ॥ 74 / / त्वां ते विना त्रिभुवनैकपतिं परेशं, माः कुबोधकुटिलाः शरणप्रहीणाः । पारं प्रयान्ति न च भीतिभरा मुनीश!, तृष्णातिघोरजलधेः प्रविभिन्नमार्गाः ॥ 75 / / त्वन्नाममन्त्रवर एष विनोपचारं, सद्यः स्मृतो विषयरागगरापहारी । किञ्च प्रमोहकगणक्षपणाऽभिचारो, मुक्त्यङ्गनावशकरो जयतान्मुनीश ! ॥ 76 / / तृष्णे ! हताऽसि मदन! क्षपितो बलस्ते, हा मान ! मानवसमाश्रयणं गतं ते । यद् भूतले प्रसरति प्रचुरं जिनेश-प्रोक्तागमोऽतिबलवानरिसङ्घहन्ता ॥ 77 / / कि क्रोध ! दृप्यसि जगद् विनिहन्तुमेव, कि चेष्टसे न परिपश्यसि जैनवाचम् । या त्वादृशां शतमपि श्रममन्तरेण, हन्तुं प्रभुः प्रसरति क्षितिमण्डले सा ॥ 78 / / कि मित्र ! मन्मथपटच्चरभीतभीत-स्त्वं दूयसे न परिपश्यसि जैनवक्त्रात् । निर्गत्य तत्त्वविनिवेदनघोरशस्त्रो, राजाऽयमेति सहसा ह्युपदेशनामा । / 79 / / कि मान ! मानमुपयासि न पश्यसि त्वं, स्याद्वादयोधवरमुद्यतयुक्तिशस्त्रम् । यो जैनवक्त्रशिशिरांशुसुधाप्रपातात्, तत्त्वं प्रवेद्य विनिहन्ति विपक्षपक्षम् ॥ 80 ॥
Page #34
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता पाखण्डखण्डनविधावशनिप्रकाशा, सिद्धान्तदेशनकरी तव नाथ! वाणी । जीयात् समस्तजनिभाजनवाक्यजात-रूपेण पर्ययवती भुवनत्रयेऽपि ॥ 81 / / प्राप्तं चिरात् सुकृतराशिबलेन नृत्वं, नैव स्थिरं न सुलभं पुनरित्यवैमि । कर्तुं निजस्य हितमीश! न चाऽपि चेष्टे, देवाऽहमस्मि करुणामय ! यद्भविष्यः ॥ 82 / / तस्मात् त्वमेव परिरक्ष न यावदेवा-'स्मान् धीवरीव नियतिः स्ववशान् करोति । मत्स्यानिवेश! परिजग्धुमियं कराला, मोहोग्रजालपरिवर्तननिःशरण्यान् ॥ 83 / / त्रस्तः समस्तभयरोगदवानलेन, पार्वं शरण्यमिह विश्वपति श्रयामि । संसारमारवपथभ्रमणातिखिन्नो, दीनोद्धृतिप्रविततिप्रभुमद्य शान्त्यै ॥ 84 / / नाथ ! ब्रवीमि पुरतस्तव किं जडोऽहं, कामैकघोरवनपावकपीड्यमानः । शान्ति प्रयामि न च भीत्यतिविह्वलस्त-न्मामुद्धरस्व शरणं प्रतिपद्यमानम् ॥ 85 / / कान्ता न कान्तिभरनिजितचन्द्रवक्त्राः, सौधाः सुधाधवलिता मणिकुट्टिमा मे । आनन्दनाय जिन यादृगयं त्वदीय-वक्त्रोद्भवो भवहरो वचनप्रकर्षः ॥ 86 ॥ माकन्द ! गच्छ भवता न ममाऽस्ति मोदो, द्राक्षे नु काऽद्य भवती विरसा सुधाऽपि । यज्जैनवक्त्रशिशिरांशुसुधापवित्र-स्याद्वादपानसुहितौ श्रवणौ किमन्यैः ॥ 87 / येऽन्ये जिन ! त्वदुपदेशसुधां विहाय, संसाररोगभरनाशमिहेहमानाः । अन्यागमेषु विहरन्ति विहाय मन्दा-स्ते गांखरं समुपयान्ति पयोऽर्थिनस्तु ॥ 88 / / कालः कदा स भविता करुणापयोधे !, यत्राऽन्यवस्तुविमुखस्तव पादमूले । चेतो निवेश्य भवभीतिहरे वियुक्तः, पापैर्विमुक्तिपदवीं सहसा प्रपद्ये ॥ 89 / / स्वर्गापवर्गपदवी न दवीयसी ते, पापो न पापविधये तव मित्र ! शक्तः । यत् त्वं जिनेन्द्रपदमाश्रयसे विहाय, सर्वाणि मोहविषयाणि न तेऽद्य दुःखम् । / 90 / / ज्ञानप्रदीपमतुलं यदि चेन्न देव!, त्वं भिन्नभिन्ननयसङ्ग्रहकारि हृद्यम् । स्याद्वादसंज्ञमकरिष्य इहाऽन्धकारो, मोहोद्भवो न विरतिं सहसाऽगमिष्यत् ॥ 91 / / भिद्यद् विचित्रगतिदुर्नयहेतिजालैः, सिद्धान्ततत्त्वमुरुलोकदयाप्रधान ! / संवर्म्य युक्तिमयसर्वनयानुगामि-स्याद्वादवर्मपटलेन दृढं त्वरक्षः ॥ 92 / / किमन्यदथ ते ब्रुवे विदितविश्व! दीनस्य मे, स्फुरन्तमतिभीषणं यमभटं प्रलीनस्मृतेः । स्थितिश्चलति पश्यतो गतिरपि स्खलन्ती मुहु-धृतिं न परिषेवते गलति चेतना कायतः ॥ 93 / / [पृथिवी] जात्यन्धोऽध्वनि सङ्कटे प्रविचलन् दीनः करालम्बनं, हित्वा चेद् विपदं भजेद् यदि तदा कोऽस्याऽपराधो भवेत् । धिग् धिङ् मां बत शास्त्रचक्षुषि सति प्रज्ञाप्रदीपे सति, सन्मार्गप्रतिपादके सति गुरावप्यन्धुपातोन्मुखः ॥ 94॥ [शार्दूल0] त्राता नाऽस्ति पथे तु यत्र विषमे तत्र प्रहारोन्मुखा, द्वेष्टारो यदि वम्मिता भवति कस्तत्राऽतिशक्यक्रियः । यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभुः, कामाद्याः प्रहरन्ति मां यदि तदा कस्यैष गर्हावहः ॥ 95 / / यावद् दर्पविसर्पवामकरणस्तोमाभिरामाकृति-स्तावन्मोहतमोभरेण न मया गर्त्तः समालोकितः । आसन्ने पतने प्रभो ! त्वदपरं कं प्रार्थये कं श्रय, आत्मद्रोहपरायणं करुणया त्रायस्व मां त्वद्वशम् ॥ 96 / /
Page #35
--------------------------------------------------------------------------
________________ 23 स्तुतिकल्पलता बाल्यं मोहहतेन मूढचरितैर्नीतं मुधा यौवनं, वित्तोपार्जनवादजल्पललितैर्व्यर्थं व्यतीतं मम । स्वामिन्नद्य जराकुलस्य भयदुर्दावानलार्तस्य च, mRtyu'vati यावदेन ! न विभो ! मां पाहि तावद् द्रुतम् ॥ 97॥ नाथ! त्वच्चरणाम्बुजं नहि मया सम्यक् समाराधितं, संसारार्णवलङ्घनप्रवहणं धर्मार्जनं नो कृतम् । स्वर्गद्वारकपाटमुद्धटयितुं नोपायमासादयं, कीदृक् स्यां परजन्मनीति सततं चिन्ता समुज्जृम्भते ॥ 98॥ परमपुरुष ! न स्मृतो मया त्वं, यदिह भवामि विपत्प्रलीनबुद्धिः । भवजलनिधिपोतमद्य युष्मत्-स्मरणमवाप्य भवामि लुप्तदुःखः ॥ 99 ॥ [पुष्पिताग्रा] कदा नाथ! ध्यानामृतरसदृढास्वादसुहितः, समुत्सृज्य क्रूराहितभयमविक्षिप्तहृदयः । असारं संसारं तृणमिव विचिन्त्य क्षयि सुखं, प्रसादात् ते भूयासमिह करुणाम्भोऽधिप! विभो! ॥ 100॥ [शिखरिणी] विना पुण्यं नाथ! त्वदुदितवचोभक्तिरतुला, न लोकानां त्यक्त्वा तव वचनभक्तिं जिन! न तत् । इति प्राप्तेऽन्योन्याश्रयविषमदोषव्यतिकरे, भवानेको वेत्ता भवति परिहारेऽत्र शरणम् ॥ 101 ॥ संसारापारवारान्निधितरिचरणः paapsngghaatshaildhvNsprauddhaupdeshaashnirmrgnnkluptpuujopcaarH| कारुण्याम्भःप्रवाहैः कृतसकलमनोदुःखजम्बालनाशैभूयो दृष्टिप्रपातैः सुखयतु जनतां स्तम्भनः पार्श्वनाथः ॥ 102 / / [स्रग्धरा] (कविनामगर्भश्चक्रबन्धः) यस्याऽतुल्यचरित्रकस्य महिमा निश्शेषसातोदयः. शोकं हन्ति च यस्य सर्वमनिशं दृष्टिः सुधाजित्वरी । विघ्नं हन्ति च संस्मृतिः सुमनसां पूज्यस्य यस्याऽनिशं, जन्माति~ प्रणिहन्तु सोऽयममलः पाश्र्वो मम स्तम्भनः ॥ 101 ॥ [शार्दूल0] (स्तुत्यनामगर्भो बीजपूरप्रबन्धः) यस्तम्भयत्यघवातं, यद्भजनं तु विश्रुतम् । यन्नमनं मुदे ख्यातं, यत्नात् पार्वं स्तवीमि तम् ॥ 102 ॥ [अनुष्टब्] भव्यान्तःकरणप्रचारचतुरैकान्तोक्तिराज्युत्थिता-'भ्रान्तज्ञानविरोधिविभ्रमतमोनिर्मूलैनकक्रियः । स्याद्वादोक्तिसहस्रपादघटनानेकान्तपद्मासमो-ल्लास: पार्श्वपरो नवो विजयते श्रीसिद्धसेनो रविः ॥ 103 / / येन स्तम्भनपार्श्वसंस्तुतिलतादिव्यौषधी निर्मिता, स्वात्मत्राणकरी महोग्रकुरुजामाभीलतोऽथो भुवाम् । अन्तस्तः प्रकटीकृता भगवतो मूर्तिस्सुमूर्तिस्तथा, श्रीमान् सोऽभयदेवसूरिरवतान्नित्यं सतां संस्तुतः ॥ 104॥ नव्यव्याकरणाम्बुधेर्यदुदयः संवर्द्धकः सोऽनिशं, वादीशोडुसहस्रभोपशमिता वागंशुजालैर्नवः । भव्यान्तःकुमुदप्रमोदकुशलस्तैस्तैश्चरित्रांशुभि-र्जीयात् पार्श्वपदाम्बुजैकशरणः श्रीहेमचन्द्रः शशी ॥ 105 ॥ स्फीतं यस्य निरन्तरं हृदि महत् पाश्र्वोक्तिनिष्ठास्पदे, साम्राज्यं किमपीह नूतनमलं वाग्देवताऽकण्टकम् । कृत्वाऽत्यन्तसमुन्नतिं गतवती नाऽद्याऽपि वासं परं, तादृक्प्राप्तवती यशोविजय इत्याख्यो गणी सोऽवतात् ॥ 106 ॥ श्रोत्रन्यस्तलवैव शुद्धभणितिः पीयूषवृष्टेस्समा, येषामस्ति सदा चमत्कृतिकरी ते पार्श्वभक्ता भुवि ।
Page #36
--------------------------------------------------------------------------
________________ 24 प्रवर्तक-मुनिश्रीयशोविजयविरचिता तत्त्वातत्त्वविवेचनैकचतुराश्चारूक्तिबन्धादरा, धीरास्सद्धिषणाधनाः कविवरा विश्वेऽतिजिग्युर्वरम् ॥ 107॥ नव्यस्तोत्रसुपोत्रकर्षितमनोभूमीमलाग्योक्तयो, येषां ते खलरीतिपीतिदमनाः कीर्तिश्रिया सञ्जिताः । उन्निद्रोक्तिरसाभिरामरचना धन्याः क्षमामण्डनाः, श्रीपाश्र्वैकपरायणास्समजयन् स्वातुल्यशक्तिश्रियः ॥ 108 ॥ विद्वद्वृन्दमनःप्रबोधदिवसे श्रीनेमिसूरीश्वरे, साम्राज्यं भजति प्रभूतकरुणे विद्याविलासास्पदे । / तच्छिष्येण यशोऽभिधानमुनिना कॢप्तेयमानन्ददा, भूयाद् भव्यजनस्य जैनचरणाम्भोजेऽर्पिता संस्तुतिः ॥ 109 ॥ श्रीपार्श्वस्य भणन्ति संस्तुतिमिमां ये भक्तितो भूतले, ते श्रीपुण्यसुरद्रुमारश्शमदमध्यानादिशाखाश्रिताः । कर्मात्यन्तविमोक्षमिष्टफलसम्प्राप्तप्रकर्षानराः, सिद्धस्थानमुपागतास्सुखरसास्वादैकमग्नाशयाः ॥ 110 ॥ श्रीपार्श्वस्तवनिर्मितिश्रमसुखैकान्तात्मभानूदया-त्यन्ताश्लेषविकाशितासममनोराजीवपुष्पाच्चितः । आनन्दात्मफलैकभूमिरमितानन्तप्रतापो मया, सोऽस्तु स्तम्भनपार्श्वनाथशरणः श्रीनेमिसूरीश्वरः ॥ 111 ॥ ॥ इति श्रीनानाजीवसंरक्षणजनितनानाशीर्वादनित्यवद्धिष्णुतरानिन्दितगुणगणकल्पकोट्यवधिभ्राजिष्णुजिष्णुयश: पूरकर्पूरशिशिरितदशदिशां निरवद्यहृद्यगद्यपद्यरचनाचातुरीचमत्कृतकृतिचित्तचञ्चरीकाणां विज्ञानवैभवविद्रावितदुर्वादिविविधविवादोपद्रवनिर्बाधशुद्धसद्धर्मसद्मपद्मविबोधनैक समुदितदिनकरकराणां श्रीमद्विजयनेमिसूरीश्वराणां पादपद्मेन्दिन्दिरविनेययशोविजयविरचितं स्तम्भनपुरपतिपार्श्वनाथस्तवनं पूज्यपादारविन्दानां श्रीमद्विजयनेमिसूरीश्वराणां कृपावृष्टिसुधावृष्टिप्रभावात् समाप्तम् ॥
Page #37
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता ॥ 7. श्रीगौडीपार्श्वनाथस्तोत्रम् ॥ लोकालोकप्रसारोद्भवभवनलयाक्रान्तकान्तार्थपञ्जानेकान्तत्वप्रबोधाङ्कुरजननपटुस्फीतवाग्बीजहेतुम् । स्तोष्ये सेन्द्रामरालिप्रथितमधुरिमोद्गारवाग्दोषमुक्तामुक्तार्थस्तोत्रसार्थानुगतगुणगणं पार्श्वगौडीशमाप्तम् ॥ 1 ॥ (स्रग्धराच्छन्दः) वाचा निर्मलया सुधामधुरया शिक्षाक्रमप्राप्तया, शुद्धान्तःकरणेन शुद्धवपुषा मू 'वनम्रेण च । भक्त्या पापशिलाशनिप्रतिमया स्तोत्रैः पवित्रैस्तथा, श्रीगौडीपतिपार्श्वनाथमनिशं मुक्तिश्रियेऽहं स्तुवे ॥ 2 ॥ (शार्दूलविक्रीडितम्) कीलाभिर्भुवनं प्रताप्य सहसा कामानलो जम्भते, मोहाहिर्ग्रसितुं जगन्ति बहुधा रूपाणि धत्ते मुहुः । किङ्कर्त्तव्यमिहेति यावदिति मे चिन्ता समुन्मीलति, तावत् सर्वविपन्निवारणकरी गौडीशभक्तिः श्रुता ॥ 3 ॥ तन्नेत्रं वदनं तदेव चरणौ तावेव हस्तौ च तौ, यत् त्वद्वक्त्रनिरीक्षणेन भवतः स्तुत्या कृतार्थं भवेत् । पार्श्व ! त्वत्प्रतिबिम्बदर्शनकृते कण्डूयमानौ च यौ, यौ त्वत्स्तोत्रसुमाञ्जलीविरचनाबद्धादरौ सर्वदा ॥ 4 ॥ त्वामिन्दुप्रतिमद्विजावलिविभास्फीतोपदेशामृतासेकोज्जीवितधर्मकल्पलतिकं ये नाऽऽश्रयन्ते जनाः । मूढा आपदुदन्वतः कथमहो पारं गमिष्यन्ति ते, घोरं मोहविषं निपीय हृदयप्रोद्दामदाहातुराः ॥ 5 ॥
Page #38
--------------------------------------------------------------------------
________________ 26 प्रवर्तक-मुनिश्रीयशोविजयविरचिता मा विज्ञानमुपास्व मा च बहुधा घोरं तपः सञ्चिनु, कष्टं मा बहुतीर्थपर्यटनतः स्वात्मानमायासय । किन्त्वेकं सकलापदुद्धतिकरं गौडीशपार्श्वप्रभोः, पादाम्भोजयुगं विचिन्तय सकृत् सर्वं सखे ! प्राप्स्यसि ॥ 6 / / यस्य ध्यानपरायणे जिनजने तिष्ठन्ति षट् शत्रवो, नाऽऽधिव्याधिमुखास्तदा परिणतास्तैर्नेति किं ब्रूमहे । नित्यानन्दघने सुधर्मविपिनेऽजस्रं रमन्ते जनास्तं वृन्दारकवृन्दवन्दितपदं गौडीशपाश्र्वं स्तुवे । / 7 / / त्वत्सौन्दर्यनिरूपणेषु निपुणे नेत्रे मम स्तां प्रभो !, श्रोत्रे स्तां श्रवणानुरागसिके युष्मदगुणाकर्णने । त्वद्ध्यानामृतसिन्धुमज्जनरतिश्चेतश्चमत्कारिणी, श्रीपाश्र्वार्चनचातुरी चरणयोरास्तां च ते हस्तयोः ॥ 8 ॥ यन्नित्यं समुपासते सुमनसस्तन्वन्ति दिव्यस्तवैः, कुर्वन्त्यर्चनकर्म नन्दनवनोद्भूतप्रसूनैरपि । ध्यानव्यापृतिपूरितेन मनसा पश्यन्ति यं योगिन स्तं गौडीश्वरपार्श्वदेवमनिशं वन्दे विमुक्तिश्रिये ॥ 9 ॥ मनोतु मम मानसं सकलसारशून्यं जगद्, दुनोतु न रिपुव्रजः प्रशमसेकशुद्धं मनः । तनोतु मम मङ्गलं सकलकर्ममर्मोद्भिदः, करोतु मम चेतसि प्रबलशान्तिसौख्यं जिनः ॥ 10 ॥ (पृथ्वीच्छन्दः) भवेदनुपमा मतिर्निखिलतत्त्वविद्योतिका, रुचिर्भवति तत्त्वतस्त्वदुपदर्शिते सत्पथे । किमन्यदिह ते ब्रुवे शुभमयं जगज्जायते, प्रमोचन ! विलोचने तव कृपास्पदे देहिनाम् ॥ 11 ॥ अमन्दमणिमण्डलीविमलहेमसिंहासने, स्थितं तव वपुः स्फुटं स्फुटितहाटकश्रीहरम् । समस्तसुरसंहिते सुरपतौ स्तुते सुन्दरं, त्रिलोककुशलं मम प्रणिकरोतु पुण्योदयम् ॥ 12 ॥ अपारपरितापकद्भवतपातपान्धा वयं, प्रपामिव सुशीतलां तव कृपामुपासीमहि । यया समवदेशिता श्रयति तां सदा सम्पदा, दयामृतविवर्षिणीं मयि जिनेन्द्र ! दृष्टिं कुरु ॥ 13 ॥ सुभव्यजनतोदधेः समदिनेषु संवर्द्धके, सदैव सकलाकले द्विविधपक्षसत्पक्षके । प्रतिक्षणसुलक्षणेऽललितलक्ष्मणालक्षिते, तवाऽऽस्यनवचन्दिरे मम मनश्चकोरायताम् ॥ 14 ॥ समस्तजनमोददा जलजसर्वगर्वच्छिदा, ज्वलज्ज्वलनजित्वरज्वरभरत्वराभञ्जिकाः । जगत्रितयरञ्जिकास्त्रिविधदुःखबम्भञ्जिका, दिशन्तु मम काङ्कितं तव दृशः सुधासोदराः ॥ 15 ॥ रमा कृतपदा सदा भवति तस्य गेहे सुखं, सुरास्सततमेव तं प्रणिभजन्ति पुण्योदयात् । रिपुर्भवति मित्रवद् भवति शारदाऽन्तःस्थिता, न्वपारभवसागरप्रवहणं तु यस्त्वां भजेत् ॥ 16 / /
Page #39
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता व्रजन्ति विपदस्ततो झटिति सम्पदस्तं श्रय-न्त्यनन्तसुखभुक् तदा स इति किं वृथाऽन्यद् ब्रुवे । सुरासुरसुवन्दिते सकलशर्मसम्पादके, त्वदीयचरणाम्बुजे भवति यस्य भक्तिर्दृढम् ॥ 17 ॥ ज्वलन्नानाकष्टे कलिकलुषतो दुर्दिनतमे, परिभ्रष्टे मार्गे सततवसता मोहतमसा । जराव्याघ्रीभीमे विषयविषकुजैः परिवृते, स मे पावो भूयाच्छरणमिह संसारविपिने ॥ 18 ॥ (शिखरिणी) अघवातोद्भूतप्रबलतरदुःखानलभर-प्रदग्धान्तर्वृत्तेर्गतगुणततेर्भव्यभविनः । / असारे संसारे भवति शरणं यस्य चरणं, स्तुवे पार्वं गौडीपुरपतिमहं तं प्रतिदिनम् ॥ 19 ॥ अबुद्धिर्मन्दात्मा शमदमदयाद्यैविरहितो, गुणैनित्यं पार्श्वस्तवनविमुखस्तेऽन्यजनुषि । तथाऽपि त्वं बाले मयि जिन कृपां चेत् तु तनुषे, मदन्यो धन्यः को भुवि दिवि तदाऽनन्यशरणे ॥ 20 ॥ त्रिलोकीसंराजे समवसरणे स्वर्णरचिते, यथौचित्यं स्थाने निविशति गणे सद्दिविषताम् । सुखश्रेण्या वाण्या शिवसुखमनन्तं दिशति यः, स मे पावओं दत्तात् स्मृतिपथमुपेतः शमसुखम् ॥ 21 ॥ तपोभिः किं किं तैरसमसमयाभ्यासकलितैः, क्रियाणां कष्टैः किं किमिति विरसाहारकरणैः । विवेकैरेकैः किं किममरसुखैर्दुःखकलितै-स्तवैकं मे भूयाच्चरणमिह शश्वत् तु शरणम् ॥ 22 ॥ जगन्मायामूढं भवभयविभीतं समवितुं, त्वदन्यो धन्यः को भवति भुवने पूर्णविभवः । त्वमेवाऽतस्त्रातस्त्रिभुवनपते ! मामपि परं, सदा दक्षो रक्षोद्गतभयमनीशं त्वशरणम् ॥ 23 / / अनाथानां नाथो गतिरगतिकानां जिनपते !, विबन्धूनां बन्धुर्मतिरमतिकानां शुभमते ! / असातानां सातं त्वमसि च गुणो निर्गुणनृणा-मविद्यानां विद्या त्वमसि च धनं निर्द्धननृणाम् ॥ 24 ॥ भवानेको बन्धुर्भवति च भवानेव पितरौ, भवानेको भ्राता भवति च भवानेव सुगुरुः । भवानेको देवो भवति च भवानेव भवनं, भवानेको धर्मो निधिरपि भवानेव भुवने ॥ 25 ॥ विविधधनसुसाध्यं वस्तुजातं जनानां, न हि निजपरितृप्तः प्रेक्षसे भक्तिभाजाम् । इति धननिरपेक्षोऽप्यर्थयुक्तैरमीभी, रुचिरवचनपुष्पैरर्चनं ते तनोमि ॥ 26 / / (मालिनी) श्लथयति भवबन्धान् जन्मजालप्रबद्धान्, स्मृतिरनुभवभाजां यस्य चित्तोपनद्धा । अनुपमसुखसिद्धिर्यत्प्रसादात् स एको, जयति जगति गौडीपार्श्वनाथो जिनेन्द्रः ॥ 27 ॥ मुखसितकरमध्ये दीप्यमानप्रकाशं, विकसितमनिशं तल्लीनताराद्विरेफम् । कमलकुमुदधर्माद्वैतसाम्राज्यराजं, दिशतु मम शिवं ते नेत्रपद्मं नवीनम् ॥ 28 ॥ दिनकरकरयोगायोगतोऽमुक्तशोभं, नयनयुगलचन्द्राद्वैतमैत्रीप्रबोधम् । कचनिकरतमोन्तर्दीप्यमानं नवीनं, जयतु तव मुखाब्जं दत्तहर्षप्रकर्षम् । / 29 / / विविधजनसुवाञ्छापूरणे पारिजातं, निजशरणमुपेतू रक्षणेष्वाशु दक्षम् । भयभरभवकूपोद्धारणे रज्जुमेकं, त्रिभुवनजनवन्द्यं हस्तयुग्मं स्तवीमि ॥ 30 ॥ नखनिकरनिशेशज्योतिरुद्योतिताशं, त्रिभुवनजनपुञ्जक्षान्तिसान्द्रादृष्ट्या । तलमपि मृदुरक्तं यस्य नित्यं तदीज्यं, सविनयमथ वन्दे पादयुग्मं तवेश ! ॥ 31 ॥ प्रतिपलमिह मानं त्वायुषो नाशमेति, शिथिलयति जरान्ते मन्दिरं चेन्द्रियाणाम् । इति बत शतकृत्वश्चिन्तयित्वा त्वरस्व, भज भज परभक्त्या मित्र! गौडीशपार्श्वम् ॥ 32 ॥
Page #40
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता जयति जयति गौडीपार्श्वनाथो जिनेन्द्रो, जयति जयति बिम्बं तस्य देवस्य नित्यम् । जयति जयति धन्यस्सोऽपि भक्तस्तयोर्य, इह जगति किमन्यद् धन्यमावर्णनीयम् ॥ 33 ॥ प्रोद्यत्कर्मानिलौघप्रबलतरदुरावेगसद्योनिरोधे, स्थूलाद्रीयन् प्रकृत्या जगति निजजनान् सान्त्वयन् शान्तिवृष्ट्या । सर्वत्राऽऽपातरम्ये विषयसुखरसे दापयन् प्रीतिरीति, नित्यं पायादपायात् पुरुषपरफलप्रापकः पार्श्वनाथः ॥ 34 / / (स्रग्धरा) त्वं चित्त ! ब्रूहि सत्यं मधुरमधुदधिस्वच्छपानीयदुग्धद्राक्षापीयूषपानं कृतमिह बहुधा कर्मबन्धप्रसादात् । कर्मोच्छेदैकहेतोः कथय मधुरिमा यस्त्वयाऽऽप्तोऽशमात्रं, गौडीशस्य स्तुतौ स भ्रमणरसिक! किं दृष्टपूर्वोऽपि तेषु ॥ 35 / / दैवाद् गौडीशनाथं भवरटनपटो ! स्वीयवृत्त्योपलब्धं, किं निःशडं यथेष्टस्मतिपथमनिशं नो करोष्यज्ञ ! चित्त ! ॥ क्रोधाद्यास्त्वाममित्रं निजविमुखतया चेद विजानीयुरेते, कुर्युः किं त्वां तदा नो जिनपतिविमुखं स्वीयदुष्टप्रचारैः ॥ 36 ॥ (कविनामगर्भश्चक्रबन्धः) यस्सत्त्वैकहितः सतां वितनुते पार्श्वस्स सौख्योदयं, शोभां भास्करसोदरां सुतनुते भव्याब्जकोशोद्भिदि । विज्ञानप्रविदानपण्डितवरो रागोरुनागोद्धरिजन्मार्त्तिप्रविभेदकोऽग्यतनुको निर्वेदको रक्षतु ॥ 37 ॥ (शार्दूलविक्रीडितम्) (स्तुत्यनामगर्भो बीजपूरप्रबन्धः) यस्य गौः पाति संसार, यस्योड्डीनं यशो वरम् । यस्य शक्तिरवेन्नारं, यत्नात् सोऽस्तु श्रिये परम् ॥ 38 / / (अनुष्टुप्) श्रीगौडीपतिपार्श्वसंस्तुतिमिमां गायन्ति शृण्वन्ति ये, ते पाश्र्वैकपरायणा भुवि नरास्त्राणप्रवीणा वराः । / आत्ति शल्यनिभां निहत्य सकलां शान्तिश्रियाऽऽलिङ्गिताः, ख्याति निश्चितमश्नुवन्ति भुवने सिद्धिं च ते विन्दते ॥ 39 / / (शार्दूल0) श्रीमन्नेमीश्वरगुरुवरोत्कृष्टपादप्रसादा-देवं गौडीपुरपतिवरस्संस्तुतः पार्श्वनाथः । मोहध्वान्तप्रमथनपटुः पण्डितः पुण्यदाने, दोषप्लोषं विकिरतु सतां सत्यमार्गप्रदाता ॥ 40 ॥ (मन्दाक्रान्ता) मायामोहतमोविमोहितदृशामाशापिपासाकुलस्वान्तानां परितो गवेषितशमानन्दामृतानां नृणाम् ।
Page #41
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता श्रीनेमीश्वरसूरिराज्यसमये पार्श्वस्तुतिस्संस्तुता, भूयाच्छान्तिकरी प्रपूर्णमनसां नित्यं तु पार्श्वस्तुतौ ॥ 41 ॥ (शार्दूल0) गौडीशस्तुतितो न किञ्चिदपरं याचे फलं लौकिकं, नो वाऽलौकिकमिष्टदेव ! भवतः किन्त्वेकमेवाऽस्तु मे । तत्त्वातत्त्वविवेचनैकचतुरस्याऽऽत्यन्तिकं भावतः, श्रीनेमीश्वरसद्गुरोः शमनिधेरानन्दपूर्णं मनः ॥ 42 / / ॥ इति zrIdurlalitasakaladuritodvegadui~gasaritpayo'pArapUraviproSabhISmagrISmAyamANa-संसारमारवपथप्रथमानानल्पकुविकल्पोद्गच्छदतुच्छदुःखदावानलप्रशमनैकधाराधरायमाण-संसर्गात्सपत्नषड्वर्गदर्पज्वरभरविदारणागदङ्कारायमाण-जिनवरवरचरणस्मरणप्रसादसन्दर्भनिर्भरगभीरगीभ्रमन्मन्थक्ष्माभृद् धुमधुमितसिन्धुप्रतिभटायमान-श्रीमद्विजयनेमिसूरीश्वराणां । चरणचञ्चरीकायमाणविनेययशोविजयविरचितं श्रीगौडीपुरपतिपार्श्वनाथस्तवनं पूज्यपादारविन्दानां गुरुवराणां श्रीमद्विजयनेमिसूरीश्वराणां प्रसादात् समाप्तम् । /
Page #42
--------------------------------------------------------------------------
________________ 30 प्रवर्तक-मुनिश्रीयशोविजयविरचिता ॥ 8. पादिबन्धाख्येन चित्रकाव्यभेदेन श्रीपार्श्वनाथस्तोत्रम् ॥ पुण्यपुञ्जपरिपूरितैः परैः, पूरुषैः प्रपरिपूजितः परम् । पापपुञ्जपरिपेषणे पटुः, पावनः परमपूरुषः परः ॥ 1 ॥ [रथोद्धता] पूज्यपादपरमप्रियः प्रभुः, प्रेमपाशपरिपन्थिपेषणः । पद्मपङ्क्तिपरिपेलवः परं, पीडितप्लवपिषः प्रपाटवः । / 2 / / पादपांशुपविता प्रतिश्रयः, प्राणिनां प्रशमपेटकप्रदः । पार्थिवप्रणतपादपद्मकः, प्रार्थितप्रददपारिजातकः ॥ 3 ॥ पातु पापपटलात् परिग्रहं, प्रत्यजन् परिहरन् प्रपीडनम् । प्राणिनां प्रमदपूरणः पतिः, पारगः प्रभवपाथसः प्रभुः ॥ 4॥ प्राणिनां प्रियपदप्ररोपकः, पारिजातपरताप्रणोदकः । पूज्यपङ्क्तिपरिपूजितः प्रियः, पार्श्वपारगतपूरुषः परः ॥ 5 ॥ पञ्चभिः कुलकम् । / पार्श्वनाथपदपङ्कजं परं, प्राणिनां परपथप्रकाशकम् । पावनं परमपूरुषप्रियं, पातु पापपटलप्रमोचकम् ॥ 6 ॥ पिष्टपेषणपटुत्वपूरितः, पेषयेत् प्रथमतः प्रपिष्टकम् । पूर्वदेवपुरुहूतपाथिवैः, पूजितं प्रभुपदं प्रपूजये ॥7॥ पूज्यः पण्डितपर्षदां परपथप्राभासकः पालकः, पीयूषप्रविपातपावनपदः पूर्णप्रभः प्राणिनाम् । पाद्यैः पूजितपादक: परपथः प्राप्तप्रकर्षः प्रभुः, पार्श्वः पातु परप्रभावपरमः पापात् परं प्राणिनाम् ॥ 8 ॥ [शार्दूल0] (कविनामगर्भश्चक्रबन्धः) यस्मात् प्रापुरशेषशोककलहक्रोधव्रजा अत्ययं, शोभाभासितभूघनप्रकलितो विश्वप्रपूज्यो मुनिः ।
Page #43
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता विजैर्वन्दितपूज्यपादकमल: पार्श्वः सतां वल्लभो, जन्तुक्षेमकरो वरस्सकनकाभासः श्रिये स्तान्मम ॥ 9 ॥ सर्वेऽखर्वकुगर्वपर्वरहिताः प्राज्ञाः प्रियं प्राणिनां, सर्पदर्पहरं वरं शिवकरं सारं सदा सादरम् । श्रीपार्श्वस्य नवं नवं नवनरा भक्त्या भवच्छेदनं, कण्ठाग्रे कलयन्तु कौतुककरं कौटिल्यकुण्ठा इदम् ॥ 10 ॥ पादिप्रबन्धकलिता वचनावलीयं, पार्श्वस्य पादकमले भ्रमरावलीव । भूयात् सदा सुखमधुक्षरणा निविष्टा, स्वाराधनैकनिपणस्य बधस्य चित्ते ॥ 11 / / ॥ इति श्रीविततपाण्डित्यताण्डवताण्डवितकीर्त्तिकौमोदीकश्रीमद्विजयनेमिसूरीश्वरपादपद्मनिर्यन्मकरन्दबिन्दुतुन्दिलचित्तभ्रमरयशोविजयविरचितं पादिपदकदम्बमयं पार्थाष्टकं स्तोत्रं समाप्तम् । /
Page #44
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता ॥ 9. निर्दन्त्यबन्धाख्येन चित्रकाव्यभेदेन श्रीपार्श्वेश्वरस्तोत्रम् ॥ श्रीपाश्र्वं प्रणमामि पापहरणं मायाविघट्ट परं, गाम्भीर्येऽपरमर्णवं प्रभुमहं गीर्वाणपूज्यक्रमम् । श्रीशुभ्रांशुमुखं परं गुणकरी जीवे घृणां शेमुषीं, कुर्वाणं जडभावचूर्णकवरं चञ्चूर्यमाणागमम् ॥ 1 ॥ [शार्दूल0] आचारेशमहं कृपापरिणमज्जीवोपकारक्षमैक्यैइः पापघटाविघट्टकमहावेगप्रभावाकरैः । जीवेषूरुगुणप्रवाहचयमाचक्राणमिष्टं भुवि, विश्वव्यापियशोभरं च महये श्रीपार्श्वमीड्यं प्रभुम् ॥ 2 ॥ गीर्वाणशकिरीटकोटिकषणाचेक्रीयमाणारुणं, विश्वश्रेष्ठगुणं क्रमप्रभवकं बिभ्राणमाढ्यं रुचा । श्रीशद्धेश्वरमण्डकं भविभरप्रेमैकगेहं परं, श्रीयोगीश्वरशक्रभूपरिवृद्धैः पूज्यं महर्षि श्रये ॥ 3 / / विश्वेऽपारभवार्णवप्रवहण ! श्रीशूकवारीश्वर !, विश्वे मोहमहीरुहोरुपरशो ! रोषाचरे शम्बक ! / प्रौढश्रीगुणराजिपङ्कजगणेऽवश्यायराशि विभो !, मायां मे हर विज्ञ! पूरुषवर! प्राणप्रियेश ! प्रभो ! ॥ 4॥ श्रीमोहापहरं परं प्रभुमहं पुण्येशमीशं श्रियां, वाग्पीयूषविवर्ष परशिवप्रायं परं प्राणिनाम् । श्रीमारप्रविणाशमेव वपुषा श्रीहाटकश्रीहरमीडे पार्श्वविभुं च पूरुषवरं श्रीपूरुषेड्यश्रियम् । / 5 / /
Page #45
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता श्रीकाम्यं शशिभाभमीशममरैः पूज्यक्रमाम्भोरुहं, कार्याकार्यविवेचकागमवरं पुण्यप्रवाहार्णवम् । गेयं मेघगभीरघोषमपरं भव्याम्बुजाहर्मणि, श्रीपार्वं प्रणमामि भीभरहरं वाचंयमेशं परम् ॥6॥ मां मायापरिमोहरोहभयकं कम्प्रं रुजारौरवैः, कष्टव्यूहविशारणैकपटुकश्रेयोभरभ्राजक ! / वामामव्रजपङ्कशोषकरणप्रौढार्कबिम्बोपम !, प्रज्ञापाटवमीश ! यच्छ परमब्रह्मैकरूप ! प्रभो ! ॥7॥ ज्ञेयाज्ञेयविवेचकं प्रभुमहं पाद्यप्रपूज्यं परं, बिभ्राणं गुणराजिगौरववरं क्षीणाष्टकर्मव्रजम् । श्रीपार्श्वं परिबृंहणं शमयमश्रेण्याश्च वाण्याश्चयैरीडे विश्वविभुं विवेकिशरणं कर्मव्रजाच्छोटकम् ॥ 8 ॥ श्री नेमीश्वरसूरिराज्यसमये प्रौढप्रभावाकरे, तेषां पूर्णपरप्रसादमहिमा भ्राजिष्णुना जिष्णुना । तच्छिष्येण नुतो यशोविजय इत्याख्याभृता साधुना, निर्दन्त्यार्णपदैः स्तुतः प्रभुरिति श्रेयो विधत्तात् सताम् ॥ 9 ॥ (कविनामगर्भश्चक्रबन्ध:) यस्मान्मोहमहीरुहोरुपरशोः सञ्जायतेऽघात्ययः, शोरीर्येण सुशोभितश्च परितः पापौघशैलाशनिः । विद्यावैभववर्द्धकः प्रपवनः पार्श्वः श्रियां दायको, जन्माद्यार्तिमिमां प्रभिद्य परमं स्थानं विधत्तान्मम ॥ 10 ॥ निर्द्दन्त्यार्णपदप्रबन्धपरमानन्दप्रदानोद्यतां, paarshvaashessgunnaikrtnrcnaacitriikRtaantrmtim| श्रीपार्श्वस्य पठन्तु संस्तुतिमिमां भव्याम्बुजाह: प्रभां, निःशेषव्यसनौघनाशनकृते मात्सर्यमुक्ता बुधाः ॥ 11 ॥ ॥ इति श्रीशकलितसकलकलहकोलाहलकपटकुलकलङ्कशैलकूटप्रविघट्टनप्रकटकौशलकुलिशायमान- निःशेषशेमुषीसमुन्मेषपराजितापरापराजितनिर्जराचार्यवर्या-'ऽचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरपादपद्मेन्दिन्दिरायमाणविनेययशोविजयविरचितं निर्दन्त्यपदकदम्बमयं पाश्र्वाष्टकं स्तोत्रं समाप्तम् ॥ +3 33
Page #46
--------------------------------------------------------------------------
________________ 34 प्रवर्तक-मुनिश्रीयशोविजयविरचिता ॥ 10. शरणगतोद्धरणाख्यं श्रीपार्श्वेश्वरस्तोत्रम् ॥ (कविजगद्धररचित-हरस्तोत्रानुकारि) (हरिगीतं छन्दः) भववनभ्रमजनितदिग्भ्रमसततमानससंभ्रमं, विगतचेतनमसमचेतनगुणनिकेतन ! पार्श्व ! माम् । विशदशारदकुमुदबान्धववदन ! मन्दिरमापदां, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥ 1 ॥ दुरितभेदन ! विविधवेदनमसमखेदनवापदं, मदनमर्दन ! मदविमर्दन ! दुरिततर्दन ! निर्दयम् । लसदुपासन ! विततशासन ! विततवासनमानसं, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥ 2 ॥ भुवनभूषण ! विहतदूषण ! कुमतिसंहतिपूषणं, भुवनपावन ! विगतभावनविषयधावनलोलुभम् । भयविभञ्जन ! भविकरञ्जन ! वरनिरञ्जनपूजन !, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥ 3 ॥ भविकबोधक ! विषयरोधक ! विगतबोधकचित्तकं, समयबोधन ! सकलशोधन ! विविधबाधनसाधनम् । भवविमोचन ! विगतशोचन ! विमललोचन ! चञ्चलं, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥ 4॥ गुणसमुद्र ! महत्त्वमुद्र ! विनिद्रसम्पदमुद्रण !, सकलसज्जनजननतारणचरणचारणकारण ! / असमसंवर ! भविजनम्भर ! विजितशम्बरशातन !, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥ 5 ॥ ज्वलदनर्गलभवदवानलविकलकल्मषभाजनं, कपटकौशलकलितपाकलफलितकर्मविपाककम् । लसितलालसललितलाघवदलितबोधबलोदयं, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥ 6 / / गुणविवर्जितविबुधर्जितशमविसर्जितमानसं, भयहुताशनशमितशासनमसदुपासनलालसम् । कुगतिसङ्गतिलसदसन्मतिसततसद्गतिवजितं, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् । / 7 / / अरिपटच्चरहठविलुण्ठितचटुलचेतनविह्वलं, मतिविवर्जितचिरतरार्जितनियतितर्जितसत्क्रियम् । कृतकराञ्जलिमघदवावलिविकलितालसचेतसं, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥ 8 ॥ ॥ इति श्रीशकलितसकलकलहकोलाहलकपटकुलकलङ्कशैलकूटप्रविघट्टनप्रकटकौशलकुलिशायमाननिःशेषशेमुषीसमुन्मेषपराजितापरापराजितनिर्जराचार्यवर्या-'ऽचार्यवर्यश्रीमद्विजयनेमिसूरीश्वर पादपद्मेन्दिन्दिरायमाणविनेययशोविजयविरचितं शरणगतोद्धरणाख्यं स्तोत्रं समाप्तम् । /
Page #47
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता ॥ 11. स्तुतिफलप्रशंसाख्यं श्रीपार्श्वनाथस्तोत्रम् ॥ ते सर्वदैव भुवने न च शोचयन्ति, क्लेशापदं सपदि ते प्रविमोचयन्ति । तान् वैरिणोऽपि वचनैर्न च वञ्चयन्ति, ये त्वां सुपुष्परचनैररमर्चयन्ति ॥ 1 ॥ ते कर्मरज्जुनिगडं त्वतिखण्डयन्ति, सूक्तैर्विदग्धसमिति सुविमण्डयन्ति । ते वैरिचक्रमपि चाऽत्र न चण्डयन्ति, ये त्वत्स्तवेन दुरितं त्वतितुण्डयन्ति ॥ 2 ॥ विघ्नव्रजं सततमेव निवारयन्ति, बुद्ध्या त एव सदसच्च विचारयन्ति । आपत्ततिं जिनवर ! प्रविदारयन्ति, त्वद्भक्तिमेव हृदि ये प्रविधारयन्ति । / 3 / / ते सिद्धिसौधगमने परितूरयन्ति, संसारघोरविपिनं परिचूरयन्ति । ते लोभमित्रनिवहं परिशूरयन्ति, ये त्वन्नवस्तवभरं परिपूरयन्ति ॥ 4 ॥ पापप्रवाहमिह ते परिपीलयन्ति, पुण्यव्र प्रतिदिनं परिकीलयन्ति । कामाममार्गमनिशं परिमीलयन्ति, ये त्वन्नवस्तवभरैः परिशीलयन्ति । / 5 / / श्रोतृन् सुधर्मवचनैर्भुवि पावयन्ति, मायालतां च विकटां परिलावयन्ति । तेऽल्पं जनानपि कदापि न दावयन्ति, ये त्वां सुधारसमयं हृदि भावयन्ति ॥ 6 / / ते तोषपोषवचनैः परितूषयन्ति, ध्यानामृतं धृतिगताः परिचूषयन्ति । सज्ज्ञानदानमनिशं परिपूषयन्ति, ये स्वं मनस्तव नवैः परिभूषयन्ति ॥ 7 ॥ ते पापपङ्कमनिशं परिशोषयन्ति, क्रूरान् विरोधविततानपि तोषयन्ति । चारित्रकन्दमतुलं परिपोषयन्ति, त्वां पार्श्व! पार्श्व इति ये परिघोषयन्ति । / 8 / / ते ज्ञानदानमनिशं प्रविदासयन्ति, शान्ति त एव हृदये त्वधिवासयन्ति । दुष्कर्मकर्दममलं प्रविहासयन्ति, ये भक्तितस्तव मनः प्रविकासयन्ति । / 9 / / ते दुःखाग्नि शमदमजलैर्देव ! निर्वापयन्ति, स्वीयानेहः क्षणमपि वृथा नैव ते यापयन्ति ! संत्रस्तानामभयमनिशं सर्वतो दापयन्ति, ये त्वद्भक्तिप्रवणहृदयं सद्गणे ख्यापयन्ति ॥ 10 ॥ ते भव्यानां भववनमहोदन्वतस्तारयन्ति, स्वं शान्ताद्यैः सकलसुरसैर्भाषितं धारयन्ति । विद्राव्यान्तर्भवकुविषयान् सर्वदोत्सारयन्ति, ये त्वत्स्तुत्या स्वहृदमनिशं भक्तितः पारयन्ति ॥ 11 ॥
Page #48
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता तेऽद्रिप्रायानपि रिपुगणान् स्थानतश्चालयन्ति, स्फीतं गीतं त्वतिशययशःपूरमास्फालयन्ति । अंहःपर्क सततमिलितं स्वात्मनः क्षालयन्ति, त्वद्भक्तौ ये सततमलसं चित्तमुत्तालयन्ति ॥ 12 ॥ ते रागादीनतिरयरिपून् सर्वतो ध्वंसयन्ति, स्वान्तं शान्तं दमयमगुणैः सर्वदोत्तंसयन्ति । कर्मव्राताश्चिरतरचितानाशु विख्सयन्ति, ये त्वत्पादानभिनवनवैः सर्वदा शंसयन्ति ॥ 13 ॥ ते सद्युक्तिप्रवरवचनैर्वादिनस्त्रासयन्ति, वादित्रस्तान् सदसि विमुखान् सर्वदाऽऽश्वासयन्ति । साधुस्वान्ताब्जवनमनिशं सर्वथोल्लासयन्ति, ये त्वत्कीर्तीः कलुषहरणीः सर्वतः कासयन्ति ॥ 14 ॥ ते भव्यानां भवभयवतां सव्रतं ग्राहयन्ति, शोकाकीर्णानतिभयभरान् नित्यमुत्साहयन्ति । दोषारण्यं तृणमिव तपस्तेजसा दाहयन्ति, ये त्वद्भक्तिप्रगुणहृदयं कर्म निर्वाहयन्ति ॥ 15 ॥ ते पापौघं तरुमिव परध्यानतस्तक्षयन्ति, शास्त्रव्रातान् विततगहनान् बुद्धितो लक्षयन्ति । सत्तृप्त्यर्थं शुभफलभरं निर्भरं भक्षयन्ति, ये त्वद्भक्तौ भविकमनुजान् सर्वदा दक्षयन्ति ॥ 16॥ ॥ इति श्रीविविधभयविभञ्जनसज्जनमनोऽनुरञ्जनकुजननिर्बीजगञ्जनसमस्तसहृदयशिरःश्लाघ्यसुशीलशीलितशरीरशोभस्वसौभाग्यसन्दोहसुभूषितभूतलविततगहनगम्भीरस्वपरसमयारण्यविविधविलासपञ्चाननायमान-श्रीमद्विजयनेमिसूरीश्वराणां पादपद्मेन्दिन्दिरायमाणविनेययशोविरचितं श्रीपार्श्वस्य स्तुतिफलप्रशंसास्तोत्रं समाप्तम् ॥ 8 +
Page #49
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता ॥ / 12. महावीरस्वामिषट्त्रिंशिका ॥ अथ स्तोष्ये वीरनाथं, वावन्दितगुरुक्रमः । छन्दोभिर्विविधैः कैचिन्मुग्धलोकप्रबोधकैः ॥ 1 ॥ गुणानसंख्यास्तव वक्तुमीशो, मुखैः सहस्रैरपि नोरगेश: / किमल्पबुद्धिर्मनुजो ब्रवीतु तथाऽपि भक्त्या मुखरीकृतोऽहम् ॥ 2 ॥ अथैकाक्षरपादमुक्तायां श्रीवृत्तम् श्रीश स्याऽघम् ॥ 3 ॥ अथ त्र्यक्षरपादं मध्यायां मृगीवृत्तम् नो जनालीभृंगी । त्वां विना याति शम् ॥4॥ अथ त्र्यक्षरपादं मध्यायां नारीवृत्तम् लोकास्ते यान्तीश ध्यातारो मानोरीम् ॥ 5 ॥ अथाऽष्टाक्षरपादमनुष्टुभि समानिकावृत्तम् वीर ते समानिका च लोष्टकाञ्चनादिकेषु । दृष्टिरास ! दुःखहार ! शान्तये ममाऽस्तु साऽथ ॥6॥ अथाऽष्टाक्षरपादमनुष्टुभि विद्युन्मालावृत्तम् विद्युन्मालानाशां लक्ष्मीं देवेच्छन्ति त्वद्धयाशून्या । नो ते मत्यां मोक्षं वीर मायामोहे सक्ता यान्ति ॥ 7 ॥ 37 1. श्रीः स्यात् । गुश्चेत् ॥ उट्टवणिका यथा S 2. यत्र र: एव चेत् । सा मता ज्ञैर्मृगी ॥ उट्टवणिका यथा SIS 3. एको मश्चेन्नारी । छन्दोज्ञैः सा ख्याता ॥ उट्टणिका था 555 4. पूर्वमेव रो विभाति, जस्ततो गुरुर्भवेच्च । लान्तिका समानिकेह, कीर्त्तिता बुधाग्रगण्य ! ॥ उट्टवणिका यथा SIS ISIS I 5. विश्रामः स्यात्पारावारैः सर्वे यत्र ख्याता दीर्घाः । अष्टौ वर्णाः सा शोभाढ्या, विज्ञैर्ज्ञेया विद्युन्माला ॥ 5 5 5 5 5 5 5 S 1 -
Page #50
--------------------------------------------------------------------------
________________ 38 प्रवर्तक-मुनिश्रीयशोविजयविरचिता अथाऽष्टाक्षरपादमनुष्टुभ चित्रपदावृत्तम् चित्रपदा तव वाणी, शान्तिसुखाय ममाऽस्तु । आप्तजनाः कविलोका, यामनिशं तु नुवन्ति ॥ 8 ॥ अथ नवाक्षरपादं बृहत्यां भुजगशिशुभृतावृत्तम् तव जिनवर ! भक्ता ये न भवति किल तेषां तु । शमसुखदद! भीत्यै सा, भुजंगशिशुभृता भूमिः ॥ 9 ॥ अथ दशाक्षरपादं पङ्क्त्यां मत्तावृत्तम् मत्ता लोका तव न भजन्ति, पादाम्भोजं विषयमसारम् । मन्वाना ये शुभफलहेतु ते यान्तीशाऽसुखमिह भूयः ॥ 10 ॥ अथैकादशाक्षरपादं त्रिष्टुभि स्वागतावृत्तम् नाथ! ते पदसरोजमिलिन्दा, ये जना भुवि वरा विभवास्ते । लब्धपुण्यभरदेव! सुरेभ्यः, स्वागतानि सुरपूज्य ! लभन्ते ॥11॥ अथैकादशाक्षरपादं त्रिशुभि इन्द्रवज्राच्छन्दः स्तीतीश्वरं वीरविभुं जनोऽथ, देवेन्द्रपूज्यक्रमपद्मरागम् । यो मानवस्तस्य तु पुण्यभाजो नो इन्द्रवज्रादपि भीतिरस्ति ॥ 12 ॥ अथ द्वादशाक्षरपादं जगत्यां वंशस्थवृत्तम् सदा सुवंशस्थ भवैर्जनोत्तमैः प्रपूज्यपादाब्जयुगं मुनीश्वरम् । सदा महावीरजिनं जिनेश्वरं स्तवीमि भक्तिप्रसरद्वचोभरैः ॥13॥ 6. या भगणेन पिनद्धा, भेन पुनः प्रविबद्धा गद्वयतो रमणीया चित्रपदा कथिता सा ॥ 1 कथा SII SIIS S 7. नगणयुगलसन्नद्धा, मगणविततसौन्दर्या कविकुलकचिता त्वेषा, भुजगशिशुभृता ज्ञेया ॥ उणिका था । / / / / / ''' 8. यस्यां पूर्वं मगणविलासः, पश्चात्तस्माद् भगणनिबन्धः । मध्ये सेन प्रविगदिता सा, विज्ञैर्मत्ता गुरुरचितान्त्या ॥ SSS SII IIS S 9. कीर्त्तितेह विबुधै रमणीया, स्वागतेति मधुराक्षरबद्धा । रेण नेन सुभगा भगणेन, सा गुरुद्वयमनोहरबन्धा ॥ SIS III SII SS SSI SSI ISIS 10. आदी तयुग्मेन विराजमाना मध्ये जकारण विभूषिता या । अन्ते गकारद्वयमण्डिता सा स्यादिन्द्रवजा विबुधप्रसिद्धा । उवणिका यथा 551 55 1 151 5 5 11. गणो जसंज्ञः प्रविभासते पुर-स्तकारनामा च परस्ततो भवेत् । ततो जकारो रगणश्च भासते, प्रतीहि वंशस्थमिदं महामते ! ॥ उट्टवणिका यथा ISI SSI ISI SIS
Page #51
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता अथ द्वादशाक्षरपादं जगत्यां प्रियंवदावृत्तम् शिवसुखप्रदविभो ! प्रियंवदा, दिविषदो मधुररावकलिताः । अथ भजन्ति तमहनिशमरं, भजति यस्तव पदाम्बुजवरम् । / 14 / / अथ द्वादशाक्षरपादं जगत्यां प्रमिताक्षरावृत्तम् प्रमिताक्षरां तव वचोलहरी, बहुभक्तितो हृदयतोषकरीम् । बहुलप्रबोधकरवाक्यवरां, प्रभजामि तां भवभयापहराम् ॥ 15 / / अथ द्वादशाक्षरपादं जगत्यां प्रभावृत्तम् द्युतिपतिशतभासमानद्युते !, मुनिवर ! भवभीप्रविध्वंसक! / जिनवर ! तव सा प्रशस्तप्रभा, मम शमसुखदाऽस्तु वीतस्पृह ! ॥ 16 / / अथ द्वादशाक्षरपादं जगत्यां कुसुमविचित्रावृत्तम् कुसुम विचित्रां तव जिन ! पूजां, विदधति लोका निरुपमभक्त्या । अमरवरा ये पदयुगलस्य, विदधति सेवां शिवकर ! तेषाम् ॥ 17 / / ___ अथ त्रयोदशाक्षरपादमतिजगत्यामतिरुचिरावृत्तम् तवाऽनिशं तु सुरवरप्रपूजितो-त्तमक्रमप्रविलसदच्छकान्तिका । सुखाय मेऽस्त्वं तिरुचिरा नखावली, भवोदधिप्रवरतरिजिनेश्वर ! ॥ 18 / / अथ त्रयोदशाक्षरपादमतिजगत्यां मगेन्द्रमुखवृत्तम् प्रकुपितमप्यथ भूतले कदाऽपि, भवति मृगेन्द्रमुखं न भीतिदानम् । तव चरणाम्बुजभक्तिरक्तचित्ता-समशमधामशरीरिणां यतीन्द्र ! ॥ 19 / / 12. प्रथममेव नगणेन संयुता, भवति भेन विशदा बुधैर्मता । जगणरञ्जितनिबन्धशोभिता, रगणबद्धचरमा प्रियंवदा ॥ उट्टवणिका यथा - ॥ ॥ 15 / 55 13. प्रथमं भवेत् सगणबन्धयुता, जगणप्रिया सयुगलेन युता । भुवि कस्य नैव सुखदाऽभिमता, प्रमिताक्षरा बुधगणप्रथिता ॥ उट्टवणिका यथा - 05 15 / ॥ ॥ 5 14. भवति नगणसंयुता नेन या, पुनरपि विबुधप्रिया मण्डिता । रगणविरचिता प्रभाह्लादिका, स्वरशरविरतीरहृयान्तिमा ॥ ___उट्टवणिका यथा - ॥ ॥ SIS SIS 15. नगणपिनद्धा यगणविनद्धा, पुनरपि या स्यान्नगणसुकाम्या । यगणपिनद्धान्तिकपदरम्या, बुधगदिता सा कुसुम विचित्रा । उट्टवणिका यथा - ॥ Iss ॥ Iss 16. bhavet puro जगणयुता ततः पुन-मता बुधैरिह भगणेन म्न्न्द्दिता। ततो भवेत् सजगुरुराजिता वरा, चतुर्ग्रहैरतिरुचिरा प्रकीर्त्तिता ॥ उट्टवणिका यथा - 15 / ||| Is5 17. नगणविराजितपूर्वभागकं यद्, भवति ततो जगणस्य यत्र योगः । पुनरपि जेन सरेण मण्डितं तत्, सगुरु मृगेन्द्रमुखं बुधैर्विबोध्यम् ॥ उट्टवणिका यथा - ॥ IS IS SIS 5
Page #52
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता अथ चतुर्दशाक्षरपादं शक्वर्यां सिंहोद्धतावृत्तम् (वसन्ततिलका) नृणां क्रुधोद्धतशरीरविभाविभाजां, क्रोधोद्धतद्विपवरस्य विघातने सा । सिंहोद्धता भवति यस्य शरीरकान्तिः, सिद्धार्थनन्दनजिन: स सुखाय मेऽस्तु ॥ 20 ॥ ___ अथ चतुर्दशाक्षरपादं शक्वा~ लोलावृत्तम् भव्या यौवनलक्ष्मीविद्युद्विभ्रमलोला, विश्वाश्चर्यचरित्रः श्रीवीरोऽतिदुरापः । तद् यूयं शमसारं संसारोदधितारं, विश्वेशं भजत द्राग् श्रीवीरं जिननागम् ॥ 21 ॥ ___ अथ पञ्चदशाक्षरपादमतिशक्वर्यां मालिनीवृत्तम् जननमरणवीचिप्राप्तदुःखौघनृणां, पृथुदवथुभवोर्मीमालिनीह भ्रमन्तः । भवति च शरणं नो वीरनाथं विनाऽन्य, इति विदधतु लोको वीरसेवां सुखालीम् ॥ 22 / / अथ पञ्चदशाक्षरपादमतिशक्वर्यां कामक्रीडावृत्तम् कामक्रीडामुक्तं शुद्धात्मानं देवैर्वन्द्यं तं, सौख्यावासं शुद्धज्ञानं लोकानन्दं नाथं च । वीरं धीरं दोषोन्मुक्तं शश्वच्छान्तं सर्वज्ञ-मीशं लोकत्रातारं दीनोद्धारं भक्त्या स्तौमि ॥ 23 ॥ अथ षोडशाक्षरपादमष्ट्यां गरुडरुतवृत्तम् सततमहं जिनेश्वरवरं भवत्रायकं, सकलभयानलोदकसमं सुनामेष्टदम् । तव परमं भजामि भुवनैकबन्धो ! विभो !, गरुडैरुतं मदादिभुजगेन्द्रसन्त्रासने ॥ 24 ॥ अथ षोडशाक्षरपादमष्ट्यां चकितावृत्तम् भीमभववनश्रेणीभ्रान्तिक्लान्तिसुचकिता!, भव्यवरभरा ! दारिद्र्यप्रोढूनतमहृदः ! / इच्छथ लघु चेद् गन्तुं मोहाब्धेरपरतटं, गच्छत शरणं श्रीवीरं भीताभयददनम् ॥ 25 ॥ 18. सेयं तभौ जजगगा मुनिकाश्यपेन, सिंहोद्धतेति कथिता मुनिसैतवेन । उद्धर्षिणीति गदिता मधुमाधवीति, नागैर्वसन्ततिलका सकलप्रसिद्धा ॥ उट्टवणिका यथा - 55 / | / / 15 / 55 19. पूर्वं मस्य निबन्धस्तस्मात् सो विनियोज्यो, मस्तस्मात् परतश्चेत् तस्माद् भस्य निवेशः । अन्ते गद्वययोगो यस्यां विबुधालादी, द्विः सप्तच्छिदि लोला ज्ञेया विज्ञमता सा ॥ उट्टवणिका यथा - 555 ॥' ''' | 55 20. नगणयुगलयुक्ता मेन मध्ये प्रयुक्ता, यगणयुगलनद्धा बद्धमोदप्रबन्धा । इह भवति न केषां हारिणी चित्त वृत्तेर्मधुरपदविलासा मालिनी नागवाहैः ॥ उट्टवणिका यथा - ॥ ॥ 5'' |'' |'' 21. लीलाखेलं केचित् प्राज्ञाः प्राहुस्तां नृत्यद्वर्णा, यां सारङ्गी वृत्तत्वेन प्राहुर्विज्ञाः केचित् सा । कामक्रीडाख्या ख्याता छन्दोविद्भिश्छन्दोग्रन्थे, मैर्बाणैः सौन्दर्याढ्या कस्याऽन्तों मोदं दत्ते ॥ उट्टवणिका यथा - ''' ''' ''' ''' ''' 22. भवति पुरो नसंज्ञकगणो जसंज्ञकस्ततो, भगण इतः परं जगणशोभितः स्यात् तथा । भवति ततस्तसंज्ञकगणो गुरुस्ततः, परं गरुडरुतं तदा मनसि भाव्यतां मनोहरम् ॥ उट्टवणिका यथा - ॥ II II II 55 / 5 23. भाभिधगण एव स्यात् पूर्वं साभिधगणतो, यत्र भवति रम्यत्वं तस्मात् स्याद् यदि मगणः । तस्य च रचना तस्माद् [वै] तस्माद् यदि नगणो, गो यदि गदिता सेयं प्राजस्तहि तु चकिता । उट्टवणिका यथा - ॥ ॥' 555 551 III 5
Page #53
--------------------------------------------------------------------------
________________ 41 स्तुतिकल्पलता अथ षोडशाक्षरपादमष्टयां चित्रवृत्तम् चित्रचित्तवृत्तयो विबाधयन्ति दुःखभेद !, मां विभो ! न विश्वमेतदेव देव ! सारमस्ति । त्वत्पदाब्जभक्तिरस्तु चित्तधाम्नि वस्तुतस्तु, नाऽन्यदत्र भूतले लषामि सारवस्तु नाथ ! ॥ 26 ॥ अथ सप्तदशाक्षरपादमत्यष्ट्यां हरिणीवृत्तम् तव पदयुगं ज्ञानोद्रेकप्रदायि भजन्ति ये, भवति तृणवत् संसारोऽयं जिनेन्द्र ! महात्मनाम् । चकितहरिणी नेत्रा वामभ्रुवश्च मनोहरा, नहि न च धनं तेषां लोभाय वीतरजोहदाम् ॥ 27॥ अथ सप्तदशाक्षरपादमत्यष्ट्यां पइथ्वीवृत्तम् महामहिमभासुराच्चितसमस्तपृथ्वीश्वरैः, सुदेशनवचोऽमृतैर्जनितचन्द्रमोन्यक्कृतिः । विलोचनविभाजितातिचलखञ्जरीटप्रभा, मनो हरति कस्य नो तव मुखप्रभा साऽमला ॥ 28 ॥ अथाऽष्टादशाक्षरपादं धृत्यां शार्दूलललितवृत्तम् बिभ्रन्मोहमृगादिदर्पदलने शार्दूलललितं, कुर्वल्लोकहृदब्जबोधमनिशं त्वद्वाक्यनिकरः । उद्यद्भास्करवत् सुरासुरनराभिस्तव्यचरण !, जीयाद् देव ! महोपकारचतुरो द्राक्षासमरसः ॥ 29 ॥ अथाऽष्टादशाक्षरपादं धृत्यां चित्रलेखावृत्तम् ऐन्द्रश्रेणीनतपदयुगला भव्यपापौघभैत्री, कल्याणालीव्रततिविततिवार्दायमाणा मुनीनाम् । स्वान्तागारे वसतिमुपगता शान्तिधारां क्षरन्ती, ते मूर्तिमें भवतु शिवकरी चित्रलेखा" मनोज्ञा ॥ 30 ॥ अथैकोनविंशत्यक्षरपादमतिधृत्यां मेघविस्फूर्जितावृत्तम् श्रयन्ति त्वां देवं गतभवरुजं भक्तिभावोत्तरङ्गाः, सदा मूर्च्छन्मोहव्रजतमसि ये सूर्यभासायमानम् । ददन्ते तेषां भीलवमपि च नो स्वप्नकालेऽपि नाथ !, मृगारातीभाद्याः प्रतिभयतमा मेघविस्फूर्जिताऽस्तु ॥ 31 ॥ 24. यत्र राभिधो गणः पुरस्ततो जसंज्ञकोऽथ, राभिधेन मण्डितो गणेन जस्ततः पुनस्तु । कीर्त्तितो रसंज्ञको गणश्च लान्तिमं बुधेन, चित्रसंज्ञमीरितं बुधप्रमोददायकं तत् ॥ उट्टवणिका यथा - 55 151 55 15 / A' / 25. नगणसुभगः प्राच्यो भागस्ततस्सगण: पुन-र्मगणसहितो राख्यस्स्याच्चेत् ततस्सगणो लघुः । गुरुविरचना यस्यामन्त्ये बुधैरिह सा मता, भवति विरतिर्यद्वेदाश्वैर्यदा हरिणी तदा ॥ उट्टवणिका यथा - ॥ ॥' ''' ' ' |' 26. जसंज्ञकगणः पुरो भवति साभिधोऽथो गणो, जसंज्ञकगणः पुनर्भवति साभिधोऽनन्तरम् । यसशंकगणान्विता लघुगुरुप्रशस्ताऽन्तिमा, वसुग्रहयतिर्बुधैरिह मता तु पृथ्वी वरा ॥ उट्टवणिका यथा - 15 / ॥ II |5 155 15 27. माभिख्यः प्रथमं गणस्सगणसम्भ्राजी यदि ततो, जाख्यस्स्याच्च गणस्ततस्सगणसंराजी परमितः । ताख्यश्चेत्तदनन्तरं सगणसम्बन्धो भवति चेत्, तहि जैः प्रथितं दिवाकररसैः शार्दूलललितम् ॥ उट्टवणिका यथा - 555 15 15 / IIS 551 HIS 28. मोभो नश्च त्रियगणसहितश्चित्रलेखा तदा स्यात् । / उट्टवणिका यथा - 555 5|III I'' |'' |'' 29. गणो याख्यः पूर्वं मगणरचना स्यात्परस्तान्मनोज्ञा, भवेन्नाख्यो हृद्यो गण इह ततो यस्य बन्धो मनोज्ञः । ररौ स्यातां तस्माद् गुरुरिह यदा तर्हि मान्या बुधेन्द्र, रसैः षड्भिवहिर्यतिरिह मता मेघविस्फूर्जिताऽसौ । उट्टवणिका यथा - 155555 ॥ ॥5 515 51s 5
Page #54
--------------------------------------------------------------------------
________________ 42 प्रवर्तक-मुनिश्रीयशोविजयविरचिता अथैकोनविंशत्यक्षरपादमतिधृत्यां फुल्लदामवृत्तम् ये नित्यं श्रीमज्जिनवरवृषभं phulla~dAmaprakANDai-bhaktyA'va'ntIzaM विगतभयभरं तीर्थनाथं तु वीरम् । तेऽर्च्यन्ते भव्याः सुरवरततिभिः पूर्णकामा अकामाः, स्तुत्वा स्तूयन्ते सुरनरवृषभैर्यान्ति मोक्षं च शश्वत् ॥ 32 ॥ अथ विंशत्यक्षरपादं कृत्यां गीतिकावृत्तम् बहुलानुरागसुरासुराच्चितपादपङ्कजमादरात्, परिषेवते जिन ! यस्तवाऽमलभक्तितो जगतीतले । गुणशंसिनी किल तस्य देव ! नरेन्द्रवक्त्रविनिर्गता, भुवनत्रयेऽपि विलासमेति जनस्य नाथ ! सुंगीतिका ॥ 33 / / अथैकविंशत्यक्षरपादं प्रकृत्यां स्रग्धरावृत्तम् कैलासोद्दामकान्तिस्फुरदमलतलन्यस्तचित्रोपलाढ्ये, भव्यस्तोत्रावलीसम्मुखरितककुभि स्वान्तपद्मार्करोचिः । नानालङ्कारहारिण्यघदलनकरी वीर ! मूर्तिस्त्वदीया, प्रोद्यद्दीप्रप्रभाढ्यामलमणिनिकर स्रग्धरा हन्तु पापम् ॥ 34 ॥ अथ द्वाविंशत्यक्षरपादं कृत्यां मदिरावृत्तम् ये मदिरांसुहिता मनुजा न भजन्ति तवाऽङ्घिसरोजयुगं, ते जिन ! निर्गतपुण्यभरा भयभारसुदुःखितमानसकाः । शश्वदशेषशरीरिविशारणकारणचिन्तननद्धहृदो, नो गणयन्ति परोपकृति न विदन्ति गुणं न भजन्ति सुखम् ॥ 35 / / अथ चतुर्विंशत्यक्षरचरणं संकृत्यां दुर्मिलवृत्तम् प्रणिधाय भवत्पदपङ्कजमीश ! जिनेन्द्र ! भवामयभेदकरं. ससुरासुरमर्त्यनतं सततं परिदुर्मिमलमोक्षसुखप्रददम् । लभते सकलः खलु सौख्यमनन्तमिहाऽपि परत्र च किं बहुना, प्रणत: सकृदप्यमरैः पुरुषः सततं महितो भवति प्रणयात् ॥ 36 / / 30. स्यान्माख्यः पूर्वं तगण इह ततो नेन हृद्यः परस्तात्, तस्मात् साख्यश्चेद् रगणसुवलितो रेण नद्धं पुनश्च । तस्माद् गो यस्मिन् विबुधजनगणैः सेवितं सद्गुणाढ्यं, ज्ञेयं प्राजस्तच्छरहयतुरगैः फुल्लदामाभिरामम् ॥ उद्दवणिका यथा - ''' ''| ॥ ॥5 515 515 5 31. सजजान्विता भरसाश्रिता लगभूषिता खलु गीतिका ॥ अन्यत्राऽप्युक्तं - वरपाणिशोभिसुवर्णकङ्कणरत्नरज्जुविभूषिता, सुपयोधरा पदसङ्गिनूपुररूपकुण्डलमण्डिता । फणिराजपिङ्गलवर्णिता कविसार्थमानसहारिका, वरकामिनीव मनोमुदे नहि कस्य सा खलु गीतिका ॥ उट्टवणिका यथा - ॥ 5 / / ISI SII SIS 115 IS 32. लोकैश्छिन्ना त्रिकृत्वो मरभनयययैः सुन्दरा स्रग्धरेयम् ॥ अन्यत्राऽप्युक्तं - कर्णं ताटङ्कयुक्तं वलयमपि सुवर्णं च मञ्जीरयुग्मं, पुष्पं गन्धं वहन्ती द्विजगणरुचिरा नूपुरद्वन्द्वयुक्ता । शङ्ख हारं दधाना सुललितरसना रूपवत्कुण्डलाभ्यां, मुग्धा केषां न चित्तं तरलयति बलात् स्रग्धरा कामिनीव । / उट्टवणिका यथा - 555 515 ॥ III 155 155 155 33. सप्तभकारयुता सगुरुर्गदितेयमुदारतरा मदिरा ॥ उट्टवणिका यथा - 5| | | | | ॥ // 5 34. सगणौ सगणौ सगणौ सगणौ यदि दुम्मिलमेतदवेहि तदा । अन्यत्राऽप्युक्तम् विनिधाय करं गुरुरत्नमनोहरबाहुयुगं कुरु रत्नधरं, च ततः कुरु पाणितलं वरपुष्पयुगं विनिधाय गुरुम्(?) ॥ इति दुम्मिलका फणिनायकसंरचिता किल वर्णविलासपरा, चतुराश्रितविंशतिवर्णकृता कविता सुकृताश्रयशिल्पधरा । / उट्टवणिका यथा - ॥7 ॥ ॥ ॥ ||' |' |' |'
Page #55
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता अथ चतुर्विंशत्यक्षरचरणं संकृत्यां किरीटवृत्तम् देवकिरीटमणिप्रकरप्रतिरञ्जितपादसरोजयुगं तव, भातु सदा मम चेतसि देवविकीर्णसरोरुहचारि सुखाकर ! / यत्र विभाति नखावलिरीश्वर ! पद्ममणिप्रकरप्रतिमाङ्गलिमस्तकराजिसुधाकरबिम्बसमा शमनिज्जितदोषरिपुव्रज ! ॥ 37 ॥ अथ चण्डवृष्टिप्रपातनामा सप्तविंशत्यक्षरचरणो दण्डकः जय जय सुरयक्षविद्याधराधीशमादिभिः सङ्कुले सर्वशोभाकरे, समवसरणभूमिभागे यथावत्समावेशितानेकलोकाकुलेऽतिप्रभे । मणिकनकविचित्रचञ्चत्प्रभाहारिसिंहासनाध्यासिनो देशना देव ! ते, त्रिभुवनततकाममोहादिघोरानलोज्झासने चण्डवृष्टिप्रपातीयते ॥ 38 ॥ ॥ इति श्रीमज्जिनचरणसरोजचञ्चरीक-वादिमातङ्गपञ्चानन-महाव्रतपञ्चकविलासगेह तपश्चर्याचरणचक्रवर्त्याचार्यवर्य-श्रीमद्विजयनेमिसूरीश्वरशिष्य प्रवर्तक-यशोविजयविरचिता सहृदयकण्ठशोभिनी वीरोज्ज्वलगुणगुम्फिता विविधनामगर्भच्छन्दोमयमुक्तकषट्त्रिंशिका । / / / इतिश्रीचरमजिनेश्वरश्रीमहावीरस्वामिषट्त्रिंशिका समाप्ता । 35. अष्टभकारमनोहरबन्धनवृत्तकिरीटमिदं परिभावय । / अन्यत्राऽप्युक्तम् - पादयुगं कुरु नूपुरसुन्दरमत्र करं वररत्नमनोहर-वर्णयुगं कुसुमद्वयसङ्गतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पितसज्जनमौलिरसालय-पिङ्गलपन्नगराजनिवेदितवृत्तकिरीटमिदं परिभावय ॥ उद्दवणिका यथा - | | | | | | | | 36. यदि नगणयुगं ततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो मतो दण्डकः ॥ उट्टवणिका यथा - ||| ॥ 515515 515 515 515 515515
Page #56
--------------------------------------------------------------------------
________________ 44 प्रवर्तक-मुनिश्रीयशोविजयविरचिता ॥ 13. अकारान्तप्रथमान्तपदैर्महावीरस्तोत्रम् ॥ देवस्स चिन्तामणिदेववृक्ष-जैत्रप्रणामश्शमवारिधारः । चामीकरोद्द्योतशरीरभासः, श्रीवीरनाथो भवहानिदोऽस्तु ॥ 1 ॥ प्रौढप्रभावो भुवनैकपूज्यः, कन्दर्प्पदर्पापहदेहभासः । संसारकान्तारगतिश्रमघ्नः, श्रीवीरनाथो भवहानिदोऽस्तु ॥ 2 ॥ कामोन्मदिष्णुद्विपदर्प्पघात- पञ्चाननो विश्वजनप्रपूज्यः । प्रौढप्रतापप्रविराजमानः, श्रीवीरनाथो भवहानिदोऽस्तु ॥3॥ मिथ्यात्वरात्रिप्रबलप्रघात - सूर्यायमाणः शिवदानशौण्डः । धीरत्वजेयाचलवंशनाथः, श्रीवीरनाथो भवहानिदोऽस्तु ॥ 4 ॥ दुःखान्धुमग्नाखिललोककाम्य- रज्जूयमानातुलवाग्विलासः । संसारनीरेश्वरपोतपादः, श्रीवीरनाथो भवहानिदोऽस्तु ॥5॥ सर्वोपसर्गग्रहदोषघातो, ध्यातोऽपि संसोढमहोपसर्ग: / यश्चित्रचारित्रधरो जिनेन्द्रः, श्रीवीरनाथो भवहानिदोऽस्तु ॥6॥ अप्रार्थितार्थप्रदताविलास-ड्रीणामरागोऽसमपुण्यदानः । श्रीकेवलालोकविभातलोकः, श्रीवीरनाथो भवहानिदोऽस्तु ॥ 7 ॥ श्रोत्रामृतास्वादमहाप्रपाभ-देवासुरासेव्यवपुःप्रभावः । संसारतर्षापहवाग्विलासः, श्रीवीरनाथो भवहानिदोऽस्तु ॥ 8 ॥ ॥ इति श्रीश्रमणजनमनश्चमत्कारकारिचरणकरणचातुरीका - 'ऽचार्यवर्य श्रीमद्विजयनेमिसूरीश्वर पादपद्मेन्दिन्दिरायमाण-विनेयप्रवर्त्तकयशोविजयविरचितं प्रथमान्तपदकदम्बमयं श्रीमहावीराष्टकं समाप्तम् ॥ &
Page #57
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता ॥ 14. पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकम् ॥ पञ्चेन्द्रियदमं देव्यं, पञ्चज्ञानोपदेशकम् । पञ्चवर्गविनिर्मुक्तं, स्तोष्ये वीरजिनेश्वरम् ॥ 1 ॥ अव विश्वाश्रयो वीर!, शिवावासः सुरेश्वर ! / श्रीषूष शिष्यशासाय, स्वास्य श्रिया विलालस ॥ 2 ॥ श्रीवरः श्रेयसे सार-रावास्यः स सुरेश्वरः । सर्वेषां लालसाहासः, शीलशाली शिवावहः ॥ 3 ॥ वरैश्वर्येव विश्वस्य, सर्वाय सहसा वर । श्रीवीरेशसुरावि, उल्लासय शिवश्रियम् । / 4 / / सुरासुरसुसेव्याहिं, सूरिं शूररवं वरम् । सरलं सुरवं सस्यं, सुरं सेवे ऋषीश्वरम् ॥ 5 ॥ यस्येश्वरस्य सारस्य, सर्वाशाविलसं यशः । श्रेयः सुरसुवल्ली वः, सोऽयं वीर: शिवाय वै ॥ 6 ॥ सर्वांहससुसंहारं, सर्वावं सुरवेश्वरम् । अरुषं संश्रये वीरं, शशिलेश्यं वशीश्वरम् ॥ 7 ॥ सुरस: सुरवो यस्य, वीर: सेव्यः शिवाय वः । स्वेरीशा श्रेयलासांहिः, सोवार्यवीर्यशाल्ययम् । / 8 / / सर्वसारं वरं वीरं, सूर्यलासं सुरेश्वरम् । हेयाहेयसुशासेशं, संश्रये सावशोऽवशः । / 9 / / ॥ इति श्रीसकलसुरासुरेन्द्रनरेन्द्रविवन्द्यपादारविन्दा-'ऽचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरशिष्य प्रवर्तकयशोविजयविरचितं पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकं समाप्तम् । / O+ R
Page #58
--------------------------------------------------------------------------
________________ 46 प्रवर्तक-मुनिश्रीयशोविजयविरचिता ॥ 15. श्रीवीरचित्रकाष्टकम् ॥ छत्रबन्धः (पद्मबन्धोऽपि ) अविदितगुणमानं सर्वदा भासमानमकलितमहिमानं ध्वस्तमोहाभिमानम् । विहितमदनमानं शान्तिसंशोभमानं, प्रकटितपटिमानं नौम्यहं वर्धमानम् ॥ 1 ॥ धनुर्बन्ध : वीरं नमामि विपदां दलनं दयालु, घोरान्धकारविधुरान् विविधोपतापान् । पापान् समुद्धरति यो जितभाववैरी, दर्पोद्गमप्रशमनं जगदेकसारम् ॥2॥ खड्गबन्धः धीरं वीरं वरं देव, देवमावसथं श्रियाम् । यद्दर्शनमघध्वंसि, सर्वदा तं जिनं स्तुवे ॥3॥ द्वाभ्यां श्लोकाभ्यां खड्गबन्धः सारशौर्याप्तमोक्षश्री-जितकाममहारिपुः पुण्यकेलिगृहं वीरः, क्रान्तविश्वः स्वतेजसा ॥4॥ सानुकम्पो भवच्छेदी, शक्रसन्दत्तवाससा । सारं संशोभमानो मां, पातु पापात् प्रभद्रकः ॥ 5 ॥ शरबन्धः सर्वदा दारितोन्मादं, सर्वर्द्धिधिषणैर्नुतम् । वन्दे वीरं महाधीरं, भवसत्रत्रसन्नतम् ॥ 6 ॥
Page #59
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता 47 त्रिशूलबन्धः उद्दामतेजसाभासद्-देहसौन्दर्यभासितम् । तं सदाऽदासतं देवं, वन्दे तं विदितं दिवि ॥ 7 ॥ शक्तिबन्धः वरं तत्त्वविदामीशं, तं शंसौख्यददं वरम् । रवगाम्भीर्यसम्राजं, संसंध्यायामि सर्वदा । / 8 / / ॥ इति श्रीनिरुपमप्रौढसाम्राज्यराजविराजमान-तपत्तपस्तेजःप्रकरप्रकीर्त्यमानकीर्तिनिकरस्वच्छतपगच्छगगन नभोमणीयमान-सकलजनप्रार्थितार्थसार्थचिन्तामणीयमान-श्रीमद्विजयनेमिसूरीश्वराचार्यचरणचञ्चरीकायमाण-प्रवर्तकयशोविजयविरचितं श्रीवीरचित्रकाष्टकं समाप्तम् । / 8 + ऋ शक्तिबन्धः AASABy to thriv वरन्तत्त्वविदामीशं तं शं-सौख्यददं वरम् । वरगाम्भीर्यसम्राजं संसंध्यायामि सर्वदा । / 8 / /
Page #60
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता चित्रकाव्यानि धनुर्बन्धः या लुं घोर साकदेगजनमशप्रमद्गोदरीवैवभातजियोतिरद्धमसन्या वीरं नमामि विपदां दलनं दयालु, घोरान्धकारविधरान विविधोपतापान । पापान् समुद्धरति यो जितभाववैरी, दर्पोद्गमप्रशमनं जगदेकसारम् ॥ 2 ॥
Page #61
--------------------------------------------------------------------------
________________ stutikalpalatA 42 zarabandhaH trizUlabandhaH / 4 (44 EEEP Y"E_henu REF A Farp ri ve sa to Sa Ne सर्वदा दारितोन्मादं सर्वर्द्धिधिषणैर्नुतम् । वन्दे वीरं महाधीरं भवसत्रत्रसन्नतम् ॥ 6 ॥ उद्दामतेजसा भासद्देहसौन्दर्यभासितम् । तं सदाऽदासतं देवं वन्दे तं विदितं दिवि ॥ 7 ॥
Page #62
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता ॥ 16. श्रीमहावीरचित्रकाष्टकम् ॥ शक्तिबन्धः भगवान् भुवनाधीशो, धीशो धैर्यगुणे नगः । गभस्तिर्मोहविध्वंसे, पापाद् वीरोऽवतात् स माम् ॥ 1 ॥ हलबन्धः वीरं नमामि विश्वेशं, तं शंवप्रभुमीश्वरम् । रम्यसूक्तिजगद्बोधं, सर्वज्ञं वरकेवलम् ॥ 2 ॥ हलबन्धः वीरं धर्मप्रदातारं, वारं दोषततेर्वरम् । रङ्कोद्धारकरं देवं, वन्देऽहं देवदेवनम् ॥ 3 / / जय भवभयहरणचरणकमल !, जय कनकभ ! जय वरजनशरण! / जय समसहमददवदहनदक!, जय वरजनभरनतततपदक! ॥ 4 ॥ समासगुप्तम् प्रबलमदनदावं घोरमोहप्रतानं, प्रकुपितमदकालव्यालसङ्घप्रचारम् । भववनमधिभव्यश्रेणिसौख्याय यस्या-'भिभवति शरणं स त्रायतां वोऽथ वीरः ॥ 5 ॥ गोमूत्रिकाबन्धः सम्पदानपरं वन्दे, लोकजालस्य पालिनम् । विपन्मानहरं मन्दे, शोकजालस्य पातिनम् ॥ 6 / / पद्मबन्धः (अयं गोमूत्रिकाबन्धेऽपि) जिन ! श्रीन ! घनध्यान!, च्छिन्नमान ! घनस्वन! / घनदीनजनग्लान-जनसन्नतनन्दन! ॥ 7 ॥ प्रथमान्तबन्धः विश्ववयत्राणनिबद्धचेताः, कुबोधविध्वंसनवाग्विलासः । तृष्णातमस्संहरणो मुनीशः, श्रीवीरदेवः सुखदः सदाऽस्तु ॥ 8 ॥ ॥ इति श्रीसहृदयहृदयारविन्दविकासनसवित्रीयमाण-सकलजनमनोऽन्तस्तापप्रशमनप्रपीयूषायमाण-भीष्मभववनभ्रान्तिक्लान्तिमच्छान्तिदानैककल्पतरूयमाण-श्रीमद्विजयनेमिसूरीश्वराचार्यवर्यचरणचञ्चरीकायमाण प्रवर्तकयशोविजयविरचितं श्रीमहावीरचित्रकाष्टकं समाप्तम् । /
Page #63
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता शक्तिबन्धः भगवान् भुवनाधीशो धीशो धैर्यगुणे नगः । गभस्तिर्मोहविध्वंसे पापाद्वीरोऽवतात् स माम् ॥ 1 ॥ हलबन्धः w तो । धम् र भ्यासू। ति जग का र समाजाला जाना चार वीरं नमामि विश्वेशं तं शंवप्रभुमीश्वरम् । रम्यसूक्तिजगद्बोधं सर्वज्ञं वरकेवलम् ॥ 2 ॥
Page #64
--------------------------------------------------------------------------
________________ 52 प्रवर्तक-मुनिश्रीयशोविजयविरचिता हलबन्धः व रे वनम् । ह र्म /प्रादा । तार वीरं धर्मप्रदातारं वारं दोषततेर्वरम् । रङ्कोद्धारकरं देवं वन्देऽहं देवदेवनम् ॥ 3 / /
Page #65
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता ॥ 17. अकारान्तचतुर्थ्यन्तपदैः श्रीमहावीराष्टकम् ॥ सर्वावनीतलविभासकसूर्यदेव-चण्डप्रतापकलिताय जिनेश्वराय । देदीप्यमानशशिसौम्यमुखाम्बुजाय, वीराय वीतमदनाय नमो नमोऽस्तु ॥ 1 ॥ श्रीनन्दिवर्द्धनकृपापरिपूरिताय, सिद्धार्थनन्दनवराय गुणाकराय । / पापापहाय शिवसौख्यकराय शश्वद्, वीराय वीतमदनाय नमो नमोऽस्तु ॥ 2 ॥ मुक्त्यङ्गनानयनदूतमहाव्रताय, वीतप्रमादरिपुकाय दमाकराय । भारुण्डपक्षिसदृशाय गतस्पृहाय, वीराय वीतमदनाय नमो नमोऽस्तु ॥ 3 ॥ ऐश्वर्यभासितजगत्त्रयमण्डलाय, पारङ्गताय परमाय सुरेश्वराय । संशुद्धचेतनमयाय शुभेश्वराय, वीराय वीतमदनाय नमो नमोऽस्तु ॥ 4॥ स्वर्णाभदेहविलसद्युतिराजिताय, निर्लोभहंसरतिमानससोदराय । सद्धर्ममार्गवरदेशनकारकाय, वीराय वीतमदनाय नमो नमोऽस्तु ॥ 5 ॥ सिंहाङ्किताय सरसध्वनिशोभिताय, ध्येयाय गेयगुणगुम्फितविग्रहाय । सर्वाविजेयबलसारविराजिताय, वीराय वीतमदनाय नमो नमोऽस्तु ॥ 6 ॥ विश्वावतंसमुकुटाय मतीश्वराय, सत्प्रातिहार्यपरिशोभिसमाश्रयाय । संसारसारशरणाय मुनीश्वराय, वीराय वीतमदनाय नमो नमोऽस्तु ॥ 7 ॥ लोकोपकारकरदेशनवाक्यपुष्प-सौरभ्यलुब्धससुरासुरभृङ्गकाय । / चारित्रदीपकवराय सुरस्तुताय, वीराय वीतमदनाय नमो नमोऽस्तु ॥ 8 ॥ ॥ इति श्रीसकलभविककमलदिनकरकरायमाण-श्रीमद्विजयनेमिसूरीश्वरचरणचञ्चरीकायमाण विनेययशोविजयविरचितमकारान्तचतुर्थ्यन्तपदकदम्बमयं श्रीमहावीराष्टकं समाप्तम् । / O+ R
Page #66
--------------------------------------------------------------------------
________________ 54 प्रवर्तक-मुनिश्रीयशोविजयविरचिता ॥ 18. श्रीमहावीराष्टकम् ॥ श्रीवीरं वैरमुक्तं प्रतिदिनमनघं मानवानां नवानां, वाञ्छापूर्ति वितन्वन्तमहकममहं सद्दयानां दयानाम् । पूरं शूरं शरीरस्थितरिपुदलने वास्तवानां स्तवानां, स्तोमैः सोमैः समस्तैः शमदमनियमैः संस्तवीमि स्तवीमि ॥ 1 ॥ ये त्वां सन्मधुराक्षरैरहरहः स्तोष्ट्रयमानाः स्तवै-राधिव्याधिरुपाधिराप्त ! भविनां दूरं प्रयाति क्षणात् । सद्म स्वर्गवदेव देव ! भवति प्रज्ञावतां प्राणिनां, दासन्त्येव सुरा वराः सुरमणिस्तेषां च हस्ते स्थितः ॥ 2 ॥ घोरक्रोधतरक्षु कामशबरं दुष्कर्मपञ्चाननं, मायाजाललताप्रतानगहनं मानोग्रमत्तद्विपम् । सम्फूत्कुर्वदमन्दलोभभुजगं रागोग्रशार्दूलकं, संसारं विपिनं तदस्ति भविनां कस्त्वां विनाऽत्राऽऽश्रयः ॥ 3 ॥ विख्यातो धरणिप्रकाशकुशलोऽहं सर्वलोकप्रियः, सूर्य ! त्वं किमु शूरतां प्रथयसीत्येवं क्षमामण्डले । श्रीवीरस्य समस्तलोकविदितं कर्मक्षयाविष्कृतं, किं नाऽऽलोकयसे त्रिलोककलनाकौशल्यमानन्ददम् ॥ 4 ॥ संसञ्चिन्तितदानकौशलकलाकेलीधराणां वर!, त्वं किं कल्पतरो! करोषि सततं दयू विनिःशङ्ककम् । विश्वेषां विकटप्रकोटिकलितक्रोधादराणां नृणां, किं संपश्यसि नैव वीरचरणान् संदर्शनात् कामदान् ॥ 5 ॥ जन्तुत्राणकराय सर्वभविनामानन्ददानाय च, ज्ञानानन्दमयाय नित्यमखिलध्येयाय गेयाय च । भव्यानां भवनाशनाय परमज्योतिःस्वरूपाय च, श्रीवीराय जिनाय विश्वपतये नित्यं नमः स्तान्मम ॥ 6 ॥ गीर्यस्याऽस्खलितप्रचाररचना पीयूषवर्षायते, संसाराम्बुधितारणे भगवतः पादोऽतिपोतायते । मर्त्यानां भय(व?) भीमकूपपततां हस्तो वरत्रायते, सैष श्रीजिनकुञ्जरः परमसंशान्ति विधत्तान्मम ॥ 7 ॥ चिन्तारत्नमतिप्रियं न भवति प्राज्यं न राज्यं तथा, चक्रित्वं न मनोरमं मम तथा देवेन्द्रता नो प्रिया । नो रम्याणि भवन्ति मेऽतिहृदये हाणि वीरप्रभो!, किन्त्वेकं तव पादपद्मशरणं मे सर्वदा सुप्रियम् ॥ 8 ॥ ॥ इति श्रीसकलस्वपरसमयमानससरोवरवरराजहंसायमान-निःशेषान्तरङ्गवैरेभपञ्चाननायमानसकलभविभयदुस्तरापारवाधिप्रवहणायमान-श्रीमद्विजयनेमिसूरीश्वराचार्यवर्यचरणचञ्चरीकायमाण प्रवर्तकयशोविजयविरचितं श्रीमहावीराष्टकं समाप्तम् ॥
Page #67
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता ॥ 19. श्रीविजयनेमिसूरिशतकम् ॥ विपुलकीर्तिभरेण हिमत्विषो, विजयिनाऽमृतगर्वमुचा गिरा । कृतपदं सकलागमपारगं, विजयनेमिगुरुं महितं नुमः ॥ 1 ॥ स्तुवन्नहं त्वां बुधहास्यधाम, तथापि भक्त्या प्रलपामि नाथ ! / यथेष्टमालप्य शिशुर्वचांसि, न कि प्रमोदं प्रतनोति पित्रोः ॥ 2 / / स्पृष्टो नमस्कारपथं प्रयातो, ध्यातो नुतः पूजितुमीहितो वा । त्वं सर्वलोकोपकृतेविधाता, पूज्योऽसि केषां न जगत्त्रयेऽस्मिन् ॥ 3 ॥ त्वदर्शनान्नाथ! शरीरिणां सदा, नश्यन्ति पाशा दृढकर्मणामपि । नद्धा न कि तायविलोकनादहे:, पाशा विनाशं सहसा व्रजन्ति हि ॥ 4 ॥ अचिन्त्यसौख्याप्तिफलाफलच, यैर्यैस्तु दृष्टोऽसि जगद्गुरुस्त्वम् । पुण्यानुबन्धीनि कृतानि तैस्तै-महान्ति पुण्यानि महाफलानि । / 5 / / ते नामिनः शुद्धगुणा भवन्ति, निर्दोषसारा प्रकृतेहिताधाः । तस्माद् वयं नाथ! सदा नमाम, आप्तं भवन्तं जगतीहितं च ॥ 6 ॥ आसादिताशेषसुखं सुखीनं, पापप्रमुक्तं मुनिपुङ्गवं च । श्रीसाधुमत्त्यैरभिवन्दितं तं, श्रीनेमिसूरं प्रणमामि भक्त्या ॥ 7 ॥ येनोदधारि किल सूरिपदं सुयोगै-र्लोकोपकारकुशलं गुणगुम्फितेन । श्रीवीरशासनशुभोन्नतिकारकस्तु, सूरिर्जयत्यखिलशास्त्रविचक्षणोऽयम् ॥ 8 ॥ रत्नत्रयोद्योतितदिग्विभागकः, समस्तसवस्य च भद्रकारकः । परोपकाराय वपुर्धरन्नयं, चिराय भूयाद् भवभेदको नृणाम् ॥ 9 ॥ प्रसन्नकीर्ते ! जय नाथ ! सम्प्रति, दुरासदं ते शरणं क्षितौ नृणाम् । समस्तलोकाखिलसौख्यदायकं, चिन्तामणेरप्यतिशायि भूतले ॥ 10 ॥ वाताभ्रविभ्रमसमक्षयसौख्यरक्ते, दुःखानलप्रकलितान्तरवृत्तिलोके । कालायिते कलियुगेऽथ तव प्रशस्यं, केषां न पादयुगलं वरसौख्यहेतुः ॥ 11 / / श्रीनेमिनाथपदपङ्कजवासिनो नो, स्कन्दन्ति दुःखलवमप्यथ मानवास्तम् । पापापहारकरणं चरणं नराणां, यस्य श्रयामि शरणं प्रभुनेमिसूरिम् ॥ 12 / /
Page #68
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता दुःखज्वलानलदकोपममाप्तमान्यं, विस्तीर्णभूमितलराजितमन्त्रराजम् । प्रौढं प्रदीप्तमुनिमण्डलवार्धिचन्द्र, नेमिप्रभो ! इति जपाम्यहमत्र सारम् ॥ 13 / / नाथे त्वयि श्रितवति क्षितिमण्डलेऽथ, किं दुर्जनो मयि करिष्यति मोहमोही । नृणां मयूरवरजातसमाश्रितानां, किं स्याद् भयं क्षितितले पवमानभक्षैः ॥ 14 ॥ प्राप्तप्रधानविभवा विभवं भजन्तो, वृद्धिः समृद्धिकलिता सकलप्रशस्ता । ब्रह्मेन्दुतेज इव सौख्यकरा वरा ते, भूयादिति प्रमनसा वयमुश्म आप्त ! ॥ 15 ॥ शास्त्रसन्दोहवेत्ता यः, सर्वसाधुगुणान्वितः । विजयनेमिसूरिः स, जयत्याप्तनुतो गुरुः ॥ 16 ॥ चन्द्रतुल्यं महोराजं, परसौख्यकरं वरम् । नमामि सर्वदाभासं, निष्कलङ्क महामुनिम् ॥ 17 ॥ शान्तं शान्तमनोवृत्ति, शर्मरं शर्मशालिनम् । मुनि मुनि मनोभक्त्या, वन्दे वन्देन्द्रवन्दितम् ॥ 18 ॥ दुर्जातदुर्गदुर्गाणां, दुर्गतानां च देहिनाम् । दुर्गदुर्गतताभेदं, दुर्गतित्रायकं मुनिम् ॥ 19 / / देहदेवनदेवं तं, दोषदोषानिवारकम् । वन्दे वं वन्दको वन्द्यं, द्वेषद्वेषकरं वरम् ॥ 20 ॥ सूरि सूरिवरं सूरं, सार्थसार्थसुसेवितम् । सर्वदा सर्वदाभासं, वन्देऽवन्देव देवकम् ॥ 21 ॥ उपध्युद्धावकं सूरि-मुपतापवितापकम् । उपप्लवपरिप्लाव-मुपरागोपमर्द्दकम् । / 22 / / दुर्गाह्यसुगुणग्राम-माधिव्याधिविनाशकम् । सूर सूरिं सदा नौमि, दुर्जेयदुर्जनोज्जयम् ॥ 23 ॥ दुर्दान्तदुर्दुरूढानां, दमकं शमकं मुनिम् । दमनं दमनं वन्दे, सूरिं सूरिजनैर्नुतम् ॥ 24 / / मूढात्ममूढताभेदं, मतिमानविवर्जितम् । मुहुर्मुहुरहं वन्दे, चङ्गाङ्गयोजितो मुनिम् ॥ 25 / / कान्तकान्तिसुकान्तं तं, ज्वलल्ललाटपट्टकम् । शास्यशास्तारमीशं च, नौमि भक्तिभरात् त्रिधा ॥ 26 / / आनन्दकन्दफुल्लन्तं, सौख्यवल्लीवितानकम् । संसारासारताबोधं, भूयो भूयः स्तवीम्यहम् ॥ 27॥ त्वत्पादै सिताः के न, पादैरिव रवे रुचैः । इति परोपकारस्त्वं, जय सर्वगुरो! सदा ॥ 28 / / राजीवराजमानास्यं, भव्याकृतिसुशोभितम् । मानवामानवैः पूज्यं, त्रिकालं तं नमाम्यहम् ॥ 29 / /
Page #69
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता 57 त्वन्नामगारुडं मन्त्रं, मोहाहिविषघातकम् । इच्छामि सर्वदा भद्रं, त्वत्स्तुत्येकपरायणः ॥ 30 ॥ विनयं विनयाधारं, सूरिणं सूरिणं मुदा । विनयो विनयग्राही, विनतो विनतोऽस्मि तम् ॥ 31 ॥ विधूतविधिकव्याधि, विदा विदारकं विदाम् । विकारविक्कुविक्रान्तं, विदितं विदितं विदाम् ॥ 32 ॥ रुजा भीतैर्यथा वैद्यो, व्याघ्रभीतैरिवाऽनलः । तापतान्तैर्यथा वृक्षो, वह्निभीतैर्यथा जलम् ॥ 33 / / जाड्यभीतैर्यथा सूरिः, पापभीतैर्यथा जिनः । यथा गुहा वर्षभीतैः, शरभः सिंहभीतिभिः ॥ 34 / / सिन्धुभीतैर्यथा नौका, सर्पभीतैस्तु गारुडः । भयभीतिसमाक्रान्तै-स्त्वमस्माभिः समाश्रितः ॥ 35 ॥ [त्रिभिर्विशेषकम्] समुपार्जितपुण्यौघं, पोषयित्नुं नयावलेः । वन्देऽहं परया भक्त्या , विजयनेमिसूरिणम् ॥ 36 / / जय नेमिविभो! प्रभो ! ममा-'मतिमोहप्रविमर्दक! क्षणात् । तव सङ्गमृते जना मनाग, न भवाब्धि प्रतरन्ति तेऽप्लवाः ॥ 37 / / भजते तु विरक्तमानसं, मुनिमन्यो गुणधाम सादरम् । प्रभजाम्यहमुद्यतप्रभं, क्रमयुग्मं दृढरागमेव ते ॥ 38 / / न च कैर्महनीयतां गतः, परमां त्वं नयमानतत्त्ववित् ! / अविवेकिजने मयि प्रभो!, त्वमथो देहि विवेकसंस्तवम् ॥ 39 ॥ शशिसौम्यमुखाकृते ! सदा, सुखमेधस्व मुनीश्वराऽसमम् । तव पादमृते न च प्रभो !, शरणं यद् भवभीमपावके ॥ 40 ॥ अयमाप्त ! तवाऽनलद्युति-स्त्रिजगत्सञ्चरणेऽप्यकुण्ठितः । भविमोहतृणोत्करं दहन्, सुजने शीततरः प्रतापकः ॥ 41 / / त्वमसि सप्तभयोदधितारक-स्त्वमसि विश्वजनोदयकारकः । त्वमसि भव्यजनप्रतिपालक-स्त्वमसि बुद्धिविवृद्धिकरः परः ॥ 42 ॥ त्वमसि शासनरक्षणतत्पर-स्त्वमसि धर्मधनः पुरुषोत्तमः । त्वमसि दर्शनहर्षितसज्जन-स्त्वमसि गच्छनियामकतल्लजः ॥ 43 / / त्वमसि शीलविभूषणधारक-स्त्वमसि सद्बतभारधुरन्धरः । त्वमसि मर्त्यनतो भुवि वत्सल-स्त्वमसि नेत्रसुधारस एव च ॥ 44॥ त्वमसि भद्रकरः करुणानिधि-स्त्वमसि भीतिहरः परमो मुनिः । त्वमसि सञ्चितपुण्यभरो वर-स्त्वमसि सूरिपदप्रविराजितः ॥ 45 / / पदयुगं तव वर्णयितुं कथं, कथय सूरिवर ! प्रभवाम्यहं । भजति शीतकरः कमनीयता-मधिजिगांसुरमुं नखकैतवात् ॥ 46 / /
Page #70
--------------------------------------------------------------------------
________________ 58 प्रवर्तक-मुनिश्रीयशोविजयविरचिता सुमतिधाम नरेश्वरबोधदो, विजितपञ्चशरादिभटव्रजः । विजयनेमिगुरुः सुगुणाकरो, भवतु हंसगतिः सुखकारकः ॥ 47 / / प्रबलवस्तुविवेकतिरस्कृतो, न हृदये तव राग उदेष्यति । इति विचिन्त्य तवाऽधरपल्लवे, तमनयद् विधिरीड्यगुणव्रज! ॥ 48 ॥ कमलकाम्यविलोचनविद्रुमा-धरदलं दलयन्तमघव्रजम् । विपुलशारदचन्द्रमुखं पुनः, प्रवरसंवरसूरिमहं स्तुवे ॥ 49 / / मम समीहितकल्पतरुं गुरुं, जगति पल्लविताग्ययशश्चयम् । दधतमागमसारफलोच्चयं, विमलवाक्कुसुमप्रकराञ्चितम् ॥ 50 ॥ दुरिततापितसंसृतिकानन-भ्रमणतान्तिहरं पदसेविनाम् । विततशाखमुदारविनेयकै-विजयनेमिमुनि महयाम्यहम् ॥ 51 ॥ समुचितकृतिको यः प्राज्ञलोकेषु शश्व-निरुपमसुखराजीहेतुरालस्यनाशी । सकलसुकृतिलोकासेव्यमानक्रमाब्जो, भवतु भविनराणां सोऽत्र सौख्याय सूरिः ॥ 52 ॥ तव वचनहलीषा नैव चेन्मादृशानां, विकृतहृदयभूमेः शुद्धिसम्पादिकेयम् । न भवति च तदानीमीदृशानामशुद्ध्या, शुभफलसमवाप्तिः सौख्यदूतेः समाना ॥ 53॥ तव वचनमतल्ली मादृशानां जनानां, त्रिभुवनजनमान्या शान्तिसौख्याभिरम्या । विगतदुरितभारा दोषनाशेन सारा, हृदयवरपदेऽसौ राजमाना सदाऽस्तु ॥ 54 / / दिनपतिरिव नित्यं यः प्रमोहान्धकार-क्षपणकर उदेति प्राप्तपुण्यप्रकर्षः । जगदमरपथे स त्रायकः पापकूपाद्, भवतु भविजनानां नेमिसूरिः सुखाय ॥ 55 / / कुनयविपिनभङ्गे मत्तमातङ्गकल्पा, निखिलभविकलोकानन्ददा यस्य वाणी । परिभवति विनिर्यन्माधुरी धैर्यसारा, तुहिनकररसौघं नेमिसूरिः स जीयात् ॥ 56 / / यः स्वीयदीव्यन्निटिलच्छलान्नृणां, दुम्र्मोहरात्रिप्रभिदानिबन्धनम् । सूर्यं दधति प्रलसन्तमाकरः, सूरिर्गुणानां भवहानयेऽस्तु सः ॥ 57॥ यः कर्मपङ्केऽस्ति निदाघकल्पो, दुर्वादिपञ शशिभासकल्पः । अक्षान्तिदोषागणभानुकल्पो, जीयात् स सूरिर्जनबोधकल्पः । / 58 / / दुर्बोधनाशं व्यधित स्वशक्त्या, पूर्णस्तु यो जैनमतानुरक्त्या । तं भूषितो यः शुभकर्मपक्त्या, स्वाचार्यवर्यं प्रणमामि भक्त्या ॥ 59 / / यो रक्तभासक्रमजच्छलाद् दु-र्मोहान्धकारप्रलयाय धत्ते । सोऽयं तु सन्ध्यारुणचन्द्रलेखां, सौख्याय भूयाद् भयनाशनो मे ॥ 60 ॥ क्रोधोग्रदन्तावलदन्तघात-विधानदक्षातुलभाविलासाम् । ज्योत्स्नां क्षमेन्दोः प्रबिभर्ति सूरि-र्यो दन्तजातच्छलतः स जीयात् ॥ 61 / / नाथं नेमि सूरीशानं, मोहोद्भेदं क्रोधच्छेदम् । लोकानन्दं काव्याकन्दं, वन्दे वीरं विश्वे धीरम् ॥ 62 / / लोकाश्रेयं सर्वाजेयं, सूरिं ध्येयं ज्ञातज्ञेयम् । भक्त्याऽऽदृत्यं सर्वस्तुत्यं, वन्दे नित्यं दत्तौन्नत्यम् ॥ 63 / /
Page #71
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता सर्वत्राता विद्यादाता, प्राज्ञध्यातो विश्वख्यातः । सूरिर्दान्तः कीर्त्या कान्तः, शश्वज्जीयात् भव्यं देयात् ॥ 64 ॥ साधुश्रेष्ठं संपज्ज्येष्ठं, नित्यं तुष्टं पुण्यैः पुष्टम् । दीनोद्धारं विश्वे सारं, वन्दे शिष्टं नष्टारिष्टम् ॥ 65 ॥ राकाकान्तज्योत्स्नाकान्तां, बिभ्रत् कीर्तिं विश्वव्याप्ताम् । कुर्यात् सम्पवृद्धि शान्तां, बिभ्राणस्तां मूर्तिं दान्ताम् ॥ 66 / / के सद्गुणास्तव विभो ! न च वर्णनीया, प्रज्ञादयाप्रभृतयस्तदपीह नाथ! / ज्ञानक्रियाद्वयहयः zivavama'gAmI, संशान्तियन्तृजिनधर्मरथोऽतिभाति ॥ 67 / / कुन्देन्दुहारघनसारसमानकान्तिं, त्रैलोक्यविस्मृतसुधामधुरप्रचाराम् । कीर्ति मन:कुमुदवृद्धिविधानदक्षां, बिभ्रत् सुखानि तनुतां मम नेमिसूरिः ॥ 68 / / जीयात् सुधामधुरवाक्प्रकरामृतौघ-संसेचनैधितजिनागमभक्तिवल्लिः । दुर्वारमारमदवारणनाशदक्ष-प्रोद्यद्विवेकहरिचित्तवनो मुनीशः ॥ 69 / / धर्मोदयप्रथनपूर्वदिगाननेन्दु-र्दुर्वादिकौशिकबलक्षयवाक्यभानुः । शास्त्राब्धिमन्दरविलासिमतिप्रकर्षः, श्रीनेमिसूरिरतुलां मुदमादधातु ॥ 70 / / आपन्नदीविततनिर्झरकूलगर्जत्-क्रोधोग्रपञ्चवदने दुरितप्रपाते । दम्भच्छलादिखनिके शतकोटिकल्पं, मानाचले विजयनेमिमहं स्तवीमि ॥ 71 / / जिनागममहोदधिप्रमथनाप्तरत्नत्रयं, जगद्भविभवामयोत्कषणचारुधन्वन्तरिम् । समस्तजनताज्ञतारजनिनाशभानूदय-मतुल्यगुणगुम्फितं विजयनेमिसूरिं स्तुवे ॥ 72 / / सुरूपजितमन्मथं यमिह देवराजो मुनि, निरीक्ष्य चकितान्तरो द्विनयनोऽप्यसौ सम्प्रति । सहस्रनयनप्रथां भजति विश्वसंव्यापिनी-मयं जगति सूरिराट् मुनिमनःप्रमोदास्पदम् ॥ 73 ॥ कुवादिकरटिव्यथाकरणबद्धकक्षा सदा, तवाऽनुपमभारती मृगनृपाङ्गना सर्वदा । निजानिव मुनिव्रजान् सुतगणानवन्ती कदा-'प्यखण्डितपराक्रमा जयति मेदिनीकानने ॥ 74 / / प्रमोदभरनर्तिता इव विकस्वरा यस्य स-त्प्रलोकनसमुद्धतास्तरुवराश्च पुष्पच्छलाद् । भवन्ति जनसौख्यदाः सततमेव रोमाञ्चिताः, प्रमोदयतु मानसं न विदुषामयं किं मुनिः ॥ 75 ॥ यः स्याद्वादवचोऽमृतेन सुजनश्रोत्रं प्रहर्षायति, यो ब्रह्माद्वयतेजसा मुनिवरः पृथ्वीं समाक्रामति । यो गाम्भीर्यगुणेन संयमपटू रत्नाकरं क्रामति, सोऽयं धर्मपराक्रमो विजयते सूरिर्गुणानां निधिः ॥ 76 / / यः सत्याध्वगतो मतो बहुजनानन्दप्रदानो मुनि-विद्यावैभवन्यक्कृतामरगुरुः सूरीश्वरः सर्वदा । यः सम्यक्त्वविभूषितः सुमनसां पूज्यश्च यः सर्वदा, सोऽयं वीरवचोऽनुसारिरचनोऽस्माकं मुदे स्तात् सुधीः ॥ 77॥ श्रीसङ्घोपकृतिप्रबद्धमनसा शास्त्रोक्तरीत्या सदा, यावच्छ्रीसकलानुयोगकलितप्रज्ञप्तिसूत्रं पुरा । लब्धं येन मनोज्ञपण्डितपदं प्रोदूढयोगेन च, सोऽयं पूज्यतमः सदा विजयते देवेन्द्रपूज्यैरपि ॥ 78 / / दुःखग्रामदुरध्वदुःखितजनाः सौख्यं दुरापं क्षणात्, संसंप्राप्तपरप्रभावविभवा यन्नामसंस्मारकाः । प्रापन्त्यप्रतिमक्रमप्रविणमच्छीर्षाः स नेमिप्रभु-भूयान्मे महते फलाय सहसा सूरीन्द्रसन्तानकः ॥ 79 ॥ धारासार इव ध्वनत्यवितथं यस्योत्तमा भारती, धर्माधर्मपरीक्षणा धवधवा श्रीधामधार्या वरा । श्रीधूसीकृतधैर्यवर्यविबुधो धर्मप्रियो धर्मद-स्तारालीधवलच्छविविजयते सूरीश्वरोऽयं सदा ॥ 80 ॥
Page #72
--------------------------------------------------------------------------
________________ 60 प्रवर्तक-मुनिश्रीयशोविजयविरचिता यत्स्याद्वादपयःपवित्रमनसो मा अमत्त्यैरपि, भ्राम्यन्ति भ्रमबोधभावविरहाः श्रीवन्धपादा भुवि । सद्बोधांशुनिरस्तमोहतमसं पाखण्डदोषापहं, श्रीनेमिं प्रणतोऽस्मि तं मुनिवरं भक्त्या त्रिधा सूरिणम् ॥ 81 ॥ भूमीमण्डलमौलिरत्नसदृशं प्रेमप्रवृद्धाननो, विद्वच्चित्तचमत्कृतिप्रदमरं स्वाज्ञानजालापहम् । भक्त्या विग्रहधारिधर्ममिव तं प्रास्तप्रपञ्चं मुनिं, सूरि स्वीयगुरुं नमामि मतिदं श्रीनेमिकल्पद्रुमम् ॥ 82 / / भिन्दानो दृढसंशयान् नयपदे सद्यः प्रमादोच्चयं, छिन्दानो भविनां क्रियासु सहसा पाखण्डवादोद्यमम् । कुर्वाणो विफलं मधुद्रवसखैर्वाक्यजिनेन्द्रागमे, विन्दानोऽतिबुधत्वकीर्त्तिमतुलां जीयात् स नेमिप्रभुः ॥ 83 / / श्रीनेमीश्वरसूरिराज! तुलनां युष्मत्प्रतापस्य सं-प्राप्तुं व्योमवने विधाय तपसं सोऽप्राप्य तां किं न्वयम् । सायं वाडवजातवेदसि पतत्यनारकल्पो यतः, प्रातः प्रातरयं सदोदयगिरौ सूर्यो दरीदृश्यते ॥ 84॥ धर्मीयोजनधर्ममर्मदिशकः श्रीधर्मवर्मा नृषु, धर्माचार्यवरो नरोदधिसुतः श्रीधर्मवृद्धो भुवि । निर्मायो महितो महैर्महिमहिः श्रीमारमारो मुनी, राद्धान्तोदधिरम्यरामरसिकः संराजते सम्प्रति ॥ 85॥ गुणानामावासो विहितहितदृष्टिश्च भविषु, निजब्राह्मीरज्ज्वा कुगतिपतितानुद्धरति यः । समस्तश्रीसङ्घानतपदयुगः प्राप्तविभवो, गणाचार्यो वर्योऽयमसमसुखं नो वितरतु ॥ 86 / / सदाशोका लोकास्तव चरणचार्वब्जशरणाः, सुखास्वादामादा भवविरतिशान्त्युन्मुखहृदः । भवक्रीडाव्रीडा भुवि भविकपूज्या नरवराः, प्रतापाद् व्यापात् ते सुखमनुभवन्ति क्षितितले ॥ 87 / / अशान्त्या दुःखार्त्तान् निजशिशुसमूहाश्च विदिशा-मनुप्राप्तान् दृष्ट्वाऽखिलभुवनदेवी द्युतिवहा । यशः श्रीदानार्थं सुकलितपदा यत्र किमिव, पदप्राप्त्युद्धर्षस्तव दिशतु सूरीश! स शिवम् ॥ 88 ॥ अतुल्यामूल्यान् ते विबुधहृदयाकर्षणपरान्, गुणान् स्मारं स्मारं सकलविबुधा विस्मयपथम् । न गच्छन्ति स्यन्ति प्रसितबहुपापानि न च क, इति त्वं सर्वेशो जगति विजयस्व प्रतिदिनम् ॥ 89 / / स्वयम्बोधाच्छोधाज्जिनवचनरागैककुशलं, पवित्रं चारित्रं जननभनभाके नभमणिम् । अलाय्यत्रायि द्राक् शिशुवयसि येनाऽहमधिकं, नमामि स्वामीनं विभुविजयनेमि तमनिशम् ॥ 10 ॥ तवाऽऽलम्बादापद्विषममतुलक्रोधदहनं, स्फुरत्तृष्णाजालाचितमविदितान्तं भववनम् । समापन्ना दूना विषयबहुलज्वालपटलैः, परं पारं प्राप्तुं मुनिवर ! भवन्त्येव निपुणाः ॥ 91 / / अहो भव्याः शोकं त्यजत घनपाखण्डतमसा, परिभ्रष्टे मार्गे शरणमिह किं स्यादिति मुहुः । अयं नव्यो भानुः समुदयति सर्वान्धतमसं, स्मृतोऽपि व्याकर्षन् पदनखमिषान् नेमिसुगुरोः ॥ 12 ॥ सुधासौन्दर्याढ्यं तव वचनमास्तां मम मुदे, विशाले संसारे विषयमृगतृष्णापरिचयात् । मुहुर्धामं भ्रामं बहुतरपिपासाकुलतनो-हरन् मोहग्लानि भवपथिकखेदं प्रशमयन् ॥ 93 / / अरे काम! त्वं किं विसृजसि शरान् व्यर्थमधुना, स्फुरच्छास्त्रव्राताद् घनमनभिभेद्यं सुकवचम् । जनाः प्राप्ताः श्रीमद्वरविजयनेम्याह्वयगुरो-जिनप्रोक्ताचारप्रचरणसमाई दृढतरम् ॥ 14 ॥ हतो मोह! क्रोधश्शममुपगतो लोभ ! कतरो, भवान् स्थातुं मत्र्ये व्रज विषयतृष्णे ! त्वमधुना । कले! कस्ते दर्पः प्रसरति मुनेर्देशनमहा-भटे श्रीमन्नेम्याह्वयविबुधवर्यस्य परितः ॥ 95 / / स्फुरन्मोहनिदाघार्ति, शमयन् स्ववचोऽमृतैः । श्रीनेमिसूरिमेघोऽयं, पुष्णातु शुभवल्लरीम् ॥ 96 / / मद्दीक्षादायकं सूरिं, शिक्षालापकमेव च । प्रेमप्रकर्षकव्यक्त्या, भक्त्या तं प्रणतोऽस्म्यहम् ॥ 97 / /
Page #73
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता विषयव्याधिनिर्मुक्तं, शुद्धसिद्धान्तदेशकम् । निस्पृहं नाथमेकं तं, स्तुवे श्रीनेमिसूरिणम् ॥ 98 / / घटिकादिवसावद्य, सफलत्वमवापतुः । वाणी मे सफला चाऽद्य, त्वन्नुतिं यत् समाश्रिता ॥ 99 / / त्वद्भक्तिलीनचित्तोऽहं, स्तवमीहे सदा तव । तथाऽप्यज्ञतया नाथ!, वाग्दोषाद् विरमाम्यहम् ॥ 100 / / ज्वलत्तमरुषानलप्रशमवारिपूरस्य त, इतिस्तवपरस्य संकलितदोषवृत्तेर्मम । गुणा हृदयतोषदा भविकबुद्धिभासोदया, भवन्तु सुखदायकाः पृथुभवामयोच्छेदकाः ॥ 101 / / श्रीमच्चान्द्रकुलोदधिप्रविलसच्चन्द्रोदयस्य व्यधात्, श्रीमन्नेमिविभोः स्तवं निजगुरोः प्रौढप्रभावोन्नतेः । शिष्यस्तद्गुणरञ्जितस्त्रिभुवनप्रख्यातकीर्तेर्मुनि-स्तस्य प्रीतिभराद् यशोविजय इत्याख्यो बुधानां मुदे ॥ 102 ॥ त्रायं त्रायं त्रिभुवनहितं सैष चारित्रतन्त्रं, नायं नायं नयमतिमहं श्रीगुरुं स्वान्तपद्मे । गायं गायं गुणगणनिधि नेमिसूरि सदाहं, श्रायं श्रायं श्रितगुणगणं श्रीजिनं सञ्चरामि ॥ 103 / / यस्मिन् भूरिगुणाकरे पुरवरे भावाभिधानेऽभवद्, विद्वत्कैरवपूजितस्य सुगुरोः श्रीनेमिनाम्नः प्रभोः । योग्यं सूरिपदं ममाऽपि समभूद् यत्नः फलावाप्तिमान्, श्रीनेमीश्वरसूरिराज्यसमये तत्रैव तद्भक्तितः ॥ 104॥ सूरिस्तोत्रमिदं यशोविजयकश्चक्रे शतश्लोककं, चातुर्मास्यनिवासमाप्य युगवल्यब्धिद्विसंख्यामिते(2435) / वर्षे वीरशिवाप्तितः परिगते भाद्रे सिते पञ्चमी-तिथ्यां पुण्यमहानिशीथसमयस्योद्घोद्घयोगं वहन् ॥ 105 / / अन्यूनश्रमहृद्यपद्यरचनाचाराः क्षितौ सन्ति ये, वाग्देवीं समुपास्य तत्त्वकलनाभ्यासप्रपूर्णा बुधाः । ते धन्याः परदोषकीर्तनविधौ मूका इवाऽहर्निशं, जानन्त्येव हि ते स्खलन्त्यपि बुधा मार्गेऽपि सञ्चारिणः ॥ 106 / / स्तोकश्लोकमुदारवृत्तरचितं सम्प्राप्य ये कुर्वते, भूताविष्टमनोभिरुज्झितभयाः भूयश्चतुष्पादिकाम् । तेऽनल्पा इह सन्ति मन्दमतयः प्रोदूढगर्वा भुवि, धन्यास्ते कवयो जयन्ति भुवने ये शक्तिमन्तः स्वयम् ॥ 107॥ ये मर्त्याः प्रपठन्ति सूरिनवनं कल्याणकेलीगृहं, ते विज्ञानमवाप्य धर्ममतुलं सम्प्राप्नुवन्ति स्थिरम् । लोके ख्यातिमुदारतां बहुधनं सम्प्राप्य भूयोभव-भ्रान्त्युच्छेदि भजन्ति चाऽन्तसमये चारित्रमत्युज्ज्वलम् ॥ 108 / / ॥ इति श्रीकुन्देन्दुहारघनसारकाशकुसुमनीरक्षीरमरालमृडालादिकान्तिप्रतिपक्षक्षोणीमण्डलप्रतायमानकीर्तिपुण्डरीकस्य सहस्रकिरणसहस्रप्रभाभासमानप्रतापानलज्वालापटलपतङ्गायमानक्रोधादिगणस्य महोपदेशामृतनिर्झरसेचनपल्लवितजिनधर्मामृतफलदानशौण्डीरकल्पवृक्षस्य श्रीमद्विजयनेमिसूरीश्वरस्य पादसरोरुहप्रचलन्मक रन्दरसास्वादतुन्दिलमानसमिलिन्देन यशोविजयेन प्रणीतं स्वगुरुसूरिशतकं समाप्तम् । /
Page #74
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता // 20. द्वितीयान्तपदमाचार्याष्टकम् // श्रीनेमिसूरिं गतदोषसङ्गं, मेघौघगम्भीरविनादचङ्गम् / स्फूजत्प्रभावं गुणिलोकनन्दं, श्रेयोनिधि स्तौमि वरं मुनीशम् // 1 / / लावण्यगेहं सुखसस्यमेघ-मज्ञानदावानलदाहनीरम् / भव्यावलीसेवितपादपद्मं, श्रीनेमिसूरिं प्रणमामि धीरम् / / 2 / / सिद्धान्तशास्त्रावलिमर्मबोधं, संसारनीरेश्वरपारपोतम् / / विश्वोपकारं गुणिलोकसारं, श्रीनेमिसूरिं प्रणमामि धीरम् // 3 / / विश्वे प्रपूज्यं शमशान्तवृत्ति, सद्बोधदातारमतिप्रधानम् / तीर्थङ्करस्तोत्रविलुब्धचित्तं, श्रीनेमिसूरिं प्रणमामि धीरम् // 4 // श्वेताम्बरौघाब्धिविकासचन्द्रं, दुःखानलौघप्रशमाब्दतुल्यम् / मायात्रियामारविभासपक्षं, श्रीनेमिसूरिं प्रणमामि धीरम् / / 5 / / श्रीमत्तपोगच्छसुराध्वसूर्य, शुभोपदेशामृतवारिवाहम् / श्रीसज्जनैर्वन्दितपादपद्मं, श्रीनेमिसूरिं प्रणमामि धीरम् // 6 // कल्याणविध्वंसकमोहरेणु-ध्वंसप्रचण्डानिलसोदरं च / बिभ्राणमाप्तं स्थिरतामुदारां, श्रीनेमिसूर प्रणमामि धीरम् / / 7 / / कल्याणवारीश्वरवृद्धिचन्द्र-माचारमार्गौघनिरूपकं तम् / श्रीवीरवाक्यानुविधायकं च, श्रीनेमिसूरिं प्रणमामि धीरम् / / 8 / / वीरं सदा दुर्नयपङ्कजाली-प्रालेयकल्पातुलवाग्विलासम् / पूज्यं यशोवाधिविकासचन्द्रं, श्रीनेमिसूरि प्रणमामि धीरम् / / 9 / / इति पदवाक्यप्रमाणपारावारपारीणा-'ऽचार्यवर्य श्रीमद्विजयनेमिसूरीश्वरशिष्य प्रवर्तकयशोविजयप्रणीतं द्वितीयान्तपदमाचार्याष्टकं समाप्तम् / / 891
Page #75
--------------------------------------------------------------------------
________________ स्तुतिकल्पलता ॥ 21. गुप्तक्रियापदमाचार्याष्टकम् ॥ गुप्तेन्द्रियं सकलशास्त्रमहाब्धिमन्थ-बुद्धिप्रभावसमवाप्तपवित्रबोधम् । *गुप्तक्रियापदमयेन च मुक्तकेन, श्लोकाष्टकेन महयामि सुमेन नेमिम् ॥ 1 ॥ श्रीवीरनाथवरवाक्यरसानुसारिन् !, मिथ्याप्रपञ्चरचनारहितप्रचार ! / दुर्बोधलोकवरबोधकरप्रताप !, चारित्रपात्र ! सततं शरणं चते त्वाम् । / 2 / / श्रीदेहकान्तिकलनाविधुरेव साक्षाद, द्राक्षाभवाक्यरसकप्रथितप्रभाव ! / श्रीमन्नयावलिविदाप्रतिमाकृते ! त्वं, भद्रङ्कर ! प्रतिदिनं शमशान्तवृत्ते ! ॥ 3 ॥ क्रियागुप्तादिलक्षणं - क्रियादिकं स्थितं यत्र पदसन्धानकौशलात् । स्फुटं न लभ्यते तच्च क्रियागुप्तादिकं यथा ॥ क्रिया इति क्रियापदं गुप्तं यस्मिन् तत् क्रियागुप्त आदिर्यस्मिन् तत् क्रियागुप्तादिकम् । आदिशब्देन "क्रियाकारकसम्बन्धगुप्तान्यामन्त्रितस्य च । गुप्तं तथा स्तिवाद्यस्य लिङ्गस्य वचनस्य च", सुप्तिपस्य द्वयस्य वचनस्य च । कारकशब्दे ऽकर्ता कर्म च करणं सम्प्रदानं तथैव च अपादानाधिकरणमित्याहुः कारकाणि षट्' / राजन्नवघनश्यामनिस्त्रिंशाकर्षदुर्जयः । आकल्पं वसुधामेतां विद्विषोधरणे बहून् । पुंस्कोकिलकुलस्यैते नितान्तमधुरारवैः । सहकारद्रुमा रम्या वसन्ते कामपि श्रियम् । राजन्नवघनश्याम इत्यत्र 'अव', विद्विषोधरणे इत्यत्र 'ध', नितान्तमधुरारवैरित्यत्र 'अधुः' ॥ श्लोक-2 भ्वाधुभयपदिनश्चतेगू याचन इत्यस्य अस्मदर्थैकवचने चते इति रूपम् । श्लोक-3 भवाटियाणा भ्वादिगणपठितपरस्मैपदिनः अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनाहिंसादहनभासवृद्धिषु इत्यस्य पञ्चमीविभक्त्याः हौ प्रत्यये परे अव इति रूपम् । अथवा भ्वादिगणपठितत्वेन डुकंग करणे इत्यस्य पञ्चम्यां ही प्रत्यये परे कर इत्यपि रूपमत्र गुप्तक्रियापदतया बोध्यम् ।
Page #76
--------------------------------------------------------------------------
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता यत्पादपङ्कजमथो विबुधाश्रयस्स्यात्, पापौघशान्तिकरणं हरणं मदस्य । पुण्यप्रभावपरिबोधितभिल्लवृन्दं, तं नेमिसूरिवरमाप्तवरं प्रणव्यम् ॥ 4 ॥ कस्येह दुःखभरनाशकरा यदीय-वाणी न च श्रुतिसुखा विबुधाग्रगानाम् । सौख्यालयं विबुधजातविवन्दितं तं, श्रेयोनिधि समयवेदकमाप्तसूरिम् । / 5 / / यद्ध्यानभाजस्सततं मनुष्या, यस्योपदेशाच्छिवराजमार्गम् । प्रापन्ति सौख्यालयमाप्तदीप्तं, सूरिं तु तं सौख्यकरं महेनम् ॥ 6 ॥ श्रीनेमिसूरीश्वरराजमुख्य !, पुण्यौघराजाऽथ दिने दिने मे । भूमण्डलेऽवद्यविमुक्तदेह !, श्रीवीरभक्तांहसमेव पूज्य ! ॥ 7 ॥ नेमे ! बुधस्याऽऽप्तभवाब्धिपोत !, पापानि दुःखैकनिबन्धनानि । कल्याणवल्लीसुविताननाब्द !, शश्वद्यशोवृद्धिवितानक ! त्वम् । / 8 / / श्लोक-4 श्लोक-5 श्लोक-6 भ्वादिगणपठितोभयपदिनः श्रिग् सेवायामित्यस्याऽऽङ्यूर्वकस्य पञ्चमीविभक्त्यां हिप्रत्यये परे आश्रय इति रूपम् । श्रीमद्धेमचन्द्राचार्योक्तस्य प्रथमाध्यायस्य तृतीयपादपठितेन "अदीर्घाद्विरामैकव्यञ्जने" इत्यनेन असंयुक्तव्यञ्जने यकारे परे सकारस्य द्वित्वं वेदितव्यमत्र । भ्वादिगणपठितपरस्मैपदिनः इंदुं दुं शुं तूं गतौ इत्यस्य पञ्चमीविभक्त्यां ही प्रत्यये परे सम्पूर्वकस्य समय इति रूपमत्र गुप्तक्रियापदतया वेदितव्यम् । भ्वादिगणपठितपरस्मैपदिनः अर्ह मह पूजायाम् इत्यस्य पञ्चम्यां हौ परे मह इति रूपम् । 'mahena'mityatra "पतीन्द्रः स्वामिनाथार्यः प्रभु र्तेश्वरो विभुः ईशितेनो नायकश्च" इत्यभिधानचिन्तामणिपठितः स्वामिवाचकः इनशब्दो बोध्यः । दिवादिगणपठितपरस्मैपदिनः दों छोंच् छेदने इत्यस्य धातोरवपूर्वकस्य पञ्चम्या विभक्त्या हौ प्रत्यये परे अवद्य इति रूपमत्र वेदितव्यम् । दिवादिगणपठितपरस्मैपदिनः षोंच अन्तकर्मणि इत्यस्य धातोः पञ्चम्या विभक्त्या हौ प्रत्यये परे "ओत: श्ये" इति औकारलोपे कृते 'स्य' इति रूपमत्र । श्लोक-7 श्लोक-8 ॥ इति सारासारविचारचातुरीचमत्कृतसहयहृदय-श्रीमद्विजयनेमिसूरिशिष्यप्रवर्त्तकयशोविजयप्रणीतं गुप्तक्रियापदमाचार्याष्टकं स्वगुरुस्तोत्रं समाप्तम् ॥
Page #77
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः पं. श्रीप्रतापविजयगणिः
Page #78
--------------------------------------------------------------------------
________________ प्रस्तावना 1. चतुर्विंशतिजिनचैत्यवन्दनानि 2. चतुर्विंशतिजिनचैत्यवन्दनानि - 2 3. विविधच्छन्दोभिर्ग्रथिता जिनचतुर्विंशिका 4. चतुर्विंशतिजिनस्तवः - 1 5. चतुर्विंशतिजिनस्तवः 2 6. चतुर्विंशतिजिनस्तवः - 3 7. पञ्चजिनस्तुतयः 8. शङ्खेश्वरपार्श्व-षोडशकम् 9. वीरस्तोत्रम् - 1 अनुक्रमः 10. परमात्म-पञ्चविंशिका 11. शान्तिनाथ - पार्श्वनाथ - चैत्यवन्दने ( प्राकृते) 12. वृद्धिविजय - द्वात्रिंशिका 13. विजयनेमिसूरि- षोडशकम् 14. विजयनेमिसूरि - अष्टकम् (प्राकृतम्) 15. विजयनेमिसूरि-अष्टकम् (समसंस्कृतप्राकृतम्) 16. दण्डकवृत्तेन गुरुस्तुतिः 17. प्रशस्तिः पृष्ठम् 67 68 75 82 92 94 96 98 100 102 107 109 110 113 115 116 117 118
Page #79
--------------------------------------------------------------------------
________________ प्रस्तावना इह निःसीमानवद्यपद्यगद्यात्मककाव्यस्तुतिनाटकचम्पूसाहित्याद्यनेकाऽप्रतिमतन्त्रप्रबन्धकुशला निजहद्यविद्याऽधरीकृतविद्याधराः स्वकीयानघातुलचटुलवाक्चातुरीकलाप्रभावपराजितामरगुरुदैत्यगुरवोऽनेके विद्वन्मणयो महान्तः कवयो बोभवांबभूवुः । यद्यपि तैः प्राचीनैर्महाकविभिरनेकशः श्रीमतां भगवतां स्तोत्ररूपाणि काव्यानि स्वान्योपकाराय चरीकृतानि नयनपथमद्यापि प्रभूतान्यायन्त्येव, तथापि तेषु कालानुभावाद्धीयमानमतीनां तथाऽलङ्काराख्यानाख्यायिकाऽक्षरच्युतकमात्राच्युतकबिन्दुमतीगूढचतुर्थपादगूढकर्तृक्रियाकर्मप्रहेलिकार्थगौरवादिपरिभूषितगीर्वाणभाषासुकुण्ठितप्रतिभानां जनानामुपकृतये त्रिभुवनजनमनःसरोरुहोल्लासनसहस्रकिरणायमानानानां गाम्भीर्यधैर्यशौर्याद्यनेकप्रौढतरगुणगणालङ्कतचेतसां यथावस्थितस्वात्मीयासाधारणज्ञानगुणप्रमुदितविश्वत्रयाखिलसहृदयहृदयानां स्वपरसमयसारमवगम्य कर्कशकुयुक्तिकलितकुमतिसमयकुयुक्तिकलापखण्डनसमथितयुक्तीनां प्रौढसाम्राज्यभाजां भवभयानककूपोदरपतितजन्तुजातोद्धरणरज्जुसन्निभानां त्रिभुवनाखिलभव्यजनमानसमानसकादम्बायमानानां मिथ्यात्वान्धतमसप्रचारविघटनकभानूनां भारतभूमिवलयभूषणानां प्रौढतरप्रतापभाजां महाव्रतधारिप्रधानानां निखिलविद्याकलाऽलङ्कतानामाहतधर्मदेशनासुधारसस्यन्दनसन्तोषितजगद्भव्यमानसानामज्ञानतिमिरावृतविलोचनोन्मीलनजगल्लोचनायमानानां सदाचरणनलिनरसाकृष्टभव्यद्विरेफाणां जगदुपकारिणां वीतस्पृहाणां निखिलनिर्ग्रन्थनिकरशिरोमणीनां रत्नत्रयभाजां, बृहस्पतिसमशोभितवाग्विलासानां श्रीमतां गुरुवर्याणां विजयनेमिसूरीश्वराणां चरणकमलचञ्चरीकायमाणो मन्दमतिरपि तदनुकम्पामवाप्य प्रतापविजयाख्यो मुनिरयं स्वपरोपकारायाऽदुर्बोधाभिधेयैः शब्दैविरचय्येमां साधारणी स्तुति विद्वज्जनमनोनातिचमत्कारिणी भक्तितः श्रीगुरुचरणपूजां विधातुमुद्यतो जलजीकृतां गुरुवरचरणेभ्यः समर्पयति । तामुररीकुर्वन्तु गुरुवर्याः ॥ अस्यां कृतौ नाऽर्थगौरवं नाऽपि पद्यलालित्यं नाऽप्यलङ्कारादिचमत्कृतिः नाऽपि शब्दलालित्यं तथापि चेयं स्तुतिः सकलजिननाथगुरुपरमगुरुगुणस्तोत्रगुम्फितत्वाच्छुभे यथाशक्ति यतनीयमिति जिनोपदेशाच्च सहृदयानां हृदये प्रीतिमाधास्यति सहृदयाश्च यत्र कुत्रचित् स्खलितं चेत् प्रतिभास्यति तत् सर्वं सानुकम्पं संशोध्य बंभणिष्यन्तीति विज्ञप्तिः । / ॥ कल्याणमस्तु जगताम् ॥ ॥ गुरुवर्या विजयन्तेतराम् ॥
Page #80
--------------------------------------------------------------------------
________________ 68 पं. श्रीप्रतापविजयविरचितः ॥ 1. श्रीचतुर्विंशतिजिनचैत्यवन्दनानि - 1 ॥ ॥ श्रीआदिनाथ-चैत्यवन्दनम् ॥ ऐन्द्रावलिप्रणतपादपयोजयुग्मं, वाचांपतिं वृजिनवृन्दहरं जनानाम् । आह्लादनं भुवनलोकविलोचनानां, श्रीनाभिराजसुतमाप्तमहं नमामि ॥ 1 ॥ श्रीनाभिपार्थिवकुलार्णवशीतभा, दुष्कर्ममाथकमपापमपारिजातम् । सद्धर्मवाचकमजं गतकामतापं, कल्याणवृक्षवनपल्लवनाम्बुवाहम् ॥ 2 ॥ प्रौढप्रतापभवनं भुवनैकबन्धु, सम्मोहतामसवितानविनाशहंसम् । गीर्वाणमौलिमणिचर्चितपादपीठं, कुन्दावदातयशसं जिनमाद्यमीडे ॥ 3 / / युग्मम् । / (2) ॥ श्रीअजितनाथ-चैत्यवन्दनम् ॥ बाह्यान्तरारिनिकरक्षतिधूमकेतु-श्चामीकरोज्ज्वलरुचिर्जनितप्रमोदः । चन्द्रः प्रहर्षजलधौ शमयूषलीनः, कन्दर्पजिद् विजयतामजितो जिनेन्द्रः ॥ 1 ॥ निर्दूषणं निखिलविष्टपरक्षितारं, त्रैलोक्यलोकगणबान्धवमाप्तमुख्यम् । निःशेषलोकनरनेत्रचकोरचन्द्रं, वन्दे मुदा प्रतिदिनं जितशत्रुपुत्रम् ॥ 2 ॥ पापं विधूय पदमव्ययमाप योऽत्रा-'त्रासोद्भुतातिशयसंहतिभूरिशोभः । तारङ्गतीर्थतिलकः करटीन्द्रलक्ष्मा, देवोऽजितो दिशतु वाञ्छितसर्वसिद्धिम् ॥ 3 / / ॥ श्रीसम्भवनाथ-चैत्यवन्दनम् ॥ सौवर्णवर्णपरिशोभितदिव्यदेहं, वाजीन्द्रलक्ष्मपरिभूषितपादयुग्मम् । पापाद्रिपेटकविदारणदीप्रवणं, संस्तौमि सम्भवजिनं सुरसङ्घसेव्यम् ॥ 1 ॥
Page #81
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः भव्यात्मनां परमबोधविधानदक्षः, सद्देशनाम्बुविशदीकृतभव्यचेताः । भव्यात्मभृङ्गपरिसेवितपादपद्मः, श्रीसम्भवो जयति वाञ्छितकामधेनुः ॥ 2 ॥ स्फूर्जन्मनोवचनविग्रहदुष्टयोग-व्यापारवन्ध्यहृदयो जितशत्रुवर्गः । / संछिन्नभव्यहृदयान्तरमोहवल्लिः , सेनोद्भवोऽर्पयतु मङ्गलमालिकां मे ॥ 3 ॥ (4) ॥ श्रीअभिनन्दनजिन-चैत्यवन्दनम् ॥ भावारिसिन्धुरसमूहमृगाधिराजः, कैवल्यदर्पणविलोकितसर्वभावः । शाखामृगाङ्कललिताघ्रिसरोजयुग्मो, देवोऽभिनन्दनजिनो वितनोतु सौख्यम् ॥ 1 ॥ नीरागनिष्कलहनिष्कलुषाऽप्तमुख्या-'नीनप्रमादपरिवर्जितचित्तवृत्ते ! / त्वदर्शनेन जिन ! संवरभूपसूनो!, पापं ममाऽखिलमधोमुखतां प्रपन्नम् ॥ 2 ॥ भावावभासकमतीतसमस्तदोषं, निःश्रेयसाचलशिलासु सुशोभमानम् । सूक्त्या पराभवितसर्वकुवादिमानं, वन्देऽभिनन्दनजिनं नितरां निरीशम् ॥ 3 / / ॥ श्रीसुमतिनाथ-चैत्यवन्दनम् ॥ यस्याऽन्तिके वसति भक्तिपरामराणां, कोटिर्जरामरणशोकरुजादिशून्यः । विज्ञो विकारपरिवर्जितचित्तनेत्रो, वीतस्पृहो जयति मेघनरेन्द्रसूनुः ॥ 1 ॥ रागादिशत्रुगिरिभेदनवज्रकल्पो, दानाभिनन्दितसमस्तजगत्त्रयार्थी । क्रौञ्चाख्यविष्किरकलङ्कितपादयुग्मो, भूयाच्छ्रिये स सुमतिर्भगवाञ्जिनेन्द्रः । / 2 / / जैनेन्द्रशासनपयोधिविवर्द्धनेन्दं, कारुण्यसागरमपास्तसमस्तदोषम् । निर्मायमिन्द्रमहितं भगवन्तमाप्तं, कल्याणकेलिसदनं सुमतिं नमामि ॥ 3 ॥ ॥ श्रीपद्मप्रभजिन-चैत्यवन्दनम् ॥ अज्ञानतामसवितानविघातसूर्यः, पुण्यात्मसन्ततिसमीहितपारिजातः । बुद्ध्या विमानितमहेन्द्रगुरुजिनेन्द्रः, पद्मप्रभो विजयतां शिवदानशौण्डः ॥ 1 ॥ दुर्दम्यदुर्जयशिवाध्वसुविघ्नभूत-रागाद्यनेकपरिपन्थिगणप्रणाशम् । हृच्छल्यवृक्षपरिशातनपुण्डरीकं, पद्मप्रभं प्रतिदिनं प्रणमामि भक्त्या ॥ 2 ॥ देवेन्द्रपङ्क्तिपरिचुम्बितपादपद्मः, कल्याणकृन्मनितसर्वपदार्थसार्थः । अर्ति निवर्तयत् नो जिनमौलिमौलिः, संसारभिन्मदनजिद् धरराजपुत्रः ॥ 3 ॥
Page #82
--------------------------------------------------------------------------
________________ 70 पं. श्रीप्रतापविजयविरचितः (7) ॥ श्रीसुपार्श्वजिन-चैत्यवन्दनम् ॥ भक्त्या महेन्द्रमहितो गतरोगशोकः, संसारभीतशरणं कनकाद्रिधीरम् । श्रीस्वस्तिकाङ्कविलसच्चरणारविन्द-श्छिन्दन्तु विघ्ननिवहान् भविनां सुपार्श्वः ॥ 1 ॥ शान्त्याद्यनन्तगुणगौरवमाप्तवन्तं, संसारसिन्धुपततोऽसुमतस्तरण्डम् । सूक्तिच्छटाविहितसर्वजनप्रमोदं, वन्दे सुपार्श्वभगवन्तममेयवीर्यम् । / 2 / / पुण्याघकर्मनरकामरलोकजीवा-द्यस्तीतितत्त्वपरिबोधकरम्यवाचा । प्रोक्तापलापकसमस्तकुवादिवृन्द-दोद्भिदं प्रणिदधेऽमदनं सुपार्श्वम् ॥ 3 ॥ (8) ॥ श्रीचन्द्रप्रभस्वामि-चैत्यवन्दनम् ॥ सिंहासनस्थभगवान् निजदेशनाभि-भव्यात्महन्मलविशोधनजीवनीयैः । निर्मथ्यमानजलधिध्वनितुल्यगाद्वैः, सम्बोधिताखिलसुभव्यगणोऽवताद् वः ॥ 1 ॥ सध्यानजीवननिमज्जनशुद्धकायः, पाथोधिजाङ्कपरिशोभितपादपद्मः । चन्द्रप्रभो दलयतूत्तमभक्तिभाजां, विघ्नानि वाञ्छितफलानि च यच्छतान्नः ॥ 2 ॥ श्रोतस्समूहदमिनं भुवनाभिवन्द्यं, मिथ्यात्वनीरनिधिशोषणकुम्भजातम् । भव्यासुमवजसमीहितकल्पवृक्षं, चन्द्रप्रभं जिनवरं प्रणमामि नित्यम् ॥ 3 / / (9) ॥ श्रीसुविधिनाथ-चैत्यवन्दनम् ॥ सुग्रीवराजकुलविष्णुपदोग्रभानु, निष्पङ्कपङ्कजमुखं वृजिनौघमुक्तम् । कारुण्यवारिधिमवाप्तशिवोरुलक्ष्मी, देवाधिदेवमनिशं सुविधिं नमामि ॥ 1 ॥ पीयूषदीधितिरुचिर्भुवनावतंसो, मोहादिवर्गविजयी भववाधिसेतुः । सूत्रामपङ्क्तिपरिपूजितदिव्यबिम्बो, भव्यां मतिं दिशतु मे सुविधिर्जिनेशः ॥ 2 ॥ विश्वाधिपः सुचरितोऽमलधर्मबोधः, स्फूर्जद्धृषीकचलवाजिजयप्रदक्षः । निःशेषकर्मतृणदाहनचित्रभानुः, शान्तः शिवाय भवतान्नवमो जिनेशः । / 3 / / (10) // श्रीशीतलनाथ-चैत्यवन्दनम् ॥ सद्धर्ममर्मकथनाद्भुवनप्रसर्पत्-कीर्त्तिः प्रतापपरिपूरितदिग्विभागः । श्रीवत्सलक्षणयुतो गतसर्वकामः, श्रीशीतलो विजयतां मतिमान् कृतार्थः ॥ 1 ॥ वीताभिलाषमचलं नतदेवराजं, कायप्रभाशमितमोहमहान्धकारम् । श्रीशीतलं सकलजन्तुकृपाविधानं, नित्यं नमामि परितोषितसर्वलोकम् ॥ 2 ॥
Page #83
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः 71 सङ्ख्यावतां हृदयपद्मविलासहंसं, यन्नामतोऽखिलभयानि प्रयान्ति दूरम् । तं वीतरागममलं शिवसौख्यभाजं, श्रीशीतलं जिनपतिं सुगुणं श्रयेऽहम् ॥ 3 ॥ (11) ॥ श्रीश्रेयांसनाथ-चैत्यवन्दनम ॥ सत्प्रातिहार्यललितोऽतिशयर्द्धिपात्रं, सत्खड्गिलक्षणयुतः परमेष्ठिमुख्यः । श्रेयोऽर्थिनां परममार्गप्रकाशदीपः, श्यामोद्भवो भवतु भूरिविभूतये वः ॥ 1 ॥ यस्योपदेशवचनं परिपीय कर्णइ-दक्षा भवन्त्यमृतपानविधौ सलज्जाः । पुण्याशयं परमपुण्यवतां प्रबोधं, श्रेयांसनाथमनिशं तमहं प्रणौमि ॥ 2 ॥ संसारवार्युदरपीडितजन्तुजात-संरक्षणैकतरणिप्रतिमाघ्रियुग्म ! / / देवाधिदेव ! मम वाञ्छितसिद्धिहेतुं, नैव प्रभो ! त्वदपरं कमपीह जाने ॥ 3 ॥ (12) ॥ श्रीवासुपूज्यस्वामि-चैत्यवन्दनम् ॥ त्रैलोक्यकीर्त्तितगुणं वसुपूज्यपुत्रं, संसारबन्धरहितं महनीयवाचम् । देवं सदा महिषलाञ्छनयुक्तपादं, वन्दे जयातनुभवं नवसूर्यकान्तिम् ॥ 1 ॥ पूज्यः सदा स भगवान् सदयो जिताक्षो, गाम्भीर्यधैर्यविनयादिगुणैः प्रधानः । श्रीराडशेषजनकामितकल्पवृक्षो, दद्याद् विभुः शिवसुखं वसुपूज्यसूनुः ॥ 2 ॥ श्रीमन्दरादिशिखरे किल यस्य भक्त्या, जन्माभिषेकमनघं प्रणितेनुरिन्द्राः । yasyAM'hipadmanikaTe शुशुभे च चण्डा, देयात् स नोऽव्यवहितां वरमुक्तिमालाम् ॥ 3 / / (13) ॥ श्रीविमलनाथ-चैत्यवन्दनम् ॥ शम्भो! भवार्णवपरिभ्रमता मयेह, त्वच्छासनप्रवचनप्रतिमप्रकाशम् । न प्रापि कुत्रचिदपि प्रतिबोधदक्षं, प्रामाण्यमत्र शरणं विमलप्रभो ! त्वम् ॥ 1 ॥ यस्याऽवलोक्य च मिथो गुरुवैरिणोऽपि, निष्पङ्कवक्त्रमभजन् हृदि मित्रभावम् । प्रोद्दाममारकरटीन्द्रमृगाधिराजं, त्वां नौमि सौख्यजननं विमलाऽस्तरोषम् ॥ 2 ॥ कल्याणकेषु जनितेषु जिनस्य यस्य, सौख्यं क्षणं निरयवासवतां बभूव । स्याद्वादवादिनमनङ्कममर्त्यपूज्यं, तं भावतो विमलनाथमहं भजामि ॥ 3 / / (14) ॥ श्रीअनन्तनाथ-चैत्यवन्दनम् ॥ विश्वारविन्दतरणि भुवनार्त्तिनाशं, दुष्कर्मवल्लिवनतीक्ष्णकुठारकल्पम् । संस्तौम्यनन्तगुणभाजनमिद्धतीर्थं, तीर्थेश्वरं मुनिपति तमनन्तनाथम् ॥ 1 ॥
Page #84
--------------------------------------------------------------------------
________________ 72 पं. श्रीप्रतापविजयविरचितः निःशेषनाकिनरनाथनताघ्रिपीठः, कामेभपञ्चवदनः सुयशस्तनूजः । गोक्षीरकुन्दधवलामिषरक्तरूपो, देवश्चिरं विजयतां गलिताखिलेच्छः ॥ 2 ॥ उत्पाटिताखिलमदादिविरोधिवर्ग, मोक्षाध्वदर्शनदशेन्धनभावमाप्तम् । दर्पातिपातिनमहं परतीथिकानां, तन्नौम्यनन्तभगवन्तमचिन्त्यशक्तिम् ॥ 3 ॥ (15) ॥ श्रीधर्मनाथ-चैत्यवन्दनम् ॥ हन्तुं समस्तघनकर्मततीस्त्वमेव, मातङ्गमण्डलततीर्व मृगाधिराजः । श्रीधर्मनाथ ! परमार्थविधानदक्ष !, दक्षोऽस्यतस्त्वयि वयं गुरुभक्तिभाजः ॥ 1 ॥ विज्ञं गिरां गुरुमगाधभवाब्धिपारं, प्राप्तं निरावरणकेवलभासमानम् । ज्योतिर्मयं कुलिशलाञ्छनलक्षितांहि, देवं स्तुमो गुरुगुणं प्रभुधर्मनाथम् ॥ 2 ॥ सिद्धः प्रतीतमहिमा भुवनाब्जभानु-र्भव्यात्मबोधकुशलः करुणावतारः । देयाज्जगत्त्रयपतिर्जिनधर्मनाथो-'व्याबाधसौख्यपदवीमनघामलोलाम् ॥ 3 / / ॥ श्रीशान्तिनाथ-चैत्यवन्दनम् ॥ स्फूर्जत्कषायदनुजान्वयवज्रपाणिं, श्रेयस्करं परमबोधकरं जिनेन्द्रम् । श्रीविश्वसेनकुलसिन्धुसुधामरीचिं, श्रीशान्तिनाथमनिशं नितरां नमामः ॥ 1 / / पूज्यः कुरङ्गवरलक्षणलक्षितांहि-र्योऽपालयत् प्रथमजन्मनि लोहितांहिम् । यस्य त्रिलोकवलये महिमा प्रसिद्धः, शान्तिः सदा स दिशतात् पदवीमपङ्काम् ॥ 2 ॥ एनस्तमोभरहरं भवरोगवैद्यं, सज्ज्ञानपूर्णहृदयं जगदान्ध्यनाशम् । जाड्यापहारनिपुणं जिनभक्तिभाजां, शान्ति नुमो वयमिमं वरधर्मदेशम् ॥ 3 ॥ ॥ श्रीकुन्थुनाथ-चैत्यवन्दनम् ॥ अज्ञानपांसुपिहिताक्षजगज्जनानां, सद्धर्मपद्धतिगवेषणविह्वलानाम् । सन्मार्गप्रापणरथिप्रतिमं जिनेन्द्र, दीप्रां द्युति कनककान्तिनिभां दधानम् ॥ 1 ॥ पूज्यं विनिर्जितमहामदनारिबाणं, वीतस्पृहं विगतसङ्गमभङ्गरङ्गम् । लोकाग्रभागविलसच्चरणारविन्दं, कल्याणकोटिजननं निजभावमग्नम् ॥ 2 ॥ क्षान्त्यालयं त्रिभुवनाञ्चितपादपद्मं, छागोपलक्षितपदं भवतापतोयम् । चन्द्राननं क्षपितकर्मविपाककूट, कुन्धुं जिनं प्रतिदिनं हृदये वहामि ॥ 3 ॥ त्रिभिर्विशेषकम् । /
Page #85
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः 73 (18) ॥ श्रीअरनाथ-चैत्यवन्दनम् ॥ दक्षो जगन्निखिलकष्टरजोऽहिकान्तो, हावैजितो न भुवनाधिपती रमाणाम् । विभ्राजमानचलचामरभूरिभूति-स्तीर्थेश्वरः कनकपर्वतसार धैर्यः ॥ 1 ॥ संसारतोयनिधितारणकर्णधारो, निर्दोषशान्तचरितश्चपलाक्षजेता । देवीति नाम जननी किल यस्य गीता, निर्दम्भधीः प्रवितरत्वभिवाञ्छितं नः ॥ 2 ॥ द्वाभ्यां युग्मम् ॥ ज्ञानादिरत्नपरिपूर्णहृदं विमानं, स्फूर्जगिरा परमपावितभव्यचित्तम् । मुक्त्येकबन्धुररमावरणाभिलाषाः!, सिद्धिप्रदं प्रणमताऽरजिनं पवित्रम् ॥ 3 ॥ __ (19) // श्रीमल्लिनाथ-चैत्यवन्दनम् ॥ भव्यौघचिन्तितपदार्थसुधाशिवृक्षो, देवेन्द्रमौलिमुकुटार्चितपादपीठः । कल्याणकृत्कनककुम्भकलङ्कयुक्तः, श्रीमल्लितीर्थपतिरन्तयताद् विपत्तिम् ॥ 1 ॥ दानं विधाय किल वार्षिकमत्र योऽसौ, भेजे व्रतं परममोक्षपथप्रदीपम् । सेहे परीषहगणं स मुदाऽऽत्मशुद्ध्यै, मल्लिः सदा भवतु कामितसिद्धये वः ॥ 2 ॥ जन्मादिकष्टविरहात् समवाप्तसिद्धे-र्वाचां गुरोः सकलनिर्जरपूजिताहेः । / सज्ज्ञानरत्नजलधेः करुणाकरस्य, मल्लेर्नुमोऽघ्रिकमलं भवसिन्धुनावम् ॥ 3 ॥ (20) ॥ श्रीमुनिसुव्रतस्वामि-चैत्यवन्दनम् ॥ विश्वावतंसमशुभवजनाशदक्षं, निष्कामनिर्मदचरित्रममर्त्यपूज्यम् । दानाद्यसन्निभचतुविधधर्मदेशं, वन्दे सुमित्रतनयं नवमेघकान्तिम् ॥ 1 ॥ येनोपमतिमशेषशरीरिजाड्यं, रागाद्यरातिततयो निहताश्च येन । तं तीर्थनाथमनघं भवपारलब्ध्यै, वन्दे सुमित्रतनयं नवमेघकान्तिम् ॥ 2 ॥ संप्राप्तशाश्वतपदं विपदां विनाशं, दौलेयलाञ्छनविभूषितपादपीठम् । कैवल्यलोकजननीद्रवरम्यसद्म, वन्दे सुमित्रतनयं नवमेघकान्तिम् ॥ 3 ॥ ॥ श्रीनमिनाथ-चैत्यवन्दनम् ॥ दृप्यत्कुवादिसमयावनिसारसीरं, मोहान्धकारदलनार्यमणं मुनीशम् । सत्कामनाकलितभक्तिमदेकलभ्यं, भक्त्या नमामि सततं नमिनाथदेवम् ॥ 1 / / छत्रत्रयं शिरसि यस्य विभाति नित्यं, श्वासोऽब्जगन्धसदृशोऽद्भुतमस्ति रूपम् । विध्वस्तमोहमदशोकमुखाद्युपाधि, भक्त्या नमामि सततं नमिनाथदेवम् ॥ 2 ॥
Page #86
--------------------------------------------------------------------------
________________ 74 पं. श्रीप्रतापविजयविरचितः भामण्डलं गुरुमहश्च यदुत्तमाङ्ग-पृष्ठे विभाति हि विडम्बितसूर्यशोभम् । / तं पूज्यपादकमलं कनकाद्रिकान्ति, भक्त्या नमामि सततं नमिनाथदेवम् ॥ 3 ॥ (22) ॥ श्रीनेमिनाथ-चैत्यवन्दनम् ॥ निःशेषभव्यजनसंशयशङ्कुभेदं, शङ्खाङ्कितांहिकमलं जितकाममल्लम् । राजीमतीनयनबर्हिपयोदकल्पं, श्रीनेमिमाप्तमहितं शिवदं स्तवीमि ॥ 1 ॥ संशोषिताखिलकुवादिकलासमुद्र, प्रोद्दामनूनजलदासितकान्तिशोभम् । श्रीयादुगोत्रगगनाम्बररत्नकल्पं, श्रीनेमिमाप्तमहितं शिवदं स्तवीमि ॥ 2 ॥ स्याद्वादमञ्जुलसमुद्रविकाशचन्द्रं, प्रक्षीणसर्वकलुषं विजिताक्षवृन्दम् । संसारदीप्रशिखितापविनाशनीरं, श्रीनेमिमाप्तमहितं शिवदं स्तवीमि ॥ 3 ॥ (23) ॥ श्रीपार्श्वनाथ-चैत्यवन्दनम् ॥ ख्यातातिशायिमहिमानमनन्तसौख्यं, धीरं शताब्दपरमायुषमिन्द्रपूज्यम् । भोगीन्द्रलक्ष्मकलितं नवहस्तकायं, पाश्र्वं नमामि सततं शुकवर्णकायम् ॥ 1 ॥ सेहे श्रियेऽतिनिबिडान् कमठोपसर्गान्, छत्रत्रयं त्रिभुवनाधिपतित्वसूचम् । मौलौ बिभर्ति सततं जितसूर्यतेज-स्तं पार्श्वदेवमनिशं सुतरां नमामि ॥ 2 ॥ ब्राया निरुद्धसुरसूरिमहाप्रभावं, कोधादिमल्लजयिनं परमषिमुख्यम् । शान्तं प्रमादमदनज्वरशान्तिवैद्यं, पार्वं सदा प्रणिदधे नतपार्श्वयक्षम् ॥ 3 ॥ (24) ॥ श्रीवीरजिन-चैत्यवन्दनम् ॥ सिद्धार्थपार्थिवकुलाम्बरसप्तसप्ति, स्याद्वादधर्मनिलयं त्रिजगत्प्रधानम् । सारङ्गराजललितक्रमपद्मयुग्मं, वीरं नमामि भववारिधियानपात्रम् ॥ 1 ॥ यस्याऽभिषेकसमये सुरराजचेत:-सन्देहशङ्कुशमनाय नगश्चकम्पे । वामांहितः सकलदूषणवर्जितस्तं, भक्त्या स्तुवेऽन्तिमजिनं सुकृतैकहेतुम् । / 2 / / नेता महोदयपदं समसङ्घनेता, मिथ्यात्वबुद्धितिमिरावलिचण्डरश्मिः । सूत्रार्थदाननिपुणः कृतिवृन्दवन्द्यो-'रिष्टानि नो दलयतु प्रभुवीरनाथः ॥ 3 ॥ [सर्वेऽपि श्लोका वसन्ततिलकावृत्तनिबद्धाः]
Page #87
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः ॥ 2. श्रीचतुर्विंशतिजिनचैत्यवन्दनानि ( 1 ) ॥ श्रीआदिजिन-चैत्यवन्दनम् ॥ सदा ज्योतीरूपं दलितयुगधर्मोरुतमसं, गतेच्छं देवेन्द्रैर्विहितवरिवस्यं शिवमयम् । मुदाऽऽद्यं देवेन्द्रं विततमहिमानं गुणनिधि, नमामस्तं दीर्णाखिलकुमतियूथं ततकृपम् ॥ 1 ॥ स्वयम्बुद्धं सिद्धं स्वबलजितमोहक्षितिपतिं, त्रिलोकीजन्तूनामभिलषितचिन्तामणिसमम् । अपास्तैनःपुञ्जं विदितनिखिलाण्वर्थमभयं स्तुवे श्रीनाभेयं जगति कृतधर्मोन्नतिमजम् ॥ 2 ॥ अनन्तज्ञानाढ्यं प्रशमरससिन्धुं भयभिदं बुधैर्थ्येयं नाकीश्वरमुकुटघृष्टाङ्घ्रिकमलम् । परैर्विश्वे यस्य प्रवचनमबाध्यं विजयते, स्तुमस्तं निर्व्याजं प्रथमजिनमापद्विरहितम् ॥ 3 ॥ (2) ॥ श्रीअजितनाथ-चैत्यवन्दनम् ॥ 2 ॥ शुभध्यानारूढं विहितजनहर्षं शिवगतं, निरीशं तारङ्गाधिपमतिशयद्धशमतुलम् । मुदा देवाः सेन्द्रा यमभिनिनुवन्ति प्रतिदिनं द्वितीयं तं देवं करिवरकलङ्कं प्रणिदधे ॥ 1 ॥ निरातङ्कं संसारजलनिधिनावं भुवनपं गतन्यक्षोपाधिं शमयमनिशान्तं शुभकरम् । कृतार्थं पुण्यार्थं सुकृतफलदाराममभयं द्वितीयं तं देवं करिवरकलङ्कं प्रणिदधे ॥ 2 ॥ अभूद् यत्कल्याणेषु नरकगतानामपि सुखं, पतिं साकेतस्य प्रणतविबुधेन्द्रावलिमहम् । विभुं विश्वाधीशं कनकसमकायं स्थिरतरं द्वितीयं तं देवं करिवरकलङ्कं प्रणिदधे ॥3॥ (3) ॥ श्रीसम्भवनाथ-चैत्यवन्दनम् ॥ हतक्रूरक्रोधादिरिपुसमवायं सदधिपं, वराश्वाभिज्ञानं त्रिभुवनसरोजइकतरणिम् । कृपापारावारं त्रिदशमहिताङ्घ्यम्बुजयुगं, नुमस्तं भक्त्या सम्भवजिनवरं वीततमम् ॥ 1 ॥ 75
Page #88
--------------------------------------------------------------------------
________________ पं. श्रीप्रतापविजयविरचितः सुतः सेनाराज्याः कुगतिलतिकोन्मूलनकरी, जगन्मायामुक्तो भुवनसविता सातसवनः । स्तुतः श्रीनागेन्द्रैरतिविशदविज्ञानजलधि-जगद्वन्धु/रो भुवि विजयतां सम्भवजिनः ॥ 2 ॥ नयानामम्भोधिः प्रविततयशा विश्ववलये, गताऽज्ञानावस्थोऽशुभशलभदग्धेन्दुवदनः । भवाम्भोधि तीर्णो जगदसुमतां तारणपरः, प्रदद्यादिष्टं नोऽकविघटयिता सम्भवपतिः ॥ 3 ॥ (4) ॥ श्रीअभिनन्दनस्वामि-चैत्यवन्दनम् ॥ क्षमावासोऽधीशः कृतसमुपकारः सुकृतिनां, विदर्पः कन्दर्पद्विपमदविनाशैककुशलः । महीख्यातैश्वर्यो दितसकलकर्मा सुतपसा, जिनेन्द्रस्तुर्योऽसौ जगति जयति स्फारमहिमा ॥ 1 ॥ प्रदाताऽभीष्टानां भुवनजनपाता करुणया, परात्माऽकोपी संवरनृपसुतोऽज्ञेयगतिकः । जयी षड्वर्गाणां प्लवगवरलक्ष्माङ्कितपद-श्चतुर्थो देवेन्द्रो दिशतु परमानन्दपदवीम् ॥ 2 ॥ गतापत्सन्दोहोऽक्षयपदनिवासो निखिलवि-ज्जितस्फाराक्षाश्वो निखिलवृजिनानामपहरः । महद्राज्यं त्यक्त्वा व्रतमुपययौ यो हितकरं, स जीयाल्लोकेऽसौ विपुलमतिमान् संवरसुतः ॥ 3 / / ॥ श्रीसुमतिनाथ-चैत्यवन्दनम् ॥ जनानन्दाधात्रे विगतविततक्लेशततये, कषायाऽऽभीलघ्ने दशविधवृषाणामुपदिशे । भवागाधाऽऽबाधानिवहविरहानन्दसुयुजे, नमस्तस्मै भक्त्या सुमतिजिननाथाय सततम् ॥ 1 ॥ यदीयं माहात्म्यं त्रिभुवनजनैर्गीतमतुलं, सदा देवैः सेव्यं मदनदमनोडीशसदृशम् । प्रभुं पुण्यात्मानं शिवसुखकरं सिद्धसमयं, स्फुरद्धामानं तं सुमतिजिनमानौमि नितराम् ॥ 2 ॥ कृपाब्धि योगीन्द्रं सहृदयमलक्षालनजलं, निराधाराधारं गिरिवरसुधीरं शमनिधिम् । प्रशान्तं क्रौञ्चाङ्क्ष विहितरमणीत्यागमनिशं, स्तुवे भक्त्या मेघक्षितिपतितनूजं जिनपतिम् ॥ 3 ॥ ॥ श्रीपद्मप्रभजिन-चैत्यवन्दनम् ॥ कृतान्तःशञ्चन्तः प्रविहितभवान्तोऽशिवहरो, महौजा दुर्वादिप्रवचनकलापाटनपटुः । क्षताङ्कः पद्माङ्को विपुलभविकौको गतरति-ममाऽनिष्टं कष्टं धरनृपतिसूनुर्दलयतात् ॥ 1 ॥ गुणावासाघासोदयसमयहंसद्युतितनो!, व्यपास्ताशेषार्ते ! धरकुलविहायोऽम्बरमणे! / ममाऽगाधाऽऽबाधां प्रविदलय पद्मप्रभविभो !, सुसीमाङ्गोद्भूताऽसुरसुरनरेन्द्रैः स्तुतगुण ! ॥ 2 ॥ विसङ्कल्पं सार्धद्विशतनलिकोच्छ्रायवपुषं, स्तुतं विश्वैर्भक्त्याऽप्रतिहतवरज्ञानमनघम् । गवीशं सम्मेते कृतमनशनं येन शिवदं, नमामस्तं पद्मप्रभजिनमनीशं वयमिमम् ॥ 3 ॥
Page #89
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः 77 ॥ श्रीसुपार्श्वजिन-चैत्यवन्दनम् ॥ भवस्फूर्जद्वह्निप्रशमनजलं नाकिमहितं, निरन्तं निर्व्याजं महिमभवनं वीतविकृतिम् । अकामं जात्याष्टापदनिभशरीरं सुखकरं, सुपाश्र्वं देवेन्द्रं प्रणमत सुभव्या ! हितकृते ॥ 1 ॥ विभिन्ना रागाद्या विकटरिपवो येन सहसा, यदीया संशोभा भुवनवलयौपम्यरहिता । यदीया श्रीवाणी स्मररिपुकृपाणी नवरसा, स सातं सर्वं नो वितरतु सुपाओं विपुलधीः ॥ 2 ॥ विशाखानक्षत्रे प्रवरतुलराशावजनि यो, व्रतं वाराणस्यां सुखकरमुपादत्त विशदम् । सदानन्दी सङ्गी शिववररमायाः स भगवान्, सुपार्श्वः सन्दद्यादभिलषितमस्माकमखिलम् ॥ 3॥ ॥ श्रीचन्द्रप्रभस्वामि-चैत्यवन्दनम् ॥ सनाथं सुश्रीभिः सकलविपदस्त्राणनिपुणं, स्तुतं लेखाधीशैर्जगति विदितं यत्प्रवचनम् । मृगाङ्कात कन्दं निखिलभविकानां भवभृतां, प्रकामं तं सूनुं भजत महसेनावनिपतेः ॥ 1 ॥ गृहं कल्याणानामनुपमसुखावाप्तिजननो, जनाः श्लाघन्ते यद्विधुसितयशो हृष्टमनसा । जपो नाम्नो यस्याऽखिलभवभयानामपहरो, विलीनाशेषैना भुवि विजयतामष्टमजिनः ॥ 2 ॥ विजेतारं बाह्यान्तरगतरिपूनुग्रतपसा, चरित्रं जन्तूनां समनुभवितारं त्रिसमयम् । सदा स्वस्थस्वान्तं निखिलमहनीयाग्रगमहं, प्रकामं तं भक्त्याऽष्टमजिनवरं नौमि सततम् ॥ 3 ॥ ॥ श्रीसुविधिनाथ-चैत्यवन्दनम् ॥ महिम्ना प्रख्यातोऽखिलकुशलवल्लीसलिलदो, जितोत्तानानङ्गो वरमकरलक्ष्मा जिनवरः । सितच्छायो मह्यं गतनिखिलमायः सुचरितः, सुविध्याख्यो देवो दिशतु परमानन्दलहरीम् ॥ 1 ॥ सदा तृप्तात्मानं प्रशमरसमास्वाद्य मनसा, क्षमावन्तं दान्तं भवविषयतृष्णाविरहितम् । पुनानं सज्जन्तूनहितनिवहध्वंसनिपुणं, सदा भक्त्या देवं भुवनशरणं नौमि नवमम् ॥ 2 ॥ प्रसू रामा यस्य त्रिदशनतपादस्य शमिन-श्चतुर्थं काकन्द्यामजनि पुरि कल्याणमनघम् । यदीयः सिद्धान्तः कुमतिभिरधृष्यः सुमहिमा, प्रणौम्यर्हन्तं तं सुविधिमनिशं शान्तिसदनम् ॥ 3 ॥ (10) ॥ श्रीशीतलनाथ-चैत्यवन्दनम् ॥ यदाख्यासन्मन्त्रः प्रबलविषयव्यालदमनो, हतोऽपायो यस्य स्मरणशरणानां क्षितितले । अविच्छिन्ना लक्ष्मीः स्वयमुपगता यस्य सविधं, नमस्कुर्वेऽहं तं प्रमितिविषयं शीतलजिनम् ॥ 1 ॥ प्रवेकानेकान्तामृतरससमुद्रं शुभमति, विरागं सर्वज्ञं निखिलजगदावं नयगृहम् । मनोवाक्कायेनाऽखिलविषयिणां संविजयिनं, स्तुमः श्रीवत्साङ्कं दशमजिनमालादजननम् ॥ 2 ॥
Page #90
--------------------------------------------------------------------------
________________ 78 पं. श्रीप्रतापविजयविरचितः विभुं चार्वाचारं भुवनमनुजाम्भोजमिहिरं, सवित्री श्रीनन्दा दृढरथनृपो यस्य जनकः । धियामम्भोनाथो निहतनिखिलोपद्रवगणो, नितान्तं धीरं श्रीदशमजिननाथं प्रणिदधे ॥ 3 ॥ (11) ॥ श्रीश्रेयांसनाथ-चैत्यवन्दनम् ॥ कृपान्तिर्वृत्तिं निखिलभुवनप्राणिनिवहे, त्रिकालज्ञातारं त्रिभुवनविपत्पुञ्जहननम् । गुणैर्गाम्भीर्याद्यैर्विदितयशसं भूमिवलये, श्रये श्रीश्रेयांसं शिवपदकृते शुद्धमनसा ॥ 1 ॥ प्रदानेऽभीष्टानां सुरतरुसमो लुप्तकलुषः, पटिष्ठः सद्बुद्ध्याऽतुलगुणगरीयानममतः । शमी तीर्थाधीशो विततसमतामन्दिरमयं, जिनेन्द्रः श्रेयांसो भवतु शिवसौख्याय सततम् ॥ 2 ॥ भवाम्भोधौ यानप्रतिमचरणाम्भोजयुगलः, प्रतप्तस्वर्णाभो गतजनिजरामृत्युभयकः । जिनो दुर्वादीभप्रविदलनपञ्चास्यसदृशः, स दद्याच्छ्रेयांसोऽक्षयपदमनाबाधमनघम् ॥ 3 ॥ (12) ॥ श्रीवासुपूज्यस्वामि-चैत्यवन्दनम् ॥ महेन्द्रालीवन्द्यं प्रकटितसमग्रार्थनिवहं, शिवाधीनं धीनं विघटितसमस्तावरणकम् । हतावद्यं सद्योऽप्रमितगुणरत्नैकजलधि, त्रिकालज्ञं देवं श्रयत वसुपूज्याङ्गजमरम् ॥ 1 ॥ नवीनांश्वाभासं परमपदसंप्रापणपटुं, समाधि संप्राप्तं भवभुवननाथप्रवहणम् । विलीनार्तध्यानं कलिमलरजश्चण्डपवनं, विभुं चम्पाधीशं प्रणमत मुदा द्वादशजिनम् ॥ 2 ॥ अखण्डानन्दौकस्त्रिभुवनसुसत्त्वैकशरणं, प्रचण्डं पाखण्डं व्यपगतमरं यत्प्रवचनात् । कुकर्मागप्रोन्मूलनविकटदन्तावलसमं, श्रयामि श्रीदेवं नृपतिवसुपूज्योद्भवमहम् ॥ 3 ॥ (13) ॥ श्रीविमलनाथ-चैत्यवन्दनम् ॥ जगद्रष्टा नष्टाऽखिलविषयवाञ्छो मुनिपतिः, प्रपन्नो निर्वाणं प्रविततकृपाणां जलपतिः । प्रपञ्चेभ्यो मुक्तो विकृतिपरिहीणाम्बकयुगः, सुतः श्यामादेव्या भुवि विमलनाथो विजयताम् ॥ 1 ॥ मदोन्मत्तादृष्टोसमशमसुधाजीवनपति-निहन्ता विघ्नानां कुसमयमदक्ष्मारुहगजः । स्मरोन्मादोच्छेदी सकलभयभेद्यार्तिविकलः, कलानां गेहं नो भवतु भवनाशाय विमलः ॥ 2 ॥ अनिन्द्यं सावद्योपरतमनिमेषाधिपनतं, तमोध्वंसादित्यं समकितनिदानं भवभृताम् । श्रियोपेतं श्रेयस्तरुवनसमुल्लासजलदं, नतोऽस्मि प्रीत्याऽहं vimalajinapasyAM'hikamalam // 3 // (14) // श्रीअनन्तनाथ-चैत्यवन्दनम् ॥ कृपाम्भोधिं स्वास्थ्यं समुपगतमक्षौघदमिनं, विजेतारं देवाधिपगुरुगिरां शुभ्रयशसम् । विटानां राद्धान्तक्षपणनिपुणं ज्ञानकलया, स्तुवेऽनन्तं देवं प्रकृतिसुभगं छद्मरहितम् ॥ 1 ॥
Page #91
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः पिपर्त्यग्या यस्य स्मृतिरभिमतानि श्रुतवता-मरौ मित्रे हेम्न्यश्मनि मृदि मणौ सन्निभमतिः । कृशानुव्यालाम्भोद्विरदमृगराजाद्यतिभयं, समूलं यात्यन्तं स्मरणवशतो यस्य भविनाम् ॥ 2 ॥ त्रिलोक्याकीर्णाख्यः प्रविदलितमोहान्धतमसः, स्फुरद्व्याधामाङ्काङ्कितेंचरणपाथोजयुगलः । निरिच्छ: सद्वीर्यो भुवनमहितः सङ्गरहितः, स्थिरः सोऽनन्तो मामखिलजिनमुख्योऽवतु भवात् ॥ 3 / / युग्मम् ॥ (15) ॥ श्रीधर्मनाथ-चैत्यवन्दनम् ॥ स्पृहातीतं मेघध्वनिनिभगिरं कर्मरहितं, नितान्तं भक्तानां जनितशिवशर्माणममदम् । सहस्राक्षध्येयं भुवननिधिगम्भीरमनकं, जिनं धर्मं वन्दे तममितगुणाम्भोधिमनिशम् ॥ 1 ॥ विदीर्णव्यामोह: कलुषतिमिरध्वंसतरणि-महाऽज्ञानाब्ध्यालोडनसुरमहीध्रोऽशनिपदः । हतद्वन्द्वस्तोमो विभवभवनं योगमहितः, स जीयाद्धर्मेशस्त्रिभुवनतले व्याप्तमहिमा ॥ 2 ॥ प्रसिद्धं सद्वाचा विकचजलजास्यं जिनवृष, वचो यस्याऽबाध्यं कुसमयसुरोन्मादिभिरपि । प्रबुद्धं पापानामविषयमकष्टप्रणयिनं, नुमस्तं श्रीधर्मं त्रिदशकृतसेवं वृषपतिम् ॥ 3 ॥ ॥ श्रीशान्तिनाथ-चैत्यवन्दनम् ॥ प्रदायाऽऽब्दं दानं जगदसुमतां दैन्यदमनं, प्रपेदे प्रव्रज्यां परमपदवीप्रापणपराम् । कपोतं योऽरक्षत् प्रथमजनुषि स्वीयपलतो, विभूत्यै भूयाद् वः सुगुणसदनं षोडशजिनः ॥ 1 ॥ चतुर्धासद्धर्मप्रकटनपराऽपापपटुतं, जगन्मिथ्याज्ञानान्धतमससहस्रांशुसदृशम् । व्यपास्ताशेषाऽऽपत्कटकमचिरानन्दनमहं, स्तवीमि श्रीशान्ति त्रिभुवनजनीनोक्तिनिवहम् ॥ 2 ॥ निशान्तं शान्तीनां प्रशमितसमस्ताशिवतति, यदीयं हस्ताब्कं भयजननशस्त्रविरहितम् । वधूसङ्गोन्मुक्तं विकृतिरहिते यस्य नयने, नितान्तं तं भव्याः श्रयत शमिनं षोडशजिनम् ॥ 3 ॥ (17) ॥ श्रीकुन्थुनाथ-चैत्यवन्दनम् ॥ यदीयामास्वाद्य प्रविततगवीं वीतकलुषां, महामोहस्वापप्रविघटनकल्यक्षणनिभाम् । स्पृहा न प्राज्ञानां प्रसरति सुधायां कथमपि, प्रभुः स श्रीकुन्थुनिखिलमभिकुन्थ्यादघवनम् ॥ 1 ॥ प्रशान्तद्वेषाग्निः शमदमतितिक्षादिसुगुणैः, प्रतप्तस्वर्णाभो natagaruDayakSoM'hikamale / नमच्छकश्रेणीमुकुटमणिरत्नद्युतिजयी, स पायाच्छ्रीकुन्थुः सकलभुवनं भद्रभवनम् ॥ 2 ॥ अनायासापास्तस्मरकरिमदोऽतुल्यमहिमा, भवोद्यानक्रीडाव्युपरमविधानैककुशलः । मनोवाक्कायैर्वै विविधजनुषा यान्यचिनुम, प्रभुः कुन्थुः पापान्यपहरतु तान्येककृपया ॥ 3 ॥ * स्फुरच्छ्येनाभिज्ञाङ्कित0 इति स्यात् ।
Page #92
--------------------------------------------------------------------------
________________ पं. श्रीप्रतापविजयविरचितः (18) ॥ श्रीअरनाथ-चैत्यवन्दनम् ॥ पटीयांसं श्रोतोबलजयविधानेऽसमगुणं, नतामाधीशं विशदयशसं शूकजलधिम् । गतक्लेशोद्रेकं गजपुरपति निर्वृतिगतं, मुदाऽरं देवेन्द्रं नमत जितमारं प्रतिदिनम् ॥ 1 ॥ न कामः कालुष्यं कलयति भवत्पादसुजुषां, प्रबन्धाः पापानां झटिति विलयं यान्ति भविनाम् । त्वदाख्याजापानामरजिनपते ! मोहविजयिन् !, कदाचिन्नो बाधोद्भवति भवजन्या मतिमताम् ॥ 2 ॥ त्वदासेवाऽराऽर्हन् ! विघटयति विघ्नान् भवभृतां, विधत्ते सम्पत्तिं जनयति समन्ताच्छिवसुखम् । भवासन्तापाग्नि प्रशमयति शीघ्रं जलमिव, विभिन्ते दौर्भाग्यं कलयति च सौभाग्यमतुलम् ॥ 3 ॥ (19) ॥ श्रीमल्लिनाथ-चैत्यवन्दनम् ॥ नयानां स्रष्टारं त्रिभुवनजनद्वन्द्वदमिनं, शमौको नीरागं क्षपितनिखिलोन्मत्तकुमतिम् । प्रभावत्याः पुत्रं सकलबुधसंसेवितपदं, नमामो मल्लीशं शुकसदृशवर्णं वितमसम् ॥ 1 ॥ जनुर्दीक्षाज्ञानान्यजनिषत यस्योत्तमदिने, तिथावेकादश्यां मृगशिरसि मासे सितदले । कृतार्थः कन्दर्पज्वरशमनवैद्योऽनघमनाः, स पायाद् वो मल्लिः कृतनिखिलकर्मव्यपहृतिः ॥ 2 ॥ लसद्विद्यासिन्धो ! सदतिशयकल्लोलजलधे!, स्फुरद्वाचोयुक्त्या भुवनजनसम्बोधनिपुण ! / प्रभो! बाल्याद्ब्रह्मव्रतचरणदक्षाऽवनिपते!, भवात् क्रूरान्मल्लेऽप्रमितकलहात् पाहि लघु माम् ॥ 3 ॥ (20) ॥ श्रीमुनिसुव्रतस्वामि-चैत्यवन्दनम् ॥ दधानं धीराणामतिमहितकं विंशतिधनुः-समुच्छ्रायं देहं शुभसकललोकोत्तरकलम् । सहस्रं यस्याऽऽयुस्त्रिगुणितदशानां च शरदां, श्रये तं सौमित्रिं निबिडकुमतिध्वान्ततपनम् ॥ 1 ॥ नवीनाम्भोवाहप्रतिमतनुमानम्रविबुध-स्फुरन्मौलिप्रेक्षन्मणिगणविभोयोतजननम् । वृता पूता येनाऽनुपमशमकैवल्यकमला, स्तुमस्तं सौमित्रेयममदनमादित्यमहसम् ॥ 2 ॥ समाप ज्येष्ठे योऽसितदलनवम्यां शिवपदं, विटानां पन्थानं व्रजति नहि दृष्टेः क्वचिदपि । वसन्मुक्तिस्थाने भविजनहृदि ध्यानविषय-स्त्रिकालं तं भव्याः स्मृतिपथमुपाधत्त सुमुनिम् ॥ 3 ॥ (21) ॥ श्रीनमिनाथ-चैत्यवन्दनम् ॥ यदीयं पादाब्जं स्मृतिपथमवाप्तं सुभविनां, तमोध्वान्तं हाईं हरति तनुते सातमखिलम् । अवत् प्रत्यूहेभ्यो विशदयति सम्मोदपटलीं, समस्तान् सज्जन्तून् स नमिरवतात् संसृतिभयात् ॥ 1 ॥ निजौजोभि नोः जितसकलशोभं क्षितितले, बुधैः सूक्ताम्भोजइविहितचरणाब्जार्चनमजम् । विभुं नीलाब्जाङ्कं कपटपटसम्पाटनपटुं, नर्मि देवं नित्यं भजत भविनो निर्वृतिकरम् ॥ 2 ॥
Page #93
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः महारागाद्यारातिनिकरकुलच्छेदचतुरं, विशालाम्भोजाक्षं विजितनिखिलाक्षं क्षतरुजम् । रमाजानाधीनं विविधभवनृत्तक्षपणकं, स्तुवे भावेनाऽहं नमिजिनपतिं पापरहितम् ॥ 3 ॥ (22) ॥ श्रीनेमिनाथ-चैत्यवन्दनम ॥ समुद्रक्ष्मापाङ्गोद्भवमचलधीरं जिनवरं, रमेशाहङ्काराम्बुधिमथनमन्थावनिधरम् । सहस्राब्दायुष्कं यदुकुलसरोजाम्बरमणि, स्तुमः श्रीशैवेयं सुरनरमयूराम्बुदसमम् ॥ 1 ॥ चलं राज्यं त्यक्त्वा क्षणसुखकरं रैवतगिरिं, सलीलं गत्वा यो व्रतमपमलं शुद्धमनसा । प्रणम्य श्रीसिद्धान् भवजलसमुत्तारणतरिं, प्रपेदे तं नेमि त्रिभुवनप्रदीपं प्रणिदधे । / 2 / / भवोद्वेगं शीघ्रं विदलयति यद्दर्शनवशाद*, वसन्ति स्वर्गादीनि सुखनिकुरम्बाणि निकटम् । यदर्चाया वेगात् कुगतिततयो यान्त्यनिकटं, प्रपद्ये श्रीनेमि तमभयदमाखण्डलनतम् ॥ 3 ॥ (23) ॥ श्रीगोडीपार्श्वनाथ-चैत्यवन्दनम् ॥ समुद्रं शूकाढू शुभनयसमुद्रं सुमतिदं, नतेन्द्रं निस्तन्द्रं स्मरदमनरुद्रं च्युतमदम् । कलावन्तं क्विन्द्रं कृतनिखिलभद्रं फणिपदं, स्तुमस्तं गोडीन्द्रं सकलजिनचन्द्रं प्रतिपदम् ॥ 1 ॥ विलासं कुर्वाणं शिववनितया सार्द्धमतुलं, विपत्तिं भिन्दन्तं सकलभुवनानामविकलाम् । महामिथ्यादृष्ट्युत्फणविषसमुत्तारणमणि, विराजन्तं गोडीपुरि भजत पाश्र्वं प्रतिकलम् ॥ 2 ॥ यथेष्टं सङ्कष्टं विदधति कनिष्ठेऽपि कमठे, यदीयं दृगद्वन्द्वं कथमपि गतं नो विकृतिताम् । तथा कान्ताकान्ताभिनववचनाक्षुब्धमनसं, श्रये गोडीपार्वं प्रणतसुरराजि तमनिशम् ॥ 3॥ (24) ॥ श्रीवीरजिन-चैत्यवन्दनम् ॥ फणीन्द्रे देवेन्द्रे क्रमकमलयुग्मस्पृशि मनो-'विशेषं कुर्वाणं मृगपतिलसत्पादयुगलम् । प्रमादं छिन्दन्तं सकलकमलापेटकनिधि, तमाप्तं श्रीवीरं स्मरगजशृणि नौम्यभयदम् ॥ 1 ॥ उपास्य श्रीतीर्थं शिवमभिययुर्यस्य भविनः, शिवाकाङ्क्षाभाजामपि यदभिपूज्यं दिविषदाम् । कराले कालेऽपि प्रवचनमिदं यस्य जयति, स जीयाद् देवार्यो जगति विजयी मोहनृपतेः ॥ 2 ॥ विशीर्णान्तःश कुमतिमृगसन्त्रासनहरिं, कृपउकः सिद्धार्थान्वयवरवनेशामृतकरम् । भवे भूयो भ्रष्टं समवतरणं यस्य शिवतः, प्रतापप्रौढश्रीसदनमभिनौम्यन्तिमजिनम् । / 3 / / [सर्वेऽपि श्लोकाः शिखरिणीवृत्तनिबद्धाः । ] 8 + * 'yaddarzanamala'miti स्यात् ।
Page #94
--------------------------------------------------------------------------
________________ पं. श्रीप्रतापविजयविरचितः ॥ 3. विविधच्छन्दोभिग्रंथिता श्रीजिनचतुर्विंशिका ॥ ॥ शार्दूलविक्रीडितवृत्तेन श्रीआदिजिनस्तुतिः ॥ श्रीमन्मन्दरशैलधीरमहितस्तोमप्रणाशं सतां, विश्वाऽज्ञानतमोविनाशतरणि सद्ध्यानलीनं सदा । नम्रामर्त्यशिरःकिरीटमणिभिर्नीराजितांहिद्वयं, तं वन्देऽखिलसौख्यकारकमहं श्रीमयुगादीश्वरम् ॥ 1 ॥ सत्त्वानां परमापदो विघटनं भावारिवारोज्झितं, सर्वार्थप्रतिबोधनैकतरणिं श्रीनाभिभूपाङ्गजम् । येनाऽऽत्मीयपराक्रमेण विजितः प्रोद्दामकृष्णाङ्गजो, निर्वाणं समवाप योऽभिजिति तं वन्दे गुणानां गृहम् ॥ 2 ॥ सद्भक्त्याऽनिमिषाधिपैः कृतनतिर्दीप्यद्धिरण्याकृतिः, पापाटोपकठोरकष्टदलनः सज्ज्ञानवारान्निधिः । चञ्चद्दुष्टहषीकवाजिदमकः कारुण्यरत्नाकरो, नाभेयो भगवान् सनेष्टवरदो भूयाद् विभूत्यै मम ॥ 3 ॥ संसाराब्धितरी: प्रमोदजलधिः सद्धर्मबोधप्रदो, रागद्वेषविवर्जितो जिनपतिः प्रौढप्रभावाकरः । पुण्याब्धी रमणीप्रसङ्गरहितो वाचांपतिः पापभिद्, भव्येष्टार्थविधानकल्पविटपी जीयाद् युगादीश्वरः ॥ 4 ॥ नेङ्गन्ते विषयेषु खानि नितरां कैर्लोभ्यमानान्यपि, मित्रोद्दाममहा महारिगणहा कल्याणकेलीगृहम् । सूक्तिं यस्य निपीय कर्णपुटकैर्भव्या व्रतान्याददू, रिक्तात्मा वृजिनैः प्रतापभवनं पायात् स नो विश्ववित् ॥ 5 ॥ (2) ॥ अनुष्टुब्वृत्तेन श्रीअजितनाथस्तुतिः ॥ औनमोऽजितनाथाय, विघ्नसन्दोहनाशिने । अर्हते वागधीशाय, विश्वविश्वार्थवेदिने ॥ 1 ॥ [आनन्दाब्धिनिमग्नाय, परमानन्ददायिने । ] सत्प्रतापनिधानाय, जगज्जन्तूपकारिणे ॥ 2 ॥ वन्देऽजितं सदाऽमायं, सुमनोवृन्दवन्दितम् । जगदम्भोजमार्तण्डं, गम्भीरागमभाषिणम् ॥ 3 / / जितकामोऽजितस्वामी, जरामृत्युविवर्जितः । पायात् सना स सत्त्वौघान्, तेजोधाम जितेन्द्रियः ॥ 4 ॥ नेमुर्यं स्वर्गिणो नित्यं, मिषानाहतमानसम् । सक्ति प्रतापसंस्त्यायं, रिपुवातविभेदिनम् ॥ 5 ॥ द्वाभ्यां युगलम् ॥
Page #95
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः (3) ॥ वसन्ततिलकावृत्तेन श्रीसम्भवनाथस्तुतिः ॥ उद्योतकरित्रजगतां स्तवनीयतीर्थो, देवेन्द्रपङ्क्तिपरिषेवितपादपद्मः । विश्वत्रयाखिलपदार्थविकाशभानुः, श्रीसम्भवोऽवतु सतो जिनभक्तिभाजः ॥ 1 ॥ तप्तार्जुनद्युतिसधर्ममनोज्ञकान्तिः, संसारभिद् दलितमोहमहान्धकारः । सद्ध्यानरूढहृदयो नयनीरनाथो, देयाच्छिवं स जगतां महनीयकीर्तिः ॥ 2 ॥ निक्षेपशुद्धनयभङ्गपवित्रवाचा, बौद्धादिशासनपराभवने समर्थः । श्रीसम्भवो निखिललोकविबोधदक्षो दूरीकरोतु दुरितानि भवार्जितानि ॥ 3 ॥ उत्सारिताखिलतमो ! हि तृतीयदेव !, त्वत्तोऽपरं हरिहरादिसुरं सरागम् । सास्त्रं बिभत्सचरितं वनितानिमग्नं, स्वप्नेऽपि नैव हृदये परिभावयामि ॥4॥ नेत्र प्रमोदजननं जितशत्रुपुत्रं, मिथ्यात्वकर्द्दमविशोधनवारितुल्यम् । सूक्तिच्छटोद्दलितदृप्तकुवादिवृन्दं, रिष्टप्रतापसदनं सुतरां स्तवीमि ॥ 5 ॥ ( 4 ) ॥ शार्दूलविक्रीडितवृत्तेन श्रीअभिनन्दनजिनस्तुतिः ॥ भव्यानां शिवमार्गमग्नमनसामज्ञानविध्वंसकः, शीघ्रं निर्जितमत्तमोहनृपतिर्देवेन्द्रकोटिश्रितः । स्याद्वादामृततोषिताखिलजगत् कैवल्यलीलाश्रितो, दुष्टाष्टादशदोषदिग्धिरहितो भव्यात्मनां सौख्यदः ॥ 1 ॥ स्फूर्जज्ज्ञानकलानिधिः क्षतमदो निश्शान्तकामानलो, लोकानामुपरिस्थितिर्जिनपतिः पूर्णेन्दुबिम्बाननः । सत्कीशाङ्कलसत्पदाब्जयुगलः पाखण्डविध्वंसकः, शश्वच्छ्रीअभिनन्दनो जिनवरो लोकत्रयाह्लादकः ॥ 2 ॥ कल्याणावलिमातनोतु भविनां निर्दग्धकर्माङ्कुरः, पापानां हननः समृद्धिजननो मन्मानसाब्जस्थितः । सच्छ्रेयस्तरुवर्द्धनामृतधरो नष्टान्तरारिव्रजो, ज्ञाताशेषपदार्थतत्त्वनिवहो भव्यात्मभिस्सेवितः ॥ 3 ॥ त्रिभिर्विशेषकम् ॥ कृत्याकृत्यविवेकवित् सकरुणोऽलोलां समाधिं गतो, यत्कान्तिः कनकाभिमानदमनी संसारपारङ्गमः । ज्ञानाच्छादककर्ममेघनिकरोत्सारप्रचण्डानिल-स्त्रैलोक्यार्तिहरोऽभिनन्दनजिनः पायात् स भव्यात्मनः ॥4॥ नेता मोहमहान्धकारदलने तार्क्ष्याग्रजन्मोपमो, मिथ्यादृष्टिजनप्रसङ्गरहितोऽव्यामोहितो मायया । सूनुस्संवरभूपतेस्त्रिभुवने जीयाज्जिनानां पती, रिष्ट्युच्छेदिपदप्रदोऽघदलनोऽलङ्घ्यप्रतापः क्षितौ ॥ 5 ॥ (5) 83 // वसन्ततिलकावृत्तेन श्रीसुमतिनाथस्तुतिः ॥ प्रध्वंसितान्धतमसं स्फटिकाश्मकान्ति, कन्दर्प्पदजयिनं रहितं कलङ्कैः । शिक्षाप्रदं समभिनन्दितसर्वलोकं, मेघाङ्गजं भजत दोषविवर्जिताङ्गम् ॥ 1 ॥ दुष्टाष्टकर्मतरुभञ्जनपुण्डरीकं, शर्मप्रदं विहितभव्यविपद्विरामम् । संसारभीतशरणं जनितोपकारं, ज्ञानार्णवं क्षपितमोहतमोवितानम् ॥ 2 ॥
Page #96
--------------------------------------------------------------------------
________________ 84 पं. श्रीप्रतापविजयविरचितः ज्ञानस्वरूपमसपत्नममेयरूपं, संप्लुष्टविघ्नशलभं च्यवनादिशून्यम् । सन्नैगमादिनययुक्तगभीरवाचं, श्रीमेघराजतनयं सुमतिं नमामः ॥3॥ युग्मम् ॥ संसारदीप्तदमुन:शमनाम्बुतुल्यो यः संस्तुतः सुरगणैर्महिमानिधानः । मुक्तावलीव विशदं चरितं यदीयं, भूयाच्छ्रिये स सततं सुमतिर्जिनेशः ॥ 4 ॥ नेत्रद्वयं मम विभो ! तव दर्शनेन, मिथ्यात्त्वभिद् ! हरिहरादिषु मेघसूनो ! / सूक्त्या जितामरगुरो ! किल नैति तोषं, रिक्तेषु शुद्धचरितैः प्रचुरप्रताप ! ॥ 5 ॥ (6) ॥ वसन्ततिलकावृत्तेन श्रीपद्मप्रभस्वामिस्तुतिः ॥ मुक्तिप्रदं त्रिदशवन्दितपादपद्मं, दुष्पापरेणुहरणे पवनप्रकारम् । पद्मप्रभं विशदशारदराजतुण्डं, रत्नत्रयेण कलितं प्रणमामि नित्यम् ॥ 1 ॥ गात्रे च यस्य किल पापलवः प्रवेष्टुं छिद्रं मनाग् न लभते नितरां पवित्रे । चित्तं विकर्तुमलमास न मीनकेतु:, पद्मप्रभः स जयताद्धतसर्वकामः ॥ 2 ॥ संसारसन्ततिसमर्जितपापनाशं, सङ्कल्पशून्यहृदयं करुणावतारम् । सम्मोहवारणविदारणसारसिंहं, पद्मप्रभं जिनवृषं विभयं श्रयामि ॥3॥ तारस्वरं दरहरं धरवंशहारं, रागादिभावरिपुसंहतिसम्प्रहारम् । सम्यङ् गतं श्रुतवतां भजनीयभावं, पद्मप्रभं प्रणिदधे भवसिन्धुनावम् ॥ 4 ॥ नेपोद्भवाङ्कितपदं सकृपं प्रणौमि मित्रव्रजे रिपुगणे समचिद् दधानम् । सूदेतरामृतनिधि जिनपद्मदेवं, रिष्टावलिप्रणयिनं महितप्रतापम् ॥ 5 ॥ ( 7 ) ॥ शार्दूलविक्रीडितवृत्तेन श्रीसुपार्श्वजिनस्तुतिः ॥ सत्स्थामा महिमाम्बुधिर्न वशिमा कस्याऽपि लोकत्रये, क्रोधाद्युग्रचतुष्कषायरहितः श्लाघ्यावतारः क्षितौ । कान्तस्वस्तिकलाञ्छनोपकलितो ज्योतिर्मयोऽव्याजकः, सेन्द्रस्वग्गिकदम्बकार्चितपदो जीयात् सुपार्श्वप्रभुः ॥ 1 ॥ यन्नामस्मरणेन पावकपय:स्तेनक्षितीन्द्रद्विषद्-व्यालव्याघ्रजनुर्जरामरणरुक्छोकादिभीस्तम्भनम् । दुर्जेयाष्टककर्ममत्तकरिणां विध्वंसपञ्चाननः, पुण्यौघैर्गरिमा प्रमाणवचनः स स्तात् सुपार्श्वः श्रिये ॥ 2 ॥ संसारार्त्तिहरं विकाररहितं क्षेमङ्करं प्राणिना - मक्षोभ्यं परवादिभिः प्रवचनं यस्योज्ज्वलं कामदम् । सत्कीर्त्या परिपूरितत्रिभुवनं शकैः कृताराधनं, यो नृणां वितनोति वाञ्छितफलं तं श्रीसुपार्श्वं श्रये ॥3॥ नित्यानित्यपदार्थसार्थविलसत्प्रज्ञो गुणानां निधिः, संसाराम्बुनिधौ परप्रवहणो योगीन्द्रवन्द्यो विभुः । प्रज्ञापारमितो विलुप्तममतः सौभाग्यलक्ष्मीगृहं, निष्पापो भगवान् शिवं स भविनां दद्यात् सुपार्श्वो जिनः ॥ 4 ॥ नेत्रानन्दनचन्द्रमो ! भवनदान्मां तारयस्व द्रुतं, मिथ्याज्ञानविनाशनैककुशल ! क्षीणाष्टकर्मन् ! विभो ! | सूरिस्तोमपयोजबोधनरवेऽनीते ! सुपार्श्वप्रभो !, रिष्टक्षान्तियशः प्रतापवसते! पूज्यांह्रिपद्माऽनिशम् ॥ 5 ॥
Page #97
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः ( 8 ) ॥ वसन्ततिलकावृत्तेन श्रीचन्द्रप्रभस्वामिस्तुतिः ॥ चन्द्रप्रभं विगतजन्मजराविपत्ति, चन्द्रप्रभं सकलसत्त्वविबोधदक्षम् । चन्द्राङ्कभूषितपदं सुतरां नमाम:, स्वात्माद्भुतामलगुणाङ्कुरपोषणा ॥1॥ दुःशल्यपङ्कपरिशोषणवासरेशं, दुष्कर्मभूमितलदारणसारसीरम् । संरुद्धपञ्चशरदर्पममानमायं, चन्द्रप्रभं प्रतिदिनं परिभावयामि ॥ 2 ॥ कर्पूरधूलिधवलद्युतिराजमान ! क्रोधादिशात्रवसमूहसमूलनाशिन् ! / चन्द्रप्रभाऽभयद ! शान्तसुधारसाब्धे !, संस्तौमि ते जिन ! पदोत्तमपद्मयुग्मम् ॥3॥ यत्तीर्थसुन्दरपयोभरमज्जनेन, वज्रावलिप्तदुरितानि भवन्ति दूरम् । ज्योतिर्दशामुपगतो गतबन्धमोक्ष - श्चन्द्रप्रभो भवभिदे भविनां स भूयात् ॥ 4 ॥ नेपेशजातशुचिमौक्तिकहारकायं, मिथ्यातमोनिहतकं शुभकृत्प्रतापम् । सूरावलीमहितमष्टमचन्द्रनाथं, रिष्टालयं तममलं प्रणमामि भक्त्या ॥ 5 ॥ ( 9 ) ॥ वसन्ततिलकावृत्तेन श्रीसुविधिजिनस्तुतिः ॥ यद्गीर्व्ययं मतिमतां तमसां विधत्ते, यस्याऽऽगमः सदनुयोगमणीन् बिभर्त्ति । तृष्णाविवर्जितमतिं मतिदं दयाब्धिं तं देवदेवसुविधिं सुतरां नमामः ॥ 1 ॥ सर्वत्र सान्द्रयशसं घनकर्ममुक्तं, सत्त्वेषु कारणमृते करुणां दधानम् । वाचंयमेन्द्रमनघं विषयेष्वलीनं, वन्दामहे सुविधिनाथमजं जिनेन्द्रम् ॥ 2 ॥ गीर्यस्य निश्चयनयव्यवहारयुक्ता, ज्ञानं प्रभोस्त्रिभुवनैकललामभूतम् । दानादिविघ्नरहितोऽपि मुधा जिनेश !, त्वं किं परागमयसे मम मोक्षदाने ॥3॥ अम्लानकेवलकलाविदिताखिलार्थो, लोकत्रयार्च्यचरणाम्बुजपुण्यरेणुः । गीर्वाणपङ्क्तिपरिपूजितपादपीठो, वाचांपतिः स सुविधिर्वितनोतु सौख्यम् ॥4॥ नेत्राब्जतोषितमनुष्यमिलिन्दवृन्दं, मित्रायमाणमनिशं त्रिजगज्जनेषु । सूर्यप्रतापममदं सुविधि विधित्सु - रिष्टार्थमत्र भज भव्यजन ! त्रिसन्ध्यम् ॥ 5 ॥ (10) ॥ शालिनीवृत्तेन श्रीशीतलनाथस्तुतिः ॥ यस्मिन् नाऽस्त्येनःप्रवेशावकाशो, मुक्तिद्वारं विश्वविश्वोपजीव्यम् । श्रीवत्साङ्कं सर्ववात्सल्यभाजं, संस्तौमि श्रीशीतलं तं त्रिकालम् ॥ 1 ॥ सिद्धात्मानं क्षीणतन्द्रं नतेन्द्रं, निर्व्यामोहं निर्भयं निष्कलङ्कम् । तत्सङ्काशैर्ज्ञायमानस्वरूपं, देवं वन्दे शीतलं भावतोऽहम् ॥2॥ लोकालोकाशेषसूक्ष्मार्थसार्थ - सत्ताऽसत्ताबोधदाने समर्थ ! / क्षीणज्ञानाच्छादनाद्यष्टकर्मन् !, नाऽन्यः पूज्यस्त्वां विना कोऽपि देव ! ॥ 3 ॥ 85
Page #98
--------------------------------------------------------------------------
________________ 86 पं. श्रीप्रतापविजयविरचितः वाचोयुक्त्याऽशेषविश्वप्रबोध, ज्ञानं यस्याऽनन्तवस्तुप्रकाशम् । क्षीणाज्ञानं सर्वसम्पन्निवासं, पूज्यं भक्त्याऽनन्तधैर्यं नुमस्तम् ॥ 4 ॥ नेता श्रेयोमार्गमाप्तप्रशस्यो, मिथ्याचारैः शून्यचेताः स जीयात् । सूनुर्नन्दामातुराप्तप्रवेको-'रिष्टध्वंस: सीमशून्यप्रतापः ॥ 5 ॥ (11) ॥ शालिनीवृत्तेन श्रीश्रेयांसनाथस्तुतिः ॥ आपत्कोटिध्वंसिनं श्रीजिनेन्द्र, संसाराब्धेस्तारकं निष्प्रपञ्चम् । दोषोन्मुक्तं विश्वविख्यातकीर्ति, श्रीश्रेयांसं निर्विकल्पं स्तवीमि ॥ 1 ॥ अम्भोजास्यं विघ्नवल्लीविनाशं, दीप्राखण्डज्ञानलक्ष्मीनिधानम् । क्षीणाकाक्षं निर्मलं तीर्थनाथं, श्रेयस्स्थानं निर्मदं ब्रह्मवासम् ॥ 2 ॥ श्रीस्याद्वादाद् यस्य तीर्थे समस्ता-'र्थानां नित्यं जायते सत्यवत्ता । यस्य ज्ञानं मत्तदुर्वाद्यधृष्यं, श्रीश्रेयांसं बोधिदं तं नमामि ॥ 3 ॥ अव्याबाधः सौख्यदो ज्योतिरात्मा, कल्याणानां कोटिदो भव्यशास्ता । वीतद्वेषः कामदः कामजेता, श्रीश्रेयांसो यच्छताद् वाञ्छितं मे ॥ 4 ॥ नेमुर्भक्त्या यं सुराः प्रास्तपापं, मित्रे शत्रौ काञ्चने वा दलौ वा । सूने दर्भे तुल्यदृष्टिं स्तुवे तं, रिक्तं मिथ्यामेधया सत्प्रतापम् ॥ 5 / / (12) ॥ मन्दाक्रान्तावृत्तेन श्रीवासुपूज्यजिनस्तुतिः ॥ कल्याणानां कृपणमनसो दुर्लभानां निधानो, मोक्षेच्छूनां स्पृहितफलदो योग्यगम्यस्वरूपः । बाढं दूरस्थितिकृदपि यो भक्तिभाजामदूरो, रिष्टं दद्यादमरमहितो वासुपूज्यो जिनेन्द्रः ॥ 1 ॥ उद्यन्मित्रारुणिमसुषमाशोभमानः समन्तात्, पञ्चत्रिंशद्वचनसुगुणै राजमानो रसायाम् । भ्राम्यन्मन्थोदधिधुमधुमध्वानगम्भीरघोषो, रिष्टं दद्यादमरमहितो वासुपूज्यो जिनेन्द्रः ॥ 2 ॥ यस्य ब्राह्मी सुविलसति को योजनान्तप्रचारा, चण्डा देवी चरणकमलं यस्य नित्यं सिषेवे । येनोद्दामो विरतिकलया निर्जितो मीनकेतू, रिष्टं दद्यादमरमहितो वासुपूज्यो जिनेन्द्रः ॥ 3 ॥ वैराग्येण क्षणसुखकरं बाढसन्तापहेतुः, श्रेयोरोधं प्रकृतिचपलं यो हि राज्यं विहाय । भेजे दीक्षां भवजलतरीं सर्वसम्पत्तिमूलां, रिष्टं दद्यादमरमहितो वासुपूज्यो जिनेन्द्रः ॥ 4 ॥ नेमुर्भक्त्या यममरवरा ज्ञानसम्यक्त्वशुद्ध्यै, मिथ्यादृष्टीन् हितकरगिरा बोधयामास योऽरम् । सूक्त्यावल्या त्रिदशगुरुणा गीतसत्कीतिकूटो, रिष्टं दद्यादमरमहितो वासुपूज्यो जिनेन्द्रः । / 5 / / (13) // स्रग्धरावृत्तेन श्रीविमलजिनस्तुतिः ॥ प्राप्याऽखण्डां यदीयां प्रवचनतरणिं वादिवातादबाध्यां, दुस्तारापारसंसारजलधितरणे नैव शङ्काप्रसङ्गः । रागद्वेषादिदोषोज्झितमशुभभिदं सर्वदेवाधिदेवं, तं श्रीयोगीशवन्द्यं विमलजिनवरं संश्रये भावतोऽहम् ॥ 11 ॥
Page #99
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः 87 नम्रीभूतेन्द्रपङ्क्तिस्त्रिभुवनवलये यस्य वाणी प्रमाणं, कान्तानां हावभावैर्मुनिधृतिहरणैर्लोभितो नैव लुब्धः । निष्पङ्काम्भोरुहास्यं शमसलिलनिधि शुद्धसम्बोधिहेतुं, तं श्रीश्यामाङ्गजातं जितसकलभयं नौमि नित्यं कृतार्थम् । / 2 / / यस्मिन् देशेऽमरा? विहरति भगवांस्तत्र दुभिक्षहानिः, सिंहव्याघ्रादिसत्त्वा गतजनिरिपुता मित्रभावं प्रयान्ति । चित्तेनैकेन यस्य श्रवणपुटयुगैर्देशनां स्वादयन्ति, श्यामादेव्याः स पुत्रोऽस्खलितनयवचाः श्रेयसे नोऽस्तु नित्यम् ॥ 3 ॥ सिद्धं बुद्धं जिनेन्द्र निखिलगुणगृहं सर्वथोपाधिशून्यं, विध्वस्तानङ्गदर्पं सकलनयनिधि मद्रपाथोधिमाप्तम् । शान्तं वीताभिलाषं शुचितरचरितं निर्जरस्वामिपूज्यं, क्षीणाऽन्तःशत्रुवृन्दं विमलपतिमहं भावतो नौमि नित्यम् ॥ 4 ॥ नेता निर्वाणमार्ग निखिलमतिमतां जैनमार्गानुगाना-मिष्टार्थप्राप्तये स्ताद् विमलजिनवरो पुण्यभाजां जनानाम् । सूते शान्ति बुधानां सुरपतिनमिता सर्वदा यस्य सूक्ति-रिष्टार्थोत्सर्जनेऽयं सुरवरशिखरी विश्वकीर्णप्रतापः ॥ 5 ॥ (14) ॥ वसन्ततिलकावृत्तेन श्रीअनन्तनाथस्तुतिः ॥ संसारसंसृतिभिदं निखिलाप्तमुख्यं, सद्भक्तवाञ्छितविधानसुरद्रुकल्पम् । भावारिकुञ्जरविनाशनकेसरीशं, प्रोत्तानपापपटलीपरितापहारम् ॥ 1 ॥ निर्नाथनाथमजितं परिवादिवृन्दै-देवेन्द्रवन्धमनवद्यमवद्यभेदम् । विध्वस्तमोहमपराभवनीयतीर्थं, सद्भावतो जिनपति प्रणमाम्यनन्तम् ॥ 2 ॥ युग्मम् ॥ दुर्वासनाजनितजन्मजराविपत्ति-मज्जज्जगज्जनसमुद्धरणैकदक्षम् । संसारनीरनिधितारणयानपात्रं, शश्वत् स्तवीमि भगवन्तमनन्तमाप्तम् ॥ 3 ॥ यस्मै नतिं विदधते खलु शुद्धभावा, भव्या मुदा परममोक्षपदाभिलाषाः । निःसङ्गसिद्धिसरणिप्रतिपत्तिहेतुः, श्रीमाननन्तभगवान् स तनोतु शर्म ॥ 4॥ नेता सतां शुभविधौ भुवनाब्जसूर्यो, मित्रारिसङ्गरहितः शिवमार्गदेष्टा । सूते स्म यं जिनवरं सुयशाः सवित्री, रिष्टं ददातु जगदेकमहाप्रतापः । / 5 / / (15) // इन्द्रवज्रावृत्तेन श्रीधर्मनाथस्तुतिः ॥ स्वर्गोत्रधीरो गतदोषदृष्टि-दम्भोलिचिह्नाङ्कितपादयुग्मः । प्रक्षीणकामः कृतकर्मशान्तिः, श्रीधर्मनाथो भविनां श्रिये स्तात् ॥ 1 ॥ श्रीभानुभूमीन्द्रकुलप्रदीपं, स्याद्वादराजप्रसवाब्धिकल्पम् । छत्रत्रयं यस्य विभाति मौलौ, तं नौमि भक्त्या जिनधर्मनाथम् ॥ 2 ॥ सज्ज्ञानसिन्धुं गतसर्वदोषं, सुत्रामचूलार्चितपादपद्मम् । सूक्तिच्छटानिर्जितवादिवृन्द, श्रीधर्मनाथं सततं भजामि ॥ 3 / / सिद्धं निराकारममानमायं, स्याद्वादमुद्रापरिराजमानम् । कन्दर्पदोद्भिदमर्तिशून्यं, नमामि नित्यं जिनधर्मनाथम् ॥ 4 ॥ नेपोद्भवास्योऽङ्गजगर्वनाशो, मित्रप्रतापः प्रथितः पृथिव्याम् । सूरीशवन्यो जिनधर्मनाथो-'रिष्टप्रणाशो भवतात् स सिद्ध्यै । / 5 / /
Page #100
--------------------------------------------------------------------------
________________ पं. श्रीप्रतापविजयविरचितः (16) ॥ वसन्ततिलकावृत्तेन श्रीशान्तिनाथस्तुतिः ॥ भक्त्याऽवनम्रसुरमौलिकिरीटकोटी-स्थोद्दामरत्नमणिमौक्तिकरञ्जितांहेः । सारङ्गलाञ्छनलसच्चरणाम्बुजस्य, संस्तौम्यहं सदुपदेशवचांसि शान्तेः ॥ 1 ॥ सिद्धः प्रमादरहितो गतमानहस्ती, यद्दर्शनेन दुरितं विगमं प्रयाति । प्रोत्तानकामविजयी भवतापतोयं, भूयात् स शान्तिभगवान् मम मोक्षसिद्ध्यै ॥ 2 ॥ संसारसिन्धुपतदुद्धृतियानपात्रा-'मत्र्येशवन्ध ! करुणाकर ! वीतराग ! / श्रीशान्तिनाथ ! शरणेतकृपादृष्टे !, रत्नत्रयं वितर मोक्षपथप्रदीपम् ॥ 3 / / श्रीशान्तिनाथ ! भगवन् ! शमथाम्बुराशे !, संसारभीषणमहाम्बुधिमुत्तितीर्षों । भक्त्या नते मयि दयां हृदये विधाय, त्रायस्व मां जिनपते ! भववारिनाथात् ॥ 4 ॥ नेत्राभिभूतकमलः सकलाघशून्यो, मित्रीभवन् निखिलजन्तुषु शान्तिनाथः । सूरीशनिर्जरनरेन्द्रनतांहियुग्मो, रिष्टप्रदो भवतु नोऽस्खलितप्रतापः ॥ 5 ॥ (17) ॥ इन्द्रवज्रावृत्तेन श्रीकुन्थुनाथस्तुतिः ॥ सम्मेतशैले समभूद्धि यस्य, कल्याणकं पञ्चममद्वितीयम् । यो वै जिगायाऽखिलमोहसेनं, श्रीकुन्थुनाथो भुवने स जीयात् ॥ 1 ॥ संसारदावोप्तकुकर्मदूर्वा-संघातप्रोच्छेदनदीप्रदात्रम् । वीतस्पृहं भेदकमापदानां, संस्तौमि नित्यं जिनकुन्थुनाथम् ॥ 2 ॥ यो योगिलोकेन निषेव्यमाणो, भव्यौघशासो भुवनाधिनाथः । सन्तापनाशो गतदूषणस्तं, श्रीकुन्थुनाथं प्रणमामि भक्त्या ॥ 3 ॥ सज्ज्ञानलक्ष्मीपरिराजमानो, यस्याऽस्ति तीर्थं शिवमार्गदर्शि । सच्छागलक्ष्माङ्कितपादयुग्मो, वन्द्यो न केषां जिनकुन्थुनाथः ॥ 4 ॥ नेत्राभिभूताम्बुरुहो जिनः स्ता-न्मिथ्यात्वजम्बालविशोधनाम्भः । सूक्त्या पराभूतसुपर्वसूरि-रिष्टार्थदः ख्यातमहीप्रतापः । / 5 / / (18) // मन्दाक्रान्तावृत्तेन श्रीअरनाथस्तुतिः ॥ ज्योतीरूपं कलुषतिमिरस्तोमविध्वंसहसं, विश्वोद्धारं महिमभवनं भव्यकल्याणहेतुम् । क्षान्त्यावासं सकलविबुधश्रेणिसंसेव्यमानं, शुक्लध्यानानुपमशिखिना दग्धदुष्कर्मदर्भम् ॥ 1 ॥ सर्वस्मै यो हितयति सदा शुद्धधर्मोपदेशै-आनासक्तं प्रशमजलधिं दुर्लभं पाप्मभाजाम् । कल्याणौको भवजलनिधेस्तारणे यानपात्रं, विश्वश्रेयं परमपददं चिद्रमागाधसिन्धुम् ॥ 2 ॥ सद्भक्तेभ्योऽभिमतफलदं राजमानं त्रिरत्नैः, शान्ताक्षौघं प्रकृतिसुभगं शुद्धसम्यक्त्वहेतुम् । स्वीयस्थाम्ना जितरिपुगणं शान्तदुष्पापचक्रं, पापाद्रीणां झटिति दलने दीप्रदम्भोलिकल्पम् ॥ 3 ॥
Page #101
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः तीर्थाधीशं विजितमदनं वाञ्छिताथैकहेतुं, मान्यादेशं त्रिदशमहितं शान्तमुद्राभिरामम् । मोहास्पृष्टं शुभगुणनिधि नष्टभावारिवारं, नष्टानिष्टं तमरममलं भावतोऽहं नमामि ॥ 4 ॥ चतुभिः कलापकम् ॥ नेत्रानन्दो विगतकलहः क्रोधमानादिशून्यो, मिथ्यावादक्षपणकुशलः सर्वभावावभासी । सूरिस्तोमैर्विहितनमनः पञ्चमस्थानवासो, रिष्टावासो वितरतु शिवं सत्प्रतापोऽरनाथः ॥ 5 ॥ (19) ॥ अनुष्टुब्वृत्तेन श्रीमल्लिनाथस्तुतिः ॥ भव्याब्जबोधनादित्यं, वीतरागमनीश्वरम् । परभीरहितं देवं, स्वर्णशैलमिव स्थिरम् ॥ 1 ॥ निवासं सर्वलब्धीनां, सर्वावद्यविवर्जितम् । सदानन्दमयं सिद्धं, शान्तं कल्मषनाशिनम् ॥ 2 ॥ शक्रपूज्यं कृपाम्भोधि, सर्ववेदं गिरांगुरुम् । गुणागारं महोधाम, मल्लीशं प्रणिदध्महे ॥ 3 ॥ त्रिभिः कुलकम् । / सर्वकर्मविनिर्मुक्तः, प्रसादामृतवारिधिः । सिद्ध्यै स्ताच्छमाम्भोधि-मल्लिनाथो घटाङ्कितः ॥ 4 ॥ नेता निर्वृतिकान्ताया, मितोद्दामारवावलिः । सूरतः सत्प्रतापाढ्यो-'रिष्टध्वंसाय सोऽस्तु नः । / 5 / / (20) // वसन्ततिलकावृत्तेन श्रीमुनिसुव्रतजिनस्तुतिः ॥ निर्मथ्यमानजलनाथगभीरघोषः, कर्मेन्धनौघदहने ज्वलनायमानः । भव्यद्विरेफभरणे कमलायमानः, पायात् स नो जिनपतिर्मुनिसुव्रतेशः ॥ 1 ॥ धीसम्पदे स्मरजितेऽमलशासनाय, द्वन्द्वापहारकुशलाय शरीरभाजाम् । श्रेयोगृहाय कलहौघविवर्जिताय, नित्यं नमो भवभिदे मुनिसुव्रताय ॥ 2 ॥ तीर्थाधिराजममलाशयमिन्द्रवन्द्यं, सद्योग्यवर्ण्यचरितं हरिवंशदीपम् । विज्ञानवारिधिनिमज्जनमुक्तपकं, नित्यं नमामि मुनिसुव्रतनामदेवम् ॥ 3 ॥ घोरान्धकारनरकार्त्तिनिवारणो यो, वीतस्पृहो भृगुपुरेऽस्खलितप्रभावः । क्षेमाय यो मतिमतां यतते स्म नित्यं, तस्मै नमो भगवते मुनिसुव्रताय ॥ 4 ॥ नेयाऽऽस्ति यस्य भवसंसृतिमुख्यबीज-मिच्छामि दर्शनमहं भवभेदि तस्य । सूमाकलौघकलितस्य विनष्टशत्रो-रिष्टार्थसार्थदयनं मुनिसुव्रतस्य । / 5 / /
Page #102
--------------------------------------------------------------------------
________________ पं. श्रीप्रतापविजयविरचितः (21) ॥ वसन्ततिलकावृत्तेन श्रीनमिनाथस्तुतिः ॥ ऐश्वर्यनिर्जितसमस्तमहेन्द्रशोभो, वागीशदैत्यगुरुशोभितवाग्विलासः । स्याद्वादसिन्धुसुषमोद्गमचन्द्रकल्पो, रिष्टिं घतान्नमिपतिर्नमतां नराणाम् ॥ 1 ॥ मोहान्धकारतरणिः कृतकर्मशान्ति-र्द्वन्द्वापहारकुशलो भविनां नितान्तम् । भक्त्याऽवनम्रजनजातविपद्विनाशो, रिष्टिं धतान्नमिपतिर्नमतां नराणाम् ॥ 2 / / भव्यात्मनां हृदयपापविनाशदक्षः, कारुण्यसिन्धुरवनिप्रभुराप्तपूज्यः । sattattvadezanapaTuva'jinojjhitAGgo, रिष्टिं घतान्नमिपतिर्नमतां नराणाम् ॥ 3 ॥ पञ्चाक्षसप्तिदमनो नवमेघनाद-स्त्रैलोक्यसत्त्वशिवमार्गविधानदक्षः । क्रूरेऽपि नैव कुरुते करुणाविलोपं, रिष्टिं घतान्नमिपतिर्नमतां नराणाम् ॥ 4 ॥ नेपोद्भवाम्बकयुगो जितमानसेनो, मिथ्यान्धकारदलनैकरविप्रतापः । सूनुर्नुपाग्यविजयावनिनायकस्य, रिष्टिं धतान्नमिपतिर्नमतां नराणाम् ॥ 5 ॥ (22) ॥ उपजातिवृत्तेन श्रीनेमिनाथस्तुतिः ॥ संसारसिन्धौ प्रपतज्जनेभ्यः, पोतायमानः प्रशमामृतेशः । यन्नाममात्रं वितनोति सौख्यं, स नेमिनाथो भवताच्छिवाय ॥ 1 ॥ भक्त्या नताशेषसुरेन्द्रमौलिः, श्यामाकृतिर्मन्मथगर्वजेता । / श्रीनेमिनाथो जगतो जनानां, शिवाय भूयात् परमेश्वरोऽसौ ॥ 2 ॥ लोकत्रयाम्भोजविबोधभानुः, संवेगरङ्गाम्बुनिमग्नचेताः । श्रीनेमिनाथो भगवान् कृपाब्धि-र्जीयात् स नित्यं विगताभिमानः ॥ 3 ॥ साम्राज्यलक्ष्मी तृणवद् विदित्वा, प्राज्यर्द्धियुक्तां निजवीर्यलब्धाम् । भेजे व्रतं योऽखिलसौख्यपात्रं, स नेमिनाथो जयतात् त्रिलोक्याम् ॥ 4 ॥ नेमिर्जिनेशो यदुवंशमौलि-मिष्टैर्वचोभिः कृतविश्वमोदः । सूत्रामपूज्यो भवतु श्रिये वो, रिपून् विजेता विदितप्रतापः । / 5 / / ॥ स्रग्धरावृत्तेन श्रीपार्श्वनाथस्तुतिः ॥ प्राज्याजेयप्रतापोऽतिविशदचरितो ध्याननिष्ठैकचेता, दुर्वारां मानुषाणां बहुविधविपदां ध्वंसयन्नस्तमानः । प्रक्षीणाशेषदोषस्त्रिभुवनमहितः कर्मसम्बन्धशून्यो, जीयाच्छ्रीपार्श्वनाथोऽतुलगुणजलधिओण्नलक्ष्मीनिधानः ॥ 1 ॥ जन्तुत्राता वितन्द्रो विगतकलिमलो दानवारीशवन्यो, लोकानां मोहनिद्रां झटिति तिरयितुं व्युस्स्त्त्काल्प्र्कार्ः। सन्ध्येयः पन्नगाङ्कोऽप्रतिहतसमयोऽतुल्यतीर्थाधिराजो, विश्वोद्धर्ताऽरिजेता स जयति सततं पार्श्वनाथो जिनेन्द्रः ॥ 2 ॥
Page #103
--------------------------------------------------------------------------
________________ 91 नूतनस्तोत्रसङ्ग्रहः पायं पायं यदीयां शुभचरितसुधां श्रोत्रयुग्मैः प्रकामं, शुद्धाचारा मनुष्याः शिवपुरसरणि गन्तुमर्हा भवन्ति । दर्शं दर्शं यदीयां प्रतिकृतिमपि च प्रास्तपापा भवामः, स श्रीपार्वाख्यदेवो जगति विजयते कृत्तरागादिवर्ग: ॥ 3 ॥ विश्वाधीशं जिताक्षं प्रशमरसमयं सीमशून्यप्रभावं नष्टातङ्कं सशूकं स्मरमददमनं छिन्नसंसारपाशम् । कारुण्येनाऽऽर्द्रचित्तं शशधरवदनं सर्वसम्पत्तिहेतुं भक्त्या श्रीपार्श्वदेवं परमपदकृते नौमि नित्यं प्रकामम् ॥ 4 ॥ नेता स्याद्वादभाजामतुलशिवपथं धार्मिकाणां नराणां, मिथ्यात्वध्वान्तनाशे दशशतकिरणो विश्वजन्तूपकर्त्ता । सूक्ष्मार्थौघावबोद्धा भवभवभयभित् स्थायिविश्वप्रतापो ऽरिष्टप्रध्वंसमानस्त्रिभुवनतिलकः पार्श्वनाथोऽस्तु सिद्ध्यै ॥ 5 ॥ (24) ॥ शार्दूलविक्रीडितवृत्तेन श्रीवीरजिनस्तुतिः ॥ नेत्रानन्दविधायिनी विधिभृतां क्रोधादिदोषोज्झिता, मित्रेऽरौ कनके दलौ सममतिर्मिथ्यामतिध्वंसिनी । सूत्रार्थप्रतिपादिनी भगवती सूरिव्रजोपासिता - 'रिस्तोमाविजिता प्रतापवसती रिष्टौघसन्नाशिनी ॥ 1 ॥ सद्विज्ञानमयी कृपारसमयी श्रेयोमयी भामयी, भव्येभ्यो मतिदायिनी विजयिनी दौर्भाग्यविध्वंसिनी । दृप्यद्वादिविनाशिनी प्रणयिनी भव्यात्मनामव्ययं, मूर्तिर्वीरविभोः पुनातु भुवनं सत्कामदा कामदा ॥ 2 ॥ युग्मम् ॥ नि:शेषाङ्गिसमीहितार्थनिकरत्यागैककल्पद्रुमो, ज्ञानाब्धिः सततं विपत्तिदलनो निर्वाणलक्ष्मीवृतः । कारुण्याम्बुनिधिर्भवाग्निशमनः पुण्यैकवारान्निधि-र्देवार्यो वसुधातले विजयतां कल्याणकारी सताम् ॥ 3 ॥ श्रीसिद्धार्थनरेन्द्रवंशजलधिप्रोल्लासशीतद्युति-विश्वव्यापियशास्तमोभरहरो विध्वस्तकर्मागमः । दृप्ताशेषकुवादिदन्तिदलने प्रोद्दीप्तकण्ठीरवो, जीयाज्जन्मजरादिकष्टरहितः श्रीवीरनाथो भुवि ॥ 4 ॥ नेदिष्ठो निवसन् सतामनिकटं शार्दूललक्ष्माङ्कितो, मिथ्याधीमदिराप्रपाणनिबिडोन्मत्तैरनालोकितः । सूत्थानो जगतः सतां शिवविधौ दुर्जेयपद्माङ्गजा - 'रिस्फारस्मयवारणक्षयहरिर्जीयाज्जिनोऽपश्चिमः ॥ 5 ॥ +
Page #104
--------------------------------------------------------------------------
________________ पं. श्रीप्रतापविजयविरचितः ॥ 4. चतुर्विंशतिजिनस्तवः - 1 ॥ पाणिस्थिताऽमलकवत् त्रिजगत्पदार्थ-ज्ञातो! महेन्द्रमहितक्रमपद्मयुग्म ! / युष्मत्सधर्मपदवीं समवाप्तुकाम-स्त्वां स्तौमि नाभिज! सदाऽहमनन्तवीर्यम् ॥ 1 ॥ प्रोन्मादिवादिमतखण्डनलब्धवर्णं, बाह्यान्तरङ्गरिपुशाखिकदम्बकानाम् । प्रोन्मूलने प्रबलकल्पविरामवातं, वन्देऽजितेशमनिशं त्रिदशेशवन्द्यम् ॥ 2 ॥ सम्प्राप्तशुद्धपरमात्मपदं जिनेन्द्रं, मोहव्यथाभरनिवारणवैद्यरूपम् । विश्वत्रयाऽऽन्तरकुतर्कविनाशदक्षं, श्रीसम्भवं जिनवरं प्रयतः प्रणौमि ॥ 3 ॥ पूज्याभिनन्दनविभोर्गुणरत्नराशे-र्गाव: शुभास्त्रिभुवने कुमतैरधृष्याः । सद्रव्यपर्यवयुता नयभङ्गयुक्ताः, प्रामाण्यतः परिगताः सततं जयन्तु ॥ 4 ॥ यस्मिन् गते जिनपतौ जठरं जनन्या, जाता शुभा मतिरपूर्वनयादिकानाम् । आख्या बभूव सुमतिस्तत एव यस्य, पायात् स नोऽकृशमतिः सुमतिर्बलीयान् ॥ 5 ॥ क्षान्त्यौकसो भयभिदो वरबोधिहेतो-र्मोहान्धकारहननार्यमधामकल्पाः । पद्मप्रभोरनघदिव्यशरीरभास-स्तन्वन्तु वाञ्छितफलं जिनभक्तिभाजाम् ॥ 6 / / वाचंयमो विदितविश्वपदार्थसार्थो, दुष्कर्मदर्भदहनप्रबलाग्नितुल्यः । श्रीमत्सुपार्श्वभगवान् कलधौतकान्तिः, पायात् सदा स भुवनं पुरुहूतपूज्य: ॥ 7 ॥ आकर्ण्य तावकवचो जिनचन्द्रनाथ! स्याद्वादतत्त्वकथनैकपटुप्रमाणम् । सद्धर्मबोधनविधौ विहितप्रयत्नं, सञ्जायते मनसि मुल्लहरी मदीये ॥ 8 ॥ दृप्यत्कुवादिगजभञ्जनकुञ्जरारिं, शान्तं मनोज्ञमकराङ्कितपादपद्मम् । निःशेषदोषविगमाभिगताक्षयेन्दि, वन्दे सुधासमगिरं सुविधिं जिनेशम् ॥ 9 ॥ निस्तन्द्रमात्मगुणलीनमतीतरूपं, कल्याणकेलिभवनं भवनं कलानाम् । मोहक्षपाविघटनोदितसप्तसप्तिः, श्रीशीतलः स जयतात् करुणामितद्रुः ॥ 10 ॥ निःशेषलोकपरमप्रमदाङ्कराणां, संवर्द्धने नवकबन्धदमाप्तमुख्यम् । / स्याद्वादयुक्तियुततीर्थमनन्तवीर्य, श्रेयांसनाथमनघं तमहं स्तवीमि ॥ 11 ॥ आविष्कृताखिलशरीरिकृपाप्रवाहं, युक्त्या निराकृतकुवादिमनोवितर्कम् । तं वासुपूज्यभगवन्तमतीतदोषं, संस्तौम्यहं क्षतरुजं महिषाङ्कयुक्तम् ॥ 12 ॥
Page #105
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः सद्वैद्यकर्महृतये कृतधर्मबोधः, कोलाङ्कितांहिकमलोऽशुभकर्मनाशः । शान्ताकृतिः सुरवरार्चितपादपीठो, देवः स पातु भविनः कृतवर्मसूनुः ॥ 13 / / विश्वोपकारकरणाय सदा प्रवृत्ताः, श्रीसिंहसेनधरणीपतिदिव्यसूनोः । / वाचो जयन्ति सुतरां कृतिपीयमाना, भव्याङ्गिसंहतिमनोमलवारितुल्याः ॥ 14 ॥ कल्पद्रुमप्रतिममीहितवस्तुदाने, वज्राङ्कभूषितपदं सुरराजवन्द्यम् । पादाब्जसंस्पृशि सुरे च जने समानं, वीतस्पृहं प्रणिदधे जिनधर्मनाथम् ॥ 15 ॥ ज्योतिर्मयं शिवमयं विजितस्मरारिं, पीयूषसोदरगिरा मुदिताङ्गिवृन्दम् । श्रीसार्वभौमपदवीकलितं निरीशं, तीर्थंकरं प्रणिदधे जिनशान्तिनाथम् ॥ 16 / / सम्पत्तिकारणमनन्तमनन्तपुण्यं, संसारसंसृतिभिदं महनीयवीर्यम् । भावावभाससवितारमुपाधिशून्यं, तन्नौमि कुन्थुममरासुरपूज्यपादम् ॥ 17 / / आविष्करोतु भगवानरनाथदेवो, मेऽज्ञानताकुरचना हि विधाय दूरम् । क्रोधादितस्करहृतत्रिकरत्नकस्य, रत्नत्रयस्य सुतरां हृदये प्रकाशम् ॥ 18 ॥ दुष्कर्मपङ्कपरिशोषणचण्डभानु, वृन्दारकासुरनृपाक्षचकोरचन्द्रम् । येनाऽऽहिता स्वहदि केवलपुण्यमाला, तं नौमि मल्लिमभयं सुकृतैकहेतुम् ॥ 19 ॥ विध्वस्तदोषहरिवंशसमुद्रचन्द्र, जाग्रत्प्रतापमचलं भुवनैकदीपम् । सत्कच्छपाङ्ककलितं जितशत्रुसेनं, भक्त्या स्तवीमि मुनिसुव्रतनामधेयम् । 20 / / नीलोत्पलाङ्ककलितांहिसरोजयुग्मा-'नेकान्तवादमतवारिधिवृद्धिचन्द्र! / देवासुराधिपमयूरनवीनमेघ!, मद्वाञ्छनां नमिपते ! परिपूरयाऽरम् ॥ 21 ॥ अर्हन्तमिन्द्रमहितं विहितोपकारं, दुर्जेयमारपरिवर्जितचित्तवृत्तिम् । / त्रैलोक्यकामितविधायिनमाप्तमुख्यं, नेमिं नमामि नितरां यदुवंशदीपम् ॥ 22 ॥ सम्मेतशैलशिखरे नभसोऽच्छपक्षा-'ष्टम्यामदोषचरितः शिवमाप यो हि । सम्बोधयन् भविजनान् नितरां तमीडे, श्रीपार्श्वनाथमचलं कमठोपसर्गः ॥ 23 ॥ पीता भवेषु कटुगीर्मयकाऽधमानां, तस्मान्ममाऽक्षयगतिः किल दुर्लभैव । पुण्यात् तथापि तव तीर्थमथाऽत्र लब्ध्वा, मन्येऽहमन्तिमजिनैव शिवं प्रपत्स्ये ॥ 24 ॥ O+ R
Page #106
--------------------------------------------------------------------------
________________ पं. श्रीप्रतापविजयविरचितः ॥ 5. चतुर्विंशतिजिनस्तवः - 2 ॥ अपारसंसारसमुद्रपोतं, देवेन्द्रनागेन्द्रनतांहिपीठम् । प्रास्तप्रमादं प्रथितप्रबोधं, श्रीमारुदेवं सततं श्रयेऽहम् ॥ 1 ॥ स्वदेशनारञ्जितभव्यचित्तं, चरित्रविद्योतितविश्वलोकम् । योगीशितारं विनिपातिताघं, देवं द्वितीयं श्रयताऽऽप्तमुख्यम् ॥ 2 ॥ महोदयो भूरिविभूतिर्ह्-न्नान्न्द्क्न्द्स्तुर्ग्ध्व्जोऽसौ॥ जितारिजातोऽपि जितारिरेव, पुष्याच्छ्रियं वः स तृतीयदेवः ॥ 3 ॥ गुणैर्गरीयान् नतदानवारिः, शिवाश्रयः संवरपूरितात्मा । देवो विभुः क्षीणसमस्तकर्मा, ददातु शं संवरराजसूनुः ॥ 4 ॥ शरन्निशानाथविशुद्धकीर्ति, प्रफुल्लपद्माननमर्ककान्तिम् । संसारसिन्धूत्तमयानपात्रं, नमामि नित्यं सुमतिं जिनेन्द्रम् ॥ 5 ॥ पद्मप्रभं पद्मसमास्यनेत्रं, पद्मासनस्थं स्फुटपद्मचिह्नम् । पद्मानिवासं मृदुपाणिपद्मं, पद्मप्रभं नौमि कलासमुद्रम् ॥ 6 ॥ निःशेषनाकीश्वरपङ्क्तिपूज्याः, सङ्कल्पकल्पद्रुसमाः सुभासः । प्रतिष्ठभूपाङ्गजपादयुग्म-नखा दिशन्तु प्रथितप्रबोधम् ॥ 7 ॥ चन्द्रप्रभश्चन्द्रसधर्मशान्त-श्चन्द्राच्छकीतिभृतचन्द्रलक्ष्मा । चन्द्रो ह्यनेकान्तसमुद्रवृद्धौ, चन्द्रप्रभोऽहंस्तनुतात् सुखानि । / 8 / / निःसीमविद्येश्वरमाप्तपूज्यं, सुग्रीववंशोदधिबालचन्द्रम् । त्रिकालसेवागतदेवराजि, वन्दामहे श्रीसुविधिं कृपालुम् ॥ 9 ॥ निष्कामनः काञ्चनकामिनीषु, भवाधितापोपरमैकनीरम् । क्षीणाष्टकर्मा निहतप्रमादः, श्रीशीतलो मामवताद् भवाब्धेः ॥ 10 ॥ वारीन्द्रगम्भीररवो जिनेन्द्रो, महेन्द्रमान्यांहिसरोजयुग्मः । प्रोत्तप्तजात्यार्जुनकल्पकान्तिः, श्रेयांसनाथो भवताच्छिवाय ॥ 11 ॥ लोकत्रयाविष्कृतसर्वभावाः, कुमत्यधृष्या नयसार्थपूर्णाः । श्रीवासुपूज्यस्य गतस्पृहस्य, शर्माणि गावः प्रथयन्तु नित्यम् ॥ 12 ॥
Page #107
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः निसर्गकारुण्यकलासमुद्रो, देवोऽपतन्द्रो जितपुष्पबाणः । अनन्तवीर्यः कृतकर्मशान्तिः, सुखानि दिश्याद् विमलप्रभुर्नः ॥ 13 ॥ दुष्कर्मपृथ्वीरुहपुण्डरीकं, परोपकाराय कृतप्रयत्नः । श्येनाभिलक्ष्मा जितमोहसेनो, जीयादनन्तो जिनचक्रवर्ती ॥ 14 ॥ भवाब्धिसन्तारणयानपात्रं, विपश्चिदीड्यं वृजिनाद्रिवज्रम् । प्रक्षीणकर्माणमनन्तवीर्य, श्रीधर्मनाथं प्रणमामि नित्यम् ॥ 15 / / क्रूरान्तरङ्गारिकलापदाहे, यस्य प्रतापो ज्वलनायितो वै । सन्तप्तहेमद्युतिभासमानः, स शान्तिनाथो जयताज्जिनेशः । / 16 / / सद्वृत्तमुक्ताफलवारिराशि, कैवल्यलीलाश्रितमिन्द्रपूज्यम् । जिनाधिपं निर्जितमन्मथारिं, कुन्धुं भवच्छेदकरं भजामि ॥ 17 / / निकेतनं चारुकलागुणानां, नयार्णवं सप्तमसार्वभौमम् । वीतस्पृहं कामितकल्पवृक्षं, नमाम्यरं निर्जितमोहमल्लम् ॥ 18 / / समस्तकल्याणवनाभिवृद्धौ, मेघायिता यस्य हि देशानावाक् । स वन्दितोऽनेकमहेन्द्रवृन्दैः, श्रेयांसि नो यच्छतु मल्लिनाथः ॥ 19 ॥ त्रैलोक्यसम्पादितवाच्छितार्थ-स्तीर्थेश्वरो निष्कलुषात्मवृत्तिः । तपःकृपाणक्षतकर्मशाखी, जीयाज्जिनेन्द्रो मुनिसुव्रताख्यः ॥ 20 ॥ हतद्विषे तप्तहिरण्यभासे, पापव्यपेताय जितस्मराय । योगीश्वरायाऽखिलभूमिभञ, देवाय तस्मै नमये नमोऽस्तु ॥ 21 ॥ नूनाम्बुवाहोपमदेहवर्णो, नमत्समस्तामरभर्तृमौलिः । पारङ्गतः सन्तनुतात् सुखानि शङ्खाङ्कितोऽसौ जिननेमिनाथः ॥ 22 ॥ यदीयभाश्चण्डकरे विनाशं, यात्युद्गते मोहमहान्धकारः । / श्रीपार्श्वभर्तुः क्रमयोर्नखास्ते-'स्माकं सुखानि प्रथयन्तु नित्यम् ॥ 23 / / आखण्डलालीमहितांहिपद्मो, यद्द्वादशात्मधुतिरस्तदोषः । मृगेशलक्ष्मा करुणासमुद्रः, स वर्द्धमानो भवतु श्रिये वः ॥ 24 ॥
Page #108
--------------------------------------------------------------------------
________________ पं. श्रीप्रतापविजयविरचितः ॥ 6. चतुर्विंशतिजिनस्तवः - 3 ॥ भक्त्या महेन्द्रार्चितपादपद्मं, देवाधिदेवं करुणावतारम् । निःशेषदोषोज्झितमाप्तमुख्यं, संस्तौमि नित्यं प्रथमं जिनेन्द्रम् ॥ 1 ॥ तीर्थाधिराजं त्रिजगत्प्रदीपं, संस्तूयमानं सुरराजवृन्दैः । नागाङ्कसंशोभितपादपद्मं, वन्देऽजितस्वामिनमंशुकान्तिम् । / 2 / / भव्याङ्गिनां नेत्रचकोरचन्द्रं, श्रेयोनिवासं महिमानिधानम् । कर्मद्रुमोन्मूलनपुण्डरीकं, श्रीसंभवेशं प्रणमामि भक्त्या ॥ 3 ॥ गावो हि वः पान्त्वभिनन्दनस्य, समस्तदेवेन्द्रनरेन्द्रनम्याः । मोहान्धकारापगमांशुहस्ता, विश्वाङ्गिनां संशयनाशदक्षाः ॥ 4 ॥ विध्वस्तदोषागमनं शिवाङ्गं, कल्याणकान्ति करुणार्द्रचित्तम् । विश्वाभिवन्द्यं भवतापनीरं, संस्तौमि भक्त्या सुमति जिनेन्द्रम् ॥ 5 ॥ कन्दर्पमातङ्गविदारणोरु-कण्ठीरवो दोषविवर्जितात्मा । बालार्ककान्तिः शमवारिनाथः, पद्मप्रभः स्ताद् भवतापशान्त्यै ॥ 6 / / दुर्दान्तकन्दर्पविकारनाशो, देवेन्द्रपूज्यो हतसर्वपापः । वीतस्पृहो वीतसपत्नराशिः, पृथ्वीवपुर्जी जयतात् त्रिलोके ॥ 7 ॥ सज्ज्ञानवाधि मृगचिह्नचिह्न, सिद्धं जिनेन्द्रं सुरराजवन्द्यम् । चन्द्रप्रभं ज्ञातसमस्तभावं, संस्तौमि भक्त्या महसेनसूनुम् ॥ 8 ॥ पञ्चाक्षजेताऽखिलपापहर्ता, धर्मोपदेष्टा शिवमार्गदाता । दुष्कर्महन्ताऽखिलभूमिभर्ता, भूयाद् विभूत्यै सुविधिजिनेन्द्रः ॥ 9 ॥ कल्याणकारी कृतकर्मनाशो, निर्वाणवासो विहितोपकारः । श्रीवत्सलक्ष्मा विगतप्रपञ्चः, श्रीशीतलेशो विदधातु सौख्यम् ॥ 10 ॥ अनङ्गजेतारमनन्तपुण्यं, कारुण्यपाथोधिमनीशमीशम् । संसारसेतुं शिवशर्महेतुं, श्रेयांसनाथं भजत प्रकामम् ॥ 11 ॥ विश्वाधिपं निर्जितमोहराजं, भव्याङ्गिचेतोगतसंशयानाम् । दूरे विधानैकपटुं पवित्रं, श्रीवासुपूज्यं प्रणमामि भक्त्या ॥ 12 ॥
Page #109
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः नित्योदयः प्रास्ततमःकलापो, गीर्वाणचक्रार्चितपादपद्मः । कल्याणकृच्छूकरलाञ्छनोऽसौ, भद्राय भूयात् कृतवर्मसूनुः ॥ 13 ॥ त्रैलोक्यनाथाय जिनेश्वराय, श्रीसिंहसेनाधिपगात्रजाय । योगीन्द्रवन्द्याय जितेन्द्रियाय, विध्वस्तकामाय नमोऽस्तु तस्मै ॥ 14 ॥ श्रीभानुवंशार्णववृद्धिचन्द्रं, पूर्णेन्दुबिम्बोपमशान्तवक्त्रम् । आदित्यवर्णं करुणानिधानं, श्रीधर्मनाथं नमताघनाशम् ॥ 15 / / शान्ताखिलाक्षप्रकरोऽस्तमानः, शान्त्यम्बुधिः शान्तिकरो जिनेशः । विध्वस्तकर्मा मृगलाञ्छनोऽयं, श्रीशान्तिनाथो भवताच्छिवाय ॥ 16 / / सद्धर्ममार्गोपदिशे जिनाय, पापापहाराय महोदयाय । दुष्टाष्टकर्मारिविनाशनाय, श्रीकुन्थुनाथाय नमो हिताय ॥ 17 / / निर्दग्धकामाङ्करमस्तदोषं, विश्वत्रयासेवितपादपद्मम् । विश्वारविन्दप्रविकाशसूर्य, वन्देऽरनाथं जितमोहमल्लम् ॥ 18 ॥ संसारभीष्मानलतापतोयं, भव्याङ्गिनां हृन्मलशोधनाम्बु । विश्वाङ्गिचेतोऽभिमतामरागः, श्रीमल्लिनाथो जयति प्रकामम् ॥ 19 / / तेजोनिधानाय जिनोत्तमाय, श्रेयोनिवासाय जितेन्द्रियाय । भव्यव्रजान्तर्मलशोधनाय, तस्मै नमः श्रीमुनिसुव्रताय ॥ 20 ॥ लोकत्रयाशेषपदार्थसार्थ-प्रकाशनाहर्मणयेऽनघाय । प्रोद्दीप्तकल्याणसमप्रभाय, नमोऽस्तु तस्मै नमये जिनाय ॥ 21 ॥ दुर्वादिमत्तेभमृगेश्वराय, कैवल्यलक्ष्मीपरिभूषिताय । नूनाम्बुवाहप्रतिमाङ्गभासे, श्रीनेमिनाथाय नमोऽस्तु नित्यम् ॥ 22 ॥ स्वात्मोपकाराय च यो ह्यनेकान्, घोरान् विषेहे कमठोपसर्गान् । निधिर्महिम्नां प्रणतामरस्तं, श्रीपार्श्वनाथं भजत त्रिसन्ध्यम् ॥ 23 / / संमोहनिद्राहरणप्रभातं, दीप्यत्प्रतापं हरिणेशचिह्नम् । सिद्धार्थधात्रीशकुलावतंसं, श्रीवर्द्धमानं नितरां नमामि ॥ 24 ॥ R
Page #110
--------------------------------------------------------------------------
________________ 98 // 7. पञ्चजिनस्तुतयः ॥ पं. श्रीप्रतापविजयविरचितः ( 1 ) ॥ श्रीऋषभजिनस्तुतिः ॥ सकलनिर्जरमौलिनमस्कृतं, कनककान्तिकलाकमनीयकम् । वृषभलाञ्छनमीहितदायिनं, जिनपतिं प्रथमं प्रणिदध्महे ॥ 1 ॥ कलुषकर्द्दमशोषणभास्करा, मदनमत्तकरीन्द्रमृगेश्वराः । जिनवरा जितमोहमहीश्वरा, जनितजन्तुहिता वितरन्तु शम् ॥ 2 ॥ हितकरं भविकाम्बुजभास्करं, निखिलनीतिविभूषितमद्भुतम् । कुमतिगर्वविनाशनकौशलं, जिनमतं वितनोतु सुखं सदा ॥3॥ ललितहंसगते ! कमलस्थिते!, जिनवरांह्रिसुपङ्कजभृङ्गिके ! / परमबोधविधानविशारदे!, वितर देवि! हितं कृतमङ्गले ! ॥4॥ ( 2 ) ॥ श्रीशान्तिजिनस्तुतिः ॥ अरुणचरणपाता सर्वकल्याणहेतु-स्त्रिदशविहितसेवो विश्वसेनप्रसूतः । दलितसकलदोषो यानपात्रं भवाब्धौ विदितनिखिलतत्त्वः शान्तिनाथोऽस्तु शान्त्यै ॥ 1 ॥ शुचितममहिमानो विष्टपैः स्तूयमाना, विगतविषयवाञ्छा मुक्तिरामैकरक्ताः । प्रशमसलिलनाथाः सर्वतीर्थाधिराजा, गतसकलभयास्ते वाञ्छितं मेऽर्पयन्तु ॥ 2 ॥ नयगममणिवृन्दोद्भासितं भव्यपूज्यं, शिवपदपथदीपं नित्यशुद्धस्वरूपम् । कृतकुसमयतत्त्वध्वंसनं भूरिशोभं प्रवचनमहमीडे सर्वलोकप्रसिद्धम् ॥3॥ जिनवरमतसिन्धूल्लासनैकेन्दुकल्पा, शशधरसितवर्णा विघ्नवृन्दापहारा । वरकमलनिषण्णा पुस्तकादिं दधाना - 'घमपहरतु देवी धार्मिकाणां नराणाम् ॥ 4 ॥
Page #111
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः (3) ॥ श्रीनेमिजिनस्तुतिः ॥ यन्नाममात्रस्मृतितो जनाना-मनांसि शीघ्रं विलयं श्रयन्ते । कन्दर्पलीलोपवनप्रणाश-हस्ती स नेमिप्रभुरस्तु सिद्ध्यै ॥ 1 ॥ कुकर्मविध्वंसविधानशूरा, नित्यं शरण्याः शरणोत्सुकानाम् । विश्वोपकारप्रवणाशयाः श्री-जिनेश्वरा वो वितरन्तु शर्म ॥ 2 ॥ प्रमाणनिक्षेपसुनीतियुक्तं, हितावहं सर्वसतामदोषम् । तीर्थेश्वरास्याम्बुरुहप्रसूतं, ध्यायामि रात्रिन्दिवमागमार्थम् ॥ 3 ॥ प्रभाढ्यवैताढ्यसितेतविघ्ना, सदाशयैश्वर्ययुताऽपतन्द्रा । सार्थीकृतागण्यगुणप्रकारा, देव्यम्बिकाख्या कुशलं तनोतु ॥ 4 ॥ ( 4) ॥ श्रीपार्श्वजिनस्तुतिः ॥ जिगाय यो मन्मथदर्पमाप्त-मखण्डभूमण्डलसेवितांहिम् । दृक्कर्णलक्ष्माङ्कितपादयुग्मं, गतस्पृहं तं भजताऽऽश्वसेनिम् ॥ 1 ॥ आसादितानन्तचिदास्पदानां, परार्थनिर्मापणपण्डितानाम् । वीतस्पृहाणां जगदीश्वराणां, जितद्विषां श्रीचरणौ नमामि ॥ 2 ॥ सद्भिर्नतं nirvRtivama'darzi, कल्याणवल्लीवनवारिवाहम् । विश्वत्रयोद्योतकरं जिनानां, मतं नमामीहितपारिजातम् ॥ 3 / / वामेयदेवांहिसरोजभृङ्गी, विघ्नाहरी नूतनमेघनादा । प्रियङ्करी सर्वजगत्प्रधाना, पद्मावती कामितमातनोतु ॥ 4॥ (5) ॥ श्रीवीरजिनस्तुतिः ॥ विश्वाधीशो देशनावाक्सुधाभिः, सर्वान् भव्यान् जीवयामास योऽसौ । नेशुस्तूर्णं यत्प्रभावात् कषायो-लुकास्तं श्रीवीरभानुं नमामि ॥ 1 ॥ भव्याम्भोजोद्बोधनैकोष्णपादा, लेखाधीशैः स्तूयमानाः प्रकामम् । संसाराम्भोराशिपातो जिनेन्द्रा, दृप्यन्मोहेभच्छिदः श्रेयसे स्युः ॥ 2 / / कल्याणौको विज्ञजाताभिवन्द्यं, दोषास्पृष्टं वादिदर्पप्रणाशम् । श्रीसर्वज्ञैर्भाषितं क्षीणमोहै-स्तं सिद्धान्तं नौमि नित्यं पवित्रम् ॥ 3 / / भक्ताभीष्टं पूरयन्ती प्रकामं, भव्योत्तापानुज्झसन्ती लसन्ती । कल्याणी सा विश्वलोकाभिपूज्या, सिद्धादेवी वाच्छितं नस्तनोतु ॥ 4 ॥
Page #112
--------------------------------------------------------------------------
________________ 100 पं. श्रीप्रतापविजयविरचितः ॥ 8. श्रीशङ्खेश्वरपार्श्वनाथ- षोडशकम् ॥ वामेयाऽनन्तशक्ते ! सुरपतिविहितस्तोत्र ! विज्ञानसिन्धो !, शङ्खशोत्तंस ! देवाऽवृजिन ! शमनिधे ! भव्यदृङ्मुद्विधायिन् । संसाराम्भोधिपोतप्रतिमपदयुगातुल्यकीर्त्त्यम्बुराशे, भक्त्या स्तोतुं यतेऽहं गुणगणमनिशं युष्मदीयं प्रकामम् ॥ 1 ॥ विध्वस्ताशेषदोषं मधुरतमगिरा नन्दिताशेषलोकं, काश्यां प्रख्यातकीर्तिं मदनकरिहरिं छिन्नदुर्मोहजालम् । नागाङ्कं नागपूज्यं कमठमदभिदं धैर्यशैलाधिराजं वन्दे शङ्खेश्वरस्थं जगदहितहरं पार्श्वनाथं जिनेन्द्रम् ॥ 2 ॥ श्रेयोवल्लिवनाभिवृद्धिजलदं निर्वाणसौधस्थितं, त्रैलोक्येहितदायकं घनतरश्यामद्युतिं श्रीपतिम् । जैष्ण श्रेणिसमचितांड्रिकमलं भावारिविध्वंसिनं, श्रीशङ्खेश्वरसंस्थितं जिनपतिं पार्श्वेशितारं स्तुमः ॥3॥ येन ध्यानकृशानुना निजतम:कक्षः समुज्ज्वालितः, पञ्चत्रिंशदुदारवाग्गुणगणैर्योऽसौ समुज्जृम्भते । सर्वज्ञो भगवान् विशुद्धमहिमा देवेश्वरैः संस्तुतः, स श्रीपार्श्वजिनः क्षितौ विजयतां शङ्खेशसम्भूषणम् ॥ 4 ॥ दृगानन्दकारी भवव्याधिवैद्यः, कृपाणांपयोधिः पयोजाक्षयुग्मः । श्रियामालयोऽनङ्गनागेशसिंहो, जिनोऽस्त्वाश्वसेनिः शिवायाऽऽर्हतानाम् ॥ 5 ॥ महेन्द्राभिवन्द्यः समस्तार्थदर्शी, नयानां निवासो हताशेषकर्मा । व्यपास्तान्तरङ्गारिवारो निरीहः, स शङ्खेश्वरोऽसौ श्रिये वोऽस्तु पार्श्वः ॥ 6 ॥ सेन्द्रद्युसत्सुभगमौलिकिरीटकोटी - सङ्घष्टरम्यचरणाम्बुजमस्तदोषम् । ज्ञानार्णवं परकुतीर्थ्यपराजितोक्तिं, शङ्खेश्वरं जिनवरं प्रणमामि पार्श्वम् ॥ 7 ॥ दृप्यत्कुवादिहृदयोद्गतदुर्विचार-संयोजितागमभुजङ्गमपन्नगारिम् । निःशेषनीतिनिलयं तमसां विनाशं शङ्खेश्वरं प्रणिदधे जिनपार्श्वनाथम् ॥ 8 ॥ साकल्यावगतत्रिलोकविषय: सौभाग्यसाम्राज्यभूः, संसारार्णवयानपात्रमखिलप्राण्यम्बुजाहर्पतिः । शक्राभिष्टुतपादपङ्कजयुगस्तीर्थेश्वरः शङ्करो, वामेयस्तनुताद्धितं कलिमलप्रक्षालनप्राणदम् ॥ 9 ॥
Page #113
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः नि:शेषाशिवभञ्जनं सुकृतिनां कारुण्यपाथोनिधि, प्रीत्या पण्डितशेखरैरभिनतं पूर्णीकृतप्रार्थनम् । निष्पङ्कामृतरश्मिकल्पवदनं कैवल्यसम्पद्युतं, श्रीवामातनयं नमामि सततं शङ्खेश्वरस्थं जिनम् ॥ 10 ॥ वन्द्यो लेखगणोत्तमाङ्गमुकुटै रागादिदोषोज्झितोऽनेकान्तोदधिशारदामृतकरो देवाधिदेवो दमी । पातालावनिनिर्जरालयगतः सर्वार्थसिद्धिप्रदः, श्रीपार्श्वो जयतात् सदा त्रिजगतीसर्वज्ञसंसेवितः ॥ 11 ॥ प्रत्यूहप्रकरान्धकारदलने प्रोद्यद्दिवास्वामिनं, दृप्यद्वादिमहीरुहोद्धतगजं सिद्धं नयाम्भोनिधिम् । संस्तौमीहितदं सकर्णमहितं कल्याणकेलीगृहं, पूर्णोद्रिक्तशरन्निशेशवदनं श्रीपार्श्वनाथं प्रभुम् ॥12॥ भ्राजिष्णुः सुगुणैर्दुरिन्द्रियदमी प्रौढप्रभावाकरः, सर्वज्ञः शतकोटिपाणिमहितो क्षीणाष्टकर्मा विभुः । विश्वव्यापिमहामहा जिनवरो ख्यातो महिम्नाऽवनौ, कामं कामितमातनोत्वसुमतां श्रीअश्वसेनाङ्गजः ॥ 13 ॥ मिथ्यात्वान्धकृतिप्रणाशतरणि निःशेषयोगीश्वरं भासोद्भिन्नतमोव्रजं सुरनरश्रेणीस्तुतं शर्मदम् । रागद्वेषमुखारिवारजयिनं श्रेयः पदावाप्तये, सर्वज्ञं तमभिष्टुवेऽक्षदमनं भक्त्याऽऽश्वसेनिं सदा ॥14॥ गाम्भीर्यं जलधेर्जयन् विघटयन् भव्यात्मनामापदाः, कीर्त्या भारतभूतलं धवलयन्नेनोव्रजं दूरयन् । भव्याब्जं प्रतिबोधयन् विरचयन् सम्प्रार्थितानर्थिनां वामेयो जयताज्जितेन्द्रियगणो धर्मं धरन् धारयन् ॥ 15 ॥ ज्ञानात्माऽच्युतवन्दितोऽखिलगुणाम्भोधिर्गिरामीशिता, विध्वस्तोत्कटकर्ममर्मनिवहोऽम्भोजोपमोर्ध्वस्थितिः । भव्यानामभिवाञ्छितार्थनिकरस्वद्रूपमो नीरतिः, श्रीशङ्खेश्वरपार्श्वनाथभगवान् दद्यान्मनोवाञ्छितम् ॥ 16 ॥ & 101
Page #114
--------------------------------------------------------------------------
________________ 102 // 9 श्रीवीरस्तोत्रम् ॥ 2 जगन्नेता जगत्त्राता, सिद्धो नित्यसुखेशिता । निष्पापः पातु वो नित्यं वर्द्धमानो महेश्वरः ॥ 1 ॥ निरञ्जनो निराकारः, पुण्यात्मा पुरुषोत्तमः । निर्दम्भो निरहङ्कारो विश्वव्यापी सनातनः ॥ 2 ॥ यः कर्त्ता सर्वसौख्यानां संहर्त्ता निखिलैनसाम् । सर्वज्ञः सर्वदर्शी च, कल्याणकमलालयः ॥3॥ देवेन्द्रैरपि पूज्योऽसौ वीतरागो जितेन्द्रियः । निरामयो निरातङ्कः, शान्तो योगविदां परः ॥ 4 ॥ तीर्थनाथो जगन्नाथो ऽनाथनाथो गुणोदधिः । विधूतकर्मजम्बालो, नष्टोपाधिर्गतस्पृहः ॥ 5 ॥ परात्मा परमज्योति निर्मोहः करुणार्णवः । निर्मुक्तकामिनीसङ्गः शखापेतकराम्बुजः ॥6॥ सदानन्दलताम्भोदः, संसारार्णवनीविभुः । ध्वस्तक्रोधादिसंक्लेशो निश्शान्तमदनानलः ॥ 7 ॥ भूर्भुव: स्वस्त्रयप्राणि-व्राताह्लादविधायकः । भव्याम्भोजतमोऽराति-र्वादी भव्रजकेसरी ॥ 8 ॥ सर्वज्ञो ममतापेतो, मिथ्यात्वोदधिशोषणः । यशस्वी च महस्वी च मेधावी च सदोदयः ॥9॥ अजः सौभाग्यभाग्यैकाधिशनं मेदिनीपतिः । जगद्बन्धुर्जगन्नाथ, कृतकृत्यस्तपोधनः ॥ 10 ॥ उद्धर्त्ताऽशेषजन्तूनां संसाराऽऽतततोयधेः । निहन्ताऽनिष्टकष्टानां दाता मोक्षफलस्य च ॥ 11 ॥ सर्वोपद्रवविध्वंसी, निःशेषामरवन्दितः । साद्यनन्तस्थितिर्देवो, विध्वस्ताखिलकल्मषः ॥ 12 ॥ " पं. श्रीप्रतापविजयविरचितः
Page #115
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः " रुपातीतो विशुद्धात्माऽनन्तविज्ञानदर्शनः । प्रणेता सर्वनीतीनां ध्येयः कामितदायकः ॥ 13 ॥ शरणोऽनन्तशक्तिश्च, सर्वसत्त्वहितावहः । स्याद्वादपादपाम्भोमुक शुद्धमार्गप्रकाशकः ॥14॥ क्षेमकृद् देवदेवेशः, स्वयम्बुद्धो गिरांपतिः । स्वयंभूर्भुवि विख्यातो, भावारिकरिकेसरी ॥ 15 ॥ विभिन्नाज्ञानसम्भारो, भव्यानां भयनाशनः । सितध्यानो गतापायो, गतारम्भः समाधिभाक् ॥16॥ एकोऽनेकः शिवो जन्म जरामृत्युविवर्जितः । अग्रणीः सर्वदेवेषु, सान्द्रानन्दविभाजनम् ॥ 17 ॥ निर्विकारोऽकषायच, सर्वगः सर्वसौख्यदः । विश्वेशो जगतीदीपः प्रमादपरिवर्जितः ॥ 18 ॥ गततृष्णश्चिदानन्दाऽद्वैतयूषोदधिर्जिनः । कैवल्यकमलाभोगी, निष्पङ्कोऽम्भोजपत्रवत् ॥ 19 ॥ एनोमहीध्रदम्भोलिः, प्रातिहार्यान्वितो मुनिः । संसारार्त्तिहरः श्रीमान्, सत्तमातिशयर्द्धिकः ॥20॥ रागद्वेषविनिर्मुक्तो धीरो निर्जितमन्मथः । निर्भयो निर्मदोऽविघ्नः प्रधानः परमेष्ठिनाम् ॥ 21 ॥ यो योगिनामपि ध्येयः पूज्यः सर्वसुरासुरैः । यः स्वामी सर्वदेवानां मार्गदाता महाशयः ॥22॥ ज्योतीरूपोऽपि शान्तात्मा, नियोक्ता च शुभे पथि । निष्कलङ्को जगद्भानु-लोकानामुपरि स्थितः ॥ 23 ॥ विश्वदृश्वा महादेवो, वीतेहो भवपारदः । देवकोटीश्रितो नाथ: निसंसारबन्धनः ॥24॥ पूज्यः सिंहासनासीनः स्त्रीणां हावैरनिर्जितः । वाचंयमो जिनाधीशः सर्वपापप्रणाशकः ॥25॥ कुतीर्थिकापराजेयश्चामरादिविभूषितः । हास्यरत्यादयो दुष्टा, दोषा यस्माद् व्ययं ययुः ॥26॥ यस्य वाणी सुधावृष्टिः सर्वजन्तूपकारिणी । प्रादुष्कृताखिला चौघा भवतापापहारिणी ॥ 27 ॥ वादिनां संशयोद्ध आयोजनप्रसारिणी । मिथ्यादृष्ट्यपराजेया, सर्वकल्मषभेदिनी ॥ 28 ॥ गताधिव्याधिराप्तेशो ऽनेकान्तोदधिचन्द्रमाः । योगिनामपि नाऽध्यक्षो, निर्ग्रन्थो निष्परिग्रहः ॥29॥ - 103
Page #116
--------------------------------------------------------------------------
________________ 104 पं. श्रीप्रतापविजयविरचितः जात्याद्यष्टमदातीतः, सप्तभीस्थानवर्जितः । पञ्चाक्षमत्तमातङ्ग-दमनाङ्कशसोदरः ॥ 30 ॥ पञ्चाश्रवव्यपेतात्मा, पञ्चाचारपरायणः । दृप्यद्वादिमदोच्छेदी, कल्याणकरसङ्गतिः ॥ 31 ॥ निन्दास्तुती समे यस्या-'रातिमित्रे तथा समे । समौ कनकपाषाणौ, तीर्थेशो जगदीश्वरः ॥ 32 ॥ महनीयो महादेवः, सदाराध्यः श्रियां पतिः । अव्याबाधो भुवो भर्त्ता, मोहस्वापदिवागमः ॥ 33 ॥ अर्हन् यथार्थवक्ता च, मितब्राह्मिः क्षमालयः । प्रौढप्रभाववारीशः, सर्वसम्पत्तिमन्दिरम् ॥ 34 ॥ कल्याणकमलावासः, कल्याणप्रतिमद्युतिः । कल्याणाय च यो भव्य-जन्तूनां यततेऽनिशम् ॥ 35 / / परोपाधिविनिर्मुक्तो, रममाणो निजात्मनि । गतसक्लेशसम्भारो-'व्ययो व्यापारवर्जितः ॥ 36 / / अग्लानिदेशनादान-विधानकुशलः प्रभुः । कारुण्यपयसां स्वामी, वीताशेषाक्षकामनः ॥ 37॥ संस्थितो हृदयाम्भोजे, दूरस्थोऽपि विपश्चिताम् । स्वयंसिद्धः स्वयम्बुद्धो, भव्यात्मपरिपूजितः ॥ 38 ॥ सर्वविद्याप्रवीणोऽयं, कलावान् शान्तिनीरधिः । ब्रह्मरूपो महीगोप्ता-'नीशिता च महोदयः ॥ 39 / / अबाध्यशासनो विज्ञः, पाकशासनसेवितः । सम्पन्नसर्वलक्ष्मीको, निर्वाणपुर्यधिष्ठितः ॥ 40 ॥ ज्ञानदर्शनचारित्र-वीर्यानन्त्यो दमीश्वरः । मोहान्धतमसादित्यः, सद्धर्माङ्करतोयदः ॥ 41 ॥ ब्रह्मा विष्णुर्जगत्पूज्यः, शङ्करो जिननायकः । बौद्धसाङ्ख्यादिदुर्वादि-मतोच्छेदनतत्परः ॥ 42 / / निहन्ता भवभीतीनां, नास्तिकानामगोचरः । यस्य दर्शनतः पापं, ध्वंसं गच्छति दूरतः ॥ 43 / / स्वकीयोद्दामभारत्या, जितो येन बृहस्पतिः । ध्वस्तदारिद्यदौर्भाग्यः, सौभाग्यादिगुणान्वितः ॥ 44 ॥ सिंहव्याघ्रनृपादीना-मुद्दण्डानि भयानि वै । अशेषाणि विलीयन्ते, स्मरणाद् यस्य सत्त्वरम् ॥ 45 / / विशीर्णाशेषभावारिः, छत्रत्रयविराजितः । भामण्डलं स्फुरत्तेजो, विभाति yasya mastake ॥ 46 / /
Page #117
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः 105 सर्वप्राणिषु सङ्काश-दृष्टिः सद्धर्मदेशनः । जगदानन्दनोऽनन्तः, कन्दर्पाकम्पितोऽतमाः ॥ 47 ॥ पद्मास्यः पद्मदृग्द्वन्द्वः, पद्मकोमलविग्रहः । पद्मपाणिपदः पद्मा-वासः पद्माकरो धियाम् ॥ 48 ॥ शमी देवाधिदेवोऽयं, दम्भालक्षितमानसः । दाता मङ्गलकोटीनां, निश्चलः सानुमानिव ॥ 49 / / निष्पङ्को यस्य सिद्धान्तो, निष्पक्षं यस्य वर्तनम् । पीयूषमधुरब्राह्म्या, येनाऽपावि जगत्रयम् ॥ 50 ॥ मोक्षारोहणसोपान-स्त्रिलोकीतिलकोऽतुलः । स्फीतप्रेक्षो निराकाङ्क्षो, धर्ममार्गप्रदीपकः ॥ 51 / / त्रिदशनायकमस्तकशेखरै-रभिनतः कृतकामपराजयः । निखिलसंशयभेदनपाटवो, दलितदुर्गतिरर्त्तिविनाशकः ॥ 52 ॥ कुमतिशासनपादपकुञ्जरो-'भिमतपूरणनिर्जरपादपः । विशदकेवलदर्पणलोकिता-खिलपदार्थगणो गुणभूषितः ॥ 53 ॥ भविकपङ्कजबालदिवाकरो, जिनपतिर्हतसर्वतमोव्रजः । विपुलकीर्तियुतो जगदीश्वरो, गतमदोऽखिललोकसमर्चितः ॥ 54 / / विशदबोधविधानपरायणः, प्रशममञ्जुलयूषमहोदधिः । सकलदुर्जयकल्मषसंहरो, भुवनकुन्दविकाशनचन्द्रमाः ॥ 55 / / करणचञ्चलघोटकरोधकः, प्रमितभाषणभूषणभूषितः । कुशलपादपपल्लवनाम्बुदो, विगतजन्मजरामरणादिकः ॥ 56 / / भवसमुद्रतरिविगतस्पृहः, स्वबलनिर्जितमोहमहीश्वरः । अनघतीर्थपतिः सुकलागृहं, कपटकुम्भविपाटनमुद्गरः ॥ 57 / / अतुलशर्मविधानसुकौशलो, दमितसर्वविरोधिजनोत्करः । जनितजन्तुमहोपकृतिः सदा, त्रिदशकोटिसमर्चितविग्रहः ॥ 58 ॥ नयगृहं शुभधर्मविबोधकः, शरणदो भवभीतनृणां दमी । विषयितोपरतो विरतो भवाद्, विततभावुकवारिधिरीश्वरः ॥ 59 / / अतिशयाद्भुतभूषणसंयुतो, विलसितो वचनाग्यगुणैविभुः । कलुषशातनशासनसङ्गतिः, सितयशा हितदो महसांनिधिः ॥ 60 ॥ दलितसर्वकुवादिमदोऽगदो, महिममन्दिरमीहितदायकः । सकलदोषविनिर्गमनोद्भवा-'क्षयपदो जिनमौलिशिरोमणिः ॥ 61 / / कठिनकर्मकलापविभञ्जनः, स भुवि विश्रुतशुभ्रयशा जिनः । अखिलविद् वरबोधिविधायक-श्चरमतीर्थपतिर्जयतात् सदा ॥ 62 / / जय जिनेन्द्र ! सदाऽन्तिमतीर्थप!, त्रिदशवन्दित ! भव्यतराकृते ! / त्वमघघातक! पावितविष्टपा-'मरनरासुरबहिपयोधर ! ॥ 63 / /
Page #118
--------------------------------------------------------------------------
________________ 106 पं. श्रीप्रतापविजयविरचितः नमोऽस्त्वन्तिमदेवाय, विश्वचिन्ताविनाशिने । अर्हते कृतकृत्याय, प्रत्यूहौघनिवारिणे ॥ 64 ॥ सिद्धार्थान्वयदीपाय, श्रीवाणीगुणशालिने । नमः श्रीवर्धमानाय, सूत्राममहितांहये ॥ 65 ॥ श्रीमते जितकामाय, सर्वसम्पत्तिसद्मने । तस्मै नमोऽस्तु वीराय, द्विधाधर्मोपदेशिने ॥ 66 / / नमोऽस्तु वीरदेवाय, सर्वसिद्धिप्रदायिने । आधिव्याधिविघाताय, संसारभयभेदिने ॥ 67॥ स्याद्वाददेशिने नित्यं, सिद्धाय शान्तिसिन्धवे । तस्मै विलीनमोहाय, श्रीवीराय नमो नमः ॥ 68 / / यदि भवाब्धिसमुत्तरणस्पृहा, यदि जनुःसफलीकरणीयता । त्रिविधतापनिराकरणक्षमं, जिनपदं सततं भजतां तदा ॥ 69 / / एतत् स्तोत्रं सदा ध्येयं, भव्यैः सर्वहितावहम् । शाकिनीडाकिनीघोर-भयध्वंसक्षमं सताम् ॥ 70 / / पठतां श्रीमतां पाणा-वेतत् स्तोत्रं सदैव च । जिनानुयायिनां सिद्धि-पद्माऽऽयास्यति शाश्वता ॥ 71 / / BOR
Page #119
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः 107 ॥ 10. श्रीपरमात्मपञ्चविंशिका ॥ अप्रच्युतोऽनन्तपदार्थदर्शी, प्रत्यूहपातङ्गविघातदीपः । सद्धर्मसम्प्रीणितसर्वलोको, देवः स एको भवताद् गतिर्मे ॥ 1 ॥ श्रेयस्करो विश्वविकाशसूर्यो, विमुक्तदोषोऽस्खलितप्रभावः । विज्ञातविश्वाणुपदार्थसार्थो, देवः स एको भवताद् गतिर्मे ॥ 2 ॥ दुर्वादिवृन्दानिहतप्रभावः, संसारनिःसारणचातुरीकः । कारुण्यपाथोनिधिरिन्द्रवन्धो, देवः स एको भवताद् गमिर्मे ॥ 3 ॥ क्रोधो न मानो न भयं न लोभः, स्पर्शो न रूपं कपटं न यस्य । सम्प्राप्तसंशुद्धपरात्मरूपो, देवः स एको भवताद् गतिर्मे ॥ 4 ॥ सिद्धो गताऽज्ञानदशा यदीया, भूयो भवे संसरणं न यस्य । कामादिकष्टं न कदापि यस्य, देवः स एको भवताद् गतिर्मे ॥ 5 ॥ द्वेषो न मोहो नहि यस्य दम्भो, विशुद्धकीर्तिर्विहितोपकारः । निःशेषसत्त्वेषु दयां दधानो, देवः स एको भवताद् गतिर्मे ॥ 6 ॥ देवाधिदेवो नतशक्रमालो, जन्तूपकाराय कृतप्रयत्नः । सौभाग्यगेहं विगतप्रमादो, देवः स एको भवताद् गतिर्मे ॥ 7 ॥ सत्प्रातिहार्यातिशयर्द्धियुक्तः, सिद्धः शमी धर्मविबोधदक्षः । दोषस्य लेशैरपि नाऽनुविद्धो, देवः स एको भवताद् गतिर्मे ॥ 8 ॥ शत्रुर्न मित्रं नहि कोऽपि यस्य, ध्वस्ताखिलैनःप्रसरोऽस्ततन्द्रः । भव्याब्जवृन्दप्रतिबोधनार्को, देवः स एको भवताद् गतिर्मे ॥ 9 ॥ रोगो न शोको न च कामपीडा, हास्यं न लास्यं न कदाऽप्युदास्यम् । निन्दाप्रशंसे न कदाऽपि शंस्ये, देवः स एको भवताद् गतिर्मे ॥ 10 ॥ श्लाघ्यस्वरूपो भुवनप्रदीपो, नित्यं दयालुनिखिलार्थदर्शी । निःशेषवेधोमुखदेवमुख्यो, देवः स एको भवताद् गतिर्मे ॥ 11 ॥ व्याधिर्न चा|'ऽधिन् च कोऽप्युपाधिः, पुण्यं न पापं न च सौख्यदुःखे । आत्मन्यजस्रं सुनिमग्नचेता, देवः स एको भवताद् गतिर्मे ॥ 12 ॥
Page #120
--------------------------------------------------------------------------
________________ 108 पं. श्रीप्रतापविजयविरचितः सध्यानपीयूषसुतृप्तितात्मा, सिद्धः प्रसिद्धः परितः समृद्धः । सन्त्यक्तनिःशेषपदार्थमूळे, देवः स एको भवताद् गतिर्मे ॥ 13 ॥ मोक्षो न बन्धो न मदानुबन्धो, विध्वस्तदुर्वादिमनोवितर्कः । शान्ताखिलाक्षः प्रशमाम्बुनाथो, देवः स एको भवताद् गतिर्मे ॥ 14 ॥ विश्वत्रयख्यातविशुद्धकीर्त्ति- 'घप्रवेशो न गदाभिवेशः । कल्याणवासो विपदां निहन्ता, देवः स एको भवताद् गतिर्मे ॥ 15 ॥ यस्याऽस्ति नैवाऽऽत्मनि रागभागो, ज्योतिःस्वरूपः परमात्मरूपः । दुर्जेयविघ्नौघसमूलघाती, देवः स एको भवताद् गतिर्मे ॥ 16 / / भव्यालिसंसेवितपादपद्मो, वीताभिलाषो दमितेन्द्रियाश्वः । विज्ञो महौजा विधुसन्निभास्यो, देवः स एको भवताद् गतिर्मे ॥ 17॥ भवे च मुक्तौ कनके च लोष्ठे, शत्रौ च मित्रे नृपतौ च रङ्के । सधर्मबुद्धिस्त्रिदशेशमान्यो, देवः स एको भवताद् गतिर्मे ॥ 18 ॥ गतस्पृहः शीर्णसमस्तकर्मा, सम्यक्त्वदायीहितकल्पवृक्षः । तीर्णः परांस्तारयितुं समर्थो, देवः स एको भवताद् गतिर्मे ॥ 19 / / योगीन्द्रगम्यो हि लसद्गुणौघो, मूर्च्छन्ममत्वो ज्वलितावबोधः । शैलेशधीरो विषयेष्वरक्तो, देवः स एको भवताद् गतिर्मे ॥ 20 ॥ सन्तोषयन्नर्थिजनानशेषा-नतुल्यमाधुर्यकिरा गिरा वै । शरत्सुधांशूज्ज्वलकीर्तिमालो, देव स एको भवताद् गतिर्मे ॥ 21 ॥ विश्वत्रयीसर्वमनुष्यनेत्र-चकोरजैवातृककल्पमूर्तिः । क्षेमङ्करः क्षोणिपतिः क्षमौको, देवः स एको भवताद् गतिर्मे । / 22 / / नृणां नये योजितचित्तवृत्ति-र्दारिद्यदौर्भाग्यविघातहेतुः । सौभाग्यसम्पत्तिविधानदक्षो, देवः स एको भवताद् गतिर्मे ॥ 23 / / मिथ्यात्वजम्बालनिमग्नजन्तु-निष्कासनाऽऽलम्बितपाणियुग्मः । आनन्दपीयूषरसाभिमग्नो, देवः स एको भवताद् गतिर्मे ॥ 24 ॥ पुण्यद्रुसंवर्द्धनमेघधारः, सन्त्रासितानेककुवादिवर्गः । / स्फीतप्रतापो मृदुपाणिपादो, देवः स एको भवताद् गतिर्मे ॥ 25 ॥
Page #121
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः 109 ॥ 11. श्रीशान्तिनाथ-चैत्यवन्दनम् (प्राकृतम् ) ॥ सिद्धं पबुद्धजगसव्वपयत्थसत्थं, देवासुरिन्दनरनाहमयूरमेहं । दुव्वाइसल्लहणणं जगभाणुकप्पं, तेलुक्कसन्तिजणणं पणमामि सन्ति ॥ 1 ॥ इत्थिप्पसङ्गरहियं सयलत्थमुक्कं, देविन्दसेवियपयं परमिट्ठिमुक्खं । नीसेसमङ्गलघरं मियलच्छसोहं, तेलुक्कसन्तिजणणं पणमामि सन्ति ॥ 2 ॥ संसारतावपरिपीडियसन्तिनीरं, कोहाइट्ठरिवूचक्कविणासचक्कं । धीरं महिन्दमहियं करुणासमुदं, तेलुक्कसन्तिजणणं पणमामि सन्ति ॥ 3 ॥ निव्वाणदाणनिउणं गयसव्वदोसं, पोतत्तजच्चवरहेमसरीरकन्ति । दालिद्दनिब्भरविणासगमत्तमुक्खं, तेलुक्कसन्तिजणणं पणमामि सन्ति ॥ 4 ॥ धम्मत्थिणं सुहकर कयकिच्चमीसं, नीसेसदुक्खहरणं पुरिसाण मुक्खं । सन्तिन्दियं मयणमाणविणासमेगं, तेलुक्कसन्तिजणणं पणमामि सन्ति । / 5 / / ॥ श्रीस्तम्भनपार्श्व-चैत्यवन्दनम् (प्राकृतम् ) ॥ देविन्दसेढिपरिपूइयपायजुग्गं, दुव्वज्झबज्झसमयं घणकम्ममुक्कं । अक्खीणकेवलविलोकियसव्वभावं, पासं णमामि सइ थंभणपट्टणत्थं ॥ 1 ॥ सद्धम्मकप्पतरुवड्डणवारिवाहं, तेलुक्कजन्तुगणवंछियपारिजायं । एकन्तसन्तपयसंठियमिद्धरूवं, पासं णमामि सइ थंभणपट्टणत्थं ॥ 2 ॥ निज्जामगं जिणवरं जगसत्थवाहं, सप्पाडिहेरकलियं कयधम्मबोहं । तेलुकमाणवविबोहविहाणदक्खं, पासं णमामि सइ थंभणपट्टणत्थं ॥ 3 ॥ नागिन्दलच्छसमलङियपायपोम्मं, वाराणसीपसियकित्तिभरं जिणेसं । संसारसायरतरण्डममच्चपुज्जं, पासं णमामि सइ थंभणपट्टणत्थं ॥ 4 ॥ विद्धत्थविग्घनिगरं गुणवारिणाहं, सव्वोवसग्गरहियं गयसव्वकामं । कम्मट्टपायवविणासणकुंजरिन्द, पासं णमामि सइ थंभणपट्टणत्थं ॥ 5 / /
Page #122
--------------------------------------------------------------------------
________________ 110 पं. श्रीप्रतापविजयविरचितः ॥ 12. परमगुरुवृद्धिचन्द्र(वृद्धिविजय)-द्वात्रिंशिका ॥ पायं पायं जिनपतिवचो जातसम्यक्त्ववृद्धि-हिं ग्राहं गुणिजनगुणं मोदमानो नितान्तम् । बोधं बोधं सजलभविकान् श्लोकसङ्क्रान्तविश्वो, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥ 1 ॥ दामं दामं सकलकरणं नित्यकृत्यैकनिष्ठो, ज्ञायं ज्ञायं भवविलसितं संयमं यः प्रपेदे । धारं धारं श्रमणपदवीं सर्वसम्पत्तिमाप, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥ 2 ॥ स्थायं स्थायं सदुदितपथे भव्यबोधं प्रचक्रे, जायं जायं मदनसुभटं सत्तपस्याप्रलीनः । क्षोभं क्षोभं विबुधसमिति प्राप्तकीर्तिप्रचारो, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥ 3 ॥ स्नायं स्नायं प्रवचनजले धौतकालुष्यपङ्को, दायं दायं सदभिलषितं स्वर्दुतुल्योऽभवद् यः । दर्श दर्श युगमितमहीं दत्तपादप्रचारो, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥ 4॥ त्यानं त्याचं निखिलविषयांल्लब्धसिद्धान्तसारः, तापं तापं सुविविधतपस्त्यक्तनिःशेषवाञ्छः । गायं गायं जिनगुणगणं ध्वस्तरागादिवर्गो, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥ 5॥ कारं कारं सकलसुकृतं प्राप्तसौभाग्यलक्ष्मी-पिं ज्ञापं सकलसमयं पूज्यभावं प्रपन्नः । छेदं छेदं कलुषफलदान् प्रोप्तसद्धर्मबीजो, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥ 6 ॥ नाशं नाशं सकलविपदाः सर्वशर्मप्रदाता, मोचं मोचं विषयममतां निर्मलध्याननिष्ठः । हाय हायं कुगतिजननी दुष्टमायां विशुद्धो, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥ 7 ॥ धावं धावं भविजनमनःपापपङ्कं कृतार्थो, गाहं गाहं समयजलधिं जातरत्नत्रयाप्तिः । पालं पालं प्रवरमुनितां प्राप यो नाकलोकं, दद्यादिष्टं शुभमतिरसौ वृद्धिचन्द्रो महात्मा ॥ 8 ॥ आपत्त्रासनकर्मठो मुनिपतिर्जाड्यापहारक्षमो, yasyAM'ghyambujayAmale विजयते सौभाग्यलक्ष्मीः सदा । गाम्भीर्यादिर्गुणैः सदा विलसितो मोहेभपञ्चाननः, संसारार्तिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥ 9 ॥ कान्त्या येन जितः प्रचण्डकिरणः शान्त्या तथा चन्द्रमाः, संवेगादिगुणान्वितो विपुलधीः सम्यक्त्वविस्फूर्जितः । शास्त्राम्भोनिधिराप्तमौलिमहितः क्रोधादिशत्रुज्झितः, संसारातिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥ 10 ॥ भव्यात्मभ्रमरा भ्रमन्ति नितरां यत्पादपद्मद्वये, सूयन्ते मनसोऽभिलाषविषया यत्सेवया प्राणिनाम् । लोके यस्य बुधा मुदा गुणगणान् गायन्ति नित्यं प्रगे, संसारातिहर: स वृद्धिविजयो जीयान्मुनीनां पतिः ॥ 11 ॥ क्रोधाद्यारिविघातकोऽपि सदयः सौभाग्यलक्ष्मीधरः, सम्यग्बोधिकरोऽविचिन्त्यमहिमा विश्वोपकारोद्यतः । भव्यानामभिवाञ्छितार्थपटलत्यागोर्ध्वलोकद्रुमः, संसारातिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥ 12 ॥
Page #123
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः जन्तूनां कुनयावटे प्रपततां सद्देशनायाः क्षणे, निर्यद्भिर्दशनांशुभिर्निकरमाकृष्याऽनयत् सत्पथम् । विद्वन्मस्तकशेखरः श्रुतवतां संपूज्यतामाप्तवान्, संसारातिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥ 13 ॥ पीयूषप्रतिमं नु यस्य वचनं मेघध्वनिस्पर्द्धनं, सर्वज्ञोक्तपथानुकूलमनघं जागीयमानं बुधैः । / अक्षोभ्यं परवादिभिर्विजयते लोकत्रये सर्वदा, संसारातिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥ 14 ॥ ज्ञानां मानसचारुमानससरोहंसायमानोऽवनौ, यद्भाषा प्रमिताक्षरा भविमनोऽत्यन्तप्रमोदावहा । येनोद्दामतप:समाधिवशतः श्रोतोबलं निर्जितं, संसारातिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥ 15 ॥ निष्णातोऽखिलविघ्नभित् सकरुणो निर्ग्रन्थचूडामणि-विस्फूर्जद्यतिसप्तविंशतिगुणालङ्कारसम्भूषितः । चारित्रं मलशोधनं निरतिचारं पालयन् सर्वदा, संसारातिहरः स वृद्धिविजयो जीयान्मुनीनां पतिः ॥ 16 / / यदीयसौजन्ययशोवलक्षतां, निरीक्ष्य चन्द्रोऽसिततामुपैति हि । गुरुः कलानां निलयो दयोदधिः, स वृद्धिचन्द्रो मतिमांस्तनोतु शम् ॥ 17 / / सदाऽपारं धीरं गुणगणनिधि दीप्रमहसं, क्षमागारं गीरञ्जितसकललोकं यतिपतिम् । गतारम्भासक्ति प्रकृतिसरलं शान्तवदनं, स्तुवेऽतुल्यज्ञानं प्रतिदिनमहं वृद्धिविजयम् ॥ 18 ॥ सदा शान्तात्मानं परमतपसं ख्यातयशसं, लसज्ज्ञानध्यानज्वलदनलदग्धाहिततृणम् । भवज्वालाजिह्वादितनिखिलसत्त्वौघशरणं, स्तुवेऽतुल्यज्ञानं प्रतिदिनमहं वृद्धिविजयम् ॥ 19 ॥ निरीहं निर्मोहं प्रशमजलधि निर्गतमदं, सदा चार्वाचारं विदलितकुमत्यागममदम् । अनाथानां नाथं भवभयहरं पूज्यचरितं, स्तुवेऽतुल्यज्ञानं प्रतिदिनमहं वृद्धिविजयम् ॥ 20 ॥ कृपाम्भोधि भव्याभिमतफलदं शुद्धचरितं, मुनि न्यायाम्भोधिं विजितमदनं नीतिनिलयम् । विशुद्धान्तवृत्तिं विदितमहिमानं शुभमति, स्तुवेऽतुल्यज्ञानं प्रतिदिनमहं वृद्धिविजयम् ॥ 21 ॥ सदा मोहास्पृष्टं गतसकलकष्टं जयकर, विनष्टापद्ध्यानं वरकनककान्ति गुरुवरम् । भवस्फूर्जन्मायारहितमनसं शुभ्रयशसं, स्तुवेऽतुल्यज्ञानं प्रतिदिनमहं वृद्धिविजयम् ॥ 22 ॥ देशं देशमटन् हिताय भविनां सद्धर्मवारांनिधि-र्जीवातुर्भविकात्मनाममलधीनिष्णातसार्थाग्रणीः । संप्रोल्लासितजन्तुजातहृदय: श्रीवृद्धिचन्द्रो मुनि-र्धन्यो न्यायविशारदो विजयते त्रैलोक्यसौख्यप्रदः ॥ 23 ॥ पुण्याः स्वस्तिगृहा गुणादरकराः सद्बुद्धिवृद्धिप्रदा, नानाशास्त्रविशारदाः कृतिनता विश्वप्रतिष्ठां गताः । दुर्वादीभकदम्बभीषणविधौ सक्रोधकण्ठीरवा, नन्दन्ति प्रतिभान्विताः प्रतिदिनं श्रीवृद्धिचन्द्राह्वयाः ॥ 24 ॥ ख्यातः ख्यातसुधर्ममर्ममहिमा पुण्याङ्करक्षीरदो, वाग्ज्योत्स्नापरिनन्दितत्रिभुवनस्त्रैलोक्यचूडामणिः । ईर्यादिप्रवराष्टमातृवहने धूर्धारिणामग्रणी-भैदिन्यां जयतात् प्रमाणवचनः श्रीवृद्धिचन्द्रो गुरुः ॥ 25 ॥ लोकोद्धारधुरन्धरं विधुतसच्चेतोमलं निर्मलं, धीमन्तं करुणापरं गुणनिधि निःशेषविद्यानिधिम् । अज्ञानान्धकृतिप्रणाशतरणि विध्वस्तदोषोदयं, वन्दे तं मदमोहलोभरहितं श्रीवृद्धिवाचंयमम् ॥ 26 / / विस्मेरपाथोरुहबन्धुरास्यः, प्रोल्लासयन् भव्यमनो नितान्तम् । सद्गुप्तिगुप्तो विगतप्रमादः, श्रीवृद्धिचन्द्रोऽवतु रम्यधामा ॥ 27 / / गभस्तिवत् तामसवृन्दभेत्ता, सौभाग्यलक्ष्मीपरिभूषितात्मा । शास्त्रेषु सर्वेषु च लब्धपारः, श्रीवृद्धिचन्द्रस्तनुतान्मुदं वः ॥ 28 / / निःसीममङ्गलतपोनिधिमक्षरोधं, वीतस्पृहं विजितमोहमहीन्द्रदर्पम् । भद्रङ्करं वृजिनशैलपवि पवित्रं, संस्तौमि वृद्धिविजयं विजयं विमोहम् ॥ 29 / /
Page #124
--------------------------------------------------------------------------
________________ 112 गुर्णैर्गरिष्ठं प्रतिभापटिष्ठं, जाड्यार्णवालोडनहेमशैलम् । सङ्ख्यावता चर्चितपादरेणुं तं संश्रयेऽहं गुरुवृद्धिचन्द्रम् ॥30॥ असमशमपयोधिर्विश्वभव्याब्जभास्वान्, जिनपतिपदपद्मे चञ्चरीकायमाणः । पं. श्रीप्रतापविजयविरचितः अगणितगुणगेहं लब्धनाकीयलक्ष्मी - वितरतु मम सौख्यं वृद्धिचन्द्रो मुनीन्द्रः ॥ 31 ॥ संपन्मन्दिरमांह्रियुग्मनखरश्रेणीमयूखैस्तमो, ध्वंसन्तं हितमङ्गिनां प्रणयिनं निष्पङ्कचेतोऽम्बुजम् । तृष्णावर्जितमानसं शुभमतिं कारुण्यरत्नाकरं तं श्रीवृद्धिगुरुं भजन्तु नितरां भव्यास्त्रिसन्ध्यं मुदा ॥ 32 ॥ +
Page #125
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः 113 ॥ 13. श्रीविजयनेमिसूरि-षोडशकम् ॥ पूज्यो विचक्षणशिरोमुकुटायमानो-'व्याजो गरिष्ठगुणरत्नपयोधिनाथः । श्रीमान् विशुद्धतरशान्तिरसैकलीनः, सोऽयं गुरुर्विजयते भुवि नेमिसूरिः ॥ 1 ॥ चारित्रमुज्ज्वलतमं शिवदं यदीयं, धाम्ना सना दिनकृतः प्रतिमां बिभर्ति । योऽनेककोविदकुलेष्वहतप्रभावः, सोऽयं गुरुर्विजयते भुवि नेमिसूरिः ॥ 2 ॥ वाचंयमः सकलतन्त्रविचारदक्षो, बुद्ध्या हसन् सुरगुरुं करुणामितद्रुः । ध्वस्ताखिलारिततिराप्तकिरीटनम्यः, सोऽयं गुरुविजयते भुवि नेमिसूरिः ॥ 3 ॥ धीमान् नमन्मनुजकल्पितकल्पवृक्षो, वक्त्रप्रभाविजितशारदसोमशोभः । / भव्यान् ददाति करुणाकलितं च धर्मं, सोऽयं गुरुर्विजयते भुवि नेमिसूरिः ॥ 4 ॥ प्रज्ञापतिः प्रविहितोग्रतपःप्रभाव-निर्धूतकेशवसुतो महसां निधानः । / वाणीविलासविहितप्रथितप्रबोधः, सोऽयं गुरुर्विजयते भुवि नेमिसूरिः । / 5 / / श्लोकांशुशुक्लीकृतसर्वलोकः, शुद्धाशयो बुद्धिधनो महात्मा । धाम्ना विनिर्धूतकुवादितान्तिः, श्रीनेमिसूरिर्जयताद् गुरुर्नः ॥ 6 ॥ दूरीकृतांहा दलितप्रमीलो, गतस्पृहः सूरिशिरोललाम । क्षेमङ्करो न्यक्षकलापयोधिः, श्रीनेमिसूरिर्जयताद् 1गुरुर्नः ॥ 7 ॥ रत्नत्रयालङ्कृतिभूरिशोभो, भिन्दञ्जनानामहितानि नित्यम् । कन्दर्पदृप्यद्विपराजसिंहः, श्रीनेमिसूरिर्जयताद् गुरुर्नः ॥ 8 ॥ प्रफुल्लपङ्केरुहनेत्रयुग्मो, शिष्योपशिष्यैः श्रितपादपीठः । कल्याणपद्माघनकेलिसद्म, श्रीनेमिसूरिर्जयताद् गुरुर्नः ॥ 9 ॥ निर्मूलितानेककुवादिमानः, क्षान्त्यालयः शीलपवित्रिताङ्गः । पारं प्रयातः समयार्णवस्य, श्रीनेमिसूरिर्जयताद् गुरुर्नः ॥ 10 ॥ विकचपङ्कजमञ्जुललोचनं, भविककामितवस्तुविधायिनम् । सकलजन्तुमहोदयकारणं, निखिलजन्तुमनोमलशोधनम् ॥ 11 ॥ सुकृतिवन्दितपादसरोरुहं, मनुजमोहमहातिमिरारुणम् । रुचिरहेमरुचं गतकिल्बिषं, सुचरितं सदयं स्फुरितप्रभम् ॥ 12 / /
Page #126
--------------------------------------------------------------------------
________________ 114 पं. श्रीप्रतापविजयविरचितः दुरितसन्ततिपादपकुञ्जरं, स्वमतिवैभवबोधितविष्टपम् । असमशान्तिरसैकपयोनिधि, यतिपतिं गुणरत्नजलेश्वरम् ॥ 13 ॥ प्रचलदिन्द्रियदुर्जयवासना-विजयिनं तपसा मुदिरध्वनिम् । सकलमङ्गलशाखिपयोधरं, भवभृतामहितौघविनाशकम् ॥ 14 ॥ निखिलदोषविवर्जितविग्रहं, कमनकुञ्जरनाशमृगेश्वरम् । सुकृतिनं वरसूरिपदाङ्कितं, भजत नेमिमबोधतमोरविम् ॥ ॥ पञ्चभिः कुलकम् ॥ 15 / / श्रीमन्नुग्रतपोनिधे! कविकुलस्फूर्जच्छिरोलङ्कृते !, षट्त्रिंशत्प्रमितैर्गुणैर्विलसितानल्पप्रमोदाऽऽवह! / त्वद्वक्त्रेक्षणतोऽखिलं भवशतोपात्तं ममांहः शमं, सूरे ! गच्छति वर्षणाज्जलमुचो दावाश्रयाशो यथा ॥ 16 / /
Page #127
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः 115 ॥ 14. श्रीविजयनेमिसूरि- अष्टकम् (प्राकृतम् ) ॥ सन्तो सीलधरो महव्वयधरो सुक्खंगरो पाणिणं, जस्साऽऽणं विबुहा वहन्ति सगला सीयुत्तमङ्गे सया । पुज्जो सग्गुणमण्डिओ जगगुरू थुच्चो बुहेहिं मुणी, अम्हाणाऽभिमयं पदेउ समणो सो मिसूरीसरो ॥ 1 ॥ पुण्णाणं जलही कलेसरहिओ कोहाइदोसुज्झिओ, दुक्खाणं भवियाण णासकुसलो विज्जाघणेहिं जुओ । निण्हाओ भयवं पणट्टभयगो सत्तत्तसंबोहगो, अम्हाणाऽभिमयं पदेउ समणो सो मिसूरीसरो ॥2॥ सन्देहद्दिवियारणासणिसमो सिद्धन्तपारङ्गमो, गुत्तो गुत्तिभरेण जो य समिईहिं भूसिओ सुद्धधी । जेणुद्दण्डकुवाइदप्पदलणे रतिंदिवुज्झम्मै, अम्हाणाऽभिमयं पदेउ समणो सो मिसूरीसरो ॥3॥ धम्मम्भोनिविड्ढणेगभवई भावारिविद्धंसगो, णिच्चं जस्स चरित्तमत्थि अणघं कामाइदोसुज्झिअं । निप्फावोऽमयणो भवग्गिसलिलं दन्तो प्पहावागरो, अम्हाणाऽभिमयं पदेउ समणो सो मिसूरीसरो ॥ 4 ॥ संजोगा रहिओ विमुक्कसगलोवाही गुणाणं घरं, निम्माओ सुहकारगं दरिसणं jassa'tthi लोगे सया । वक्खाणब्भुअसत्तितोसियजगासेसासुमन्तो कई, अम्हाणाऽभिमयं पदेउ समणो सो णेमिसूरीसरो ॥ 5 ॥ भव्वम्भोजभगो पमायरहिओ कल्लाणहेऊ पहू, पक्खीणट्ठमदोऽविगारनयणो संसारसंतारगो । मिच्छादंसणखण्डगो जिणमयाऽऽसंवड्डगो निम्ममो, अम्हाणाऽभिमयं पदेउ समणो सो णेमिसूरीसरो ॥ 6 ॥ आइच्चप्पडिमो तमप्पदलणे धीरो सहावेण जो, bajjha'bbhantaradippasattavajuo कारुण्णणीम्बु । bhANDuvva'pamAyago बुहणुओ तेलुक्कभद्दंगरो, अम्हाणाऽभिमयं पदेउ समणो सो मिसूरीसरो ॥ 7 ॥ णिक्कामो जयणाजुओ मुणिवरो भव्वाण संपालगो, णिस्सल्लो मणुजोवदेसकुसलो सन्नाणपाहोणिही । णिग्गन्थो समयम्बुही जिणमये दक्खोऽविपक्खो गणी, अम्हाणाऽभिमयं पदेउ समणो सो मिसूरीसरो ॥ 8 ॥ R
Page #128
--------------------------------------------------------------------------
________________ 116 पं. श्रीप्रतापविजयविरचितः ॥ 15. श्रीनेमिसूरि-अष्टकम् (समसंस्कृतप्राकृतम्) ॥ संसारसंसारणमारमारं, धीरं सुबोधं नवमेघनादं । विलीनमोहं विमदं विलोभं, नमामि नेमि नयनीरनाथं ॥ 1 ॥ सारङ्गसाराननमङ्कहीनं, संसारसन्तापनिरासनीरं । लोके दयालु सुविनेयजातं, नमामि नेमिं नयनीरनाथं ॥ 2 ॥ सनाऽपतन्द्रं भयजातभेदं, संसारसेतुं समयाभिबुद्धं । / भावारिघातं समताम्बुनाथं, नमामि नेमि नयनीरनाथं ॥ 3 / / संबोधिबीजं गलिताभिमानं, संसारभीरु करुणानिवासं । सज्जन्तुसंकामितपारिजातं, नमामि नेमि नयनीरनाथं ॥ 4 ॥ संवेगसारांबविलीनचित्तं, वाचंयमं भूरिविभूतिहेतुम् । संबोधसंपावितलोकचित्तं, नमामि नेमि नयनीरनाथं ॥ 5 ॥ वीरं सुधीरं सुगुणाभिरामं, वीताखिलोपाधिममायमारम् । संसातहेतुं जितवादिमानं, नमामि नेमि नयनीरनाथं ॥ 6 ॥ आचारपूतं रमणीयरूपं, निस्सारसंसारविचारकारं । निस्सङ्गमेकं विनिपातपातं, नमामि नेमि नयनीरनाथं ॥ 7 ॥ उद्दामधामावलिभासमानं, सन्देहसन्दोहसमूलसूदं । निस्सीमसूमं समसाधुसारं, नमामि नेमि नयनीरनाथं । / 8 / /
Page #129
--------------------------------------------------------------------------
________________ नूतनस्तोत्रसङ्ग्रहः 117 ॥ 16. दण्डकवृत्तेन गुरुस्तुतिः ॥ त्रिभुवनजनमानसाम्भोजलीलाविधौ हंसकल्पं समूलव्यपास्ताखिलद्वेषिवर्ग क्षमागारमानन्दपीयूषयूषोदधि विश्वविख्यातकीर्ति हताशेषदोषं प्रमादार्णवालोडनस्वर्णधात्रीभृदंहिद्वयं शान्तमुद्राङ्कितं रम्यकायं गतापायमौदार्यसौभाग्यसंपत्तिगेहं कृपाम्भोनिधि ज्ञानसिन्धुं प्रणमाखिलच्छेकलोकोत्करं सद्गुणाम्भोनिधि न्यक्कृतानङ्गतुङ्गोद्धतैरावणात्यन्तशक्तिं तपस्यानिरुद्धास्थिराक्षप्रबन्धं नयाम्भोनिधिम् । चरणकरणधारिणं निर्ममं पापवन्ध्यं सदाचारयुक्तं विकारव्यपेतं सुधर्मोत्तमक्ष्मारुहोल्लासनैकाम्बुवाहं स्थिरस्वान्तमाप्ताभिवन्द्यं मुनीन्द्रं सुसिद्धान्तपाथोधिपारङ्गमं शारदाम्भोधिजास्यं सदासेव्यपादं प्रबोधप्रदं प्रौढतेजस्विनं सत्प्रभावाकरं भव्यचेतश्चकोरैणचिह्नायमानं निशानाथशान्तं गतप्राणिवैरं निरीहं वचोनीरनिर्धतनिःशेषभव्योच्चलान्तर्मलम् ॥ परममहिममन्दिरं शुद्धचारित्रयुक्तं कलानां गृहं सर्वसंपत्करं विश्वबन्धुं निरङ्कं गताकं विमानं शुभध्यानयुक्तं विलीनाखिलारातिसन्दोहमन्यूनपुण्यं सदा देशनारञ्जितानेकलोकं कुकर्माद्रिनिर्भेददम्भोलिकल्पं पवित्राशयं विश्वजाड्यापहारं शुभैकास्पदं ब्रह्मचर्योत्तमालङ्कृतिभ्राजितं सर्वविद्याप्रवीणं गतोपाधिवृन्दं जितान्तःसपत्नं सरोजाक्षयुग्मं महोधाम सन्तोषभाजं जगच्चिन्तितार्थानिमेषद्रुमम् । रसपशुपतिनेत्र(36)संख्यामितेद्धैर्गुणैर्भूषिताङ्गं विपत्त्यौघविध्वंसकं पञ्चधाऽऽचारसंपालकं शुद्धशीलं मृषावादशून्यं कुवाद्युत्कटेभोत्करध्वंसने पञ्चवक्त्रं सतां कारितश्रीजिनेन्द्रोक्तसद्धर्मपीयूषपानं हतानेकसन्देहजालं शुभप्राणिनां षण्मताभिज्ञमहोहरं धैर्यगाम्भीर्ययुक्तं कृतिप्राञ्चितं सर्ववाचंयमेशं प्रतापान्वितं दीप्तिमन्तं पयोनाथगम्भीरवाचं मुदा नौमि निर्ग्रन्थचूडामणि नेमिसूरीश्वरं सर्वदा । / 8 + R
Page #130
--------------------------------------------------------------------------
________________ 118 पं. श्रीप्रतापविजयविरचितः ॥ 17. प्रशस्तिः ॥ यस्य प्रौढतरप्रतापतरणिर्मोहान्धकारापहा, सङ्क्रान्तो भुवनत्रयेऽघरहितो नित्योदयो राजते । दूरं याति कुतीर्थिकौशिकगणो यस्योद्गमे सर्वदा, जीयात् सोऽन्तिमतीर्थकृत् त्रिभुवनालङ्कारचूडामणिः ॥ 1 ॥ श्रियैधमानमर्हन्तं, पञ्चेषुक्षतिशङ्करम् । सिद्धं परिष्टुतं देवै-वन्देऽपश्चिमदैवतम् ॥ 2 / / क्षीरान्नेनैकपात्रान्निजसदतिशयात् तापसान् भोजयित्वा, येन स्वष्टापदाद्रावनघमभिददे केवलं दक्षिणायाम् । लब्ध्वा सारं त्रिपद्याश्चरमजिनपतेआदशाङ्गी प्रचक्रे, कल्याणानां निवासो भवतु भवतुदे सेन्द्रभूतिर्मुनीन्द्रः ॥ 3 ॥ यत्तेजसा महामोह-ध्वान्तस्तोमो विलीयते । तस्मै चिदेकरूपाय, गौतमाय नमोनमः ॥ 4 ॥ शान्तात्मा भुवनारविन्दसविता जात: सुधर्मा प्रभु-र्हन्ताऽशेषकुवादिमत्तकरिणां श्रीवीरपट्टे शुभे । श्रीजम्बूभगवान् बभूव तदनु स्फारप्रभूतद्युतिः, श्रीजैनेश्वरतीर्थधर्मजलधिप्रोल्लासशीतद्युतिः ॥ 5 ॥ लोकानवद्यनिखिलागमतत्त्ववेत्ता-'गर्वो गरिष्ठगुणरत्नकबन्धभन् । जैनेन्द्रशासननभस्तलतिग्मभानुः, संवर्द्धमानमहिमाऽवतु नेमिसूरिः ॥ 6 ॥ भवदवानलतापपयोधरो, निखिलनास्तिकगर्वविनाशकः । सकलतन्त्रचणो नयभूषितो, विजयतां गुरुनेमिमुनीश्वरः ॥ 7 ॥ मनोवचःकायसुयोगधर्ता, जाग्रत्प्रतापो वसुधेशवन्द्यः । वीतस्पृहः सोऽत्र तनोतु शर्म, सूरीशिता श्रीगुरुनेमिनामा ॥ 8 ॥ जातं चेन्मतिमान्द्यतः क्वचिदपि श्रीजैनशास्त्रक्रमा-दुत्सूत्रं यदि वा प्रयोगघटनाऽशुद्धा प्रजाता खलु । मिथ्या दुष्कृतमस्तु मे तदखिलं शुद्धाशया भावत-स्तत् सर्वं करुणापराः सहृदयाः संशोधयन्तूचितम् ॥ 9 ॥ गच्छतः स्खलनं क्वापि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ॥ 10 ॥ विक्रमार्कनृपस्याऽब्दे, मुनिषण्णवभूमिते (1967) / वैशाखस्य सिते पक्षे, पूर्त्तिमाप्नोदियं कृतिः ॥ 11 ॥ ॥ इति समाप्तोऽयं ग्रन्थः आचार्यवर्यश्रीमद्गुरुविजयनेमिसूरीश्वरप्रसादतः । / ॥ इति शम् ॥
Page #131
--------------------------------------------------------------------------
________________ स्तोत्रभानुः श्रीविजयनन्दनसूरिः
Page #132
--------------------------------------------------------------------------
________________ अनुक्रमः पृष्ठम् 121 2 129 131 1. मङ्गलाचरणम् 2. चतुर्विंशतिजिनचैत्यवन्दनानि 3. पञ्चजिनस्तुतयः 4. चतुर्विंशतिजिनस्तवः 5. विजयनेमिसूरि-पञ्चविंशिका 6. भुवनदीपकस्तोत्रम् (विजयनेमिसूरि-द्वात्रिंशिका) 7. गुर्वष्टकम् 8. प्रशस्तिः 133 137 138
Page #133
--------------------------------------------------------------------------
________________ श्रीविजयनन्दनसूरयविरचितः ॥ 1. मङ्गलाचरणम् ॥ तीर्थाद्यमीशममरेन्द्रनरेन्द्रनम्यं भव्यात्मनां परुषपापतमःपतङ्गम् । ऐक्ष्वाकमाद्यमधिपं जिनसङ्घचन्द्र-मानन्त्यकेवलपतिं सततं नमामि ॥ 1 ॥ ( वसन्ततिलका) स्याद्वादवारिधिविधुर्नरदेववन्द्यः, सारङ्गलक्षणधरो भविपुष्करार्कः । मुक्त्यङ्गनासुखरतो जिनशान्तिनाथो, भव्यश्रिये भवतु पापवनीकृशानुः ॥2॥ कृत्वा तपोनिचयमाशु मुदाऽऽप्तमुक्ति, तं कर्मपङ्कजहिमं शमवारिराशिम् । शुद्धप्रबोधजलधिं यदुवंशकेतुं वन्दे समुद्रविजयाङ्गजमाप्तवर्यम् ॥ 3 ॥ ज्ञानश्रियं भवसरित्पतिपोतमग्यं तं मोहकुञ्जरहरिं जगदीश्वरेन्दुम् । धैर्येण मेरुसदृशं भृशमाश्वसेनिं वामाङ्गजातमुरगाङ्कमहं स्वीमि ॥4॥ क्षीराब्धिवारिकलशैर्मरुदङ्गनौघैः सुनापितं भवगदागदमर्कभासम् । जन्मप्रवाहचितकर्मबलारिवीरं नित्यं जगज्जनविभुं प्रणमामि वीरम् ॥5॥ * नानाकर्मरजोऽनिलं प्रकटितस्याद्वादशास्त्रामृतं, सेव्य श्रीजगदीशवीरममरव्यूहाभिनम्यं सदा । प्राप्तज्ञानदिवाकरं सुखकरं मुक्तिप्रियाया वरं नित्यं नौमि मुनीश्वरं गणधरं श्रीगौतमस्वामिनम् ॥6॥ (शार्दूलविक्रीडितम्) सन्मान्यं सुखदायिनं ततयशोदीर्घापगं भूतल, इष्टार्थामरशाखिनं व्रतसरश्चक्राङ्गमिन्द्वर्चिषम् । शिष्यव्यूहसुसेवितं मदरिपोर्जेतारमानन्ददं वन्देऽहं मुनिराजवृद्धिविजयं शान्तामृताब्धि सदा ॥ 7 ॥ 121 गुणव्रातावासं कुमुदपतिभासं व्रतिवरं, तरीतारं भावं भवजलधिनावं सुखकरम् । सदा श्रीसङ्खेन्दीवरदिनकरं सन्नतमहं स्तुवे श्रीसूरीशं मुनिभशशिनं नेमिविजयम् ॥8॥ (शिखरिणी) श्रीवीरशासनदिवाकरनेमिसूरि-पट्टोदयाद्रिकमलप्रिययोगिनाथम् । सिद्धान्तविज्ञमहमाप्तमुनित्वरत्न- मासन्नमुक्तिमुदयं प्रणमामि नित्यम् ॥ 9 ॥ (वसन्ततिलका) +R
Page #134
--------------------------------------------------------------------------
________________ 122 श्रीविजयनन्दनसूरिविरचितः ॥ 2. श्रीचतुर्विंशतिजिनचैत्यवन्दनानि ॥ ॥ श्रीआदिनाथ-चैत्यवन्दनम् ॥ यद्ध्यानेन नरा निरन्तरसुखं मोक्षं लभन्तेऽचिरं, यन्नामस्मरणेन सर्वदुरितं याति प्रदूरं द्रुतम् । यन्मूर्तेरभिदर्शनेन नयने शान्ताऽमृतं प्राप्नुतो, भव्यानामभयाय सोऽस्तु सततं नाभेय आदीश्वरः । 1 / / (शार्दूलविक्रीडितम्) कृत्वा योऽखिलकर्मगाढजलदं दूरं तपोवायुना, प्राप्य ज्ञानरविं ददर्श सकलं लोकस्वरूपं भृशम् । गत्वाऽष्टापदमाप्तबन्धुरपदो नष्टाखिलापत्तिक, ऐक्ष्वाको वृषलक्षणो विजयतामादिप्रभुस्सर्वदा ॥ 2 ॥ प्रापुः पारमपारजन्मजलधेर्यद्धर्मसन्नौकया, प्राप्स्यन्ति प्रमुदाऽऽप्नुवन्ति भविनोऽनेके विशुद्धं वरम् । विश्वेशानमहं जिनेन्दुमनिशं शान्त्यालयं सुन्दरं, दिव्यानन्दनदीपति यतिपतिं तं मारुदेवं स्तुवे ॥ 3 ॥ ॥ श्रीअजितनाथ-चैत्यवन्दनम् ॥ जगतीभविनामघपद्महिमं, दृढमोहमहागजकेसरिणम् । अजितं सततं जिनचन्द्रमहं, प्रणमामि विभुं नृसुरप्रणतम् ॥ 1 ॥ (तोटकम्) भवकर्मखलानभिजित्य बला-दसमाचलमाप पदं रुचिरम् । स विभुः प्रवरोऽभयरोपकरो, मतिदो वरदोऽस्तु सदोदयदः ॥ 2 ॥ जगतां प्रभुतां भवितारकतां, भविता लविता भववल्लिवनम् । सुतपश्चरिता शिवमातनुतां, जितशत्रुसुनन्दन आप्तवरः ॥ 3 / / ॥ श्रीसम्भवनाथ-चैत्यवन्दनम् ॥ प्रगाढपारमानेता, दुस्तरस्य भवोदधेः । कामितानि प्रदत्ते य-द्धर्मः कल्पतरूपमः ॥ 1 ॥ (अनुष्टप्) चारुपोतं भवाम्भोधौ, विश्वनाथं तमीश्वरम् । यस्य वागमृतं पीत्वा-'क्षयं यान्ति पदं जनाः ॥ 2 ॥
Page #135
--------------------------------------------------------------------------
________________ स्तोत्रभानुः श्रुताम्भोजसरोवर्यं, सत्सङ्घातविधुं विभुम् । सर्वदा सम्भवं भक्त्या, जितारेर्नन्दनं स्तुवे ॥ 3 ॥ (त्रिभिर्विशेषकम् ) * ॥ श्रीअभिनन्दनस्वामि-चैत्यवन्दनम् ॥ सुरासुरेज्यं रुचिरं सुखालयं, हरन्तमीशं प्रचुरं महाभयम् । हिरण्यदीप्तिं प्रवरप्रबोधिनं नमामि तुर्यं जिनराजमिष्टदम् ॥ 1 ॥ (वंशस्थवृत्तम्) सुराङ्गनाभिर्वरकाञ्चनैर्घटैः, पूर्णैर्महाक्षीरसमुद्रवारिभिः । कृताभिषेकामलकाञ्चनाचले, जिनप्रभो ! त्वं जय संवराङ्गज ! ॥ 2 ॥ येनाऽखिलं गाढमहातमो हतं, दुष्कर्मरूपं रविनेव संसृतेः । जिगाय यो दुष्टमनोजभासुरं, स्ताच्छर्मदाताऽऽशु स वोऽभिनन्दनः ॥3॥ 123 ॥ श्रीसुमतिनाथ - चैत्यवन्दनम् ॥ वरद इन्दुरुची रुचिरार्णवः, श्रुतमतेरभिरूपसुसेवितः । प्रहृतकर्ममहाजगलः प्रभु - विजयतां सततं स जगद्विभुः ॥ 1 ॥ ( द्रुतविलम्बितम् ) हतमहाखिलमोहतमस्ततिं, सकलसौख्यदमाप्तवरास्पदम् । सुखसरोवरहंसमहं स्तुवे, सुमतिधाम सदा सुमतिप्रभुम् ॥ 2 ॥ सकलसंसृतिदुःखमहोत्पलं, हिम इवाऽभिददाह य इष्टदः । निरुपमः प्रशमाब्धिरसौ विभु-र्जयति मेघसुनन्दन ईश्वरः ॥3॥ * ॥ श्रीपद्मप्रभनाथ-चैत्यवन्दनम् ॥ रागद्वेषारण्यमाशु प्रघोरं, दाह्यं दग्धं यत्प्रभासाग्निनेव । भव्यौघानां तत् सुसीमात्मजस्य, भूत्यै भूयात् पादपाथोजयुग्मम् ॥ 1 ॥ ( शालिनी) दुष्टाज्ञानद्वेषिसङ्घातशूर !, सुज्ञश्रेष्ठ ! प्राज्ञगम्य ! प्रधान ! | दिव्यज्ञान ! श्रीपते ! पद्मनाथ !, मुक्तीशानाऽभ्यर्चनीयोऽसि मे त्वम् ॥ 2 ॥ देवाधीशं सर्वकल्याणवल्लिं, विश्वख्यातं पूजनीयं नृदेवैः । पद्मं पद्मं विश्वभव्यद्विरेफे, नित्यं वन्दे नन्दनं श्रीधरस्य ॥3॥ ॥ श्रीसुपार्श्वनाथ - चैत्यवन्दनम् ॥ सदा निर्जरेज्यो वरो विश्वनाथो, गुणानां पयोधिर्जिनेशोऽमिताभः । पृथिव्यात्मजस्सर्वसौख्यप्रदाता, प्रभुर्यच्छतान्मुक्तिऋद्धिं विशालाम् ॥ 1 ॥ (भुजङ्गप्रयातम् )
Page #136
--------------------------------------------------------------------------
________________ 124 श्रीविजयनन्दनसूरिविरचितः महामोहराजारिवारं कठोरं, मदोन्मत्तमातङ्गयूथं विशालम् । पराजिग्य आर्यो महाकेसरीव, स सुश्रेयसे सर्वदा स्तात् सुपार्श्वः ॥ 2 ॥ शुभध्यानवारा भवावद्यरूपं, मलं येन दूरं प्रगाढं कृतं द्राक् । / दयाया नदीकान्तमाखण्डलेज्यं, प्रतिष्ठस्य राज्ञः स्तुवे नन्दनं तम् ॥ 3 / / ॥ श्रीचन्द्रप्रभस्वामि-चैत्यवन्दनम् ॥ कृत्वा दूरं सहसा, रागद्वेषाम्बुदं महागहनम् । यद्विज्ञानदिनेशः, सततं भासयति कृत्स्नार्थान् ॥ 1 ॥ (आर्या) सर्वज्ञेन्दुर्जिनप-श्चन्द्राङ्काङ्कितपदद्वितय ईशः । जन्माम्भोधि तीर्वा, सुखगेहं वरपदं प्राप ॥ 2 ॥ दिव्यैश्वर्यो जयतु, ज्ञेशो धर्मदवरः सुहितदाता । चन्द्रेशस्स नितान्तं, परमानन्दनगपर्जन्यः ॥ 3 / / ॥ श्रीसुविधिनाथ-चैत्यवन्दनम् ॥ सुपर्वनाथानतमस्तकस्थ-प्रशस्तमौलिस्थमहामणीनाम् । मरीचिसङ्घातमरं न सेहे, यत्पादयुग्मस्थनखवजश्रीः ॥ 1 ॥ (उपजाति:) यन्नामदीपो हृदयस्थितोऽर-मनादिकालागतमप्रधृष्यम् । तमो विनाशं नयति प्रसह्य, तस्येष्टदातुः सुविधेजिनस्य ॥ 2 ॥ शिवाडिम्रपारामघनोपमा सा, संसारसिन्धौ भ्रमतां जनानाम् । स्याद्वादयुक्ता वरदेशनागी-रानन्दनद्यस्तु सदोदयाय ॥ 3 ॥ (त्रिभिर्विशेषकम्) ॥ श्रीशीतलनाथ-चैत्यवन्दनम् ॥ निर्बाधमुक्तिसुखमग्नतरं जिनेन्द्रं, निःशेषसत्ततिनतं निरुपद्रवौघम् । प्राप्तप्रबोधतरणिं स्मरवारिवाह, भित्त्वा स्तुवे तमनिशं जिनशीतलेशम् ॥ 11 ॥ (वसन्ततिलका) तुभ्यं नमोः निखिलतत्त्वदिवाकराय, तुभ्यं नमः प्रहरते जनजन्मरोगम् । तुभ्यं नमः सुरपतिप्रणताय नित्यं, तुभ्यं नमोऽखिलभवौघविनाशनाय ॥ 2 ॥ निर्दोष ! शोषक! प्ररोषजलाशयस्य, नित्यं प्रतोषद ! सुधर्मवरप्रणेतः ! / त्वां नाथ ! ते रुचिरपादसरोजयुग्म, आसक्तनन्दनमधुव्रत आस्तुवेऽहम् ॥ 3 ॥ ॥ श्रीश्रेयांसनाथ-चैत्यवन्दनम् ॥ शुद्धधर्मस्य दातारं, पातारं जगतां सदा । सर्वभावस्य वेत्तारं, भातारं भुवनत्रये ॥ 1 ॥ (अनुष्टुप्)
Page #137
--------------------------------------------------------------------------
________________ स्तोत्रभानुः मुक्तिमार्गस्य देष्टारं, पेष्टारं कृत्स्नकर्मणः । विश्वविश्वस्य भर्तारं, कर्तारं भव्यशर्मणः ॥ 2 / / नेतारं जन्मपारस्य, जेतारं मोहवैरिणः । श्रीश्रेयांसजिनं भक्त्या, स्तुवे तं विष्णुनन्दनम् ॥ 3 ॥ (त्रिभिविशेषकम्) ॥ श्रीवासुपूज्यस्वामि-चैत्यवन्दनम् ॥ शुद्धविज्ञानलक्ष्मीव्रजैर्वन्दितः, शर्मदो विष्टपेशामरेशानतः । कर्मसङ्घातशूरस्य सङ्घातको, वासुपूज्यस्तनोतु प्रसौख्यं सदा ॥ 1 ॥ (स्रग्विणी) सम्यगाखण्डलौघस्तुतार्कोदय-ज्योतिरथ्यब्जयुग्मस्य शर्मोदधेः । वासुपूज्यप्रभो मचिन्तामणिः, स्मर्यतां सर्वदा सर्वभव्यात्मभिः ॥ 2 ॥ पूर्णचन्द्रास्यमय' प्रशस्तोदयं, केतकीपत्रदृष्टिद्वयं मुक्तिदम् । अष्टसत्प्रातिहार्यप्रदीप्तं विभुं, तं जयानन्दनं नौमि नन्दोदधिम् ॥ 3 ॥ ॥ श्रीविमलनाथ-चैत्यवन्दनम् ॥ भवभीमभयौघपर्वतं, शमवज्रेण बिभेद वेगतः । प्रकठोरतरेण भास्वता, भविकल्याणनगे घनाघनः ॥ 1 ॥ (वैतालीयम्) निखिलाघमहादृढाटवीं, विमलध्यानहुताशनव्रजः । प्रददाह सदाऽस्तु यस्य स, विमलेशस्तनिता शिवस्य नः ॥ 2 / / (युग्मम्) शिवधाम ! सुराधिपैर्नुत !, त्वमनीशाश्2a ! जिनाप्तचन्द्रमः ! / कृतपुष्पशराहितक्षय !, जय नित्यं सुतवर्मनन्दन! ॥ 3 ॥ ॥ श्रीअनन्तनाथ-चैत्यवन्दनम् ॥ जात्यसर्वगुणवारिधि वरं, भव्यधाम विगतस्पृहं सदा । प्राप्तजन्मविरहं चतुर्दशं, स्तौम्यनन्तजिनपं मुहर्मुहः ॥ 1 / / (रथोद्धता) रागरोषपरुषान्धकारक!, त्वं प्रगच्छ बहुदूरमाशु रे! / अत्र मे सुहृदयोदयाचले-'नन्तनाथतरणिः प्रकाशते ॥ 2 ॥ सिंहसेनतनयः सुरस्तुतः, श्रेयसे त्रिभुवनेश्वरः सदा । अस्त्वनन्तगुणरत्नवारिधि-भव्यदेहिसुखनन्दनः प्रभुः ॥ 3 ॥ ॥ श्रीधर्मनाथ-चैत्यवन्दनम् ॥ भुवनजलजोड्योतब्रनं तपोधनधारिणं, भुवनभविनां पीडावारापहं जगदीश्वरम् । प्रवहणवरं संसाराब्धौ महागहने विभुं, शमसुखपदं भानः सूनुं स्तवीमि सदा मुदा ॥ 1 ॥ (हरिणी)
Page #138
--------------------------------------------------------------------------
________________ 126 श्रीविजयनन्दनसूरिविरचितः अनुपमगुणो भव्यौघानामनादिभवापहः, समकलशरच्चन्द्रोद्भासाननोऽसमसौख्यदः । परमविमलं सिद्धिस्थानं सुशोभयिता विभु-र्भवतु हितकृद् भव्यताते स आप्त उदारधीः ॥ 2 ॥ शमसलिलतश्शान्तोद्दामोरुकामहुताशनः, सुरपतिनताथ्यब्जद्वन्द्वस्सदाप्तवरो विभुः । सकलजनताभद्रङ्कारी त्रिविष्टपनायको, जयतु सततं धर्मेशानो जगज्जननन्दनः ॥ 3 ॥ ॥ श्रीशान्तिनाथ-चैत्यवन्दनम् ॥ चन्द्रद्युत्युज्ज्वलशुचितरक्षीरसिन्धुं विशालं, तृन्दञ्छान्तिप्रवरजलधिः सौख्यरत्नप्रपूर्णः । भीष्मज्वालं प्रभवशिखिनं यस्य शीघ्रं ददाम, शश्वज्जीयाज्जिनवरवरः सोऽधिपः शान्तिनाथः ॥ 1 ॥ (मन्दाक्रान्ता) इष्टाब्जार्णस्त्रिदशविटपी नेह दृष्टस्तथापि, देवदुर्यद्वचनसलिलाद् वर्द्धितो धर्मरूपः । / चित्ताभीष्टं शुभमतिमतां भव्यनृणां प्रदत्ते, पादद्वन्द्वं शरणमसमं तस्य शान्तेर्ममाऽस्तु ॥ 2 ॥ गाढं बद्धान् विषयजलजेऽनेकभव्यात्मभृङ्गान्, मुक्तान् कृत्वा विमलदययाऽस्थापयत् सिद्धिपद्मे । तारेशास्यो विदितसकलालोकलोकस्वरूपः, शीघ्रं भव्यप्रशिवतनिता सोऽचिरानन्दनोऽस्तु ॥ 3 ॥ ॥ श्रीकुन्थुनाथ-चैत्यवन्दनम् ॥ भूतसंसृतिपयोधिपारक!, प्राप्तकेवलविभासितांशुमन् ! / सरनन्दन ! शिवप्रदैधि मे, त्वं जिनैव शरणं वरं सदा ॥ 1 ॥ (रथोद्धता) विश्ववन्ध ! सुखमन्दिरेश्वर !, रञ्जिताखिलजनौघ! केवलिन् ! / janmavAya'vadhimetumAzu नः, शुद्धधर्मवरपोतदेशक! ॥ 2 ॥ शोभमान ! भुवनत्रये सदा, सुप्रतापजलधे! सुधीप्रद ! / कुन्थुनाथ ! जगदीश्वर ! प्रभो !, त्वां स्तुवे भविकवृन्दनन्दन ! ॥ 3 / / (युग्मम्) ॥ श्रीअरनाथ-चैत्यवन्दनम् ॥ अनन्तसौख्यास्पदसिद्धिगन्ता, नष्टाभिलाष: प्रगताभिमानः । धर्मोपदेष्टा वृजिनौघपेष्टा, कामारिदाता जनकामदाता ॥ 1 ॥ (इन्द्रवज्रा) आनन्दकल्लोलभृताम्बुराशि-ha~sAyamAnaH कृतिवारपद्मे । तीर्थङ्करो विश्वविभासमानो, नित्यं शिवायाऽस्त्वरनाथ एकः ॥ 2 ॥ युग्मम् ॥ विश्वत्रयव्याप्तवरप्रतापं, येनाऽऽश्ववाप्तं भुवनेश्वरत्वम् । प्राज्यप्रभावं च जिनाऽरनाथं, स्तौम्यन्वहं तं मुनिनन्दनोऽहम् ॥ 3 ॥ ॥ श्रीमल्लिनाथ-चैत्यवन्दनम् ॥ सद्धर्मेशं ज्योतीरूपं शुद्धाचारं लोकेशं, शश्वत् कृत्स्ने विश्वे व्याप्तं देवेन्द्रैनित्यं नम्यम् । संसारापत्तापार्तानां भव्यौघानां त्रातारं, कामाग्न्यम्भो मल्लीशानं सिद्धिस्थानस्थं स्तौमि ॥ 1 ॥ (कामक्रीडा)
Page #139
--------------------------------------------------------------------------
________________ स्तोत्रभानुः 127 प्रज्ञावन्तं शान्त्यागारं शीतांश्वास्यं देवेन्द्र, संसाराब्धौ मत्यौघानां बाढं पारं नेतारम् । अर्हन्नाथं गीर्भर्तारं विश्वाम्भोजे मार्तण्डं, कारुण्याब्धि मल्लीशं तं नित्यं भक्त्या सेवेऽहम् ॥ 2 ॥ वीताघाभ्रः सर्वोत्कृष्टो दुस्तीर्थोघाप्रत्यक्षो, येन प्राप्तो ज्ञानार्को द्राग् लोकालोकोद्भासी सः । सौभाग्यश्रीः कल्याणायाऽस्त्वाशु प्रज्ञो भव्यानां, नन्दावासो दग्धद्वेषो लोकाग्रस्थो मल्लीशः ॥ 3 ॥ ॥ श्रीमुनिसुव्रतस्वामि-चैत्यवन्दनम् ॥ मुक्तिकासारचक्राङ्गो, विश्वेशो मुनिसुव्रतः । रक्षतु प्राणिनो भव्यान्, संसारामयपीडितान् ॥ 1 ॥ (अनुष्टुप्) तपोऽनिलस्य वेगेन, दूरं मोहघनाघनम् । कृत्वा यः प्राप विज्ञान-सप्तवाहं विभासिनम् ॥ 2 ॥ यद्वचोऽम्बु मलं हन्ति, कर्मग्रामं च देहिनाम् । kacchapAqa जनवाता-नन्दनं स्तौमि तं सदा ॥ 3 / / युग्मम् । / ॥ श्रीनमिनाथ-चैत्यवन्दनम् ॥ अचिन्त्यरूपं समविश्वसारं, जितेन्द्रियारिं वरशान्त्यगारम् । सुखद्रुमारामपयोदवारं, तमाप्तसंसारपयोधिपारम् ॥ 1 / / (उपेन्द्रवज्रा) श्रुताम्बुजाम्बूपममीतमोहं, प्रमादशत्रुप्रविनाशवीरम् । सुराधिदेवं विगताभिलाषं, नमामि नित्यं विजयाङ्गजातम् ॥ 2 ॥ युग्मम् ॥ प्रभासमानो भुवनत्रयेषु, प्रभासमानः सुरनाथनाथः । तनोतु सौख्यं भविनो नमीशः, सनन्दनः सर्वजनाभिवन्द्यः ॥ 3 ॥ ॥ श्रीनेमिनाथ-चैत्यवन्दनम् ॥ सकलसुखनिदानं विज्ञवारप्रधानं, कृतवृजिनविनाशं वीतसंसारपाशम् । विधुसममुखभासं मोक्षलक्ष्मीनिवासं, त्रिभुवनजननाथं स्तौम्यहं नेमिनाथम् ॥ 1 ॥ (मालिनी) शुचितरपदपद्मोत्कृष्टकल्याणसद्म!, गिरिवरगिरिनारोद्भासिबिम्बांशुमालिन् ! / भविकदुरितपङ्कक्षालनाम्बूपम! त्वं, कृतमदनजयैधि श्रेयसे नेमिनाथ ! ॥ 2 ॥ सुरनरनुतपादाऽऽफुल्लिताम्भोजयुग्मं, सिततरयदुवंशाम्भोधिशीतांशुमन्तम् । भुवनतिलकमीशं शङ्खचिह्न जिनेन्द्रं, जिनपदजलमीनो नन्दनोऽहं भजामि ॥ 3 ॥ ॥ श्रीपार्श्वनाथ-चैत्यवन्दनम् ॥ समा दृष्टिर्यस्याऽसुरसुरनरेशे च कमठे, गतस्तूर्णं पारं भवजलनिधेर्गाढगहनम् । अपारे संसारे विषयपरिषत्पीडितजनान्, स नाथः श्रीपावो जिनवरपती रक्षतु सदा ॥ 1 ॥ (शिखरिणी)
Page #140
--------------------------------------------------------------------------
________________ 128 श्रीविजयनन्दनसूरिविरचितः दयाया अम्भोधिः शुचितरमनीषानिचयदः, प्रसूतो वामाङ्गाद् दलितदुरित: संयमिवरः । विराजल्लोकाग्रे सुखपदकजे हंस इव स, विभुः पार्वेशानः कृतिभततिचन्द्रो विजयताम् ॥ 2 ॥ महाजन्माम्भोधिप्रवहणवरं दोषभरदं, त्रिलोक्यम्भोजप्रोल्लसनतरणि भव्यवरदम् । जितान्तर्दुष्टौघं विततयशसं विश्वभुवने, नमामि श्रीपाश्र्वं समजनसुखाऽऽनन्दनमहम् ॥ 3 / / ॥ श्रीवीरनाथचैत्यवन्दनम् ॥ गत्वा पापापुरीं यः प्रचुरसुखनिधि वेगतो मुक्तिमाप, दिव्याचिन्त्यस्वरूपः स्फुटगुणजलधिः कीर्त्तिकान्तिप्रकान्तः । तुल्यस्वान्तप्रवृत्तिविषमविषधरे सेवके वासवे च, सश्रीवीरस्तनोतु प्रहृतमदखलः प्राणिनां भूरिभूतिम् ॥ 1 ॥ (स्रग्धरा) सम्यग्देवेन्द्रसेव्यः स्मरवनदहनः कामहः कामदाता, संसारातङ्कवैद्यः प्रभवभयहरः सिद्धिसौख्यैकभोक्ता । प्राप्तप्रौढप्रतापः कृतवृजिनजयो जन्मपङ्काप्रवाहो, दीप्रज्योतिर्जिताऊ जयतु जिनवरो वर्द्धमानः प्रकामम् ॥ 2 ॥ नेत्रानन्दैककन्द ! स्फुरितविशदधीदातरीशप्रसिद्ध !, मिथ्यादृपेचकार्कोपम! परमशद ! प्रार्यपादाब्ज ! वीर ! / सूतप्रज्ञानसूर्य ! प्रयतपदगत ! प्राज्ञपूज्य ! प्रधान !, रिष्टाम्भोजार्यमंस्त्वां जिनपदकमलालिः स्तुवे नन्दनोऽहम् । / 3 / / ॥ इति चैत्यवन्दनचतुर्विंशिका ॥
Page #141
--------------------------------------------------------------------------
________________ स्तोत्रभानुः 129 ॥ 3. पञ्चजिनस्तुतयः ॥ ॥ श्रीआदिनाथस्तुतिः ॥ ऐक्ष्वाक ! नाभिज ! जिताखिलमोहवीर !, तीर्थङ्करादिम ! शमामृतसागरेन्दो ! | आद्यासुरामरनराधिपसेव्यमान !, श्रीवीतराग ! वृषभाङ्क ! सदा स्तुवे त्वाम् ॥ 1 ॥ (वसन्ततिलका) जन्मार्णवप्रवरपोतक इष्टदायी, कन्दर्प्पपावकपयोऽचलमुक्तिभर्त्ता । मिथ्यात्विघूकभविकोत्पलसप्तसप्ति- जयाज्जिनेन्द्रनिकरः सुरमौलिनम्यः ॥ 2 ॥ मोक्षाय लुब्धतरविष्टपदेहिचित्तं न्याय्यं सदा जिनवराननसुप्रसूतम् । जैनागमं सकलदोषतमस्तमोऽरिं, विश्वात्मशर्मजलधीन्दुमहं स्तवीमि ॥3॥ गन्त्री सदा गगनमाप्तमहासुऋद्धिः, श्रीसङ्घविघ्नभरकोकनदे हिमानी । तार्थ्यासना सुखकरी सदभिप्रणम्या, चक्रेश्वरी जयतु नित्यमपारशक्ति: ॥ 4 ॥ ॥ श्रीशान्तिनाथस्तुतिः ॥ नृत्यद्देवाङ्गनौघैरचलितमनसं कर्मदुष्टारिवीरं, व्याप्तज्ञानार्कभासं सकलजगति तं विश्वभव्यानवन्तम् । योग्यक्षेन्दुं जिनेन्द्रं कुशलजलनिधिं विश्वसेनाङ्गजातं, शान्तिव्रातं धरन्तं सुरनृपतिपतिं स्तौम्यहं शान्तिनाथम् ॥ 1 ॥ (स्रग्धरा) नित्यं नाभेयमीडेऽजितसुमतिजिनौ सम्भवानन्तमल्लीन्, श्रेयोदं नन्दनं तं ससुविधिविमलं पद्मचन्द्र सुपार्श्वम् । श्रेयांसं शीतलेशं प्रशमरसनिधिं वासुपूज्यारकुन्थून्, धर्मं शान्ति च नेमिं जिनमुकुटनमिं सुव्रतं पार्श्ववीरौ ॥ 2 ॥ श्रेयोवृन्दं ददाति प्रभवभयभरं हन्ति कामप्रदात्री, हर्षव्रातं प्रदत्ते भवशिखिपतितप्राणधारिव्रजेभ्यः । मुक्त्यम्भोजं प्रसूते भविकशिवतरुं सर्वदा सिञ्चते या, साऽर्हद्वाण्यम्बुमाला प्रसरतु सततं गाढपारा त्रिलोक्याम् ॥ 3 ॥ या विघ्नौघप्रहन्त्री प्रगुणगणवती हेमदीसिं हरन्ती, सेव्यश्रीशान्तिनाथा निखिलजनमवन्त्यर्हदाज्ञां धरन्ती । इष्टार्थं पूरयन्ती सकलसुखकरी शर्मवल्लिर्विशाला, सा निर्वाणी प्रदत्तां शुभमतिभविने श्रेष्ठमानन्दवारम् ॥ 4 ॥
Page #142
--------------------------------------------------------------------------
________________ 130 // श्रीनेमिनाथस्तुतिः ॥ गत्वा गिरीन्द्रं गिरिनारमाप्त्वा, वरव्रतं देवनरेन्द्रपूज्यम् । मुक्तिप्रियां स्नेहभराद् य आप, स नेमिनाथोऽवतु विश्वभव्यान् ॥ 1 ॥ (उपजाति:) ये कर्मसङ्घं जलदं महान्तं, जहुः स्ववीर्यातुलवायुवृन्दैः । ते सिद्धिसौधप्रतिभासमानाः सुरासुरस्तुत्यजिना जयन्ति ॥ 2 ॥ प्रदग्धदोषौघविशालदावं, नीतिप्रमाणप्रथितार्थतत्त्वम् । मिथ्यान्धकारार्यमणं सदैव, जैनागमं श्रेष्ठमहं स्तवीमि ॥3॥ सम्यक्त्वरत्नं प्रमुदा धरन्ती, त्रिशूलधात्री वरसङ्घपात्री । सा कामितौघं परिपूरयन्ती, देव्यम्बिका शर्म सदा प्रदत्ताम् ॥ 4 ॥ * श्रीविजयनन्दनसूरिविरचितः ॥ श्रीपार्श्वनाथस्तुतिः ॥ दृढतमतमवारं दुःखभारं हरन्तं, निखिलभविकचेतः पङ्कजं पुष्पयन्तम् । जगति tatatapoM'zuM कर्मरात्रेररातिं, भविहृदयखवासं स्तौमि तं पार्श्वभानुम् ॥ 1 ॥ ( मालिनी) चुलुककृतभवाब्धि संसृतौ प्रभ्रमन्तं, जननिकरमवन्तं मुक्तिमार्गं दिशन्तम् । विदितभुवनभावं भावसिन्धौ सुनावं, जिनवरतरवारं नौमि विश्वैकसारम् ॥ 2 ॥ अमितगमनिवासं गूढतत्त्वप्रकाशं, विहतसकलदोषार्हन्मुखाब्जप्रसूतम् । गहनतरमपारं भव्यभृङ्गालिसेव्यं, शमरसपरिपूर्णं जैनसिद्धान्तमीडे ॥ 3 ॥ कनकसमसुकान्ते ! भव्यभव्यं धरन्ति, वरतरफणिपीठे ! नित्यमभ्रे चरन्ति ! | श्रिततमजिनपार्श्वे विघ्नवारं हरन्ति !, अतुलममलभद्रं देहि पद्मावति ! त्वम् ॥4॥ * ॥ श्रीवर्द्धमानजिनस्तुतिः ॥ शच्यः स्नापितवत्य आर्यकलशैर्जन्मोत्सवे यं मुदा, प्राप्तानन्तसुखस्स कम्पिततराद्रीशानहेमाचलः । देवेन्द्रादिसुपूजितोऽन्तिमजिनो वीरो विभुस्सर्ववि - मोहाम्भोजहिमः प्रबोधकुमुदेन्दुः पातु वः सर्वदा ॥ 1 ॥ (शार्दूलविक्रीडितम्) भव्यस्वान्ततमौघनागहरयस्सर्वज्ञतीर्थङ्करा, विश्वेशाः करुणामृतार्द्रमनसः श्रेयोनदीना जिना: / भातज्ञानदिनेश्वरा वरतरा नित्यं सुमद्रङ्कराः सर्वे तेऽभिजयन्तु देवमनुजाधीशाभिपूज्याः सदा ॥2॥ मिथ्यात्वक्षितिदारणोत्कटहलिः सत्योत्पलार्कोपमा, मुक्त्यागारसुकुञ्चिका जिनधृता दुर्मोहनिद्राहरा । भव्यारामघनावली सुगुणिनी स्याद्वादिनी शाश्वती, जैनी वाग् भविकाघसिन्धुमथनी वोऽस्तु श्रिये सर्वदा ॥3॥ श्रीवीराङ्घ्ङ्ग्ररविन्दभृङ्गिजनताविघ्नाग्निमेघावलि !, सम्यक्त्वाभरणेन शोभितवरे ! सुश्वेतदन्तावले ! / सिद्धादेवि ! सुगोपिके ! जिनवराज्ञायाः सदेष्टार्थदे !, भव्येभ्योऽभयदे ! सदा सुखनिधे ! दत्तान्न इष्टं द्रुतम् ॥ 4 ॥
Page #143
--------------------------------------------------------------------------
________________ स्तोत्रभानुः 131 ॥ 4. श्रीचतुर्विंशतिजिनस्तवः ॥ विज्ञातसर्वात्ममनःस्थभाव-मुक्षाङ्किनं प्राप्तभवाब्धिपारम् । हतोपसर्गव्रजमादिनाथं, नमामि नाभेयमनन्तवीर्यम् ॥ 1 ॥ (उपजातिः) प्रणीतधर्माणमपेतदोषं, बिन्दूकृतापारभवाम्बुराशिम् । व्याप्तप्रतापं भुवनेऽजितं तं, स्तवीमि नित्यं भुवनत्रयेशम् ॥ 2 ॥ श्रीजैनधर्माम्बरसप्तवाहं, भव्यात्मनां पापभरं हरन्तम् । जितारिजातं जिनसम्भवेशं, सदैव मोक्षाधिपतिं स्तुवेऽहम् ॥ 3 ॥ मुक्तीश आनन्दसरस्सु हंसः, श्रुतार्णवेन्दुस्सुखदायिनाथः । स तीर्थकृद् देवनरेशपूज्यो-'भिनन्दनस्ताद् भविनां हिताय ॥ 4॥ भव्याङ्गिनां नेत्रमयूरमेघ ! देवाधिदेवाभिमतेतमोह! / भव्योपकारिन् ! सुमते! यतीन्द्र!, भव श्रिये त्वं सुमतिप्रवाह! ॥ 5 ॥ ययावनन्ताचलमुक्तिवासं, यस्तं महामोहवनीहुताशम् । प्रबोधपद्मार्कमधीशपद्मं!, सदा नमामि द्युमणीन्दुनम्यम् ॥ 6 ॥ आखण्डलासेवितपादयुग्म !, विशुद्धवाग्भृद् ! वरमुक्तिवास ! / कृतान्धविश्वं मदनं विजेत-र्जय प्रभो! नाथ! सुपार्श्व! नित्यम् ॥ 7 ॥ भव्यारविन्दार्यमणं जिनेन्द्रं, स्ववीर्यवीरेण जितेन्द्रियं तम् । मोहानलाम्भोधरमिन्दुभासं, चन्द्रप्रभं देवनरेशमीडे ॥ 8 ॥ शान्त्यालयं यद्वपुरर्जुनार्चि-स्तिरस्करोतीन्दुमपीन्द्रपूज्यम् । सुग्रीवसूनुं सुविधिप्रभुं तं, स्तवीम्यहं प्राप्तवरप्रभुत्वम् । 9 / / आनन्दपद्माकरराजहंसो, लेभे वरं मुक्तिनिकेतनं यः । यद्दर्शनान्नश्यति पापतापः, स वः श्रिये शीतलशीतलोऽस्तु ॥ 10 ॥ जनाभिलाषं प्रपिपति यस्तं, सुरासुरेन्द्राश्रितपादपद्मम् । श्रेयोनिकायं सुखसागरेन्दु, श्रेयांसनाथं सततं स्तवीमि ॥ 11 / / * * प्रथमावृत्तौ द्वादशः श्लोको न मुद्रितः - सं. /
Page #144
--------------------------------------------------------------------------
________________ 132 श्रीविजयनन्दनसूरिविरचितः [श्रीवासुपूज्यो जयतात् स नित्यं, यत्पादपद्माश्रयणेन बाढम् । संसारपीडादितजन्तुजातः, कैवल्यपद्मां लभते नितान्तम् ॥ 12 ॥ ] अघद्रुमोन्मूलनवारणेन्द्रः, संसारकान्तारसुसार्थवाहः । / भवाब्धिपोतो विमलप्रबोधः, श्रियेऽस्तु नित्यं विमलप्रभुः सः ॥ 13 / / अपारजन्माम्बुनिधि प्रतीर्य, यः प्राप मुक्तिं त्रिजगत्प्रसिद्धाम् । अनन्तशक्तिं तमनन्तनाथं, नित्यं स्तुवेऽनन्तगुणेष्टगेहम् ॥ 14 / / मोहारिजेताऽखिलभाववेत्ता, सद्धर्मदाताऽक्षयमुक्तिधाता । भव्यान् सुपाता रविवत् सुभाता, श्रीधर्मभर्ताऽस्तु सुखौघकर्ता ॥ 15 / / क्षीराब्धिजेत्रा वरशान्तिवारा, यः सिञ्चति प्राणिसुखाम्रिपालीम् । स शान्तधामा वरशान्तिधाम, श्रीशान्तिनाथोऽस्तु सदैव शान्त्यै । / 16 / / तिरस्कृतार्कोजसमीतरागं, श्रीकुन्थुनाथेश्वरमाप्तमुक्तिम् । सुरासुरेन्द्रं व्रतितारकेन्दुं, जितान्तरारि सततं तमीडे ॥ 17 ॥ विज्ञातनिश्शेषपदार्थभावं, महेन्द्रमालानतमाप्तसिद्धिम् । सुदर्शनापत्यसुदर्शनं तं, स्तुवेऽरनाथं जगदेकनाथम् ॥ 18 ॥ शमासिना प्राहतमोहवीरः, सुमुक्तिपूर्वाचलवासरेशः । श्रिये स मल्लीश्वर इष्टदायी, वल्लिप्रसिद्धोऽभयवल्लिरस्तु ॥ 19 / / सुमित्रजातं वरकच्छपाङ्क-मनादिकर्माटविचैत्यचित्यम् । तं सुव्रतीन्द्रं मुनिसुव्रतेशं, नमाम्यहं नष्टककष्टकष्टम् ॥ 20 ॥ मुक्तिं ययौ तीर्थकरो नमिर्यो, विहाय संसारविलासवासम् । भव्याभयोद्यानसुवर्षवर्ष, तं पूर्णचन्द्राननमानतोऽस्मि ॥ 21 ॥ राजमतीमिन्दुमुखीं विहाय, मुदाऽऽप यो मुक्तिमनोज्ञकान्ताम् । गुणाकरं दोषकरीन्द्रसिंह, श्रीनेमिनाथं सततं स्तुवेऽहम् ॥ 22 ॥ दिष्टप्रबोधासमहस्तरत्नं, प्राप्तुं भृशं मुक्तिफलं विशालम् । तपोऽतुलाभूषणभूषितं तं, सदा जयन्तं प्रभुपार्श्वमीडे ॥ 23 / / दिवौकईशानकिरीटनम्या, tapoM'zumattaijasikAbhibhAntI / सुखावलीपद्मजलावली सा, श्रियेऽस्तु वीराङ्घिनखावली वः ॥ 24 / / कृतिवज्रेज्यवतिनेमिसूरि-शिष्याभिरूपोदयनन्दनेन । नता मता मुक्तिरताः स्तुतास्ते, श्रिये भवन्त्वाशु जिनाः सदा वः ॥ 25 / / 8
Page #145
--------------------------------------------------------------------------
________________ स्तोत्रभानुः 133 ॥ 5. श्रीविजयनेमिसूरि-पञ्चविंशिका ॥ विहाय सर्वं प्रभवोपभोग-मादाय रम्यं शिवदं व्रतित्वम् । य आप सर्वागमपारमाशु, श्रीनेमिसूरि सततं स्तुवे तम् ॥ 1 ॥ (उपजातिः) विदग्धपद्माकरराजहंसं, विदग्धदोषौघविशालदावम् । अखण्डभूव्याप्तवरप्रतापं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥ 2 ॥ वितन्द्रिपङ्क प्रविमुक्तदारं, जगज्जनप्रावृषिकाभ्रवारम् । स्वदेशनारञ्जितभव्यभारं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥ 3 ॥ समस्तनिक्षेपनयाम्बुनाथं, स्फुरद्विवेकं स्फुटशर्मगेहम् । चारुव्रतं त्यक्तविलासवृन्द, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥ 4 ॥ उदारबुद्धि वचनप्रसिद्धि-मासन्नसिद्धिं भुवनप्रसिद्धिम् । विज्ञानदीप्तिव्रजसुप्रदीप्तं, श्रीनेमिसूरि प्रणमाम्यजस्रम् ॥ 5 ॥ उद्दामकन्दर्पहुताशपाथो-'भिरूपसङ्घाभ्रदिनेशमेकम् । प्रमादसारङ्गमृगेन्द्रराजं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् । / 6 / / भव्यात्मभृङ्गोरुसमूहसेव्य-पादारविन्दद्वितयं मुनीन्द्रम् । सूर्यांशुशोभं सुकलापयोधि, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥ 7 ॥ संसारसेतुं जिनधर्मकेतुं, प्रभासमानं प्रतिभासमानम् । मुनीश्वरं पौर्णिमचन्द्रवक्त्रं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् । / 8 / / कामारिसम्बोधमहाप्रवीरं, सम्बोधपाथोधिमुदारवृत्तिम् । व्यतीतमानं विगताभिलाषं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥ 9 ॥ प्रवीणसन्दोहसुधांशुमन्तं, प्रणष्टसन्देहभरं कृतान्ते । सत्यस्वरूपाश्रयणप्रगल्भं, श्रीनेमिसूरि प्रणमाम्यजस्रम् ॥ 10 ॥ भव्याङ्गिनां सर्वसमीहितौघ-प्रसिद्धिपाथोजपयःसमूहम् । सुकेतकीपत्रसमाक्षियुग्मं, श्रीनेमिसूरि प्रणमाम्यजस्रम् ॥ 11 ॥ स्वशोभया चन्द्रकलां बिभर्त्ति, यस्तिग्मभारङ्घिनखश्रियं तम् । सर्वाङ्गिकारुण्यमहासमुद्र, श्रीनेमिसूरि प्रणमाम्यजस्रम् ॥ 12 ॥
Page #146
--------------------------------------------------------------------------
________________ 134 श्रीविजयनन्दनसूरिविरचितः गताश्रवं पञ्चमहाव्रतेशं, रत्नत्रयस्वामिनमाशयाब्धिम् । श्रेयस्करं जन्मपयोधिपोतं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥ 13 / / जिनेशसिद्धान्तविचारदक्षं, तीर्थङ्करादिष्टकरं मुनीशम् । कषायसङ्घक्षणदाश्ववाहं, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥ 14 ॥ समस्तविश्वे ततसाधुवादं, भक्ते च शत्रौ समभावदृष्टिम् । आनन्दभङ्गप्रभृताम्बुराशि, श्रीनेमिसूरिं प्रणमाम्यजस्रम् ॥ 15 / / विज्ञाम्भोजावासहंसायमानो, विश्वाम्भोजोद्बोधहंसायमानः । शर्माम्भोजोद्भेदतोयायमानः, शश्वज्जीयान्नेमिसूरिः प्रकामम् ॥ 16 / / (शालिनी) निस्तन्द्रौघो जैनधर्माम्बरार्कः, शीतांशूर्जा मुक्तिमार्गप्रदर्शी । प्राज्ञप्रार्यो मुक्तसंसारलीलः, शश्वज्जीयान्नेमिसूरिः प्रकामम् ॥ 17॥ श्रेयःसिन्धुः स्फारशीलप्रभावो, भास्वद्विद्यः प्रास्तमानप्रयासः । आशुप्रज्ञो धैर्यकेणाऽद्रितुल्यः, शश्वज्जीयान्नेमिसूरिः प्रकामम् ॥ 18 ॥ गाम्भीर्येणाऽम्भोधितुल्यो मुनीन्द्रः, कारुण्याब्धिः शुद्धधर्मस्य वक्ता । स्फारज्ञानो भव्यकल्याणहेतुः, शश्वज्जीयान्नेमिसूरिः प्रकामम् ॥ 19 ॥ सत्त्वाधारो योगिनक्षत्रचन्द्रः, शास्त्राब्धीन्दुर्वीतसर्वस्पृहौघः । फुल्लाब्जास्यः शुद्धवैराग्यसिन्धुः, शश्वज्जीयान्नेमिसूरिः प्रकामम् ॥ 20 ॥ यस्य प्रौढतमप्रतापतपनः शश्वद् भुवि भ्राजते, यस्याऽत्र्यम्बुजमातनोति भविनामानन्दभङ्गव्रजम् । यस्य ज्ञानमृगेश्वरेण परवादीभाः प्रणष्टा द्रुतं, भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥ 21 ॥ (शार्दूलविक्रीडितम्) यस्याऽभ्रेण समं वचो नयगमस्याद्वादयुक्तं वरं, भव्यप्रावृषिकप्रमोदमतुलं नित्यं विधत्ते भृशम् । यस्याऽतुल्यमरं यशः क्षितितले सर्वासु दिर्गतं, भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥ 22 / / सेव्यश्रीगुरुराजवृद्धिविजयः प्रज्ञाः सदा यं श्रिताः, सम्यग्बोधसरिच्छिलोच्चयवरः स्याद्वादपाथोनिधिः । अन्तेवासिमधुव्रतश्रितपदाम्भोजः प्रशस्तक्रियो, भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥ 23 ॥ दिव्यक्षेमनिधिविशुद्धचरणो वाचंयमेशाग्रणीः, स्फाराः पूर्वयुगप्रधानविधृताः सर्वे गुणा यं श्रिताः । syAdvAdAmbunidhiprabhAsanavidhurbhUmIzvarAya'H सदा, भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥ 24॥ गुर्वादेशधरो महाव्रतिधरो गाम्भीर्यरत्नाकरो, मेधाविप्रवरो हतानृतभरो भव्यात्मभद्रङ्करः । गच्छैश्वर्यधरो महाभयहरः फुल्लास्त्रदावाशरो, भव्यादभ्रविभूतये भवतु स श्रीनेमिसूरीश्वरः ॥ 25 ॥ यत्स्तोत्रपाठकरणेन महाभयञ्च, याति प्रणाशमखिलाघमरं जनानाम् । तन्नेमिसूरिचरणाम्बुजयुग्ममर्थ्य, संसेव्यतां भविजनैः सततं पवित्रम् ॥ 26 / /
Page #147
--------------------------------------------------------------------------
________________ स्तोत्रभानुः 13 ॥ 6. भुवनदीपकस्तोत्रम् ॥ ( श्रीमत्परमगुरुविजयनेमिसूरि-द्वात्रिंशिका) यद्वाक्प्रफुल्लितकजे ratamaya'bhRGge, सत्योष्णरश्मिकिरणप्रतिभासमाने । पूर्वाभिरूपसुवृता द्रुतसिद्धिलक्ष्मी-र्वीतान्तरामनुपमस्थितिमभ्यकार्षीत् ॥ 1 ॥ (वसन्ततिलका) भृङ्गव्रजोत्कटविनोदभरप्रदातुः, संफुल्लितस्य जलजस्य मनोज्ञशोभा । संस्मारिता ननु जवेन यदास्यभाभिः, संस्मारितश्च वरपौर्णिमशीतभास्वान् ॥ 2 / / vishvaabhiruupnicyaabhintottmaangg-shrenniijinendrvrshaasnmaulibhaantii| स्पर्शेन यस्य विमलस्य पदस्य पूता, स्तोष्यामि तं व्रतिपतिं किल नेमिसूरिम् ॥ 3 / / (त्रिभिविशेषकम्) ज्ञातुं कृतीज्य ! तव किञ्चिदपि स्वरूपं, शक्ता न संयमिपते ! जडबुद्धयस्तु । जानाति रूपमिभबालतरो वतिन् ! किं, कण्ठीरवस्य नगभेदकगर्जनस्य ॥ 4 ॥ पारं तवाऽमलमते ! गुणवृन्दसिन्धो-र्योगीश्वरेण खलु वीतमदेन गम्यम् । निर्बुद्धिरेतुमधिपो द्रुफलं कुतोऽहं, प्राप्नोति किं विमतिवामन ! उन्नताप्यम् ॥ 5 ॥ धीमन्मुने! गतधियं तव भक्तिरेव, स्तोतुं प्रयोजयति मां भवरक्षक! त्वाम् । प्रावृष्यतीव सुनटन्ति कलापिनो यत्, तद् गजदम्बुदरवश्रवणैकजन्यम् ॥ 6 / / अल्पाशयेन तव नाथ! मयोच्यमानं, स्तोत्रं धरिष्यति हृदि प्रवराशयोऽपि । क्षीराब्धिमौक्तिकमदन्नपि राजहंसः, किञ्जल्कमत्ति किल कर्दमजस्य किं नो ॥ 7 ॥ आराद् भवान् प्रवरशान्तरसाम्बुराशि- मैव ते तदपि लोकहितं विधत्ते । दूरस्थितार्ककिरणैररविन्दबन्धा-न्मुक्ता न कि मधुकराः सकला भवन्ति । / 8 / / त्वय्येव सन्ति निखिला विमला गुणौघा, अत्राऽद्भुतं न किमपि प्रविकस्वरास्य! / प्राची दिशं नहि विहाय सहस्रभानुः, स्फूजत्प्रभाप्रकरकोऽन्यदिशं वृणोति ॥ 9 ॥ रूपेण कामसदृशोऽप्यभिभूतकाम-स्थामा त्वमद्भुतशमः समभावदातः ! / त्वामिष्टदेवविटपिन् ! ननु सर्वकामो, दृष्ट्वैव याति सहसा परिपूर्णभावम् ॥ 10 ॥ श्रेणीकृतामलयशो! विबुधप्रवीण!, योग्यर्च्य ! शश्वदुदयस्य महाप्रताप! / उद्गच्छदब्जभरवल्लभताम्रपादा, पादस्य ते नखततिः सततं विभाति ॥ 11 / /
Page #148
--------------------------------------------------------------------------
________________ 136 श्रीविजयनन्दनसूरिविरचितः अन्धीकृताखिलजगन्मदनप्रगाढ - मेघप्रणाशपवमानप्रदर्शने ते । नेत्राम्बुजस्य भवतीश ! निमेषमन्द - पक्ष्मावलीह नयनद्वितयं जनानाम् ॥ 12 ॥ नैसर्गधैर्यविजितामरशैलवर्गं स्फारप्रभासमतमीकृतचन्द्रकान्तम् । संस्मारकं च शिवतिथ्युडुवल्लभस्य, विस्मापकं तव विभाति गुरो ! ललाटम् ॥ 13 ॥ नाथोज्ज्वलाङ्घ्रिगतिपूततरावनीक !, सत्यं मितं च सुहितं सुवचोरसं ते । पीत्वाऽमृतं खलु सुदुर्लभपानमाशु, धीजीवनस्त्रपित भव्यजनास्त्यजन्ति ॥ 14 ॥ नाथ ! प्रधीः कुमतिपर्वतभेदिकाया-स्त्वद्देशनारवमृगेश्वरगर्जनायाः । अज्ञानवादमदमत्तमहाकुतीर्थ - मातङ्गकास्तु सहसा सकला विनष्टाः ॥15॥ गम्भीरतारसभृता तव देशनागी-र्मेघावलीध्वनिरिवाऽहिभुजः सुभव्यान् । सम्यक् प्रमोदयति सारविचारधारा, प्रौढाशयप्रकटपुण्यगुणप्रकाश ! ॥ 16 ॥ संसारकूपपतनार्त्ततरां विमुग्धां रक्षन्ननन्यगतिकां जनतां मुनीश । भारण्डपक्षिवदिलावलयेऽप्रमत्तः स्वामिन् सदा विचरसि प्रहतस्पृहारे ! ॥17॥ स्याद्वादभासक! सदोदय ! शर्मधाम ! निर्यामकं गहनसंसृतिवारिराशौ । सच्छासनं प्रमितिभङ्गनयोपशोभि, शश्वत् प्रदीपयसि दीप्तविभ ! व्रतिस्त्वम् ॥ 18 ॥ भो! देहभाक्प्रकर! यत्स्फुरितप्रभावा-न्मिथ्यात्वसान्द्रतिमिरं व्रजति प्रणाशम् । तन्नामदीप्रकरदीपमजस्रमस्य, सेवस्व सूरिप्रवरस्य सुभक्तिभावात् ॥ 19 ॥ त्वत्तः प्रविज्ञ ! हिमसानुमतो मुनीश !, कल्याणफुल्लफलिवृन्दविभूषिताङ्गात् । जाता वरा जगति निर्मलकीर्तिगङ्गा, सर्वा दिशोऽकृत कृतिन् ! परमाः पवित्राः ॥ 20 ॥ लोकप्रसिद्धतरवर्यकुलावतंस - कोटीश्वरप्रकरपूजितपादपद्म ! / बुद्धिप्रभावकृतदुष्टमताभिषङ्ग ! पूज्यो मुनीश ! सततं जगतीतले त्वम् ॥ 21 ॥ वैराग्यवारिनिधिभासनशीतभानो!, संसारतारक! सदाप्तसमूहसेविन् ! / चारित्रभास्वरवरायुधमात्तमाशु, नाथ! त्वया खलु विमोहरिपुं प्रहन्तुम् ॥22॥ स्थाने प्रमोदमपरे न जना लभन्ते, कृत्वा मुने! गुणनिधान! सुदर्शनं ते । ग्रीष्मे विहाय सुभगां रवितापतप्त - श्छायां सुगन्धिफलिनो दहनं किमिच्छेत् ॥ 23 ॥ सद्बोधदायककिरीट ! मुनीश ! सम्यग् धी श्रीमदोघनुतपादपयोजयुग्म ! | सर्वात्मना विमलशर्मभृता कृपाश्री-र्योगीश ! ते हृदि कजे द्युतिते विभाति ॥24॥ अन्ये स्मरन्त्वपरमप्यहमिज्यबुद्ध्या, त्वामेव नाथ ! हृदये विशदे स्मरामि । धाराधरं ननु विहाय न नीलकण्ठः, पृथ्वीतलेऽपि निखिले भजतेऽन्यमीश ! ॥ 25 ॥ मुद्धाम ! धामनलिनीशसम ! त्वयीन!, नाऽस्त्येव किञ्चिदपि योगिपते ! जडत्वम् । स्पष्टप्रकाशितमयूखसमूहसूर्ये, ध्वान्तस्थितिस्तु नहि किञ्चिदपि प्रभाते ॥26॥ सन्तीह नाथ ! बहव: परवादिनोऽपि त्वं त्वेक एव शिवदोऽनृतवादहीनः । भूयिष्ठभानि दिवि सन्ति तथापि शश्व - च्चन्द्रेतरो न वितनोति चकोरहर्षम् ॥27॥ अन्धीकृताखिलकुतीर्थिकघूकसङ्घ-फुल्लीकृताखिलचतुर्विधसङ्घपद्म! / दूरीकृताखिलजगज्जनसङ्घनान्ध !, योगिंस्त्वमत्र तरणे! जयतादभीक्ष्णम् ॥ 28 ॥
Page #149
--------------------------------------------------------------------------
________________ 137 स्तोत्रभानुः वक्त्राद् विनिर्गतगभीरतरस्वनौघ-तुल्यीकृतामृतपयोधितरङ्गनाद! / प्रज्ञाऽधरीकृतसुरेन्द्रगुरो! महौजः !, श्रेयःश्रियं मुनिप! नो वितनु त्वमाशु ॥ 29 ॥ मिथ्यात्वपुद्गलधरातलदारणौन-सीरायमाण ! जिनदर्शनबीजवप्तः ! / मालायमान ! हृदये जिनशारदाया-स्त्वामीश! सूक्ष्मसुमते ! सततं स्तवीमि ॥ 30 ॥ सद्बुद्धिवृद्धिसुलताम्बुद ! नेमिसूरे !, स्याद्वादभृत्सुमतिसिन्धुविधो! यशोऽरम् । त्वदर्शनादुदयमेति नयप्रतापं विज्ञानसिद्धिविजयं जनता सुऋद्धिम् ॥ 31 ॥ कीर्तिप्रभावकुसुमाचितपद्मनेत्र!, वैराग्यचन्दनविलेपनलिप्तचित्त! / स्तोत्रं गुणामृतभृतं तव भक्तिरागा-ल्लावण्यधाम ! रचितं च मया निधानम् ॥ 32 ॥ आपुष्पदन्तमिदमद्भुतभावशोभि, स्तोत्रं सदा मतिमतां हृदयं प्रभायात् । भव्यात्मनां भुवनदीपकनाम तेषां, प्रज्ञाभिनन्दनवरं हृदि ये धरेयुः ॥ 33 / / ॥ 7. श्रीमद्गुर्वष्टकम् ॥ विज्ञाय संसारमनित्यमाशु, त्यक्त्वा समस्तं भवदुष्टभोगम् । दधार साधुव्रतमिन्द्रपूज्यं, यस्तं सुभक्त्योदयमानतोऽस्मि ॥ 1 ॥ (उपजातिः) अनन्तसौख्यग्रहणे सुयत्नं, दशप्रकारव्रतिधर्मयुक्तम् । / स्फू त्सुमेधाकिरणप्रभान्तं, गुरुं सुभक्त्योदयमानतोऽस्मि ॥ 2 ॥ नयप्रमाणागमधारिमुख्य-माज्ञां गुरूणां सततं धरन्तम् । मेधावदोघप्रणतं जयन्तं, गुरुं सुभक्त्योदयमानतोऽस्मि ॥ 3 / / चारित्रचिन्तामणिरक्षणाय, सदाप्रयासं करुणानिधानम् । गुणाकरं संयमिपूगपूज्यं, गुरुं सुभक्त्योदयमानतोऽस्मि ॥ 4 ॥ तपःप्रशस्तोरुघनं मुनीन्द्रं, सम्पन्नगाम्भीर्यमनल्पबोधम् । विज्ञह्मसन्दोहनिशाधिनाथं, गुरुं सुभक्त्योदयमानतोऽस्मि ॥ 5 ॥ स्याद्वादसिन्धूल्लसनोडुनाथं, प्रमोदपाथोधिवरं सनाथम् । प्रमादपाथोजहिमं महान्तं, गुरुं सुभक्त्योदयमानतोऽस्मि । / 6 / / विज्ञानसौभाग्यधरप्रवीणं, गुङ्ग्रिसैवैकनिविष्टचित्तम् । भव्योपकारं रचयन्तमाशु, गुरुं सुभक्त्योदयमानतोऽस्मि ॥ 7 ॥ विशारदग्रामनभस्तमोरिं, सद्बोधिबीजोद्भववारिवारम् । सद्बोधदायिप्रवरं सदाऽहं, गुरुं सुभक्त्योदयमानतोऽस्मि ॥ 8 ॥ निरारम्भवातं विमलतरवैराग्यजलधि, गुणग्रामस्थानं मदनवनवह्नि कृतधियम् । कृपापूर्णस्वान्तं नयगममहाम्भोधिभपति, स्तुवेऽजस्रं भक्त्या सुगुरुमुदयं स्फारधिषणम् ॥ 9 ॥
Page #150
--------------------------------------------------------------------------
________________ 138 श्रीविजयनन्दनसूरिविरचितः ॥ 8. प्रशस्तिः ॥ नाऽस्त्येव सुन्दरतरा बहुकल्पनाऽत्र, नाऽस्त्येव शब्दरचना जनतोषदात्री । ग्रन्थो लघुस्तदपि भक्तिवशाज्जिनस्य, निर्बुद्धिना शिशुहिताय मया कृतोऽयम् ॥ 1 ॥ नेत्रर्षिनिधिचन्द्राङ्के (1972), वर्षे भक्त्या गुरोरयम् । नभसः सितसप्तम्यां ग्रन्थः पूर्णीकृतो मया ॥ 1 ॥ / / इति श्रीज्ञातनन्दन-चरमतीर्थकृन्महावीरशासनपूर्वाचलोष्णमयूखसधर्मसुधर्मचिन्तामणिदेशक-समीपसंसारसिन्धुपार-सकलशास्त्रज्ञशिरोमणि - न्यायनीरनिधिप्रकाशनविधुनिसर्गप्रशान्तभुवनप्रसिद्ध - मिथ्यात्वसान्द्रध्वान्तवितानप्रणाशसहस्रकिरण- कारुण्यमीनाकरशारदौपधीश्वरमुखधामभविभव्यधाम-विद्वद्वरभ्रमर भारपूजितप्रशस्तपादपद्मद्वैत-स्वगीर्मेघकवरञ्जित गुणगणधरवरजगद्बन्धुजगद्धितकारक- तपोगच्छगगनग्रहाधिपपवित्र भव्यनीलकण्ठसमूह-विस्मृतस्मारस्मारस्वरूपस्मरस्वाहापतिज्वालजलसमाज चरित्रपरमपूज्यसंविग्नशाखीयभट्टारकाचार्यश्रीमद्विजय नेमिसूरिचरणाम्भोजभ्रमरायमाणानुयोगाचार्यपन्यासोदयविजयग णिशिष्यमुनिनन्दनविजयविरचितोऽयं ॥ स्तोत्र भानुग्रन्थः समाप्तः ॥ श्रीरस्तु ॥
Page #151
--------------------------------------------------------------------------
________________ स्तोत्रचिन्तामणिः श्रीविजयपद्मसूरिः
Page #152
--------------------------------------------------------------------------
________________ 1. मङ्गलाचरणम् 2. चतुर्विंशतिजिनचैत्यवन्दनानि 3. पञ्चतीर्थीस्तोत्रम् 4. शत्रुञ्जयप्रभुस्तोत्रम् 5. आदिनाथस्तोत्रम् 6. पार्श्वनाथस्तोत्रसन्दोह: त्रिप्रभुस्तोत्रम् पञ्चस्तोत्रम् स्तम्भनपार्श्वचरित्रस्तोत्रम् सेरीसकपार्श्वस्तोत्रम् सेरीसापार्श्वनाथाष्टकम् स्वयम्भूपार्श्वस्तोत्रम् स्वयम्भूपार्श्वस्तुतिः शङ्खेश्वरपार्श्वाष्टकम् शङ्खेश्वरपार्श्वस्तोत्रम् 7. महावीरस्तोत्रे महावीराष्टकम् जीवत्स्वामिमहावीरस्तोत्रम् अनुक्रमः पृष्ठम् 142 143 152 153 154 155 157 158 162 164 165 165 165 165 167 168
Page #153
--------------------------------------------------------------------------
________________ श्रीविजयपद्मसूरिविरचितः 141 169 170 170 171 172 175 184 8. सिद्धचक्रस्तोत्रसङ्ग्रहः सिद्धचक्रस्तोत्रम् सिद्धचक्रस्तुतिः सिद्धचक्राष्टकम् सिद्धचक्रस्तोत्रम् सिद्धचक्रषट्त्रिंशिका सिद्धचक्रशतकम् सिद्धचक्राष्टकम् 9. शारदास्तोत्रे शारदालघुस्तोत्रम् सरस्वतीस्तोत्रम् 10. गुरुस्तुतयः गुरुदेवस्तवनम् विजयोदयसूरिस्तोत्रम् विजयनन्दनसूरिस्तोत्रम् 11. वैराग्यकाव्ये वैराग्यषोडशकम्-1 वैराग्यषोडशकम्-2 191 192 12 प्रशस्तिः 194
Page #154
--------------------------------------------------------------------------
________________ 142 श्रीविजयपद्मसूरिविरचितः ॥ 1. मङ्गलाचरणम् ॥ योऽर्च्यः शक्रफणीन्द्रकृष्णवरुणाद्यैर्भूरिसंवत्सरानाचार्याभयदेवदेदसुधियौ यस्याऽनुभावात् क्रमात् । लेभाते गदविघ्नशान्तिमतुलां श्रीहेमचन्द्रप्रभुदीक्षास्थानविराजितं घनरुचिं श्रीस्तम्भनाधीश्वरम् ॥ 1 ॥ वाचं तीर्थकृतां समस्तसुगमां संशीतिसार्थापहां, स्थानाङ्गातिशयैर्महर्षिसुलभैश्चङ्गैर्युतं पञ्चभिः । स्वीयान्यागमतत्त्वबोधकमहातीर्थोदयाधायकं, सङ्घस्तुत्यजगद्गुरुं मदधिपं श्रीनेमिसूरीश्वरम् ॥ 2 ॥ वन्दित्वा रचयामि हृष्टहृदयो जैनेन्द्रस्तुत्यादिकैर्भावैः सङ्कलितं सदर्थललितं श्रीस्तोत्रचिन्तामणिम् । प्राचीनानि बहूनि यद्यपि महास्तोत्राणि मुद्दानि मामस्मिन् प्रेरयति प्रमाणरहिता भक्तिस्तथापि प्रभोः ॥ 3 ॥
Page #155
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 143 ॥ 2. श्रीचतुर्विंशतिजिनचैत्यवन्दनानि ॥ ॥ श्रीआदिनाथ-चैत्यवन्दनम् - 1 ॥ बिन्द्वक्षिप्रमितानि वर्यमहिमास्थानानि सर्वाण्यपि, सेवित्वा जिननामकर्म प्रबबन्धाऽऽनन्दतो यः प्रभुः । पश्चादन्त्यभवे सयोगिगुणधाम्नि प्राप्तवर्योदयो, भव्यायां समवसृतौ समुपवेश्येष्टां ददौ देशनाम् ॥ 1 ॥ (शार्दूल0) सद्धर्मादिकरं सुरासुरनतात्र्यम्भोजमर्हद्वर-मन्तातीतपराक्रमान्वितमहाशैलेशधैर्यास्पदम् । रागाद्यतिविनाशकं त्रिभुवनध्येयाभिधं बोधिदं, श्रीशत्रुञ्जयपार्थिवं प्रतिदिनं प्रातर्मुदाऽहं स्तुवे ॥ 2 ॥ शोभन्ते हरयोऽपि यस्य चरणाब्जे षट्पदाभा भृशं, कृत्वाऽचर्चा शुभसात्त्विकी तृणनिभं स्वीयं सुखं मन्वते । विघ्नाधायककर्मभूधरमहावज्रं च सोमाननं, तं नाभेयप्रभुं स्तुवन्तु भविनः सन्निर्जराकारणम् ॥ 3 ॥ ॥ श्रीआदिनाथ-चैत्यवन्दनम् - 2 ॥ युगलिकमनुजानां योऽनिशं भक्तिभाजा-मुपकृतिमुपचक्रे राज्यमाप्तो युगादौ । भवमगणितदःखं मुक्तिदां च प्रव्रज्यां, लघ मनसि विचार्यैतां मदाऽङ्गीचकार ॥ 1 ॥ (मालिनी) सममतिमवलम्ब्य स्वानुकूलेऽपरस्मिन्, भविजनहितलब्ध्यै यो धरायां विजहे । कलितनिखिलभावः केवलेनाऽनुभावात्, समुदितजिननामा घातिकर्मप्रणाशे ॥ 2 ॥ हरिभिरमरयुक्तैरचितो दिष्टधर्मो, विगलितरिपुवर्गः संस्मृतेर्यस्य नाम्नः । समजगदसुमन्तः प्राप्नुवन्तीष्टसिद्धिं, स भवतु मम मुक्त्यै नाभिसूनुर्वृषाङ्कः ॥ 3 ॥ ॥ श्रीअजितनाथ-चैत्यवन्दनम् - 1 ॥ सुखदजन्मनि यस्य मुदन्विता, निरयवासगता असुशालिनः । सुरवरासनमाचलतां गतं, तमभिनौम्यजितं हयचिह्नितम् ॥ 1 ॥ (द्रुतविलम्बितवृत्तम्) भविजनाम्बुजभासनभास्करो, भुवनबान्धव ईहितदायकः । प्रणतवासवचक्रिनृपावलि-विजयतामजितोऽत्र जिनाधिपः ॥ 2 ॥
Page #156
--------------------------------------------------------------------------
________________ 144 श्रीविजयपद्मसूरिविरचितः खदमिनं खमनोरथनिर्गतं, मदनखं खमिवाऽनघलेपनम् । जिनखमप्रतिकारखमारतं, तमजितं भविनीरजखं स्तुवे ॥ 3 ॥ ॥ श्रीअजितनाथ-चैत्यवन्दनम् - 2 ॥ दिव्यातुलां सुखततिं विजयेऽनुभूया-'योध्यापुरीं च विजयाशुभकुक्षिशुक्तौ । मुक्तोपमोऽजितजिनोऽवततार विज्ञः, श्वेतत्रयोदशदिनेऽमलमाधवीये ॥ 1 ॥ (वसन्ततिलका) यस्याऽष्टमीवरदिने सितपक्षमाघे, जन्मोत्सवोऽमरवराः प्रचकार मेरौ (वं सुरवरा विदधुः सुमेरौ)| माघे सिते च नवमीशुभवासरे यो, दीक्षां ललौ प्रविशदोन्नतभावनाढ्यः ॥ 2 / / ध्यानान्तरीयसमये गतघातिकर्मा, संप्राप केवलमनन्तपदार्थबोधम् । लेभे शिवं सकलकर्मविनाशकाले, कर्माजिताजितप्रभुं प्रणिदध्महे तम् ॥ 3 ॥ ॥ श्रीतारङ्गतीर्थपति-श्रीअजितनाथ-चैत्यवन्दनम् - 3 ॥ भव्याम्बुजोल्लसनैकदिनपतिनिजगुणौघरमणकरं, निखिलविश्वपदार्थदर्शकबोधरत्नजलाकरम् । नाकीशसुरनरचक्रिपूजितविमलपादेन्दीवरं, तारङ्गतीर्थाजितप्रभुं प्रणमामि वरतीर्थेश्वरम् ॥ 1 ॥ (हरिगीतच्छन्दः) सद्वाक्यरचनोल्लासबन्धुरप्रगुणगुणगणमन्दिरं, शुभचरणविबुधकदम्बसंस्मृतभावरत्नविकस्वरम् । सकलाङ्गिभद्रविधानतत्परविशदधर्मखभास्कर, तारङ्गतीर्थाजितप्रभुं प्रणमामि वरतीर्थेश्वरम् ॥ 2 ॥ सध्यानपावकदग्धहास्यविनोदमदनेन्धनभरं, सदतिशय[गुण]गणभूषितं परभावपीडोत्करहरम् । सद्देहिवाञ्छितवर्गवितरणकल्पतरुमुत्तमनरं, तारङ्गतीर्थाजितप्रभुं प्रणमामि वरतीर्थेश्वरम् ॥ 3 ॥ यद्देशनामुपकर्ण्य भूपकुमारपालः सुन्दरं, प्रविधापयाञ्चक्रे जिनालयमत्र तीर्थे श्रीधरम् । कलिकालसर्वज्ञेन तेनेडितपदं शान्त्याकरं, तारङ्गतीर्थाजितप्रभुं प्रणमामि वरतीर्थेश्वरम् ॥ 4 ॥ त्वां [सु]प्रसन्नास्यं प्रणम्य करोमि विज्ञप्ति हितां, मां [द्राक्] त्वया सदृशं विधेहि जिनेश ! भक्तिसमन्वितम् । गुरुनेमिसूरीशपद्म एवमुवाच नम्रवचनभरं, तारङ्गतीर्थाजितप्रभुं प्रणमामि वरतीर्थेश्वरम् ॥ 5 ॥ ॥ श्रीसम्भवनाथ-चैत्यवन्दनम् - 1 ॥ भुवनाद्भुतभाग्यभरेज्यपदं, भवनीरधिपोतनिभं शमदम् । चितकर्मगदौषधमाप्तवरं, प्रणमन्तु जितारिसुतं भविकाः ! ॥ 1 / / (त्रोटकवृत्तम्) जलदं रुचिपादपपल्लवने, सकलाङ्गिहितप्रदसूक्तिततिम् । विमलातिशयर्द्धिसमूहयुतं, नम सम्भवनाथजिनाधिपतिम् ॥ 2 ॥ जगतीतलभूषणभारहरं, स्वपवर्गसनातनसौख्यकरम् । स्थिरशान्तिनिधि विपुनर्भवनं, प्रणमामि गज(हय)ध्वजदेहमहम् ॥ 3 ॥
Page #157
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 145 ॥ श्रीसम्भवनाथ-चैत्यवन्दनम् - 2 ॥ जितारिनृपसेनाया, नन्दनं शान्तिदायकम् । अश्वलञ्छनमर्हन्तं, प्रभुं श्रीसम्भवं स्तुवे ॥ 1 ॥ (अनुष्टुब्वृत्तम्) कल्याणवर्णसद्देह, सहस्राम्रवने वरे । सहस्रपरिवारेण, प्राप्तदीक्षं महोदयम् ॥ 2 ॥ कार्तिके कृष्णपञ्चम्यां, केवलज्ञानशालिनम् । जगदुद्धारकर्तारं, तृतीयं तीर्थपं स्तुवे ॥ 3 ॥ गुणस्थानकसोपान-संप्राप्तोत्तमसम्पदम् । पूर्वाणि षष्ठिलक्षाणि, यस्याऽऽयुनौमि तं विभुम् ॥ 4 ॥ ॥ श्रीअभिनन्दनस्वामि-चैत्यवन्दनम् - 1 ॥ दिव्यं सुखं यो विजये विमाने-'नुभूय प्रान्ते च भवे विनीता (शुभायाम्) / पुर्यां शुभे संवरभूपवंशे, ज्ञानत्रयीयोगविराजितो यः ॥ 1 ॥ (उपजातिवृत्तम्) माघे द्वितीयादिवसे च शुक्ले, मातुः सुकुक्षावततार वर्ये (क्स्साव्व्तार्माप्)| क्षणे त्रिलोकीकृतमोदमाल-स्तं नौमि तीर्थाधिपतिं चतुर्थम् ॥ 2 ॥ विज्ञाय यस्योद्भवमिन्द्रदेवा, आजग्मुरीशं मुदिता प्रणन्तुम् । तेन प्रसिद्धा स्वभिनन्दनाख्या, कपिध्वजं तं प्रणमामि भक्त्या ॥ 3 ॥ ॥ श्रीअभिनन्दनस्वामि-चैत्यवन्दनम् - 2 ॥ यद् ध्येयं यद् दराराध्यं, यच्च कातरदुर्लभम् । तच्चित्पूर्णपदं प्राप्त !, जय त्वमभिनन्दन ! ॥ 1 ॥ (अनुष्टुप्वृत्तम्) दूरस्थोऽपि जगन्नाथ !, त्वन्नामस्मृतिकारिणः । निधौताघमला भव्या, लभन्ते परमं पदम् ॥ 2 ॥ त्वद्विम्बध्यानलीनोऽयं, किङ्करोऽस्मै समर्पय । सात्त्विकानन्दसन्दोहं, त्वन्निभत्वं भजेद् यतः ॥ 3 ॥ ॥ श्रीसुमतिनाथ-चैत्यवन्दनम् - 1 ॥ सुस्नापितोऽमरगिरौ निजजन्मकाले, यो वज्रिभिर्विविधसत्कलशैः प्रदीप्रैः । कल्याणकेषु मुदिताश्च चतुर्षु यस्य, श्वभ्राङ्गिनोऽपि प्रभवन्ति विकासभाजः ॥ 1 ॥ (वसन्ततिलका) नाथ ! त्वदीयचरणाब्जमसेवमानो, बभ्राम भीषणभवेऽहमनन्तकालम् । भाग्योदयेन नृभवं समवाप्य भावाद्, भव्यार्चनां विदधतः कुरु मेऽथ रक्षाम् ॥ 2 ॥
Page #158
--------------------------------------------------------------------------
________________ 146 श्रीविजयपद्मसूरिविरचितः त्वां भद्रभूमिरुहसेचनवारिवाहं, दृष्ट्वा विकासमयते मम चित्तबी । कल्याणकान्तिसुमते ! करुणां विधाय, तूर्णं विमोचय च मां बलिमोहपाशात् ॥ 3 ॥ ॥ श्रीसुमतिनाथ-चैत्यवन्दनम् - 2 ॥ भुवनप्रकाशनभानु, कृशानुमतिगाढकर्मवनदहने । क्रौञ्चध्वजमेघसुतं, त्रिशतधनुर्देहमभिवन्दे ॥ 1 ॥ (आर्यावृत्तम्) भविजनचित्तकजेन्दु, विमतिवितानेभवारपञ्चमुखम् । खाश्वसुभटजेतारं, वन्दे श्रीमङ्गलातनयम् ॥ 2 ॥ पूर्वाणां लक्षाणि, चत्वारिंशच्च यस्य सर्वायुः । निजगुणरक्तं सुमति, नित्यं प्रातः प्रणिदधामि ॥ 3 ॥ ॥ श्रीपद्मप्रभस्वामि-चैत्यवन्दनम् ॥ प्रस्वेदरोगमलहीनशरीरमेवं, रूपं च यस्य प्रवरं शुभदेहगन्धः । श्वासोऽपि नीरजसुगन्धसमस्तथैव, मांसासृजौ विमलधेनुपयःसितौ च ॥ 1 ॥ (वसन्ततिलका) नीहारभोजनमनीक्ष्यमवर्यनेत्रै-रुद्दामसद्गुणनिधिर्मरुदर्चनीयः । कल्याणसुन्दररुचिनिहतान्तरारिः, पद्मप्रभः स जिनपोऽस्तु ममोदयाय ॥ 2 ॥ रामादिसङ्गविकलं यमवीक्ष्य देवा, नीचैर्मुखा हरिहरप्रमुखा भवन्ति । शीतांशुशान्तवदनो जगदेकवीर-स्तं शान्तिदं प्रणिदधे सरसीरुहाङ्कम् ॥ 3 ॥ सद्ध्यानवातततिनाऽहितकर्ममेघाः, क्षिप्ता अनन्तबलवीर्ययुतेन येन । यस्य स्तुति विदधते विबुधा विनोदात्, तं संस्मरन्तु भविनो धरराजसूनुम् ॥ 4 ॥ ॥ श्रीसुपार्श्वनाथ-चैत्यवन्दनम् ॥ सुराधिपोपासितपादपद्म !, कृपाम्बुराशे ! समजन्तुजाते । सद्वानिरस्ताखिलवादियूथ !, सुपार्श्वनाथ ! प्रणमाम्यहं त्वाम् ॥ 1 ॥ (उपजातिवृत्तम्) वशीकृता येन हरादिदेवा, मनोभवेन त्वमनन्तवीर्य ! / / वैराग्यतो तं विननाश मूला-दतः प्रणम्योऽस्यभिरूपवृन्दैः । / 2 / / चिताघपङ्केन निभं बुधेशं, स्वास्थ्यं सदा यस्य गतावसानम् । प्रबोधवायुद्भवभानुभा, प्रतिष्ठपृथ्वीतनयं प्रवन्दे ॥ 3 ॥ ॥ श्रीचन्द्रप्रभस्वामि-चैत्यवन्दनम् ॥ मनश्चिन्तितार्थोघवेत्तारमीशं, निरस्ताघसार्थं trilokIsamaya'm / महासेनपुत्रं सुधासूतिचिह्न, भजे तीर्थनाथाष्टमं चन्द्रदेवम् ॥ 1 ॥ (भुजङ्गप्रयातवृत्तम्)
Page #159
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः त्रिभागोनदेहाप्तसिद्धिप्रमोदं, जराद्यैर्विहीनं विशुद्धस्वरूपम् । युतं शाश्वतानन्दबोधादिभावै - रनङ्गगुहं सङ्गतानङ्गभावम् ॥ 2 ॥ करोति स्तुतिर्यस्य सन्निर्जरालि (लिः), कृता सेवना निर्निदाना विमाना । प्रदत्तेऽविलम्बं शिवं स्वर्गसौख्यं तमीडेऽनिशं लक्ष्मणाकुक्षिरत्नम् ॥3॥ ॥ श्रीसुविधिनाथ चैत्यवन्दनम् ॥ नयनिक्षेपविभक्ति-प्रसक्तवाचोऽभिरूपनुतियोग्या: / वृजिनापहा विशिष्टाः, समस्तभाषानुगा यस्य ॥ 1 ॥ ( आर्यावृत्तम्) यो वन्द्यो योगीशै-र्भव्यस्थतमोवितानतपनाभः । भुवनावनैकनिरतः, स जयतु सुविधिर्जिनेशानः ॥ 2 ॥ [युग्मम् ] भवबन्धनमुक्तीच्छा, यदि चेतसि चेतन ! स्खलनहीना । रामाङ्गजसुविधिजिनं, ग्राहाङ्कं पूजयाऽक्षेपम् ॥ 3 ॥ ॥ श्रीशीतलनाथ - चैत्यवन्दनम् ॥ संसारारण्याङ्गिनां सार्थवाहो, नीरागोऽपि प्रीणिताङ्गयोघचितः । निर्देषोऽपि प्रास्ततुच्छारिमोहो, निष्कामोऽपीष्टार्थदाने समर्थ: ॥ 1 ॥ ( शालिनीवृत्तम्) सामान्यार्चां कुर्वतो यस्य पुण्यं तद् भूयिष्ठं चन्दनेनाऽर्चनेन । लक्षाभ्यस्तं मालयाऽनन्तगुण्यं, सम्पद्येतेडाविधानेन पुण्यम् ॥ 2 ॥ स्वान्तःप्रीत्या भक्तितो नागकेतो- र्दृष्टान्तेनोपार्ज्यते ज्ञानरत्नम् । सद्भावाढ्यां तीर्थकृन्नामलक्ष्मीं प्राप्नोतीशं तं स्तुवे शीतलेशम् ॥3॥ ॥ श्रीश्रेयांसनाथ - चैत्यवन्दनम् ॥ दीप्रसत्क्रमनखैर्विराजितं, सात्त्विकानुभवसार्थदायकम् । विष्णुराजतनयं महारुचि, विष्णुहर्षदमनिष्टवारकम् ॥ 1 ॥ (रथोद्धतावृत्तम्) सर्वकर्मगतमर्मभेदकं, विश्वतत्त्वगरहस्यदर्शकम् । 147 क्षायिकप्रगुणरत्ननीरधि, निर्मदं प्रशमिशेखरप्रभुम् ॥ 2 ॥ दिव्यशान्तिदपदाब्जपूजनं, वत्सलं प्रणतदेहिसञ्चये । शान्तिदं प्रतिदिनं प्रणौम्यहं कामदं निरुपलेपजीवनम् ॥3॥ ॥ श्रीवासुपूज्यस्वामि- चैत्यवन्दनम् ॥ गीर्वाणानतमस्तकस्थमुकुटोद्दीप्रोस्स्ररत्नश्रियो, यस्याऽङ्घ्रिप्रभवोपरक्तनखर श्रीर्वर्यतामानशे । बिम्बौष्ठं वरचित्त्रयेण कलितं बाल्येऽप्यबाल्यश्रितं तं पाथोजनिभद्युतिं प्रणिदधे श्रीवासुपूज्याधिपम् ॥ 1 ॥ (शार्दूल0)
Page #160
--------------------------------------------------------------------------
________________ श्रीविजयपद्मसूरिविरचितः अन्त:स्थावितथप्रमोदनिभृताः कृत्वा शचीशामरा, यत्पादाब्जयुगस्य भक्तिममलां तज्जन्यसौख्याम्बुधेः । अग्रे शर्म निजं तृणोपममपि प्राज्यं न ते मन्वते, वन्देऽध्यात्मरसप्रदायकमहं तं श्रीजयानन्दनम् ॥ 2 ॥ सच्चित्ताब्जदिनेशकल्पममितैः सल्लक्षणैरन्वितं व्यस्ताशेषसरोषदोषनिकरं पुण्यद्रुमेघोपमम् । शुक्लध्यानकृशानुहेतिनिवहप्रध्वस्तकर्मेन्धनं, नौमि श्रीवसुपूज्यभूपतनयं प्रौढप्रभावाननम् ॥ 3 ॥ 148 ॥ श्रीविमलनाथ-चैत्यवन्दनम् ॥ निखिलाक्षनिरोधकारकं, हरिदेवौघसमर्चितक्रमम् । विकलङ्कचरित्रधारकं, विमलं स्तौमि जिनं शमीश्वरम् ॥ 1 ॥ (वैतालीयवृत्तम्) यदि चेतसि भद्रवाञ्छना, तव हे जीव ! तदा हितप्रदाम् । प्रमुदाऽविचलेन चेतसा, कुरु वर्यां विमलार्चनां सदा ॥ 2 ॥ विमला बहवोऽभिधानतो, गुणयुक्ता पुनरत्र दुर्लभाः । विमलं गुणतोऽभिधानतः, प्रणमामीशमनन्तसद्गुणम् ॥3॥ ॥ श्रीअनन्तनाथ-चैत्यवन्दनम् ॥ भव्यचेतश्चको रेन्दुरीशोऽर्हतां, संस्तुतो भावतो द्योपतीशव्रजैः । चित्कलानन्दिताशेषसन्मण्डलो - 'नन्तनाथोऽस्तु मे सर्वसिद्धिप्रदः ॥1॥ (स्रग्विणीवृत्तम्) शर्मदं कामदं कामदं निर्गदं विश्वविश्वस्थभव्याङ्गिसंपूजितम् । सिंहसेनान्वयव्योमदोषाकरं त्वामनन्तेश्वरं स्तौमि निस्तारकम् ॥ 2 ॥ त्यक्तरामाक्षमालास्त्रसार्थान्वयं, मङ्गलालिप्रदानामरानोकहम् । नामसद्ध्यानतो यस्य सिद्धिर्भवेद् नौमि तं श्येनचिह्न जिनाधीश्वरम् ॥ 3 ॥ ॥ श्रीधर्मनाथ - चैत्यवन्दनम् ॥ भुवनभव्यकजोन्नतिभास्करं, सकलवाञ्छितदानसुरद्रुमम् । विमलमङ्गलकेलिविधायकं भजत भानुसुतं भुवनाधिपम् ॥ 1 ॥ ( द्रुतविलम्बितवृत्तम्) अशनिलञ्छनमुत्तमसुव्रता - ङ्गजमनन्तगुणावलिभूषितम् । मथितमन्मथदर्पमनीश्वरं, भजत भानुसुतं भुवनाधिपम् ॥ 2 ॥ अमृतभोजिगणस्तुतसद्गुणं, अतिशयाञ्चितदेहजगद्वरम् । प्रवरधर्मदधर्मजिनेश्वरं भजत भानुसुतं भुवनाधिपम् ॥3॥ जगति विश्रुतकीर्तियशोभरं, त्रिजगदुत्तमपुण्यचयान्वितम् । प्रशमदं परभावनिवारकं भजत भानुसुतं भुवनाधिपम् ॥ 4 ॥ अशरणावनदायकदर्शनं, परमकेवलबोधविराजितम् । पुरुषसिंहनिभं पुरुषोत्तमं, भजत भानुसुतं भुवनाधिपम् ॥ 5 ॥
Page #161
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः ॥ श्रीशान्तिनाथ - चैत्यवन्दनम् ॥ मतिश्रुतावधीनमुद्भवक्षणात् प्रमोददं, सुरेशचक्रिपूजिताङ्घ्रिवारिजं वराननम् । प्रशस्तसंपदावलिप्रदानदक्षसेवनं, वराचिराङ्गजं स्तुवे सदैव शान्तितीर्थपम् ॥1॥ (पञ्चचामरवृत्तम्) जगत्प्रमोददायकं प्रणष्टमोहसायकं शमीशचित्तवासिनं परात्मसम्पदाऽन्वितं । विशिष्टदेशनातिशायिसिद्धिमार्गदर्शकं नमाम्यनन्तशर्ममग्नविश्वसेननन्दनम् ॥ 2 ॥ भवाब्धियानपात्रसंनिभं प्रदीप्तिधारकं, विशिष्टपुण्यशालिनं मृगध्वजं गुणास्पदम् । विशालदेशनाप्रबोधितासुमत्कदम्बकं, सदा स्मरामि चक्रिनाथविश्वसेननन्दनम् ॥3॥ 149 ॥ श्रीकुन्थुनाथ - चैत्यवन्दनम् ॥ भव्यमनोकजभासनभानुं, श्रीजननीसुतमर्हदधीशम् । चन्द्रमुखं दितदोषसमूहं स्तौमि सदा प्रभुकुन्थुजिनेशम् ॥ 1 ॥ (दोधकवृत्तम्) घातिचतुष्टयकर्मविनाशा - ल्लब्धमहोदयकेवलबोधम् । योगनिरोधसमाश्रितमुक्ति, स्तौमि सदा श्रीकुन्थुजिनेशम् ॥ 2 ॥ भावकृपाम्बुसमुद्रशमीशं, सात्त्विकहर्षनिकेतनवक्त्रम् । योगिजनस्मृतिगोचरमाप्तं, स्तौमि सदा प्रभुकुन्थुजिनेशम् ॥3॥ ॥ श्रीअरनाथ-चैत्यवन्दनम् ॥ वार्धिगभीरं सुरगिरिधीरं, शान्तिनिशान्तं सुगुणनिधानम् । शस्त्ररमासङ्गरहितदेहं श्रीअरनाथं जिनपतिमीडे ॥ 1 ॥ ( श्रीवृत्तम्) आत्मिकलक्ष्मीनिवसनगेहं नागपुरेशं दमितखसार्थम् । नष्टकषायं भवदववारिं श्रीअरनाथं जिनपतिमीडे ॥ 2 ॥ कञ्चनवर्णं सदतिशयाढ्यं, विघ्नघनौघापसरणवायुम् । विश्वजिनेशं प्रशमदपूजं श्रीअरनाथं जिनपतिमीडे ॥3॥ * ॥ श्रीमल्लिनाथ-चैत्यवन्दनम् ॥ सुरासुरेशसेवितं, प्रभावतीप्रमोददम् । प्रणाशिताखिलापदं, स्मरामि मल्लितीर्थपम् ॥1॥ (प्रमाणिकावृत्तम्) निशाकरप्रभाननं, मनोज्ञवाचमीश्वरम् । मनोरथप्रदायकं, स्मरामि मल्लितीर्थपम् ॥ 2 ॥ अमित्रमित्रयोः सदा, समानभावभूषितम् । समस्तदोषवर्जितं, स्मरामि मल्लितीर्थपम् ॥ 3 ॥
Page #162
--------------------------------------------------------------------------
________________ 150 श्रीविजयपद्मसूरिविरचितः ॥ श्रीमुनिसुव्रतस्वामि-चैत्यवन्दनम् ॥ अर्हद्वरेण्यं वरसाम्यसिन्धु, पद्माङ्गजं तीर्थपति विमोहम् । भव्याननं विश्वप्रकाशभानु, नित्यं स्तुवेऽहं मुनिसुव्रतेशम् ॥ 1 ॥ (इन्द्रवज्रावृत्तम्) दुःखौघसंसारपदार्थकाङ्क्षा-मेघापनोदानिलमुत्तमाप्तम् । प्रत्यूहकाष्ठौघविदाहनाग्नि, नित्यं स्तुवेऽहं मुनिसुव्रतेशम् ॥ 2 ॥ सद्देशनारञ्जितभव्यलोकं, सत्केवलालोकितसर्वभावम् । सिद्धं भवाम्भोनिधियानपात्रं, नित्यं स्तुवेऽहं मुनिसुव्रतेशम् । / 3 / / ॥ श्रीनमिनाथ-चैत्यवन्दनम् ॥ शान्ताकारं भव्यचेतोऽब्जभानु, संसाराब्धौ यानपात्रं जनानाम् । सद्भावाढ्यं चङ्गनीलाब्जचिह्न, वप्रापुत्रं सर्वदा नौमि भावात् ॥ 1 ॥ (शालिनीवृत्तम्) कल्याणौघाधायकं शुद्धबोधं, सद्ध्यानश्रेणिप्रणष्टारिसैन्यम् । विश्वापद्विध्वंसिनी यस्य पूजा, वप्रापुत्रं सर्वदा नौमि भावात् । / 2 / / दृष्टे यस्मिन् सात्त्विकानन्दलाभो, ध्यानाद् यस्य प्राज्यसिद्धिप्रसिद्धिः । devAdhIzAdhajrisArthA~pAda, वप्रापुत्रं सर्वदा नौमि भावात् ॥ 3 ॥ ॥ श्रीनेमिनाथ-चैत्यवन्दनम् ॥ भव्याकारं प्रशमजलधि शक्रपूज्याङ्ग्रिपद्मं, मेघश्यामं विमलमतिदं भिन्नसंसारचक्रम् । संसाराब्धौ प्रवहणनिभं मेघगम्भीररावं, तं शङ्खाङ्कं प्रवरविधिना नेमिनाथं स्तुवेऽहम् ॥ 1 ॥ (मन्दाक्रान्तावृत्तम्) यस्त्रिज्ञानी मदनविपदं जन्मतो ब्रह्मचारी, ज्ञात्वाऽन्तःस्थप्रवरमतिना भाववैराग्यधारी । त्यक्त्वा रक्तां नृपतितनयां वर्यराजीमती तां, दीक्षां गत्वा सपदि जगृहे रैवताद्रौ प्रमोदात् ॥ 2 ॥ शुक्लध्यानक्षपकततिसंप्राप्तसत्केवलेन, ज्ञाताशेषद्रविणभवनाशस्थिरत्वादिभावम् । शैलेश्यासादितशिवपदं प्रौढलक्ष्मीसमेतं, तं शैवेयं प्रवरविधिना नेमिनाथं स्तुवेऽहम् ॥ 3 ॥ ॥ श्रीपार्श्वनाथ-चैत्यवन्दनम् ॥ प्रसन्नास्यः शक्रामरततिनुतो भव्यचरितो, जगज्जीवध्येयः प्रशमसुखदो यो गुणनिधिः । भवाब्धौ वृद्धत्वोद्भवमृतिजलाढ्ये प्रवहणं, स्तुवे तं वामेयं जितसुरतरं भव्यचरणम् ॥ 1 / / (शिखरिणी) समं चेतो यस्य प्रणयि धरणेन्द्रे च कमठे, महाद्वेषस्तोमाग्निविसरविदग्धेऽधमतमे । मनोऽभीष्टत्यागामरविटपितुल्यो जगति यः, स्तुवे तं वामेयं जितसुरतरुं भव्यचरणम् ॥ 2 ॥ जगद्बन्धुं दिव्यातिशयगणसंपत्परिगतं, जगन्नाथं तीर्थाधिपतिममलानन्दशरणम् । कृपासिन्धुं मेघध्वनिममलचिद्रूपकलितं, स्तुवे तं वामेयं जितसुरतरुं भव्यचरणम् ॥ 3 ॥
Page #163
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः ॥ श्रीमहावीरस्वामि-चैत्यवन्दनम् ॥ यन्नामध्यानयोगाद् भविजननिलये जायते मङ्गलालिर्यस्याऽर्चा विघ्नकोटीविलयनकुशलाऽऽत्मीयसंपत्प्रदाना । मेरौ जन्मक्षणे यो हरिसुरनिवहैः स्नापितो भक्तितो यः, स श्रीवीरप्रभुर्नः प्रतिदिनममदः सिद्धिबुद्धिप्रदोऽस्तु ॥1॥ (स्रग्धरा) श्रुत्वा यस्योपदेशं सपदि भविजनाः प्राप्तसन्मार्गबोधा, देशाद् वा सर्वतः संयमममलममन्दोन्नतिं साधयित्वा । शीघ्रं संप्राप्नुवन्ति क्षपकततिबलात् साध्यसिद्धिं विशिष्टां, स श्रीवीरप्रभुर्नः प्रतिदिनममदः सिद्धिबुद्धिप्रदोऽस्तु ॥ 2 ॥ निःसीमं यस्य साम्यं वरपदपतिते वासवे च द्विजिह्वे, वृत्तात् सारं च लब्ध्वा विमलमतिजनाः शान्तिसौख्यं लभन्ते । कर्मस्पर्द्धाप्रवीणं जगति विजयिनं सिद्धसिद्धार्थसूनुं, स श्रीवीरप्रभुर्नः प्रतिदिनममदः सिद्धिबुद्धिप्रदोऽस्तु ॥3॥ +8 151
Page #164
--------------------------------------------------------------------------
________________ 152 श्रीविजयपद्मसूरिविरचितः ॥ 3. श्रीपञ्चतीर्थीस्तोत्रम् ॥ श्रीस्याद्वादसरित्पतीन्दुप्रतिमं भव्याङ्गिभद्रङ्कर-माद्यं मापमुनीश्वरार्हदधिपं कृत्वा तपो वार्षिकम् । चित्रं पारणकं रसेन विदधे श्रेयांससत्केन यो, वन्दे पूज्यपदारविन्दयुगलं तं श्रीयुगादीश्वरम् ॥ 1 ॥ (शार्दूलविक्रीडितम्) यत्कीर्तिः प्रससार पूर्वसमये श्येनावनेनाऽभितः, कल्याणदुमकाननोन्नतिघनं शान्तप्रसन्नाननम् । विध्यानार्जितकर्मसार्थमुदिरोत्साराशुगं सन्मति, ध्यायामीष्टसुरद्रुमं गतरति श्रीशान्तिनाथं मुदा ॥ 2 ॥ यद् दीक्षकनिबन्धनं सकलविघ्नौघो यतो नश्यति, तद्ब्रह्मव्रतलीनचित्तममदं विज्ञानचूडामणिम् । यस्तत्याज रतामपि प्रमुदितां राजीमती रङ्गतः, स्वीचक्रे वरसंयमं प्रणिदधे श्रीनेमिनाथं सदा ॥ 3 ॥ हर्यङ्गष्ठनिवेशितामृतरसाहारेण यो वधितः, संशुद्धावधिनाऽवगम्य कमठप्रज्वालिताग्नावहिम् । मन्त्रं स्वानुचरेण भव्यगतिदं संश्राव्य कारुण्यतः, सदृष्टिं विततार जिष्णुपदवीं तं पार्श्वनाथं स्तुवे ॥ 4 ॥ यस्याऽगाधकृपा हि संगमसुरे गोशालके द्वेषिणि, नि:सीमा समता रिपौ बलयुते शक्रे नमस्कुर्वति । वागध्यात्मरसप्रदा प्रबलमोहस्पर्द्धकं शान्तिदं, सद्भावेन नमामि वीरमनिशं तं शासनाधीश्वरम् ॥ 5 ॥
Page #165
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 153 ॥ 4. श्रीशत्रुञ्जयप्रभुस्तोत्रम् ॥ यः कल्याणरुचिर्गुरुश्च जगतां यं स्तौति देवाधिपो, येन स्थानमनन्तमाप्तमचलं यस्मै च भव्यस्पृहा । यस्मात् ख्यातिगताः कला भविजना यस्याऽभिधां ध्यायति, यस्मिन् सिद्धिततिः प्रणौमि तमहं शत्रुञ्जयाधीश्वरम् ॥ 1 ॥ (शार्दूलविक्रीडितवृत्तम्) कल्याणद्रुमपल्लवैकजलदः सद्भावसम्पादको, विश्वस्थाङ्गिमनोऽब्जभानुरतुलात्मीयर्द्धिदानक्षमः । सद्वाञ्छाघटितार्थसार्थविशदत्यागामरेलारुहः, श्रीनाभेयजिनाधिपोऽस्तु भविनां माङ्गल्यमालाप्रदः ॥ 2 ॥ यज्जन्मादिचतुष्टयेऽत्र निरयेऽप्याभाससौख्यं भवेद्, यत्स्थानाचलदर्शनादपि भवेयुनिर्मला भद्रिकाः । तिर्यञ्चोऽपि गताः सुपर्वनिलयं यद्ध्यानमात्रादपि, तं वन्देऽमितभावभावविमलानन्तालयाब्जालयम् ॥ 3 ॥ पूर्वानेकभवार्जिताघनिचयप्रोत्सारिणं योगिनं, निःशेषाभ्युदयप्रदाननिपुणं कान्तं निशान्तं श्रियः । भव्योद्गीतयशःप्रशस्तिप्रहताशेषान्तरारिव्रजं, वेदेन्दुप्रमितैः कृतार्थमिहितस्थानैर्गुणानां क्रमात् ॥ 4 ॥ मोक्षाप्तिर्न यदन्तरेति गदितं श्रीमज्जिनेन्द्रागमे, मूलं बोधितरोनिधानमसमं यद् गीयते सम्पदाम् । यस्माद् बोधसुसंयमेऽपि सफले यत् तीर्थकृत्कर्मदं*, तत् सम्यक्त्वसमर्पकं प्रतिदिनं स्वर्णाद्रिनाथं स्तुवे । / 5 / / अस्मिन् नाटकसंनिभे भवपुरे कालादनादेरहं, रागाद्यैश्चरटैविपत्तिदलनात् ते दर्शनादन्तरा । कृत्वा मां प्रविडम्बितं करुणया हीनैरहं नाटितो, दृष्टः सात्त्विकहर्षदस्त्वमधुना पुण्यप्रभावान्मया ॥ 6 ॥ त्रैलोक्याक्षिचकोरचन्द्रजिनपश्रेणिप्रधानप्रभो !, निष्कर्मा त्वमहं च कार्मणमहास्कन्धान्वयैर्वेष्टितः । भेदं किङ्करपूज्ययोर्जनयतः कर्मित्वनिष्कर्मते, शीघ्रं तं तदपाकुरुष्व कृपया यं काक्षते मे मनः ॥ 7 ॥ ॥ अनुष्टुब्वृत्तम् ॥ मङ्गलं गिरिराजोऽस्तु, श्रीसङ्घ जिनशासने । शत्रुञ्जयेशभक्तानां, गृहेऽस्तु मङ्गलावलिः ॥ 8 ॥ ऋ * 'यस्माद् ज्ञानमथो चरित्रमपि च स्यात् सत्फलं nirmala'miti स्यात् ।
Page #166
--------------------------------------------------------------------------
________________ 154 श्रीविजयपद्मसूरिविरचितः ॥ 5. श्रीआदिप्रभुस्तोत्रम् ॥ शुक्लध्यानसमाप्तसाधनतयाऽगण्या पवित्रात्मनः, यस्योपास्तिरता शिवालयगताः सद्यो बभूवुर्जनाः । ख्यातो यो भुवनत्रयेऽरिजयनाच्छत्रुञ्जयस्वाख्यया, तत्रस्थः प्रभुनाभिभूपतनयः श्रेयस्करो नोऽस्तु वः ॥ 1 ॥ (शार्दूलविक्रीडितम्) यत्रस्थश्च बभूव केवलिवरः श्रीपुण्डरीको गणी, सिद्धोऽङ्गादिविभावभावरहितः सत्पञ्चकोटीयुतः । तेनाऽऽख्यातिमवाप सोऽत्र नितरां श्रीपुण्डरीकाख्यया, जीयात् सोऽमृतभोजिनाथमहितः श्रीपुण्डरीकाचलः ॥ 2 ॥ कालेऽस्मिन्नपि यस्य दर्शनमरं सद्भावनावर्धकं, किं भक्तेविषयीकृतस्तु न तदाऽभीष्टार्थसम्पादकः । दृष्ट्वाऽमर्षसमाकुलोऽपि लभते यं शान्तिभावावलिं, स्वीयात्मोन्नतिकृत् सदा विजयते स श्रीदशत्रुञ्जयः ॥ 3 ॥ आनन्दावलिमाप्य सङ्घकलिता यत्रैत्य भव्यात्मनो, मन्वाना द्रविणाप्तिमात्मविहितां सन्न्यायमार्गानुगाम् । साफल्यान्वयितां गतां भविजना आदीशपादार्चनाद्, धन्यां पल्वलसन्निभं विदधते संसाररत्नाकरम् ॥ 4 ॥
Page #167
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 155 ॥ 6. श्रीपार्श्वनाथस्तोत्रसन्दोहः ॥ ॥ श्रीत्रिप्रभुस्तोत्रम् ॥ श्रीशान्तिनाथतीर्थेशं, नत्वा गुरुपदाम्बुजम् । त्रिप्रभुस्तोत्रमाधास्ये, भद्राय स्वपरात्मनाम् ॥ 1 ॥ जय श्रीसिद्धचक्रेश ! विघ्नतापशमाम्बुद ! / मंगलादिदसन्नाम !, भवाब्धौ पोतसन्निभ ! ॥ 2 ॥ चित्रं पश्यत भो भव्याः !, पूजैकाऽपि करोति किम् । अस्य श्रीसिद्धचक्रस्य, चतुरर्थप्रसाधिका ॥ 3 ॥ दानशीलतपोभाव-भेदतोऽयं जिनोदितः । चतुर्विधोऽपि सद्धर्मो, साध्यतेऽर्चाविधायिना ॥ 4 ॥ दानं मोहपरित्यागो, न्यायद्रव्यव्ययादयम् । पुष्पादिकं प्रभोरङ्गे, ढौकते पूजनक्षणे ॥ 5 ॥ शोभनाचारिता शीलं, ब्रह्मचर्यात्मकं तथा । साधयेत् स प्रशान्तात्मा, पूजाकाले प्रमोदतः ॥ 6 ॥ तावन्नाऽश्नाति भक्तोऽयं, कुरुते यावदर्चनाम् । साधना तपसो देशा-देवं दानादिसाधना । / 7 / / पूजोद्यतस्य भव्यस्य, भावनाऽप्युज्ज्वला तदा । हेत्वधीनोऽनिशं भावो, जायते शास्त्रगीरिति । / 8 / / आयुषश्चञ्चलत्वेऽपि, सद्भाग्यं मेऽद्य हे प्रभो ! / पूजनावसरो लब्धो, यद् मयेत्युत्तमभावना । / 9 / / तव स्नात्रविधानेना-'हमप्युज्ज्वलतां गतः । पुण्यलभ्यः क्षणोऽप्यस्य, विशुद्धत्यस्य भावना ॥ 10 ॥ चरित्रं स्मृतिमायाति, तेऽस्य सद्भावनार्चया । ततो भेदप्रबोधेन, नरो भवति सिद्धिभाक् ॥ 11 ॥
Page #168
--------------------------------------------------------------------------
________________ 156 श्रीविजयपद्मसूरिविरचितः श्रीशङ्केश्वरनाथाय, महानन्दप्रदायिने । कल्याणाङ्घ्रिपमेघाय, चित्रमाहात्म्यशालिने ॥ 12 ॥ सत्प्रातिहार्ययुक्ताय, विश्वदेवातिशायिने । अखण्डानन्दरूपायो-ज्जागरस्थितियोगिने ॥ 13 / / नयनिक्षेपसद्भङ्ग-ध्येयाय शमिनां मुदा । नमो देवाधिदेवाय, पदपञ्चकधारिणे ॥ 14 ॥ यस्याऽनुभावतः कृष्णो, जरार्तं कटकं निजम् । निरामयं मुदा चक्रे, भक्तिस्तीव्रा न निष्फला ॥ 15 / / निश्चलाराधनायोगा-ल्लब्धा सज्जनमन्त्रिणा । दुर्लभा निविलम्बेन, नैके मन्त्रादिसिद्धयः ॥ 16 ॥ स श्रीपार्श्वजिनाधीशो, साध्यसिद्ध्यभिलाषिणाम् । प्रदद्याद् वाञ्छितवातं, रक्षतु मां गदापदः ॥ 17 / / कर्मजव्याप्यपीडा", दुर्जनशल्यभूपतिः । गदध्वंसेच्छया चक्रे, सूर्यबिम्बस्य साधनाम् ॥ 18 ॥ अधिष्ठायकदेवोऽस्यो-वाच प्रत्यक्षगोचरः । / कर्तुं त्वां गदनिर्मुक्तं, न शक्तिर्मेऽस्ति तादृशी ॥ 19 ॥ याहि शङ्केश्वरेशान-पार्श्वपार्वे स एव ते । / सर्वाङ्गीणगदान् सर्वान्, अपनेष्यति सत्वरम् ॥ 20 ॥ श्रुत्वेति देववाणी नो, वितथा कर्हिचिद् भवेत् । इत्यालोच्य समागत्य, प्रचक्रे वर्यसाधनाम् । / 21 / / प्रभावादहतः सोऽभूत्, निर्गदो हर्षवानपि । कदापि निश्चला श्रद्धा, निष्फला न भवेद् यतः ॥ 22 ॥ खेचरेन्द्रौ रविश्चन्द्रः, शक्र: पद्मावती तथा । नागेन्द्राद्या मुदोपास्ति, चक्रिरेऽस्य वरे स्थले ॥ 23 / / अन्ये वितेनिरे भक्तिं, ममतां निजसम्पदाम् । विहाय बहुमानेना-'वञ्चका भद्रकाङ्क्षिणः ॥ 24 / / तदनुकृतिमाधाय, विधेयं भव्यभाविभिः । श्रीशद्वेश्वरपार्श्वस्य, स्तुतिध्यानार्चनादिकम् ॥ 25 / / जीयात् स्तम्भनतीर्थेशः, पार्श्वनाथो जगद्विभुः । यस्तद् दते न यद्दाने, समर्थो नाकिपादपः ॥ 26 / / ऐतिहासिकशास्त्रादौ, वर्णनं यस्य वर्णितम् । यं श्रुत्वा विबुधाः सर्वे, चित्रमायान्ति चेतसि ॥ 27 ॥ करालभवपाथोधौ, बद्धकर्मनिमज्जताम् । जन्तूनां पोतसङ्काशं, स्तौति यः स्तुत्य एव सः ॥ 28 / /
Page #169
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 157 गुणिनां गुणसङ्गेन, निर्गुणोऽपि गुणीभवेत् । तदुत्पत्तिविभुस्तोत्रा-दतस्तत् कार्यमङ्गिभिः ॥ 29 ॥ पूजनाज्जायते पूज्यो, ध्यानतो ध्यानगोचरः । वन्दनाद् वन्दनीयश्च, दर्शनीयोऽवलोकनात् ॥ 30 ॥ गदितं स्तवनादीनां, फलमेवं जिनश्रुते । तथा व्यावर्णितं श्रुत्वा, को न स्याद् भक्तितत्परः ॥ 31 ॥ नश्वरं जीवितं भव्या !, विपाकः कर्मणां तथा । भयङ्करः क्षणादूर्वा, भावि किं तन्न बुध्यते ॥ 32 / / भोगतृष्णां धिया बुद्ध्वा, श्वभ्रक्लेशप्रदायिनीम् । भजतैनं मुदा पाश्र्वं, नोचितोऽन्यत्र विभ्रमः ॥ 33 / / ॥ आर्यावृत्तम् ॥ बाणनिधाननवेन्दु(1995)-प्रमिते संवत्सरे च मधुमासे । सितपक्षे पञ्चम्यां, त्रिप्रभुस्तोत्रं च पोन ॥ 34 ॥ रचितमहमदाबादे, करणादेतस्य यन्मया लब्धम् । पुण्यं तेनाऽस्तु सदा, मङ्गलमाला च सङ्घगृहे ॥ 35 / / ॥ श्रीपञ्चस्तोत्रम् ॥ सिद्धचक्रं मुदा नत्वा, नेमिसूरिपदाम्बुजम् । पञ्चस्तोत्रं प्रकुर्वेऽहं, भक्तिभावार्थसङ्गतम् ॥ 1 ॥ (अनुष्टुब्वृत्तम्) पद्मावतीन्द्रवरुण-रामकृष्णादिदेहिभिः । पूजितं बहुधा भावात्, स्तम्भनेशं सदा स्तुवे ॥ 2 ॥ प्रभावाद्भुतलावण्य-निधानं सम्पदां पदम् । स्तुतं सद्भिः स्वसिद्ध्यर्थं, नौमि शङ्केश्वरं प्रभुम् ॥ 3 ॥ वन्दे चारूपतीर्थेशं, पार्श्वनाथं वरप्रभम् । प्रणामादपि यस्य स्युः, सफलाः सन्मनोरथाः ॥ 4 ॥ शुक्लध्यानप्रयोगेणा-'ऽसादितज्ञानसम्पदम् । पञ्चासरप्रभुं पार्वं, प्रणमामि प्रगेऽनिशम् । / 5 / / कर्मबन्धोदयापेतं, सत्तातीतं महाबलम् । क्षायिकैश्वर्यसंपन्नं, स्तौमि सेरीसकप्रभुम् ॥ 6 / / चतुर्भङ्गी श्रुते प्रोक्ता, भक्तिप्रणययोरिह । त्रिभङ्गपरिहारेण, आद्यो भङ्गः सुखप्रदः ॥ 7 ॥ परस्तु मध्यमो ज्ञेयः, परित्यागोऽन्त्ययोर्द्वयोः । श्रीमत्तीर्थकृतां पूजा-गोचरेयं विचारणा ॥ 8 ॥
Page #170
--------------------------------------------------------------------------
________________ श्रीविजयपद्मसूरिविरचितः त्रिधा दानमिवाऽर्चाऽपि, सात्त्विकी प्रथमा परा । राजसी तामसी चाऽन्त्या, भाव्याऽऽराध्यादिमा परम् ॥ 9 ॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्प्रभावतः । पद्मसूरिः महानन्दात्, पञ्चस्तोत्रं व्यधान्मुदा ॥ 10 ॥ ॥ श्रीस्तम्भनपार्श्वनाथचरित्रस्तोत्रम् ॥ श्रीशङ्केश्वरपार्श्वेशं, महानन्दार्थदायकम् । नत्वा श्रीनेमिसूरीशं, स्तुवे श्रीस्तम्भनाधिपम् ॥ 1 ॥ (अनुष्टुब्वृत्तम्) आचार्याभयदेवसूरेरगदापेतो बभूवाऽम्बुभिर्यत्स्नात्रस्य च देदसाधुरपि यद्ध्यानादभूद्धर्षभाग् । भक्त्याऽऽखण्डलनाकिभूमिपतयो यं काश्यपीमण्डन-मानर्च स्मृतिमात्रतोऽप्यसुभृतां यस्याऽनपायाः श्रियः । / 2 / / (शार्दूलविक्रीडितवृत्तम्) अज्ञानोपचिताघसंहतिहरं यस्याऽस्ति सद्दर्शनं, यत्सान्निध्यबलेन विघ्नविकला सत्साध्यसिद्धिद्भुतम् । तस्याऽनेकमहाप्रभावकलितश्रीपार्श्वनाथप्रभो-वृत्तान्तं रचयामि कर्णसुखदं प्रोल्लाससम्पादकम् ॥ 3 ॥ धन्यास्ते त्रिदशाधिपामरनृपा अन्येऽपि येऽनारतं, स्वात्मोन्नत्यभिलाषया विदधते ध्यानावगाहं मुदा । पूजां विघ्नविदारिणीं सुमनसां भेदप्रभेदानुगां, नाट्यं रावणवज्जिनेशपददं स्तोत्रं सुपर्वेशवत् ॥ 4 ॥ बिम्बं तेऽनुपमानुभावललितं भावापहं शावहं, ज्ञात्वा सद्बहुमानपूर्णवरुणो वर्यामरो हर्षतः । भक्त्यैकादशलक्षवर्षसमयं संस्थाप्य सिंहासने, वर्यं सात्त्विकपूजनं प्रविदधे सद्दर्शनाधायकम् ॥ 5 ॥ सोऽयं पश्चिमलोकपाल इति सन्नाम्ना श्रुते विश्रुतः, श्लाघ्यः किं न वरेण्यविज्ञगुणिभिर्यस्याऽऽस्पदेऽयं प्रभुः । स श्रीदाशरथिः प्रमोदकलितो वर्यं चकाराऽर्चनं, मासान् सप्त दिनान् नवैव पुरुषादेयार्हतः श्रीविभोः ॥ 6 ॥ अब्दाशीतिसहस्रवर्यसमयं सेवां निवासे स्वके, चक्रे श्रीधरणेन्द्र आप्तप्रणयी प्रीतामृतानुष्ठितिः । चित्तोल्लासयुतोऽथ भूरिसमयं शक्रो विधायाऽर्हणां, मेने स्वर्गजशर्म तुच्छतृणवत् पर्यन्तखेदावहम् ॥ 7 ॥ श्रीमन्नेमिविभुर्भवत्वविकलानन्दाय भव्यात्मनां, यस्याऽऽस्याम्बुजतो निशम्य विशदां पार्श्वप्रभावस्थितिम् । कृष्णः क्षायिकदर्शनोऽथ निलये मूर्ति निधायोत्तमे, दध्यौ चित्रकरं स्वरूपममलं कृत्वा सपर्यां विभोः ॥ 8 ॥ चतुर्विंशतिनामादौ, प्रबन्धे नाम वीक्ष्यते । कृष्ण इत्यभिधानस्य, स्थाने नेमिप्रभोः पितुः ॥ 9 ॥ (अनुष्टुब्वृत्तम्) इत्थं स्वर्गिविमानादौ, प्रभुस्थित्यादिदर्शकः । प्राप सम्पूर्णतामाद्यो-'धिकारो हर्षदायकः ॥ 10 ॥ श्रेष्ठिसागरदत्तेन, त्रिदशाधिष्ठितोत्तमा । मूर्तिः श्रीपार्श्वनाथस्य, कथं प्राप्ताऽतिशायिनी ॥ 11 / / तस्य प्रौढप्रतापेन, श्रीनागार्जुनयोगिनः । कथं काञ्चनसिद्धिश्च, प्रकारान्तरगभिता ॥ 12 ॥ सान्यग्रन्थपरामर्शः, पूर्वोक्तार्थनिवेदकः । अधिकारो द्वितीयोऽयं, वर्ण्यते विधिया मया ॥ 13 / /
Page #171
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 159 चक्रे हास्यमृषेः कुतूहलरतास्ते यादवा मद्यपाः, क्रोधाच्छापमदात् स येन सपदि श्रीद्वारिका ज्वालिता । प्राकारात्ययतश्च वार्धिकजलैस्तन्मदिरं मज्जितं, श्रीबिम्बं तदवस्थमब्धिनिलयं जज्ञे तदा स्वास्थ्यदम् ॥ 14 ॥ श्रेष्ठी सागरदत्त इत्यभिधया ख्यातः स पोतव्रजं, लात्वाऽम्भोधिपथा जगाम निभृतं पण्यैरभीष्टस्थलम् । देवः कोऽप्यचलं चकार सुरुचिस्तं मध्यभागेऽम्बुधे-र्दृष्ट्वैतां भयदां स्थिति स विदधे तत्कारणान्वेषणम् ॥ 15 ॥ अत्राऽर्हत्पतिबिम्बमेवममरः स्पष्टं बभाषे तदा, तच्छ्रुत्वाऽमरवाग् भवेन्नवितथेत्यालोच्य हर्षं दधौ । तन्निष्कास्य सरित्पतेरनुपमं सप्तामसूत्रैर्बहि-भक्त: पोतवणिङ् मुमोच विनयात् कूलेऽथ वामाङ्गजम् ॥ 16 ॥ बिम्बं स्वप्रभयाऽद्भुतं गतमलं श्रेष्ठी निरीक्ष्याऽमिता-नन्दस्तत्र सिषेच भद्रविटपिन्यर्चाम्बुधारा विधेः । नीत्वा कान्तिपुरीं स्वधामप्रवरं संस्थाप्य हर्यासने, प्रोल्लासाद् द्विसहस्रवर्षसमयं मेहुर्मुदेभ्यादयः ॥ 17॥ प्रापुस्तत्फलमुन्नतं यदुत पूर्वं वर्यभावावली-रासाद्याऽशुभकर्मतीव्ररसविध्वंसं द्रुतं चक्रिरे । सत्कर्मापचयं प्रवाहपतितं भेदोपलब्धि वरां, योगावञ्चकतां विभावदलनं मूलस्वभावस्थितिम् ॥ 18 ॥ सान्निध्येन सुनाकिनश्च तदितो नागार्जुनः स्थानत, आनीयाऽथ निधाय पावनतमे सेढीतटीये स्थले । तस्याऽनादिमलापनोदबलवन्माहात्म्यबिम्बस्य सद्-ध्याना_दिमतिश्चकार विशदां गाङ्गेयसिद्धि वराम् ॥ 19 ॥ प्रभावकचरित्रेऽयं, विशेषोऽत्र निरीक्ष्यते । भव्यास्तं श्रुणुताऽऽह्लादा-दैतिहासिकबोधदम् ॥ 20 ॥ (अनुष्टुब्वृत्तम्) श्राद्धः कान्तिपुरीनिवास इह यो नाम्ना धनेशोऽभवत्, सन्नौकामुपविश्य सोऽन्यविषयं वाणिज्यकार्थं ययौ । चक्रे तामथ निश्चलामिह सुरोऽधिष्ठायको भक्तिमान्, तत्पूजाधिगतस्य तस्य वचसा निष्कास्य बिम्बत्रयम् ॥ 21 ॥ (शार्दूलविक्रीडितवृत्तम्) तत्रैकं वरपत्तने स्थितिगतं नेमिप्रभोमन्दिरे'-न्यत्पुण्योदयदर्शनं प्रशमदं चारूपतीर्थे वरे । भाग्यासाद्यमतिष्ठिपद्धितकरं सेढीतटे चाऽन्तिम-माचार्याभयदेवसूरिविशदव्यावर्णनात् तद् ब्रुवे ॥ 22 ॥ हिरण्यसिद्धावन्योक्तिः, श्रीनागार्जुनयोगिनः । तद्देशवासिलोकेभ्यो, भाष्यते या मया श्रुता ॥ 23 ॥ (अनुष्टुब्वृत्तम्) श्रीपेशावरसन्निधौ जनपदस्तत्तायफादेहिनां, श्रीपार्श्वस्य च तत्र मन्दिरमभून्नागार्जुनाख्ये गिरौ । सा सेढी च तदन्यमार्गगतिका पार्श्वप्रभावात् खलु, मन्ये वन्दनछद्मना सरिदकार्षीत् तीर्थपावग्रहम् ॥ 24 ॥ (शार्दूलविक्रीडितवृत्तम्) तत्रोपास्तिविधौ नितान्तनिरतो योगी द्विधा निश्चलो, लेभेऽष्टापदसिद्धिमिष्टफलदामन्यासुभृदुर्लभाम् । श्रीमत्स्तम्भननामतीर्थममलं भूरिप्रसिद्धि ययौ, भक्तानां यदभीष्टसार्थममलं दातुं सदा प्रत्यलम् ॥ 25 ॥ कामकुम्भादयोऽप्या, ऐहिकाभीष्टदायिनः । श्रीपार्श्वस्तूभयार्थानां, दायकोऽन्यन्निरर्थकम् ॥ 26 / / (अनुष्टुब्वृत्तम्) तस्य प्रादुष्कृतौ शास्त्रे, प्रोक्तमस्ति मतद्वयम् । तत्राऽऽदौ प्रथमं वक्ष्ये, सङ्क्षिप्तं भक्तिगर्भितम् ॥ 27 ॥ पुण्यं चेत् प्रबलं करोति पशुरप्याश्चर्यदां कां कृति, गौरेकेह चचार निश्चितहिता यत्र स्थिताऽर्चा विभोः । सेयं पांशुजराशिना विपिहिता नाऽऽलोक्यते चक्षुषा, कर्तुं स्नात्रमिवाऽतनीदिह पयोधाराः स्तनेभ्योऽसिता ॥ 28 / / (शार्दूलविक्रीडितवृत्तम्)
Page #172
--------------------------------------------------------------------------
________________ 160 श्रीविजयपद्मसूरिविरचितः गोपस्तां च यदा दुदोह समये गेहागतां नो तदा, दुग्धं प्राप च बिन्दुमात्रमपि स श्रान्तो विपद्भागभूत् । अप्यन्तर्मम धेनुमुत्तमतमां को दोग्धि दध्याविति, तस्येत्थं परिचिन्तनार्तमनसः काले प्रभूते गते ॥ 29 ॥ तत्पश्चाद्गतिना प्रबुद्धमखिलं तेन प्रशान्तोऽभवन्मीमांसामकरोदितीह किमिदं चित्रं गतश्चेतसि । वर्यात्प्रतिमां ददर्श विदधानस्तत्स्थलं निर्मलं कोऽर्थोऽयं मम हर्षदोऽस्ति नितरां पप्रच्छ विज्ञानिति ॥ 30 ॥ श्रीमत्स्तम्भनतीर्थपार्श्व इति निचिक्यौ तदुक्ते रवमन्यत्र प्रससार वर्णनमिदं तस्य प्रयत्नाद् द्रुतम् । जातो मेऽभ्युदयोऽद्य जन्म सफलं संपन्नमालोकना-दस्याग्रे त्रिदशमोऽपि लघुतां धत्तेऽत्र नो संशयः ॥ 31 ॥ निःशेषाण्यपि कामितानि नितरां पूर्णानि तूर्णं द्विधा, दौर्भाग्याधिगदादयोऽप्यशुभदा भावा विनष्टा मम । प्रोद्दामाद्भुतसत्प्रभावविसरं वक्तुं प्रभोरस्य नो शक्तिर्नाकिगुरोरपीह न भवेद् दध्याविदं चेतसि ॥32॥ तस्याऽऽश्चर्यविधायकस्य जगति श्रीपार्श्वनाथप्रभो - राचार्याभयदेवसूरिरिह स प्रादुष्कृतेः कारकः । आचार्येशजिनेश्वरोऽप्रवरसद्व्याख्यानकर्ता श्रुतः, तच्छिष्यत्वमिहोल्लिलेख रचिताङ्गीयासु टीकासु यः ॥33॥ इत्यन्ये कथयन्तीति विम्बं प्रादुचकार सः । कथमित्युत्तरं दातुमथ वक्ष्ये मतं परम् ॥34॥ (अनुष्टुब्वृत्तम्) - सूरिः सोऽनशनं चकाङ्क्ष समये पीडात्ययो मे यथे त्याकृतात् स्वमनोरथश्च प्रकटीचक्रे दिनान्ते पुरः /* सूरिः सोऽनशनेच्छुरित्यनुचितं कुष्ठोपशान्तिर्मया, कार्यैष्यत्यगदो यतो गुरुरयं धर्मो ममाऽखण्डितः । एवं चाऽऽशु विचार्य रात्रिसमये प्रादुर्बभूवाऽमरी, स्वप्ने द्योतितदिक् प्रसन्नवदनाऽवादीद् गुरुं भक्तितः ॥ 36 ॥ कार्यं नोऽनशनं मुनीश ! भवता तीर्थंकर क्षाकृता 'हं ज्ञात्वाऽवधिना ब्रुवेऽमृतकराद वो शासनस्योन्नतिः । भव्यानन्दकरी भविष्यति तथा सद्देशनावारिभिर्भव्यान् कर्मविपाकभूरिमलिनानाधास्यथ प्रोज्ज्वलान् ॥ 37 ॥ एता: कोक्कडिका नवोद्यत! विधावुत्खेलय श्रीगुरो देहो मेऽस्त्यधुनाऽमयार्तिहुतभुग्दह्यमानो भृशम् । शक्तिश्चालयितुं न येन करमप्यल्पाऽपि संवर्तते, तेनोत्खेलनमादधातुमबलस्तासां गुरोर्वागिति ॥ 38 ॥ साऽथोवाच नवाङ्गवृत्तिकरणं काले मुदा भाविनि, स्वाधीनं तव भव्यबोधललितं तस्याऽग्र एतत्कियत् । दीर्घायुर्भवतो न कापि भवता चिन्ता विधेया हृदि, मौनीन्द्रागमवृत्तिसाधनबलं मे नाऽधुनेति(?) च गुरुः ॥ 39 ॥ देवी वक्ति वरेण्यनम्रवचनं खेदो न कार्यस्त्वयाऽऽयाताऽस्म्यामयनाशहेतुममलं वक्तुं च पार्श्वे तव । तत् तं स्वास्थ्यमुपागतः शृणु मुदा भाषेऽहमानन्ददं षण्मासावधिकं विधेयममलाचाम्लाभिधं सत्तपः ॥ 40 ॥ इत्युक्त्वा प्रणति विधाय निजर्क स्थानं जगामाऽमरी, आचम्लानि चकार हृष्टहृदयो सूरिः क्रमेणाऽगदः । सदवृत्ती: प्रणिनाय वर्यविमलाङ्गानां नवानां ततः, ता अस्मिन् समयेऽङ्गिबोधकुशला दैवीयसांनिध्याः ॥ 41 ॥ देहे साऽभयदेवसूरिसुगुरोः प्रादुर्बभूवैकदा, नागेन्द्रो ऽपजहार तं प्रबहुमानीदं बभाषे पुनः । सेढीभूस्थित पार्श्वबिम्बममलं प्रादुष्कुरु त्वं मुदा, यच्चिन्तामणिरत्नतोऽप्यधिकसत्प्रौढप्रभावान्वितम् ॥ 42 ॥ तस्य स्नात्रजलेन कुष्ठविलयो देहः समर्थस्तथा चिह्नं तत्र वदामि धेनुरमलैका च स्वभावात् पयः । धारा यत्र विधास्यति प्रमुदिता बिम्बस्थलं तद् वरं श्रुत्वेदं धरणेन्द्रभक्तिवचनं हृष्टा अभूत् सूरयः ॥ 43 ॥ श्रीसङ्घं सकलं गुरुश्च कथयामासोपश्रुत्याऽथ सः, प्रोल्लासाच्च जगाद तत्र गमनेच्छा नोऽधुना वर्त्तते । सानन्दाः समुपाजगाम (समुपाययुः सु) गुरवः सङ्घान्वितास्तत्स्थले, यत् सत्किंशुकवृक्षसन्निधिगतं गोपालबाला जगुः ॥ 44 * प्रथमावृत्ती 35 तमम्लोकस्योत्तरार्ध न मुद्रितम् ।
Page #173
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 161 जयत्रिभुवनस्तोत्रं, प्राणैषीत् सूरिशेखरः । त्रयस्त्रिंशत्तमं काव्यं, पठन् पार्वं ददर्श च ॥ 45 ॥ (अनुष्टब्वृत्तम्) दृष्ट्वा जहर्ष नीरोगो-'भूत् सङ्घो बिम्बवर्णनम् । श्रुत्वा संवासयाञ्चक्रे, तत्र स्तम्भनकं पुरम् ॥ 46 / / ऋषिकायाग्निचन्द्राङ्क(1367)-प्रमितान् वत्सरानिह । स्थितं वामेयसद्विम्बं, तदनूपद्रवात् पुनः ॥ 47॥ गजकायात्रिचन्द्राङ्क(1367)-प्रमिते वत्सरे च तत् । स्तम्भतीर्थवरोत्तंसं, सञ्जातं बिम्बमद्भुतम् ॥ 48 ॥ उज्ज्य्न्त्गिरेलेखाद्, ज्ञायते प्रोक्तवर्णनम् । काले श्रीहेमचन्द्रादे-स्तदभूत् स्तम्भनस्थितम् ॥ 49 / / चतुर्विंशतिकायां चा-'तीतायां षोडशप्रभुः । तीर्थेशो नमिनाथाह्वः, सञ्जातस्तस्य मुक्तितः ॥ 50 ॥ द्वाविंशतिशताब्देषु, द्वाविंशत्यधिकेषु च । गतेषु श्रावको जात, आषाढी धार्मिकोत्तमः ॥ 51 ॥ पार्श्वबिम्बत्रयं तेन, कारितं हितकाङ्क्षिणा । तत्राऽऽदिमं चारुपाख्ये, तीर्थे शङ्गेश्वरे परम् ॥ 52 ॥ नीलधुति तृतीयं च, स्तम्भनाख्यपुरे वरे । स्थापितं वर्त्तते तच्च, स्तम्भतीर्थेऽधुना वरे ॥ 53 / / श्रीमत्स्तम्भनपार्श्वेश-पार्श्ववर्त्तिप्रभोरिमम् । वामेयस्य वरं लेख, प्रेक्ष्य सम्भाषितं मया ॥ 54 ॥ परमन्येषु शास्त्रेषु, प्रोक्तं दामोदराभिधः । चतुर्विंशतिकायां चा-'तीतायां तीर्थनायकः ॥ 55 ॥ समये तस्य चाऽऽषाढी, मूर्ति शर्केश्वरार्हतः । पार्श्वस्य कारयामास, भव्याब्जाहर्मणेवराम् ॥ 56 / / तस्येत्थं वर्णनं बोध्यं, श्रीदामोदरतीर्थपम् । अप्राक्षीदेवमाषाढी, प्राञ्जलिर्मुदिताशयः ॥ 57 / / कमालम्ब्य कदा कस्मिन्, तीर्थेऽहं मुक्तिसम्पदम् । प्राप्स्यामीति तदोवाच, zrImAnaha~staduttaram // 58 // चतुर्विंशतिकायां च, भाविन्यां पार्श्वशासने । श्रुत्वाऽर्हद्देशनां भूत्वा, गणभृत् तवं गुणोत्तमः ॥ 59 / / सिद्धो भविष्यसीत्येवं, स्मृत्वोपकृतिमर्हतः । श्रीमत्पार्श्वस्य सद्विम्बं, कारयामास भक्तितः ॥ 60 ॥ हरिखेचररात्रीशाः, श्रीभानुसज्जनादयः । चक्रिरे द्विविधां भक्ति, कृष्णोऽकार्षीद् बलं निजम् ॥ 61 / /
Page #174
--------------------------------------------------------------------------
________________ 162 श्रीविजयपद्मसूरिविरचितः सज्जं सोऽरि जिगायाऽतः, श्रीशङ्केश्वरनामतः । पुरं संवासयामास, पार्श्वबिम्बं च मन्दिरे ॥ 62 / / उल्लासात् स्थापितं तेन, तत् प्रसिद्धं पुराख्यया । ऐतिहासिकग्रन्थेभ्यः, सगृह्येदं प्रकीर्त्तितम् ॥ 63 / / उपदेशसप्ततिका-ग्रन्थे चैवं निरीक्ष्यते । अस्यादियिते नैव, इत्थमप्यपरे जगुः ॥ 64 ॥ श्रीकुन्थुनाथतीर्थेश-वारके मम्मणाभिधः । श्रेष्ठी पप्रच्छ विश्वेशं, कदा लप्स्ये शिवास्पदम् ॥ 65 / / उवाचाऽर्हन् महाभाग !, सत्तीर्थे त्वमनागते । श्रीपार्श्वनाथदेवस्य, मुक्ति प्राप्स्यसि निश्चयात् ॥ 66 / / एवमाकर्ण्य हर्षेण, कारितं तेन तत्प्रभोः । न्यायोपात्तार्थजातेन, बिम्बं वाञ्छितदायकम् ॥ 67॥ जय त्वं स्तम्भनाधीश!, प्रातिहार्यविभूषित! / निजानन्दरमारक्त!, विश्वबन्धो ! जिनेश्वर ! ॥ 68 / / प्राचीना ग्रन्थकारा ये, साध्यसिद्धिप्रदायकम् । त्वां मत्त्वा ते प्रकुर्वन्ति, ग्रन्थादौ तव मङ्गलम् ॥ 69 / / सद्भक्तिभावसंपन्नाः, कुर्वते वन्दनाः स्तुतीः । त्वन्निश्चलाश्रिताः षट्सु, मासेषु स्युः कृतार्थकाः ॥ 70 / / आसाद्य त्रिपुटीशुद्धं, धर्मं कर्मविचित्रताम् । ज्ञात्वा हेयादिनिःस्यन्दं, विवेकिसात्त्विकाशयाः ॥ 71 / / भो भव्या ! भावतो त्यक्त्वा, विषयान् काचसन्निभान् । अप्रमत्तस्वभावेन, श्रीमत्पार्श्वजिनेशितुः ॥ 72 / / भक्तिं कुर्वन्तु धैर्येण, स्वकीयाः सम्पदो यतः । दासीभवेयुरल्पेन, कालेनाऽऽपत्तिसंक्षयः ॥ 73 / / बाणनिधाननवेन्दु(1995)-प्रमिते वर्षेऽक्षयतृतीयायाम् । श्रीमदहमदाबादे, जैनपुरीराजनगराख्ये ॥ 74 ॥ (आर्यावृत्तम्) श्रीनेमिसूरिचरणा-म्भोजालिसमानपद्मसूरिरिदम् । स्तम्भनपार्श्वचरित्र-स्तोत्रं प्रणिनाय मोदेन ॥ 75 / / ॥ श्रीसेरीसकपार्श्वनाथस्तोत्रम् ॥ सिद्धं सिद्धिनिदानमीज्यमसमं श्रीसिद्धचक्रं तथा, vidvadvaryasamaya'pAdakamalaM श्रीनेमिसूरीश्वरम् । वाचं तीर्थकृतां पदत्रयमिति स्वाभीष्टसम्पादकं, वन्दित्वा वितनोमि शान्तिसुखदां सेरीसकार्हत्स्तुतिम् ॥ 1 ॥ (शार्दूलविक्रीडितवृत्तम्)
Page #175
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 163 चित्रार्ह विदुषां विधेयमिह मे यद्यप्यबुद्धेरपि, नाऽशक्यं महनीयभक्तिवशतो मन्ये तथापीप्सितम् । प्रायासश्च शुभे यथार्हमखिले कार्यः सदा सिद्ध्ये, आलोच्येत्युचितं स्वचेतसि मुदाऽहं संप्रवर्तेऽत्र च ॥ 2 ॥ अन्याभाजनशिष्टसंस्थविदिताचाराप्तसन्माननं, भव्यानां हितकाङ्क्षयोन्नतिकरं मागं दिशन्तं प्रभुम् । संसृत्यागतिबीजसार्थविकलं स्वाभाविकाब्जालयं, भव्याम्भोजविकासनेनमखिलाप्ताधीशपाश्र्वं स्तुवे ॥ 3 ॥ भाग्याभावबलान्न याथ विभवो! यूयं ममाऽक्ष्णोः पथं, मूतिः साऽऽत्मिकहर्षदा तदपि वो मादृग्ज्ञोद्धारिन्नी। या नीचैःकृतकामकुम्भसुरशाख्याद्योपमा मुक्तिदा, ये तां नाऽत्र विलोकयन्त्यपि वराकास्ते कृपार्हा मम ॥ 4 ॥ ध्यात्वा त्वां परिणाशितान्तररिपुं भावाम्बुजाल्याश्रयं, नाऽन्यत्र व्रजति प्रकोपविरहं चेतश्चलं मेऽधुना । त्वद्ध्यानं दुरितापहं शिवलताकन्दं तदा भासते, चेतश्चेतयतेऽनिशं मम मतं तच्चारु संपद्यताम् ॥ 5 ॥ भक्ति भावभराद् विधाय विशदां भ्राजिष्णुनाकीश्वराः, तेऽकामस्य निजर्द्धिमोहविकला धन्याः पवित्राशयाः । मत्वा तं समयं महोदयमयं तां कामयांचक्रिरे, तत् सत्यं हि सुधां विहाय जलधेर्नीरं क इच्छेन्नरः ॥ 6 ॥ सत्यानन्दजगद्गुरो! जिनपते! गीर्वाणपूज्यक्रम !, विज्ञाताखिलभावसार! खदमिन् ! तुभ्यं नमस्ते नमः । साफल्यं समभूत् नोरिह ममाऽद्येत्थं तवोपास्तितः, शस्यं तत्र विनश्वरं च सकलं वित्तादिसार्थं तथा ॥ 7 ॥ संप्राप्याऽवसरं निजात्महितगाः संविग्नभव्या जना, धर्माराधनसारमानुषभवं लक्ष्मी तथा चञ्चलाम् । मत्वाऽर्चाविनियोगहष्टकरणाः त्वां पूजयित्वाऽऽदरात्, प्रीते रङ्गतरङ्गसङ्गकलितास्तन्वन्ति सद्भावनाम् ॥ 8 ॥ संसाराम्बुधिमग्नतारक! विभो! किं विस्मृतस्ते जनः, सद्भावान्वितकिङ्करस्य विहितो लोकत्रयानन्दन ! / येन ख्यातदयालुनोद्धतिविधावर्हन् ! विलम्बस्त्वया, युक्तं तन्न भवादृशां शरणमेवाऽऽप्ते विधातुं जने ॥ 9 ॥ मां यूयं न च तारयिष्यथ तदाऽन्ये तारका सन्ति के, लोभान्धा अपरेऽङ्गनारतरता लब्धा पराधीनताम् । केचिच्छत्रुविघातनेऽतिनिपुणाश्चापादियुक्तास्तथा, प्रोक्तादेकमपि प्रमोदहरणं युष्मासु नो वीक्ष्यते ॥ 10 ॥ संपद्येत यथा तडागकमलोल्लासो न सूर्यं विना, अन्ये नो वितरन्ति शुद्धसमयस्याऽर्थं न सूरिं विना । दत्ते वाचकमन्तरेण न परे सूत्रस्य सद्वाचनां, नो मे विश्वनिरीहयोगिपरमं सिद्धिस्तथा त्वां विना ॥ 11 ॥ दोषोऽयं किमु कर्मणां किमथवा कालस्य मेऽभव्यता, सद्भक्तिस्त्वयि तादृशी न भुवनालङ्कार ! किंवाऽचला । लीलानिर्दलितोद्धताहिततते ! गाम्भीर्यवीर्यान्वित !, यन्नाऽद्यापि करोषि नाथ ! सफलां त्वं प्रार्थनां मत्कृताम् ॥ 12 ॥ जानीथ स्फुटमेव नाऽन्यशरणं त्यक्त्वा मम त्वां प्रभो !, त्वं माता च पिता त्वमेव सुगुरुस्त्वं मेऽधिपो जीवितम् । बन्धुस्त्वं दुरितावको यतिपते ! कल्याणमित्रं तथा, ध्येयस्त्वं रिपुजापकस्त्वमनिशं पूज्योऽपि निस्तारकः ॥ 13 / / भूमौ मीन इव म्रियेऽवगणितो दीनस्त्वयाऽऽशाहतः, विश्वत्राणविधायक! त्वमधुना त्रायस्व कृत्वा कृपाम् । चित्तं मेऽब्जनिभं त्वयीश! तरणौ दृष्टे महानन्ददे, प्राप्नोत्याशु विकासमर्हपरिणामौघं समासादयत् ॥ 14 ॥ बी कृष्णघटाकुलाभ्रनिचयान् दृष्ट्वा यथा मोदते, वीक्ष्याऽनुष्णरुचिं प्रपूर्णकिरणं लोके चकोरो यथा । मच्चेतो विशदाननं ननु तथा त्वां तथ्यमोदावहं, मूर्योऽयं मुखरो जनोऽत्र भवतीक्षित्वा प्रमोदान्वितः ॥ 15 ॥ नाथाऽयुक्तिगभाषिणं न जिनपोपेक्षध्वमेनं जडं, मत्त्वोत्तानधियो हि यूयमधिपा नम्र बुधा वत्सलाः । आज्ञां तव मेऽपि किं विमलसद्वृत्ते विकल्पो विभो !, येनैवं गदतो न चापि विबुधान्तःस्थोत्तरं दीयते ॥ 16 / / सूनुः किं न करोत्यलीकमुखरोऽपीशाऽऽलजालं पठन्, तातं विस्तृतबोधवर्य ! नितरां नन्दातिरेकाकुलम् । जल्पाकोऽनुचिताभिलापनिकरैः किं ते जनोऽयं तथा, तोषं वर्धयते नवेति करुणामाधाय संकथ्यताम् ॥ 17 ॥ संसारान्तमुपागते त्वयि महाभागासितुं वीक्षित, आसक्तिः क्षणमेकमप्यप्रशमे संपद्यते नो भवे । किं त्रातर्करवाणि किन्तु रिपवो मां संरुणद्ध्यान्तरा, मोहद्वेषरतिप्रहास्यमदनक्रोधप्रपञ्चादयः ॥ 18 / /
Page #176
--------------------------------------------------------------------------
________________ 164 श्रीविजयपद्मसूरिविरचितः स्वामिन् ! तान् विनिवारयाऽऽन्तररिपून् कारुण्यमाधाय मे, येनाऽऽयामि तवान्तिकेऽहममदोऽनन्तोल्लसद्वीर्यवान् । स्वाधीनोऽस्ति भवोऽपि धीर ! तव चाऽऽयत्तं भवोत्तारणं, निस्तारे च विधीयतेऽत्र विफलः क्षेपः किमेवं स्थिते ॥ 19 ॥ एवं चाऽनवसानप्रौढगुणसम्भारेश ! पार्श्वप्रभो !, सोऽयं ते स्तवने वदिष्यति कियन्मन्दावबोधो नरः । देवं त्वां तव वर्यशासनमहं श्रीनेमिसूरिं गुरुं याचित्वेति भवे भवेऽथ विरमे यावन्न मुक्तिर्मम ॥ 20 ॥ श्रीमद्वीरपरम्पराध्वविदिते गच्छे तपानामनि, पूज्यश्रीगुरुनेमिसूरिचरणाम्भोजप्रसादान्मया (दात् शिशुः) / संवद्वाणनवाङ्कचन्द्र(1995) गतवैशाखे तृतीयातिथौ, स्तोत्रं पार्श्वविभोश्चकार विशदं श्रीपद्मसूरीष्टदम् ॥ 21 ॥ ॥ श्रीसेरीसापार्श्वनाथाष्टकम् ॥ स्मृतेर्नाम्नो यस्य प्रभवति महासिद्धिरखिला, प्रभावाढ्या मूर्त्तिः प्रशमविशदास्तिक्यफलदा । सदाऽर्च्या देवेन्द्रैर्नरपतिभिरानन्दनिवहैः स्तुवे श्रीसेरीसापतिमहमनन्तार्थकलितम् ॥1॥ (शिखरिणीवृत्तम्) वरेण्यलक्षणाञ्चितेष्टवाग्गुणालिभूषितं, विशुद्धबोधमालिनं प्रशस्तवर्णभासुरम् । भवाब्धिपारदायिनं परोपलक्ष्यभावनं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥2॥ (पञ्चचामरवृत्तम्) गुणालयक्रमाप्तदर्शनादिमुक्तिसाधनं, सुदृष्टिभावभावितं सुनिश्चितार्थदेशकम् । समीष्टदानकल्पपादपं मनोमलापहं भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥3॥ सदष्टप्रातिहार्यशोभितातिशायिसद्गुणं, समस्तविघ्नवारकं सुसम्पदालिधारकम् । दयासुधर्मदाननीरसात्त्विकप्रमोददं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥4॥ समानसं समानमिज्यपाददिव्यदर्शनं, विशिष्टभावनाबलाप्ततीर्थकृत्त्वसम्पदम् । चरित्रसाद्यनन्तभङ्गसिद्धिसौधसङ्गतं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥ 5 ॥ विवर्णवर्यमध्यमोरुवैखरीवचोगतं, विदेहजीवनं परात्मभावसम्पदं गतम् । विपत्तिदानवीरमोहवार्धिमग्नतारकं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥6॥ विनष्टदोषसन्ततिं चिताष्टकर्मशोधकं जगत्स्वरूपभासकं समोपसर्गवारकम् । विनाथनाथलोकबन्धुदेशनोपकारकं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥ 7 ॥ अहं तवाऽस्मि किङ्करो मम त्वमेकनायकः, न भास्करादृते यमीश ! वारिजौघबोधनम् । यथा तथा त्वयाऽन्तरा ममाऽपि निर्वृतिः कथं ?, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥ 8 ॥ जगद्गुरौ विलोकिते त्वयि प्रमोददायके, चलं मनः स्थिरं भवेत् किमत्र संशयास्पदम् । स्वभावसिद्धिलाभदो भवेशपार्श्व ! सर्वदा, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥ 9 ॥ ॥ प्रशस्तिश्लोकद्वयम् ॥ इत्थं गीतगुणावलिर्विजयते सेरीसकस्थप्रभुः, स्तोत्रं मङ्गलसिद्धिवृद्धिकरणं भव्याः पठन्तु प्रगे । पूज्यश्रीगुरुनेमिसूरिचरणाम्भोजानुभावाद् वरे, धोलेराभिधबन्दरे प्रविदिते प्राचीनतासुन्दरे ॥ 1 ॥ (शार्दूलविक्रीडितवृत्तम्) नन्दद्वीपनिधीन्दुमानप्रमिते(1979) संवत्सरे वैक्रमे, धन्ये पावनमार्गशीर्षप्रथमाहन्येकभक्त्या मया । विज्ञप्त्या विजयोत्तरस्य शमिनोऽर्हद्भक्तवाचस्पतेः, ध्येयार्हत्पदपद्म[भृङ्ग]गणिना पार्श्वाष्टकं निर्मितम् ॥ 2 ॥ (युग्मम्)
Page #177
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 165 ॥ श्रीकार्पटहेटकतीर्थमण्डन-स्वयम्भूपार्श्वनाथस्तोत्रम् ॥ विमलकेवलचिद्वरभूषितो, सकलकर्मलयाप्तमहोदयः । विषमवृत्तिविलासपराङ्मुखो-'मितविशिष्टगुणव्रजशोभितः ॥ 1 / / (द्रुतविलम्बितवृत्तम्) भविमनोऽब्जविकासनभास्करः, सकलसङ्कटकाष्ठभरानलः । जिनवरेण्यभुजङ्गफणाञ्चितो-'गणितशर्मदमुक्तिनिकेतनः ॥ 2 / / भवकरालपयोनिधिनौनिभः, समसमीहितदानसुरद्रुमः । / मरुविभूषणकार्पटहेटके, मम स पार्श्वजिनोऽस्तु सदा मुदे ॥ 3 ॥ सद्बोधास्पदतीर्थनाथसुरवारेज्यक्रमेन्दीवरो, भव्यप्राणिकलापदिव्यगुणसंपत्त्यागसंप्रत्यलः । भावव्याधिनिदानसर्वदुरितप्रोत्कर्षनिर्णाशको, श्रीमत्कार्पटहेटकस्थजिनप: पाश्र्वोऽस्तु मे श्रेयसे ॥4॥ (शार्दूलविक्रीडितवृत्तम्) ॥ श्रीस्वयम्भूपार्श्वनाथस्तुतिः ॥ ॥ इयं स्तुतिर्देववन्दनकायोत्सर्गचतुष्टये गीयते ॥ इडे कार्पटहेटकस्थजिनप-श्रीपार्श्वनाथं मुदा, विश्वार्हन्त इहाऽऽशु पान्तु भविनो रागादिरिप्वर्दितान् । भूयान्नः शिवदो जिनेन्द्रसमयः सार्वीयचङ्गोक्तिगो, देवाः शासनपालका मयि मुदा सन्तु प्रसन्नाः सदा ॥ 1 ॥ ॥ श्री शङ्केश्वरपार्श्वनाथाष्टकम् ॥ वन्दित्वा शासनाधीशं, श्रीवीरं स्वगुरुं तथा । तं श्रीशङ्गेश्वरं पावं, संस्तुवे भक्तिभावतः ॥ 1 ॥ (अनुष्टब्वृत्तम्) दिव्यज्ञानयुताय दिव्यपरमस्वर्गाम्बुजाभ्राजिने, सल्लोकोत्तरपुण्यसञ्चयवते मुद्दायिने श्वभ्रिणाम् । सन्मेरौ परिपूजिताय ससुरैरिन्द्रैर्महोल्लासतः, श्रीशङ्केश्वरपार्श्वतीर्थपतये तस्मै नमोऽनारतम् ॥ 2 ॥ पार्श्वस्तीर्थपतिर्वरातिशयभृत् पाश्र्वं नतोऽहं मुदा, पार्वेणोरगरक्षणं च विहितं पाश्र्वाय सम्यङ्नमः । पार्वादाप्तवरः परो न सुयशः पार्श्वस्य लोकोत्तरं, श्रीपार्वेऽचलधैर्यलब्धिरथ मे श्रीपार्श्व ! रक्षां कुरु ॥ 3 / / बाह्यं तुच्छमनित्यभावकलितं राज्यादिकं वैभवं, त्यक्त्वाऽऽदायि यदा त्वयेश! परमा दीक्षाङ्गनाभिस्तदा । वृद्धाभिः चरणानुकूलरसिका वाचः प्रयुक्ता वराः, स्वाशक्तावनुमोदना प्रतिदिनं कार्येति ता बोधदाः ॥ 4 ॥ शुक्लार्धेन विनाश्य घातिगहनं ध्यानान्तरीयं क्षणं, संप्राप्याऽऽवरणप्रणाशसमये त्वं निश्चयाकूततः । ज्ञानं सद्व्यवहारतोऽथ समये लब्ध्वा सयोग्यादिमे, अज्ञासीदखिलार्थसार्थसकलोत्पत्त्यादिभावान् मुदा ॥ 5 ॥ वृत्तीस्तामसराजसीश्च भविनां सद्देशनायोगतो, दूरीकर्तुमुपायसार्थमुपदाध्वानमीष्टार्थदम् । / कृत्वा सात्त्विकमार्गरक्तभविकानन्तर्मुहूर्तेऽन्तिमे, शैलेशीकरणं विधाय विशदं स्वाभाविकानन्ददम् ॥ 6 ॥ मूलोद्घातकशेषकर्मविरहान्मुक्त्यङ्गनासङ्गमं, लेभे सौख्यमनुत्तरं प्रकृतिजं यत् साद्यनन्तस्थितिम् । मन्यन्ते परवादिनोऽथ परमानन्दात्मकं शब्दतः, पार्यन्तेऽपि न वक्तुमर्थबहुलात् तद् विश्वदर्शीश्वरैः ॥ 7 ॥
Page #178
--------------------------------------------------------------------------
________________ 166 श्रीविजयपद्मसूरिविरचितः स्वाधीनं प्रतिकारहीनमुपमातीतं सदा निर्भयं, सौख्यं तद्विपरीतभावकलितं सांसारिकं चञ्चलम् । तद् याचे न कदापि शाश्वतसुखं हे नाथ! तद् दीयतां, यच्छुद्धं च निरञ्जनं न पुनरावृत्यन्वितं क्षायिकम् ॥ 8 ॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः । स्तोत्रं शोश्वरेशस्य, padmasUriya'dhAnmudA // 10 // // श्रीशङ्केश्वरपार्श्वनाथस्तोत्रम् ॥ शश्वद्भावविशिष्टमोदकलिता याऽसङ्गतामागता, सत्स्वास्थ्यानुभवेष्टभावचरणैकाङ्गीयरूपान्विता । चिन्तारत्नमिव प्रसादविकलाऽपीष्टार्थसार्थप्रदा, श्रीशङ्केश्वरपार्श्वमूर्तिरनिशं साऽस्मत्समाधिप्रदा ॥ 1 ॥ सद्भाग्योन्नतिरद्य देव! समभूत् संसर्गसंहारिणी, मालिन्यं मनसो ननाश नितरां स्वामिस्त्वदादर्शतः । वर्यानन्दतरङ्गलोललहरी चित्ते ममाऽऽविष्कृता, नाऽस्मिन् पौद्गलिके रतिं वितनुते भावेऽङ्गययं सर्वतः । / 2 / / संसृत्यब्धिनिमग्नतारक! विभो ! ते विस्मृतः किं जनः, सद्भावान्वितकिङ्करस्य च विलम्बस्तारणे यत् कृतः । युक्तं तन्न भवादृशां विगतसज्ज्ञाने प्रभो! प्राणिनि, कान्तारे मृगसूनुवद् विनिहितो भीमेऽहमेकोऽत्र किम् ॥ 3 ॥ मीनोऽसून् विजहेद् यथा विचलितान् वार्यन्तरेणाऽऽशु च, नश्याम्याश्रितिमन्तरेण च तथा ते नाथ ! विक्षेपगः । मामुत्तार्य भवाटवीं कुरु कृपां कृत्वा प्रभो ! निर्भयं, मुक्तिर्मे च तथा यथाऽब्जनिकरोद्भासोऽहरीशांशुना ॥ 4 ॥ अस्मै प्रार्थयते शिवं च तदपि त्वं यद् ददातीति न, दोषः किं हतकालकर्मनिजकस्योताऽत्र मे नाऽर्ह्ता। सद्भक्तिस्त्वयि नेति किं भुवनप! प्रेमापकर्षो यतो, भद्रं किं न वदाऽर्हदीश ! करुणाब्धे ! तारय त्वं च माम् ॥ 5 ॥ दृष्टे मे न रतिजिन ! क्षणमपि त्वय्यासितुं संसृतौ, कुर्वे क्लिश्यति किन्तु कि जिनप ! मां मोहाद्यमित्रव्रजः । येनैमीश! तवाऽन्तिके च करुणां कृत्वैनमावारय, त्वं निस्सीमकृपालुरिष्टफलदस्तेऽहं कृपाभाजनम् ॥ 6 ॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः । शकेश्वरविभुस्तोत्रं, padmasUriya'dhAnmudA // 7 //
Page #179
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणि: ॥ 7. श्रीमहावीरस्तोत्रे ॥ ॥ श्रीमहावीराष्टकम् ॥ 167 श्रीवामेयं जनादेयं, प्रणम्य स्वगुरुं तथा । संस्तुवे श्रीमहावीरं, समासन्नोपकारिणम् ॥1॥ (अनुष्टुब्वृत्तम्) लब्धा भूरिगुणाः प्रभोऽत्र मयका संप्राप्य ते शासनं, तेन त्वं परमोपकारिपरमश्चित्ते मया निश्चितः । दुर्वार्य प्रसृतिः सुभक्तिरमलाऽऽविर्भाविता सङ्गता, सबुद्ध्या रहितोऽपि सत्स्तुतिमहं कुर्वे तया प्रेरितः ॥2॥ (शार्दूलविक्रीडितम्) यद्वन्मेघघटाः प्रयान्ति विलयं वायोर्महावेगतः, दुष्कर्माणि लयं प्रयान्ति भविनां नाम्नस्तथा ते स्मृतेः । पूज्यानामपि पूज्य ! शासनपते ! श्रीवीरनाथ ! प्रभो !, ते सद्दर्शनमन्तरेण रुचिरं मन्येऽत्र नाऽहं परम् ॥ 3 ॥ ते वर्यार्थगतामशेषगुणगां सर्वाङ्गिबोधप्रदां, सत्सौख्यातिशयैर्युतां च वियुतां दोषैः प्रभा ! देशनाम् । ये शृण्वन्ति वरादरेण विमलज्योतिर्भृतोऽसुभृतो, धन्यास्ते सफलोद्भवादिविधयो लोकोत्तरार्थश्रिताः ॥ 4 ॥ भानोर्भानुततेर्यथा क्षितितले विस्तारणात् किं भवेद्, गाढाऽपीह तमः स्थितिर्विकृतिदा प्राज्ञेतरार्हाङ्गिनाम् । अज्ञानात्मतमस्तथेह मलिनां सच्चेतनां व्यादधत् किं स्थानं लभते दिनाधिपनि भावात् त्वयि प्रेक्षिते ॥ 5 ॥ हंसो यद्यपि हन्ति रश्मिबलतो बाह्यान्धकारस्थितिं, शक्तो नो तदपि प्रभुर्दलयितुं नाऽन्तस्तमिस्रोत्करम् । हेलाप्रोज्झितसर्वदोषवितते ! बाह्यान्तरस्थं तमो, निर्मूलं प्रतिहंसि सर्वमिति नो पूषोपमस्त्वं प्रभुः ॥6॥ भेदाभेदमयेऽपि वस्तुनि गताभेदं यदा वादिनो, नित्यानित्यमयेऽपि वस्तुनिचये ध्रौव्यं गतास्ते यदा । दृष्टान्तं गुडनागरस्य गदितं ते श्रीश्रुतोक्तेस्तदा, नम्राः शुश्रुवुरापुरप्यनुपमं हर्षं नयौघश्रिताः ॥ 7 ॥ किं कल्याणमवाप्नुवन्ति नहि ते सन्न्याय्यमार्गानुगा, नो किन्तु प्रभवेदुपास्तिनिरतास्ते मार्गबोधं विना । सत्पुण्यं करुणा तपोऽतिविमलं निर्यामकत्वान्वितं धैर्यं धर्मकथित्वमेतदिह ते ज्ञात्वा भवेयुस्तथा ॥ 8 ॥ श्रीतीर्थङ्करनामबन्धसमये याऽऽसीद् वरा भावना, लब्धा भावनया तयैव विशदा सा साध्यसिद्धिस्त्वया । सत्संस्कारवती क्रिया न विफला तेनैतदज्ञासिषं, सर्वे दार्शनिका न यस्य विषयेऽङ्गीकुर्वते भिन्नताम् ॥ 9 ॥ सोऽहं शासनतीर्थभक्तिरसिको निर्धीषणो निर्गुणी, त्वत्पादाम्बुजसंश्रितोऽपि निरतो लब्धोपकारस्मृतौ । कर्तव्योऽस्य कृपां विधाय विधिनोद्धारो ममाऽतो विभो !, नोपेक्षां शरणागतस्य गुरवो भव्या यतो कुर्वते ॥ 10 ॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः । पद्मसूरिश्चकारेदं, श्रीमद्वीराष्टकं मुदा ॥ 11 ॥ +
Page #180
--------------------------------------------------------------------------
________________ 168 श्रीविजयपद्मसूरिविरचितः ॥ श्रीजीवत्स्वामि- महावीरस्तोत्रम् ॥ सिद्धचक्रं मुदा नत्वा, नेमिसूरीश्वरं गुरुम् । श्रीजीवत्स्वामिनः स्तोत्रं करिष्ये भक्तिभावतः ॥1॥ (अनुष्टुब्वृत्तम्) जगद्बन्धुं जिनाधीशं प्रमोदान्नाकिभिः स्तुतम् । सच्चिदानन्दनिर्लीनं, श्रीवीरस्वामिनं स्तुवे ॥ 2 ॥ श्रमणं सात्त्विकं धीरं, नीरं मोहाग्निशान्तये । कलितं कान्तबोधेन, वन्देऽहं शान्तिदाननम् ॥ 3 ॥ यस्य भक्तिप्रभावेण विलयं यान्ति सत्वरम् । दीर्घस्थितीनि कर्माणि निष्फलोपासना न हि ॥ 4 ॥ यदीयं शासनं लब्ध्वा 'द्यापि भव्याः प्रमोदिनः । विधायाऽऽराधनां शक्त्या, लभन्ते लाभमीप्सितम् ॥ 5 ॥ तं श्रीवीरं नरा भव्याः स्थिता मधुमतीपुरे । पश्यन्ति परया भक्त्या, पूजयन्ति स्तुवन्ति च ॥ 6 ॥ प्रातरुत्थाय नाथाऽहं भावयामि निरन्तरम् । शासनं ते विमुच्याऽन्य-न्न याचेऽत्र भवान्तरे ॥7॥ रागोऽपि शासनस्येह, सर्वकामितदायकः । आराधना कथं न स्यात् भववारिधिपारदा ॥ 8 ॥ जय त्वं जगदालम्ब ! जगदुद्धारतत्पर ! | परमात्मा श्रियोपेत !, निष्कलङ्कस्वरूपतः ॥ 9 ॥ लब्ध्वा पुण्योदयेनाऽद्य दर्शनं वीरनाथ ते । दूरीकृता मया पीडाः सर्वाश्चित्तशरीरयोः ॥ 10 ॥ भवन्तु भद्रकार्याणि श्रीवीरस्य प्रसादतः । श्रीस मङ्गलं भूया देवं मधुमतीस्थले ॥ 11 ॥ यदर्जितं मया पुण्य - मेतत्स्तोत्रविधानतः । तेन पुण्येन श्रीस, भूयान्मङ्गलविस्तरः ॥ 12 ॥ गुरूणां नेमिसूरीणां पूज्यानां सत्प्रसादतः । पद्मसूरिर्महोल्लासा- महावीरस्तुतिं व्यधात् ॥ 13 ॥ 80+02
Page #181
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 169 ॥ 8. श्रीसिद्धचक्रस्तोत्रसङ्ग्रहः ॥ ॥ श्रीसिद्धचक्रस्तोत्रम् ॥ परमेष्ठिमहामन्त्रं, नेमिसूरीश्वरं तथा । प्रणम्य प्रणयाम्यद्य, सिद्धचक्रस्तुति मुदा ॥ 1 ॥ सिद्धचक्रस्य माहात्म्यं, न गिराऽप्यभिधीयते । तत्त्वत्रयाराधनाऽत्र, सम्पूर्णा धर्मसाधना ॥ 2 ॥ व्रताराधनमप्यत्र, केनाऽप्यंशेन गीयते । फलं भावानुसारेण, भाव उल्लासहेतुकः ॥ 3 ॥ क्रियाया अपि प्राधान्यं, शेयमित्थं द्वयोरपि । कूपखननतुल्या हि, क्रियाभावो शिरानिभः ॥ 4 ॥ शिरा नाऽऽविर्भवत्येव, कूपखननमन्तरा । शिरामृते वारि नैव, बहु तत्राऽवतिष्ठते । / 5 / / अतः प्रवचने प्रोक्ता, द्वयोरप्युपयोगिता । न चेदेकं तदा नैव, स्वेष्टं कार्यं प्रसिद्ध्यति । / 6 / / अल्पनिद्रोऽल्पभोजी च, निरीहो निष्कषायकः । अनन्यनिन्दको धीरो, गुरुभक्तिपरायणः ॥ 7 ॥ कर्मक्षयाभिलाषी च, मन्दरागादिवान् नयी । दयालुर्विनयी प्रोक्तः, सिद्धचक्रस्य साधकः ॥ 8 ॥ विज्ञायेत्थं गुरोः पार्वे, सिद्धचक्रविधिं वरम् । साधनां येऽत्र कुर्वन्ति, ते लभन्तेऽचलालयम् ॥ 9 / / गुरूणां नेमिसूरीणां, प्रज्ञांशोऽयं प्रसादतः । पद्मनामा गणी भक्त्या, सिद्धचक्रस्तुति व्यधात् ॥ 10 ॥
Page #182
--------------------------------------------------------------------------
________________ 170 श्रीविजयपद्मसूरिविरचितः ॥ श्रीसिद्धचक्रस्तुतिः ॥ यन्नामस्मृतिमात्रेण, भव्यानां दुरितक्षयः । पूजा यस्य महानन्द-दायिनी विघ्नवारिणी ॥ 1 ॥ (अनुष्टुब्वृत्तम्) तस्य श्रीसिद्धचक्रस्य, माहात्म्यं सूक्ष्मधीरपि । वर्णयितुं न शक्तः स्यात्, चित्रानन्तार्थभावतः ॥ 2 ॥ सोऽपि साधनसम्पन्नः, यदि नो सबलो भवेत् । प्रभवेयं कथं तत्र, तदाऽहं स्थूलधीषणः ॥ 3 ॥ अस्य पूर्णप्रभावेन, श्रीश्रीपालो नराधिपः । / चक्रे कुष्ठात्ययं प्राप, प्रौढराज्यं जयावहम् ॥ 4 ॥ पुण्यं लोकोत्तरं लेभे, पितृव्यमपि स यतः । जिगायाऽल्पेन कालेन, पुण्यं बलवदेव हि ॥ 5 ॥ धन्यास्ते लघुकर्माणो, जन्मत्रितयपावनाः । अल्पबन्धा महोत्साहाः, सदोपशमशालिनः ॥ 6 ॥ ये चित्तगुप्तिमाधाय, मोक्षलाभेऽप्यनीच्छवः । अमृतानुष्ठितिप्रीता, भीता कर्मानुबन्धतः ॥ 7 ॥ समेता द्रव्यसामग्या, साम्यरङ्गतरङ्गिणः । वर्यवैराग्यसद्भावा, निशान्ता योगनिश्चलाः ॥ 8 ॥ कुर्वते तस्य मन्त्रस्या-'ऽराधनां भावसाधनाम् । अपूर्वाह्लादतो त्यक्त्वा, निदानांशं च सर्वत: ॥ 9 ॥ आस्कन्दन्ति पराभूति, गदादिभ्यो न ते नराः । लभन्ते विजयं नित्यं, यश:कीर्तिमहाबलम् ॥ 10 ॥ इत्यालोच्य मुदा कुर्वे-'हमपि ध्यानसंस्तुतिम् । कुरु वासं प्रभो! चित्ते, तेन मे विशदेऽमदे ॥ 11 ॥ यन्न जातं भवद्भक्त्या, तन्न केनापि जायते । इति निश्चयसम्पन्नः, त्वद्भिन्नं न स्मराम्यपि ॥ 12 / / गुरूणां नेमिसूरीणां, प्रज्ञांशोऽयं प्रसादतः । पद्मनामा गणी भक्त्या, सिद्धचक्रस्तुति व्यधात् ॥ 13 ॥ ॥ श्रीसिद्धचक्राष्टकम् ॥ ध्यात्वा श्रीपार्श्वनाथस्य, पदद्वन्द्वं हितप्रदम् । नत्वा श्रीनेमिसूरीशं, सिद्धचक्रमभिष्टुवे ॥ 1 ॥ (अनुष्टुब्वृत्तम्)
Page #183
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 171 चङ्गातिशयसंयुक्तं, भ्राजिष्णुं भासुरैर्गुणैः । अर्हन्तं नयनिक्षेपै-ध्येयं तं प्रणिदध्महे ॥ 2 ॥ सिद्धं कर्माष्टकापेतं, निष्कलङ्कं निरञ्जनम् । अखण्डानन्दनिर्मग्नं, सिद्धिनाथं नमाम्यहम् ॥ 3 ॥ षट्त्रिंशत्सद्गुणोपेतं, सारणादिविधायकम् । पायकं भवभीतानां, वन्दे सूरीश्वरं मुदा ॥ 4 ॥ विवेकभृन्मुनीशानां, वाचनादायकं सदा । सदभ्यासविधौ रक्तं, वाचकं समुपास्महे ॥ 5 ॥ मूलोत्तरगुणोद्याने, रमन्ते भ्रमरा इव । भावनावासिताः सन्तः, साधवः सन्तु मुक्तये ॥ 6 ॥ निःशङ्कं तदसत्यं नो, वचनं यज्जिनोदितम् । एवमध्यवसायो यो, दर्शनं तत् सुखावहम् ॥ 7॥ बोधो जीवादितत्त्वानां, सम्यग्ज्ञानं तदीष्यते । चारित्रं सत्फलं यस्या-'नेकभेदमभिष्टवे ॥ 8 ॥ त्यागः सावधयोगानां, चारित्रं पञ्चधा श्रुतम् । आराध्यं मुनिभिर्हर्षात्, तद् वन्देऽनन्तशोऽन्वहम् ॥ 9 ॥ युक्तं द्वादशभेदेन, कर्मेन्धनहुताशनम् । तपोऽनिदानभावेन, विधेयं भावमङ्गलम् ॥ 10 ॥ नवानां सत्पदानां ये, हृदि ध्यानं वितन्वते । भावपाशविनिर्मुक्तं, ते लभन्ते शिवास्पदम् ॥ 11 ॥ गुरुणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः । पद्मसूरिर्महोल्लासात्, सिद्धचक्रस्तवं व्यधात् ॥ 12 ॥ ॥ श्रीसिद्धचक्रस्तोत्रम् ॥ शलेश्वरपुराधीशं, पाश्र्वं पावोपसेवितम् । नेमिसूरिं गुरुं नत्वा, सिद्धचक्रं स्तवीम्यहम् ॥ 1 ॥ (अनुष्टुब्वृत्तम्) मन्त्रं श्रीसिद्धचक्राख्यं, विमलेश्वरपूजितम् । चक्रेश्वरीसुरीध्यातं, ध्यायामि हृदि सर्वदा ॥ 2 ॥ द्वादशाऽष्टौ क्रमेणाऽथ, षट्त्रिंशत् पञ्चविंशतिः । सप्तविंशतिरग्रेऽथ, षष्टिः सप्ताधिकैव च ॥ 3 ॥ एकपञ्चाशदेवेह, सप्ततिरष्टमे दिने । पञ्चाशत् स्वस्तिकादीनां, मानं ज्ञेयं यथाक्रमम् ॥ 4 ॥
Page #184
--------------------------------------------------------------------------
________________ 172 प्रदक्षिणाया अप्येवं, क्षमाश्रमणकस्य च । सङ्ख्या पूर्ववदेवोक्ता, कायोत्सर्गस्य सैव च ॥ 5 ॥ द्विः प्रतिक्रान्तिरर्चा च, त्रिकालं श्रीमदर्हताम् । नव चैत्यवन्दनानि त्रिसन्ध्यं देववन्दनम् ॥6॥ द्विसहस्रप्रमाणोऽथ, जापो द्विः प्रतिलेखनम् । वर्णानुसारतो कार्य - माचामाम्लाभिधं तपः ॥ 7 ॥ श्रीमद्गुर्वाननेनैव, अर्हदादिपदस्य च । श्रुत्वा स्वरूपमानन्दाद् ध्यातव्यं निजमानसे ॥ 8 ॥ ध्येयं नवपदध्यानं, सर्वध्येयेषु सुन्दरम् । यत्प्रभावेण नश्यन्ति, सर्वोपद्रवहेतवः ॥ 9 ॥ श्रीपालमदनाभ्यां तत्, सिद्धचक्रस्य साधनम् । विहितं बहुमानेन, येन वृद्धिसमृद्धयः ॥ 10 ॥ चैत्रे तथाऽऽश्विने मासे, भो भव्या ! महदादरात् । कुर्वन्त्वाराधनं तस्य, भवन्तु स्थिरताश्रयाः ॥ 11 ॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः । पद्मसूरिः प्रमोदेन, सिद्धचक्रस्तुतिं व्यधात् ॥ 12 ॥ * श्रीविजयपद्मसूरिविरचितः ॥ श्रीसिद्धचक्रषट्त्रिंशिका ॥ प्रणम्याऽर्हमिति ध्येयं, श्रीगुरुं सम्पदां पदम् । सिद्धचक्रं महामन्त्रं, भक्त्या स्तोतुमुपक्रमे ॥ 1 ॥ (अनुष्टुब्वृत्तम्) अर्हन्निष्कलसिद्धसूरिगणिपोपाध्यायसत्साधुभिः सम्यग्दर्शनबोधसंयमतपोभिः सिद्धचक्रोद्भवः । श्रीश्रीपालनिदर्शनेन भविभि: पीयूषकर्मोद्यतैः, सम्पल्लब्धिसुसिद्धिदोऽस्तु विधिना मन्त्रः समाराधितः ॥ 2 ॥ (शार्दूलविक्रीडितवृत्तम्) लब्ध्वा क्षायिकदर्शनं शिवपदं कार्याणि पञ्चाऽष्टमे, कृत्वाऽस्मिन् नवमे स्थले च दशमे लोभक्षयं सर्वथा । कृत्वा क्षीणकषायकेऽन्त्यसमये प्रध्वंस्य कर्मत्रयं, प्रादुर्भावितकेवलर्द्धिजिनपो ध्यानान्तरीयस्थितः ॥3॥ पूज्यश्चेह जघन्यतोऽप्यमरकोट्याऽऽह्लादसम्पूर्णया, युक्तो द्वादशभिर्गुणैरतिशयभ्राजिष्णुपञ्चोपमः । भव्यानां समवसृतौ सरलया वाचोपवेशं दद-दर्हन् केवलदोऽस्तु भव्यभविनां जैनेन्द्रनामोदयी ॥ 4 ॥ ते धन्या कृतपुण्यका अपि नराः प्रौढप्रभावोन्नता, वन्दन्ते हरयोऽपि नाकिकलितास्तान् सद्गुणग्राहिणः । सद्ध्यानस्तवनार्चनाद्युदयदं हर्षादवस्थात्रिकं, ध्यात्वाऽर्हत्पदपद्मभक्तिनिरता येऽवञ्चका आदरात् ॥ 5 ॥ प्रध्वंस्याऽन्त्यगुणाश्रयद्विचरमे द्वासप्ततिं यः क्षणे, शुक्लेन प्रकृतीरपास्य समये तिस्रो दशश्चाऽन्तिमे । ऋज्वा हेतुचतुष्टयोर्ध्वगतिना प्रापाऽपवर्गश्रियं, (जातः) सत्स्वास्थ्याष्टगुणस्थिरत्वचरणानित्थंस्थसंस्थानकः ॥6॥
Page #185
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 173 चन्द्राग्नि(31)प्रमितैर्गुणैरुपगतः सच्चित्रधर्मेरपि, दीपोदाहृतिधामशालिविहितस्वार्थस्वभावस्थितिः । सत्यानन्दनिरन्तराज्यनृपतिर्भेदव्युदासायतं, सिद्धीशानमरूपभावविधिना ध्यायन्तु भव्याङ्गिनः ॥ 7 ॥ द्रव्याख्याकृतिभावभङ्गविविधानेकप्रकारज्जइ-विज्ञेयाहविमर्शभावविसरो यस्याऽस्त्यनेकागमे । आयोपायविचक्षणः स्वपरसिद्धान्तार्थविज्ञानभृत्, सद्भव्योद्धृतिकर्मठ: प्रवचनप्रोद्दामयोगाश्रयः । / 8 / / अर्थानां श्रुतगामिनां करुणया सद्वाचनादायकः, पञ्चप्रस्थितिसूरिमन्त्रबहुमानाराधनातत्परः । कायाग्नि(36)प्रमितैर्गुणैरुपगतः सत्स्मारणाद्युद्यतः, सद्भावातिशयैश्चतुर्भिरसमैः स्थानोक्तिगइ राजितः ॥ 9 ॥ निस्तन्द्रो जिनशासनावनविधौ स्वर्णाभदेहाकृति- वारातिनिपीडिताङ्गिनिवहोल्लाघत्वकृत् सद्भिषक् । सद्वादीतरवादिवर्गहरिणस्तोमेषुवकोपमो, भावाचार्यवरं करोतु विषयं भक्तेर्मुदा देहिनः! ॥ 10 ॥ निक्षेपैरधिकैश्चतुर्भिरपि यं नोआगमान्योक्तिभिः, शास्त्रज्ञाः परिचिन्तयन्ति नितरां धीसम्पदा राजितः । पञ्चाङ्गाङ्गविभिन्नवित् समुचितान्तेवासिचिद्भूरुहं, नित्यं पल्लवयन् प्रमादविगतः सद्वाचनाम्भोभरैः ॥ 11 ॥ मोहाद्यावृतचेतनार्थमनुजेभ्यश्चेतनादायको, शास्त्रे गारुडिकोपमोऽपि गदितो यो वर्यधन्वन्तरिः । दुर्मत्यामययातनानिगडितभव्या(श्रेष्ठा)ङ्गिनां सत्त्वरं, श्रीमच्छास्त्ररसायणेन प्रमुदा सत्सज्जतापादकः ॥ 12 ॥ प्रोद्योताक्षरचन्दनाघतपनस्वेदप्रशान्त्याकरो, दीप्तोऽनुग्रहजीवनेन गणचिन्ताधायको विस्पृहः । चित्सन्तोषितशिष्यसङ्घजनतासद्भावसंवर्धको, मार्गोद्भासनदीपमुज्ज्वलपदं तं स्तौमि श्रीवाचकम् ॥ 13 / / यः सत्साम्यवराशयः श्रुतधरः क्षान्त्यादिधर्मालयः, श्रद्धादित्रिकसाध्यसाधकसदाचारातरौद्रापहः । शिक्षाधारकतोषशालिनिजभावालीनभद्रङ्करो, निर्मोहापरिणामभूरिपरिणामग्रन्थिमिथ्यामतिः ॥ 14॥ पञ्चानां पदधारिणां विनयकृज्ज्येष्ठोऽपि पर्यायतः, तत्सद्भावनवन्दनाविधिकरः स्वाध्यायवर्योद्यमी । षट्कायावनमुक्तिदप्रवचनाम्बाराधकोऽनारतं, जैनाज्ञाप्रणयी कषायविकथाशल्यप्रमादापहः ॥ 15 / / चक्रीन्द्रानधिगम्यरम्यप्रमदो येनाऽऽप्यते त्यागजो, यः कर्ताऽत्यतिवर्धमानपरिणामेनाऽमृतानुष्ठितेः । संवासं विदधाति सद्गुरुकुले गीतार्थनिश्रानुगः, पूज्यं कल्पविहारिणं तमनिशं वन्देऽनगारं मुनिम् ॥ 16 / / निःशङ्कं वितथं न तीर्थपतिभिः प्रोक्तं स्वरूपं समं, निर्ग्रन्थागम एव वा हितकरः सत्यः परार्थस्ततः । अन्योऽनर्थक इत्यनर्थदलना सद्भावना दर्शनं, नामाद्यैः परिभावनीयमनिशं नोआगमान्योक्तिभिः ॥ 17 ॥ अमितपुण्यमहोदयशालिनः, प्रवरसाधनपञ्चकभाविनः । प्रकृतिसप्तकशान्तिलयोभयाद्, भवति दर्शनलाभ इहाऽमल: ॥ 18 ॥ (द्रुतविलम्बितवृत्तम्) भ्राम्यन् भीमभवे महीध्रतटिनीतत्प्रस्तरन्यायतः, सप्तानां हि यथाप्रवृत्तिकरणादल्पां स्थिति कर्मणाम् । कृत्वा ग्रन्थिमथोच्छिनत्ति करणेनाऽन्येन कश्चिज्जनो, गत्वाऽन्त्यं करणं त्रिपुञ्जविधिमाधायाऽश्नुते दर्शनम् ॥ 19 ॥ (शार्दूल0) सिद्धान्ते तदनेकभेदततिगं प्रोक्तं प्रणीतागमैः, कर्मग्रन्थमतं तदौपशमिकं मिथ्यामतेरादितः । / श्रीसिद्धान्तमतेन शान्तिलयजं सद्दर्शनं प्राप्यते, वर्यं साधनमस्तदोषविसरं प्रौढद्धिदेवायुषः ॥ 20 ॥ चिन्तारत्ननिभं वरेण्यपददं सल्लक्षणैर्लक्षितं, यद्युक्तोऽधमभिक्षुकोऽप्यधिकतामभ्येति सच्चक्रिणः । यद्धीनोऽधमयाचकादपि मतः श्रीसार्वभौमोऽप्यथ, तत्सद्दर्शनमाभजन्तु गुणिनस्तत्त्वार्थसूत्रोदितम् ॥ 21 / / भावानामखिलस्वरूपयमलं यत्तोऽङ्गिना ज्ञायते, ज्ञानं तद् द्विविधं परोक्षमपरं प्रत्यक्षमाद्यं तथा । चारित्रैकनिबन्धनं निरुपमा यत्तो वरा लब्धयः, यद्धीना न विपालयन्ति भविनो धर्मप्रदां सत्कृपाम् । / 22 / /
Page #186
--------------------------------------------------------------------------
________________ 174 श्रीविजयपद्मसूरिविरचितः निक्षेपैरधिकैश्चतुर्भिरपि यन्नोआगमान्योक्तिभिः, मीमांसाध्वगतं क्षयोपशमजं निर्दूषणं क्षायिकम् । भान्वाच्छादकवारिवाहकटसदृष्टान्तगम्यं वरं, लब्धिस्थानमशेषपापदलनं भेदैरनेकैर्युतम् ॥ 23 ॥ माता पुत्रबुधार्यरक्षितमतथ्यज्ञानसान्वितं, भूपायैरपि भूरिसत्कृतमपि प्रानन्दमापैव न । मिथ्याज्ञानमपास्य भीमभववार्धावश्मनौसन्निभं, सत्यज्ञानमभङ्गयत्नविनयाद् ग्राह्यं सुधीभिस्ततः ॥ 24 ॥ नामाद्यैरधिकैश्चतुर्भिरपि यन्नोआगमान्योक्तिभिः, चिन्त्यं सञ्चितकर्मकल्मषचयप्रध्वंसकं श्रीप्रदम् । चित्साध्यं निरुपाधिकस्थिरमहानन्दाश्रयापादकं, विश्वाखण्डलनाकिनामपि महर्डीनां परं दुर्लभम् ॥ 25 ॥ सल्लोकोत्तरवाञ्छितार्थनिवहप्रादेशनप्रत्यलं, कौघक्षयशान्तियुग्मभवनोपायोद्भवं निर्भयम् । / व्यावृत्तीतररूपमव्ययगुणं मैत्रीचतुष्काञ्चितं, पूज्यैः साधितमर्पितं करुणयाऽन्येभ्यो मुदा भाषितम् ॥ 26 / / पूर्वं या वरदर्शनाप्तिसमये शेषा बभूव स्थितिः, सा चेत् पल्यपृथक्त्वकेन रहिता तद् देशतः संयमम् । सङ्ख्येयाब्धिविहानिना च लभते तत् संयमं सर्वतः, सङ्ख्यातीतभवान् लभेत प्रथमं चारित्रमष्टौ भवान् ॥ 27 ॥ संक्लेशाध्रुवबाह्यशर्मकलितः सांसारिकार्थव्रज, इत्यालोच्य सुचक्रिणोऽपि सुखदं बभ्रुर्मुदा संयमम् । पूज्यास्तद्भवमुक्तिगामिजिनपा अप्यादधुस्तद्धित-मालस्य परिहाय भव्यचरणं ज्ञात्वैतदङ्गीकुरु ॥ 28 ॥ दुर्भव्या अपि जातिभव्यभविनो भावाल्लभन्ते न यत्, तद्भव्या अपि प्राप्नुवन्ति खलु ये पुण्योदयोत्कर्षिणः । ते धन्याः पुरुषोत्तमाश्च विधिना लब्ध्वाऽपि पारङ्गता, यस्मादाप्तिरिहाऽस्य विश्वसुलभा सत्पालना दुष्करा ॥ 29 ॥ नामाचैरधिकैश्चतभिरपि यन्नोआगमान्योक्तिभि-ध्येयं स्वज्चलनात्महाटकमलव्युच्छेदकं श्रीप्रदम् । काङ्क्षासंवरनिर्निदानपरमज्ञानोत्तमार्थापकं, चक्रयाखण्डलवर्यदेवपदवीसिद्धिप्रदानक्षमम् ॥ 30 ॥ दुष्कर्माणि निकाचितान्यपि लयं प्राप्नोति यत्तो द्रुतं, सामग्रीसहितादपायसमवायोज्जासनं मङ्गलम् । विश्वाश्चर्यकरप्रभावललितं स्वर्गापवर्गों यतः, प्रद्युम्नास्यपिधानमिन्द्रियदमं भद्राम्बुजाहर्मणिम् ॥ 31 ॥ शास्त्रज्ञानप्रकाण्डनाककुसुमब्रह्मप्रवालाञ्चितं, सत्कारुण्यदलेन्द्रियोद्दमनशाखं तोषमूलोद्गतम् । श्रेयोधामफलं प्रभावजनतामेयप्रमोदावह, तन्मन्दारनिभं तपोऽतिशयभृत् पुण्योदयादाप्यते ॥ 32 ॥ चक्रुस्तद्भवमोक्षयायिजिनपा अप्यैतदानन्दतः, ते गण्या न भवा अतोऽपि विधिना तत् साधनीयं त्वया । यावत् षष्टिसहस्रवर्षमतनीत् सा सुन्दरी सत्तप, एवं पाण्डवचन्द्रभूपमदनाश्रीपालभूपादयः ॥ 33 ॥ लब्धीः श्रीगणधारिगौतमविभुर्लेभे विशिष्टास्ततः, स्वर्ग प्राप दृढप्रहारिभयदस्तेनश्चतुर्घातकः । आचाम्लात् तपसो विपत्तिरहितास्ते यादवा जज्ञिरे, स्यन्दिन्याऽथ सनत्कुमारनृपतिश्चक्रे तनुं निर्मलाम् ॥ 34 ॥ ते नागार्जुनपादलिप्तमुनिपश्रीबप्पभट्टादयः, संप्रापुर्विशदस्वभावतपसः सल्लब्धिसिद्धीर्वराः । ज्ञात्वैतद् रसगृद्धिमुन्नतिकरं त्यक्त्वा विधेयं तपो, देहः शोक्ष्यत एव रोगततिना चेत् तेन नो शुष्यते ॥ 35 / / सद्भाग्याधिगमस्य निर्मलतमश्रीसिद्धचक्रप्रभोः, पूज्यश्रीगुरुनेमिसूरिचरणाम्भोजप्रसादादिदम् । पूर्वोक्तं स्वबलाधरीकृतमहारत्नप्रभावव्रजं, ज्ञात्वा ये बहुमानभक्तिनिरतास्तेभ्यो नमोऽनारतम् ॥ 36 / / वर्षे बाणनिधाननन्दशशिसंमाने(1995) वरे कार्तिके, श्रीमद्गौतमकेवलाप्तिदिवसे श्रीनेमिसूरिक्रमे । पद्मे षट्पदपद्मसूरिरमलश्रीसिद्धचक्रप्रभोः, चक्रे श्रीमति वर्यराजनगरे सत्तत्त्वषट्त्रिंशिकाम् ॥ 37॥ ॥ समाप्ता विजयपद्मसूरिप्रणीता श्रीसिद्धचक्रषट्त्रिंशिका ॥
Page #187
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 175 ॥ श्रीसिद्धचक्रशतकम् ॥ श्रीसेरीसकतीर्थेशं, नेमिसूरिं गुरुं तथा । वन्दित्वा सिद्धचक्रस्य, शतकं विदधाम्यहम् ॥ 1 ॥ सच्चिदानन्दसाम्राज्यं, प्राप्यते यत्प्रभावतः । सिद्धचक्रं तदुल्लासाद्, भव्याः सेवन्तु सत्त्वरम् ॥ 2 ॥ अर्हन्तोऽपुनरावृत्ताः, सूरयो वाचका अपि । मुनयो दर्शन-ज्ञाने, चारित्रं निर्मलं तपः ॥ 3 ॥ सिद्धचक्रमिति ज्ञेयं, ध्येयं नवपदात्मकम् । आलम्बनं परं प्रोक्तं, मनोनिग्रहसाधनम् ॥ 4 ॥ भावप्रतिष्ठितो धर्म, उपदिष्टो जिनेश्वरैः । न जायते शुभो भावः, मनोनिग्रहमन्तरा । / 5 / / निर्ममत्वं भवेद् भावात्, शुभात् साम्यं ततोऽपि च । रागादेविजयः साम्यात्, चेतःशुद्धिः ततो भवेत् ॥ 6 / / तयेन्द्रियजयस्तेन, कषायाणां जयो भवेत् । तेनैव भवनाशोऽतो, भावप्राधान्यमिष्यते ॥ 7 ॥ एतदेवाऽभिसन्धाया-'हंदादीनां विचारणा । विधिना गुणिभिः कार्या, सात्त्विकोल्लाससङ्गतैः ॥ 8 ॥ उपाय' तीर्थकृन्नाम, विंशतिस्थानसाधनात् । स्वर्गं वा नरकं गत्वा, बद्धायुरनुसारतः । / 9 / / पुण्यसम्भारसंयुक्तं, ज्ञानत्रयसमन्वितम् । मानुष्यं येन सम्प्राप्त, पूर्वायु:क्षयतः ततः ॥ 10 ॥ यस्य जन्मनि सञ्जातः, प्रकाशो नरकेष्वपि । आद्ये सूर्यप्रकाशाभः, किञ्चिदूनस्ततः परे ॥ 11 / / तृतीये चन्द्रसंकाशः, किञ्चिदूनश्चतुर्थके । ग्रहाभः पञ्चमे श्वभ्रे, षष्ठे नक्षत्रसन्निभः ॥ 12 ॥ ताराभः सप्तमे श्वभ्रे, ज्ञेयमेवमनुक्रमात् । प्रमोदश्चाऽपि सर्वत्र, पञ्चकल्याणके मतम् ॥ 13 / / उत्सवो दिक्कुमारीणां, सुरेन्द्राणां सुराचले । अङ्गष्ठामृतपायित्वं, स्तन्यपत्वं न शैशवे ॥ 14 / / गार्हस्थ्यं भोगकर्माप्त, भुक्त्वा दत्त्वा च वार्षिकम् । ज्ञात्वोचितं क्षणं लब्ध्वा , चारित्रं ज्ञानसंयुतम् ॥ 15 / / विहृत्योरविहारेण, प्रायो मौनं विधाय च । क्षपकश्रेणिमारुह्य, पराजित्य परीषहान् ॥ 16 / /
Page #188
--------------------------------------------------------------------------
________________ 176 श्रीविजयपद्मसूरिविरचितः विशुद्धं केवलं प्राप्य, मङ्घ ध्यानान्तरे क्षणे । सयोगी भगवान् पूज्यो, भव्येभ्यो देशनां ददौ ॥ 17 / / वरेण्यातिशयाः पुण्याः, चतुर्थाङ्गे प्रकीर्तिताः । वाणीगुणाश्च तत्रैव, यस्य तस्मै नमो नमः ॥ 18 / / उपमापञ्चकं यस्य, विशिष्टभावगर्भितम् । प्रदर्शितं सप्तमाङ्गे, यस्य तस्मै नमो नमः ॥ 19 ॥ यस्याङ्गष्ठमितं रूपं, देवा नो कर्तुमीश्वराः । योगीन्द्रैरपि ध्येयाय, तस्मै भक्त्या नमो नमः ॥ 20 ॥ निर्दोषाः शत्रुहन्तारः, समा वासवैरपि । श्वेता देवाधिदेवाश्च, अर्हन्तो जगदीश्वराः ॥ 21 / / गुणा भानुमिता येषां, श्रीजैनागमवर्णिताः । सत्त्वे मन्दरसंकाशा, गाम्भीर्ये सागरोपमाः ॥ 22 / / लभन्ते ध्येयरूपत्वं, मरुदेवेव ध्यायकाः । अर्हत्पदमिति ध्येय-मागमादिविचारतः ॥ 23 / / शुक्लध्यानान्त्यभेदाभ्यां, योगरोधं विधाय ये । अस्पृशद्गतिना सिद्धाः, तेभ्यो नित्यं नमो नमः ॥ 24 / / अष्टकर्मवियोगेन, गुणाष्टकविराजिताः । अनित्थंस्थस्वरूपाप्ताः, स्वतन्त्रानन्दसङ्गताः ॥ 25 / / त्रिभागोनावगाहस्थाः, सिद्धशिलाविराजिताः । एरण्डादिकदृष्टान्तात्, समयेनोर्ध्वगामिनः ॥ 26 / / यत् सुखं वासवादीनां, ततोऽनन्तगुणं सुखम् । अव्ययपदप्राप्तानां, सिद्धानां शाश्वतं मतम् ॥ 27 ॥ कदलीस्तम्भसंकाशं, सुखं सांसारिकं समम् । अप्येतद् दुःखसम्भिन्नं, तेषां लेशोऽपि तस्य न ॥ 28 / / ज्ञेयमप्यत्र नो वक्तुं, शक्यं केवलिनाऽपि च । उपमाभावतो म्लेच्छ:, यथा पुरसुखं तथा ॥ 29 ॥ आत्मारामरताः शुद्धाः, स्थिता ये दीपदीप्तिवत् । साद्यनन्तविभङ्गस्थाः, पुनरावृत्तिवर्जिताः ॥ 30 ॥ कृतार्थाः सच्चिदानन्दाः, निष्कलात्ममहोदयाः । रूपारूपस्वभावस्था, निर्बीजाः पारमाथिकाः ॥ 31 / / अनङ्गस्थितिमन्तो ये, अनङ्गनाशका अपि । पूर्णतापूरितात्मानः, स्थैर्यसंयमशालिनः ॥ 32 ॥ अन्नादीनां फलं स्वास्थ्यं, तत् त्वत्र क्षणिकं मतम् । तेषां सिद्धात्मनां शुद्धा, शाश्वती स्वस्थता मता ॥ 33 / /
Page #189
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः कर्माभावान्न सिद्धानामन्नादिग्रहणं मतम् । कि लोहाकर्षणं क्वाऽपि लोहचुम्बकमन्तरा ॥34॥ भोगिनोऽपीतभोगा ये अवर्णा अपि साक्षराः । तेषां ध्यानानुभावेन भेदभावो विनश्यति ॥ 35 ॥ रक्तवर्णविचारेणाऽसंप्रज्ञातसमाधिना । सिद्धाभिधं पदं ध्येय-मागमादिविचारतः ॥ 36 ॥ षट्त्रिंशद्गुणसंयुक्ताः, पञ्चातिशयशोभिताः । पीतवर्णा यथा स्वर्णं, स्मारणादिविधायकाः ॥37॥ गच्छाधीशाः प्रदीपाभा:, पूज्या धर्मधुरन्धरा: / निधयो लब्धिसिद्धीनां निःस्पृहा भवचारके ॥38॥ जातिकुलादिभिः श्रेष्ठा भवकूपस्थिताङ्गिनाम् । वितत्य देशनारज्जू: सम्यगुद्धारकारकाः ॥39॥ शिष्येभ्यो वाचनादाने, अर्थातच परायणाः । प्रस्थानाराधकाः सूरि-सन्मन्त्राराधनोद्यताः ॥ 40 ॥ कल्पादावनुयोगे च दशवैकालिके तथा । संक्षेपात् कथिता येषां, पञ्चविंशतिसद्गुणाः ॥ 41 ॥ यानकल्पा भवाब्धौ ते वैद्यवद्धितकारकाः । एवं सूरिपदं ध्येय-मागमादिविचारतः ॥ 42 ॥ उपसमीपमागत्य येभ्यः शास्त्रमधीयते । गम्यते स्मर्यते येभ्यो, द्वादशाङ्गोपदेशकाः ॥43॥ येषां पार्श्वे श्रुतस्याऽऽयो ऽध्ययनाध्यापनोद्यताः । विबुधास्ते निरुक्तार्था दुपाध्यायाश्च वाचकाः ॥ 44 ॥ निर्मल ध्यानकर्तारः प्राप्तान्तेवासिपाठकाः । उपायका उपायानां चिन्तकाः स्वान्यभद्वयोः ॥ 45 ॥ सूत्रार्थोभयवेत्तारः, संयमादिषु तत्पराः । वाचनादायकाः सूत्रात्, शिष्येभ्यो गुणसम्भवात् ॥ 46 ॥ सूत्रार्थस्थिरताऽन्योप- कारो मोहजयस्तथा । , आयत्यप्रतिबद्ध (न्ध)श्च, ऋणमोक्षो गुणा इति ॥ 47 ॥ स्वरादिशुद्धसूत्रार्थाः सदा योगोपयोगिनः । गच्छस्योपग्रहे रक्ताः, पञ्चविंशतिसद्गुणाः ॥ 48 ॥ मोहाहिविषवेगानां, महागारुडिकोपमाः । ध्येयं तुर्यपदं नित्य-मागमादिविचारतः ॥ 49 ॥ संयमाराधनोद्युक्ता, द्विधा शिक्षापरायणाः । पदस्थपूजका मान्या, निर्ग्रन्थाः समतान्विताः ॥ 50 ॥ 177
Page #190
--------------------------------------------------------------------------
________________ 178 श्रीविजयपद्मसूरिविरचितः शमिनो वर्णतो श्यामाः निरारम्भा गतस्पृहाः । शान्ता दान्ताश्च सद्भावाः, सप्तविंशतिसद्गुणाः ॥ 51 ॥ गुप्ता भ्रमरसंकाशा, नवकल्पविहारिणः । मुनयोऽपि सदा ध्येया आगमादिविचारतः ॥ 52 ॥ करणत्रयसंसिद्धं, पञ्चभेदं च दर्शनम् । पञ्चलिङ्गं सदा श्वेतं, शुभभावात्मकं तथा ॥ 53 ॥ बह्वाकर्षसंयोगं (?), देवत्वसिद्धताप्रदम् । सद्दर्शनं सदा ध्येय-मागमादिविचारतः ॥ 54 ॥ तत्त्वावबोधरूपं यद्, भूरिभेदसमन्वितम् । करुणासाधनं सिद्धं, कर्तव्यादिविवेचकम् ॥ 55 ॥ मूलं च धर्ममूलस्य, संयमोत्कर्षकारकम् । क्रियायाः करणं नित्यं सर्वत्र पूज्यताप्रदम् ॥ 56 ॥ सत्यक्रमगतं शास्त्रे, जननीहर्षदं परम् । अध्यात्मयोगसम्पन्नं, सत्प्रियं नवनाङ्कुशम् ॥ 57 ॥ मलयासुन्दरी येनै- केनाऽपि धैर्यमाहिता । ध्येयं ज्ञानं तदेवेष्ट-मागमादिविचारतः ॥ 58 ॥ शक्त्याविर्भावकं शुद्धं चितापचयकारकम् । मोहरज्जुलवित्रं च सत्या (परमा) नन्ददायकम् ॥ 59 ॥ मुहूर्तपर्यायेणाऽपि युक्ष(?) वैमानिकाः सुराः । मुक्तोऽपि मरुदेवीवै-वंविधं यस्य वर्णनम् ॥ 60 ॥ क्रमलभ्यं च मान्द्येन, कषायाणामनेकधा । बह्मकर्षयुतं पूज्यो, यतो भिक्षुरपि भवेत् ॥ 61 ॥ यल्लीना मुनयो नित्यं वन्द्यन्ते वासवैरपि । श्रद्धादि सफलं येन, प्रवृत्तीतरभावितम् ॥ 62 ॥ मैत्र्यादिभावना अष्टी मातरो यस्य साधनम् । आगमादिविचारेण, ध्येयं चारित्रमन्वहम् ॥63 ॥ तुष्टिर्मूलं श्रुतं स्कन्धो, दमाः शाखाः प्रवालकाः । शीलं चाऽभयपर्णानि पुष्पं स्वर्गसुखं तथा ॥ 64 ॥ फलं मुक्तिसुखं यस्य, कल्पवृक्षनिभं तपः । निदानातीतबोधेन, वर्धनीयं क्षमाम्भसा ॥ 65 ॥ शीलवृक्षोन्नतौ यस्य, साधना मेघसन्निभा । पिधानं तृष्णावदने, यानं स्वर्गापवर्गयोः ॥ 66 ॥ अग्निविघ्नलताध्वंसे, सद्भावाम्बुजभास्करम् । इन्द्रियाश्वरज्जुनिभं लब्धिसिद्धिविधायकम् ॥ 67 ॥ 2
Page #191
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः निराहारपदास्वादं, स्थैर्यभावसहायदम् । अहिंसासाधनं वयं सद्वैराग्योन्नतिप्रदम् ॥ 68 ॥ साध्यते वासवादित्वं, येनर्द्धिरप्यनर्गला । विहाय विकृती गृद्धि, कुरु बाहुबलीव तत् ॥ 69 ॥ जलेन कृतमप्यच्छे, वासः स्यान्मलिनं पुनः । तपसा निर्मलो जातो, न देहो मलिनो भवेत् ॥ 70 ॥ सर्षपाक्षतदध्यादौ, परमं मङ्गलं तपः । स्निग्धान्यपि हि कर्माणि दह्यन्ते येन लीलया ॥ 71 ॥ तपसेत्यादिनिर्युक्तौ प्रोक्तमावश्यके खलु । श्रुतकेवलिना श्रीम - त्स्वामिना भद्रबाहुना ॥ 72 ॥ रसपाको विना नाऽग्नि, न घटोऽपि मृदं विना । न पटोऽपि विना तन्तून् नाऽघनाशस्तपो विना ॥ 73॥ क्षारो वस्त्रस्य देहस्य, जलं स्वर्णस्य पावकः । नयनस्याऽञ्जनं हेतु-र्नैर्मल्ये तप आत्मनः ॥ 74 ॥ जिनेन्द्रैरपि यत् तप्तं तद्भवे मुक्तिगामिभिः । अज्ञातभवसङ्ख्यानै र्युष्माभिस्तु विशेषतः ॥ 75 ॥ अत एवाऽस्य प्राधान्यं मुक्त्यङ्गेषु प्रवेदितम् । 'तवसा संजमेणं' ति, भगवत्यादिसम्मतिः ॥ 76 ॥ भेदा द्वादश पञ्चाशत् संक्षेपाच्च विशेषतः । विधेयं तपसो ध्यान मागमादिविचारतः ॥ 77 ॥ ज्ञानं प्रकाशकं प्रोक्तं, शोधकं तप इत्यपि । गुप्तिकृच्चरणं ज्ञेयं, त्रियोगात् परमं पदम् ॥ 78 ॥ स्वरूपं सिद्धचक्रस्य, एवं किञ्चिद् विवर्णितम् । विधिपूर्वफलं तस्माद, विधिरादौ फलं ततः ॥ 79 ॥ चतुर्घटीशेषरात्रा - वुत्थाय स्वरमान्द्यतः । प्रतिक्रान्ति वा विधाय कायोत्सर्ग यथापदम् ॥80॥ आसूर्योदयतः कार्य प्रतिलेखनमित्यथ । देववन्दनमाधाय यन्त्रपूजाऽप्यनन्तरम् ॥ 81 ॥ नवचैत्यवन्दनानि तथैव गुरुवन्दनम् । व्याख्यानश्रवणं चैव, प्रत्याख्यानविधिस्ततः ॥ 82 ॥ सप्तधा निर्मलो भूत्वा कुर्यात् स्नात्रं च पूजनम् । यथागुणं स्वस्तिकादि कुर्यादुल्लासपूर्वकम् ॥ 83 ॥ पूर्ववद् विधिना कार्यं मध्याह्ने देववन्दनम् । प्रत्याख्यानं पारयित्वा चाऽऽमाम्लं च ततः पदम् ॥ 84 ॥ 179
Page #192
--------------------------------------------------------------------------
________________ 180 श्रीविजयपद्मसूरिविरचितः नोच्छिष्टं भोजनं धार्यं, स्थालीं कुर्याच्च निर्मलाम् । पीत्वाऽच्छां वाटिकां कृत्वा, स्थाप्येयं जलभाजने ॥ 85 ॥ अन्यथा जीवहिंसा स्यात्, संमूच्छिमविनाशतः । उच्छिष्टभोजनादौ हि जीवोत्पत्तिः प्रकीर्तिता ॥ 86 ॥ तत्रैव त्रिविधाहार प्रत्याख्यानं विधाय च । चैत्यवन्दनमप्येवं ततः कुर्याद् गुणस्मृतिम् ॥ 87 ॥ देवानां वन्दनादर्वाक्, प्रतिलेखनमित्यपि । द्वयं सूर्यास्तकालाद्धि, पूर्वं कार्यं विधीच्छुभिः ॥ 88 ॥ मन्दिरे दर्शना रात्रि - मङ्गलादि ततः परम् । प्रतिक्रमणमित्येवं कृत्वा विशतिसंमिता ॥ 89 ॥ नमस्कारावलिर्गुण्या, स्थैर्यात् श्रीपालरासकः । श्रोतव्यः प्रहारदूर्ध्वं पठित्वा पोरिसीं ततः ॥ 90 ॥ अल्पा निद्रेति सङ्क्षेपादेवं साधारणो विधिः । वर्णितो बिस्तरो ज्ञेयो, गीतार्थगुरुयोगतः ॥ 91 ॥ सम्पूर्णो मण्डलस्याऽस्य चरित्रे प्राकृते विधिः । प्रोक्तस्तदनुसारेण विज्ञेयो हर्षदायकः ॥ 92 ॥ सिद्धचक्रसमं नान्यदुत्तमं जगतीतले । रहस्यं जैनधर्मस्य, पूर्णमत्र प्रतिष्ठितम् ॥ 93 ॥ ये सिद्धा ये च सेत्स्यन्ति सिद्धयन्त्यन्यत्र येऽपि च । ते सर्वे सिद्धचक्रस्य साधनान्नैव संशयः ॥ 94 ॥ एकस्याऽपि पदस्याऽत्रा उनके ध्यानात् शिवं गताः । भवेन्नवपदध्यानान्मुक्तिः तत्र किमद्भुतम् ॥ 95 ॥ मन्त्रेषु परमो मन्त्रः, तत्त्वेषु तत्त्वमुत्तमम् । अर्थेषु परमार्थोऽयं पदेषु परमं पदम् ॥ 96 ॥ तामसी राजसी हेया, सात्त्विकी भक्तिरुत्तमा । विधेयाऽवञ्चकत्वेन, सैव सर्वार्थसिद्धिदा ॥ 97 ॥ क्षान्तो दान्तो निरारम्भो, निर्निदानो विधिप्रियः । आराधकोऽस्य विज्ञेयो, विपरीतो विराधकः ॥ 98 ॥ आराध्यं परया भक्त्या, शान्त्या शीलादियुक्तया । हन्तुं प्रभवति नैवा -'ऽराधकं शत्रुरत्र च ॥ 99 ॥ दिनानि नव प्रत्येक - माश्विनचैत्रमासयोः । एकाशीतिदिनान्येवं सार्धवर्षचतुष्टये ॥ 100 ॥ विधिनोद्यापनं कार्य तपसोऽन्ते प्रमोदतः । चरित्रात् प्राकृतात् सोऽयं विज्ञेयो रासकादपि ॥ 101 ॥ -.
Page #193
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 181 स्वाधीनाः सम्पदोऽनेन, ज्वरादिरोगसङ्क्षयः । पूर्वोत्पन्ना विनश्यन्ति, दास्यत्वादि भवन्ति न ॥ 102 / / अन्धत्वं जुङ्गितत्वं च, दौर्भाग्यं विकलाङ्गता । काणत्वं वामनत्वं च, न स्यादस्य प्रभावतः ॥ 103 / / वन्ध्यत्वं विषकन्यात्वं, वैधव्यं दुष्टरण्डता । मृतवत्सत्वदोषोऽपि, न स्यादस्य प्रभावतः ॥ 104 / / प्रेष्यत्वं पिङ्गलत्वं च, मूलतोऽपि प्रणश्यति । भूताद्युपद्रवाभावो, जायते नात्र संशयः ॥ 105 / / मुनिसुव्रतनाथस्य, तीर्थे श्रीपालभूपतिः । जातस्तेनेदमाराद्धं, मदनादियुतेन च ॥ 106 / / सक्षेपाराधनं पूर्वं, ततो विस्तरतो कृतम् । भक्तिः शक्त्यनुसारेण, जिनाज्ञाऽप्येवमास्थिता ॥ 107 / / नववर्षशते पूर्णे, स्वायुषस्तस्य भूपतेः । तद्ध्यानान्नवमे कल्पे, सुरः जातः सुरप्रभः ॥ 108 / / एकविंशतिवाआयु-स्तत्र भुक्त्वाऽत्र मानवः । पुनस्तत्रैव गत्यैवं, सेत्स्यति नवमे भवे ॥ 109 ॥ इत्थमेव क्रमो ज्ञेयो, जननीमदनादिषु । न भेदो नवसु ज्ञेयो, नवसंख्याऽप्यनुत्तरा ॥ 110 ॥ गुणितोऽङ्केन केनापि, नवाङ्को नैव भिद्यते । गुण्यसङ्ख्यासमानं यद्, गुणाकाराङ्कमेलनम् ॥ 111 / / वीरतीर्थे नवाऽऽत्मानः, तीर्थकृन्नामबन्धकाः । गुप्तयो नव शीलस्य, तत्त्वानि निधयो नव ॥ 112 / / अर्हन् पार्श्वनाथोऽपि, नवहस्तोच्छ्रयोऽभवन् । नव नेमिभवाः प्रोक्ताः, श्रीवीरस्य गणा नव ॥ 113 / / पारिहारिकसाधूनां, गणोऽपि नवसङ्ख्यकः । न चैकान्तोऽत्र लेशेन, विविधा बोधहेतवः ॥ 114 / / दुर्लभा धर्मसामग्री, दुर्लभो मानवो भवः । दुर्लभः समयोऽप्यस्य, मन्त्रोऽयमपि दुर्लभः ॥ 115 / / अद्य मे सफलं जन्म, पावना रसना कृता । समयः सार्थको जातः, सिद्धचक्रस्य साधनात् ॥ 116 / / सुलभा भोगसामग्री, नियमाद् भवसाधिका । न तथाऽऽराधना चेयं, विश्वविघ्नविदारिणी ॥ 117 / / धन्यानां पूर्णपुण्यानां, सात्त्विकोत्साहशालिनाम् । जायते निर्मला भक्तिः, सिद्धचक्रस्य साधने ॥ 118 / /
Page #194
--------------------------------------------------------------------------
________________ 182 श्रीविजयपद्मसूरिविरचितः मुल्येनैवाऽऽप्यते सर्व-मध्यक्षं यन्निरीक्ष्यते । साधना सिद्धचक्रस्या-'मूल्या निर्वाणदायिनी ॥ 119 / / त्रितत्त्वाराधनाऽप्यत्र, सवताराधनाऽपि च । दानाद्याराधना शुद्धा, मोक्षमार्गाधिसेवना ॥ 120 / / निर्जरासंवरौ तत्त्वे, द्वे निःश्रेयसकारके । तन्निबन्धनयोगेषु, सिद्धचक्रस्य मुख्यता ॥ 121 ॥ शाश्वतं शर्म मोक्षस्य, साधनाऽप्यस्य शाश्वती । अष्टाह्निकाद्वयं चापि, शाश्वतं नाकिनामपि ॥ 122 / / तस्मिन् काले सुराः सर्वे, द्वीपे नन्दीश्वराभिधे । विधायाऽष्टाह्निकानन्दं, लभन्ते कर्मलाघवम् ॥ 123 / / मिथ्यात्वाविरतियोगाः, कषाया इति हेतवः । संसारस्य निरुद्ध्यन्ते, सिद्धचक्रस्य साधनात् ॥ 124॥ सम्यग्दर्शनसंशुद्धिः, संहारोऽविरतेरपि । उपशान्तिः कषायाणां, प्रवृत्तिः शुभवर्त्मनि ॥ 125 / / नवानां कर्मणां रोधः, सञ्चितानां च निर्जरा । क्रमादात्मस्वरूपं च, निर्मलं स्फटिकाश्मवत् ॥ 126 / / शुक्लध्यानप्रतापेन, घातिकर्मचतुष्टयम् । दग्ध्वाऽऽप्नुवन्ति कैवल्यं, वर्णः श्वेतोऽर्हतां ततः ॥ 127 / / श्रेष्ठध्यानाग्निना शीघ्रं, कर्मकाष्ठविदाहकाः । सिद्धा रक्तोऽनलो वर्णो, रक्तः सिद्धीशितुर्मतः ॥ 128 / / विषापहं विनीतं च, मङ्गलं सद्रसायणम् । प्रदक्षिणावर्त्तमेव-मदाह्यानिन्धकं गुरु ॥ 129 / / कञ्चनाष्टगुणा एते, घटन्ते सूरिषु क्रमात् । यथा स्वर्णं विषं हन्ति, घ्नन्ति मोहविषं तथा ॥ 130 ॥ स्वर्ण विनयसम्पन्नं, विनीताः सूरयस्तथा । गीयते मङ्गलं स्वर्ण, सूरयो मङ्गलात्मकाः ॥ 131 / / तीव्ररोगापहं स्वर्णं, तत उक्तं रसायणम् । भावरोगांश्च प्रघ्नन्ति, सूरयस्तेन सन्निभाः ॥ 132 / / स्वर्णं प्रदक्षिणावर्त, सङ्घभद्रानुगाश्च ते । चतुर्विधसङ्घभद्रा-नुकूलाः सूरयो मताः ॥ 133 / / नाऽग्निना दह्यते स्वर्णं, विकटापत्तिवह्निना । दह्यन्ते सूरयो नाऽतो'-दाह्यास्तेऽत्र प्रभाषिताः ॥ 134 / / निन्दापात्रं न च स्वर्ण-मनिन्द्याः सूरयस्तथा । स्वर्णं धातु गुरु प्रोक्तं, सूरयो गुरवस्तथा ॥ 135 / /
Page #195
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 183 एवमष्टगुणप्राप्ताः, पीता: श्रीसूरयो मताः । ध्येयास्तत् पीतवर्णेन, सूरयो धर्मनायकाः ॥ 136 / / मेघवृक्षोपमानेन, शिष्यान् पाषाणसन्निभान् । दत्वा पल्लवितान् बोधं, कुर्वन्ति वाचका अमी ॥ 137 / / तदादिकारणेभ्यस्ते, पाठका नीलवर्णतः । / ध्येयाश्चित्तस्थिरत्वेन, सिद्धचक्रस्य साधकैः ॥ 138 ॥ श्यामं स्याद् भानुतापेन, यथा वस्तु तथा मताः । तपसो श्रमणाः श्यामाः, तद्ध्यानं श्यामवर्णतः ॥ 139 / / श्वेता गुणस्वरूपेण, अन्तिमा दर्शनादयः । तद्ध्यानं श्वेतवर्णेन, तस्मात् कार्यं विवेकिभिः ॥ 140 / / कारणान्तरमीमांसा, वर्त्ततेऽत्राऽप्यनेकधा । वर्णानां वर्णनं प्रोक्तं, तेभ्यः सङ्ग्रह्य देशतः ॥ 141 / / आसन्नमुक्तिभव्यानां, सदैव विधिभावना । अभव्यादिकजीवानां, विधित्यागोऽविधौ रतिः ॥ 142 / / ऐहिकार्थाभिलाषेणा-'नुष्ठानं यद् विधीयते । विषानुष्ठानमेतत्तु, शुभान्त:करणापहम् ॥ 143 ॥ पारलौकिककाङ्क्षाजं, गरानुष्ठानमुच्यते । गरं संयोगजं तद्वत्, समयान्तरपुण्यहृत् ॥ 144॥ अननुष्ठानमेतत्तु, शून्यचित्तेन या क्रिया । अकामनिर्जरा चात्रो-पयोगव्यतिरेकतः ॥ 145 / / अनुष्ठानगताद् रागा-दसुमद्भिविधीयते । ज्ञेयं तद्धत्वनुष्ठानं, परमार्थप्रदायकम् ॥ 146 / / जिनमार्गं प्रति प्रीतः, श्रद्धालुर्विधिरागवान् । सात्त्विकोल्लाससम्पन्नः, करोति यामनुष्ठितिम् ॥ 147 / / साऽमृतानुष्ठितिर्जेया, कर्ता तद्गतमानसः । क्रियाकालविधायी च, भाववृद्धिसमन्वितः ॥ 148 / / पुलकितो विस्मयी च, भवभीतः प्रमोदभाग् । लक्षणैर्लक्ष्यते लक्ष्यं, साधना बहुलाभदा ॥ 149 ॥ भो भव्या! एतदाकर्ण्य, सम्यक् चित्तेऽवधार्य च । कार्या साधनसम्पत्त्या, सिद्धचक्रस्य साधना ॥ 150 ॥ ॥ प्रशस्तिः ॥ बाणनिधाननवेन्दु(1995)-प्रमिते वर्षेऽक्षयतृतीयायाम् । श्रीनेमिसूरिसुगुरोः, विनेयलघुपद्मसूरिरहम् ॥ 151 ॥ (आर्यावृत्तम्) माहात्म्यान्वितभावं, नवपदमयसिद्धचक्रसार्धशतम् । श्रीमदहमदाबादे, स्तोत्रं चक्रे प्रमोदेन ॥ 152 / /
Page #196
--------------------------------------------------------------------------
________________ 1984 श्रीविजयपद्मसूरिविरचितः ॥ श्रीसिद्धचक्राष्टकम् ॥ श्रीपाश्वं स्तम्भनाधीशं प्रणम्य स्वगुरुं तथा । स्तुवे श्रीसिद्धचक्रेशं, सकलाभीष्टदायकम् ॥ 1 ॥ नमः श्रीसिद्धचक्राय, सिद्धमाहात्म्यशालिने । अनन्तार्थस्वरूपाय पायकाय भवाम्बुधेः ॥2॥ साध्यसिद्धिसमीहानां, विघ्नध्वंसविधायिने । चिन्ताव्याधिसमेतानां विशालानन्ददायिने ॥ 3 ॥ कवीनां कविताशक्ते- भव्यानां भावसन्ततेः । सम्पदां सम्पदिच्छूनां, मुक्तेर्मुक्त्यभिलाषिणाम् ॥ 4 ॥ दायकं सिद्धचक्रेशं, भव्या भाविमहोदयाः । भजन्तो भावतो नैव, स्पृश्यन्ते रिपुपीडया ॥ 5 ॥ युग्मम् ॥ धर्मिणः पञ्च चत्वारो धर्मा नव पदाश्रये । एकभक्त्या द्वयोर्भक्ति दानादीनां तथैव च ॥ 6 ॥ अर्हत् सिद्धाश्च सूरीशाः पाठकाः श्रमणास्तथा । दर्शनज्ञानचारित्रं, तपो नवपदात्मकम् ॥ 7 ॥ सिद्धचक्रं परं तत्त्वं शासने जिनभाषिते । परमार्थो न तद्भिन्नः कल्पशास्त्री कलावपि ॥ 8 ॥ मङ्गलं परमं ध्यानं, क्रियेयं मङ्गलप्रदा । मङ्गलं भावतो ध्याता, मङ्गलं साधनाक्षणः ॥ 9 ॥ सिद्धाः सिद्ध्यन्ति सेत्स्यन्ति, सिद्धचक्रप्रभावतः । भव्यानां क्षीणदोषाणां साधनेच्छा प्रजायते ॥ 10 ॥ विद्याप्रवाहनिः स्यन्द, महासिद्धिप्रदायकम् । भव्याः ! संसेव्य भावेन, लभध्वं सिद्धिसम्पदम् ॥ 11 ॥ गुरूणां नेमिसूरीणां पादसेवाप्रभावतः । पद्मसूरिः प्रमोदेन, सिद्धचक्रस्तुतिं व्यधात् ॥ 12 ॥ $50+08
Page #197
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 185 ॥ 9. शारदास्तोत्रे ॥ ॥ श्रीशारदालघुस्तोत्रम् ॥ सदतिशयान्वितरूपा, जिनपतिवदनाब्जवासिनी रम्या । नयभङ्गमानभावा, प्रभुवाणी बोधदा वोऽस्तु ॥ 1 ॥ (आर्या) तदधिष्ठायकभावं, प्राप्ता श्रीशारदा चतुष्पाणिः । श्रीगौतमपदभक्ता, विज्ञानोत्कर्षदा भवतु ॥ 2 ॥ प्रस्थानस्मृतिकाले, भावाचार्या निधाय यां चित्ते । कुर्वन्ति स्वान्यहितं, स्तवीमि तां शारदां नित्यम् ॥ 3 ॥ औं ह्रीं क्लीं वाग्वादिनि !, वद वद मातः ! सरस्वति ! प्रौढे ! / / तुभ्यं नमो जपन्त्वि-त्येतन्मन्त्रं सदा भव्याः ॥ 4 ॥ मन्त्रानुभावसिद्धा, मलयगिरिहेमचन्द्रदेवेन्द्रौ । श्रीवृद्धमल्लमुख्या, जाता जिनधर्मखदिनकराः । / 5 / / ते पुण्यशालिसुधियो, विशालकीर्त्तिप्रतापसत्त्वधराः । ये त्वत्पदपद्मरताः, प्रभातकाले स्तुवन्ति नराः ॥ 6 / / ॥ श्रीसरस्वतीस्तोत्रम् ॥ श्रीस्तम्भनपतिपावं, नत्वा गुरुवर्यनेमिसूरिवरम् । प्रणयामि भक्तिभावः, सरस्वतीस्तोत्रमुन्नतिदम् ॥ 1 ॥ सदतिशयान्वितरूपा, जिनपतिवदनाब्जवासिनी रम्या । नयभङ्गमानभावा, प्रभुवाणी साऽस्तु वो वरदा ॥ 2 ॥ तदधिष्ठायकभावं, प्राप्ता श्रुतदेवता चतुष्पाणिः । श्रीगौतमपदभक्ता, सरस्वती साऽस्तु वो वरदा ॥ 3 ॥ प्रवचनभक्ता भव्या, यां स्मृत्वा प्राप्नुवन्ति वरबुद्धिम् । कमलासने निषण्णा, सरस्वती साऽस्तु वो वरदा ॥ 4 ॥
Page #198
--------------------------------------------------------------------------
________________ 186 श्रीविजयपद्मसूरिविरचितः विघ्नोत्सर्जननिपुणा-मज्ञानतमोऽपहां विशदवर्णाम् । सितवस्त्रमालिनी तां, प्रणौम्यहं भारतीं भव्याम् । / 5 / / विशदाभरणविभूषां, निर्मलदर्शनविशुद्धबोधवराम् । सुरगीतरतेमहिषीं, नमाम्यहं शारदाजननीम् ॥ 6 ॥ यस्या ध्यानं दिव्या-नन्दनिदानं विवेकिमनुजानाम् । सङ्घोन्नतिकटिबद्धां, भाषां ध्यायामि तां नित्यम् । / 7 / / प्रस्थानस्मृतिकाले, भावाचार्याः निवेश्य यां चित्ते । कुर्वन्ति सङ्घभद्रं, वाणी तां प्रणिदधेऽनुदिनम् ॥ 8 ॥ श्रुतसागरपारेष्ट-प्रदानचिन्तामणि महाशक्तिम् । दिव्याङ्गकान्तिदीप्तां, मरालवाहनां नौमि ॥ 9 ॥ पुस्तकमालालङ्कृत-दक्षिणहस्तां प्रशस्तशशिवदनाम् । पङ्कजवीणालङ्कृत-वामकरां भगवतीं नौमि ॥ 10 ॥ वागीश्वरि ! प्रसन्ना, त्वं भव करुणां विधाय मयि विपुलाम् । येनाऽश्नुवे कवित्वं, निखिलागमतत्त्वविज्ञानम् ॥ 11 ॥ OM ह्रीं क्ली वाग्वादिनि !, वद वद मातः ! सरस्वति ! प्रौढे ! / तुभ्यं नमो जपन्त्वि-त्येतन्मन्त्रं सदा भव्याः ॥ 12 / / मन्त्रानुभावसिद्धा, मलयगिरिहेमचन्द्रदेवेन्द्रौ । श्रीवृद्धमल्लपूज्यौ, षष्ठो श्रीबप्पभट्टगुरुः ॥ 13 / / त्वत्करुणामृतसिक्ता, एते षट् सभ्यमान्यसद्वचनाः । जाताः शासनभासन-दक्षास्तत् त्वामहं स्तौमि ॥ 14 ॥ त्वत्पदसेवायोगो, हंसोऽपि विवेकवान् महीविदितः । येषां हृदि तव पादौ, भाषे पुनरत्र किं तेषाम् ॥ 15 ॥ स्पष्टं वद वद मातः !, हंस इव त्वत्पदाम्बुजे चपलम् । हृदयं कदा प्रसन्नं, निरतं सम्पत्स्यते नितराम् ॥ 16 / / रससंचारणकुशलां, ग्रन्थादौ यां प्रणम्य विद्वांसः । सानन्दग्रन्थपूर्ति-मश्नुवते तां स्तुवे जननीम् ॥ 17 / / प्रवराजारीग्रामे, शत्रुञ्जयरैवतादितीर्थेषु । राजनगररांतेजे, स्थितां स्तुवे पत्तनेऽपि तथा ॥ 18 / / अतुलस्तव प्रभावः, सुरसन्दोहस्तु ते मया बहुशः । अनुभूतो गुरुमन्त्र-ध्यानावसरे विधानाढ्ये ॥ 19 / / ते पुण्यशालिधन्या, विशालकीर्तिप्रतापसत्त्वधराः । कल्याणकान्तयस्ते, ये त्वां मनसि स्मरन्ति नराः ॥ 20 ॥ विपुला बुद्धिस्तेषां, मङ्गलमाला सदा महानन्दः । ये त्वदनुग्रहसाराः, कमला विमला भवेत् तेषाम् ॥ 21 ॥
Page #199
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः गुणनन्दनिधीन्दुसमे (1993), श्रीगौतमकेवलाप्तिपुण्यदिने । श्रीजिनशासनरसिके, जैनपुरीराजनगरवरे ॥ 22 ॥ विज्ञानपुञ्जलाभा, श्रुतदेवीविंशिका विशालार्था । प्रणवादिमन्त्रबीजा, श्रुतार्थिभव्याङ्गिपठनीया ॥23॥ रचिता सरलरहस्या, पूज्यश्रीनेमिसूरिशिष्येण । श्रीपद्मसूरिणेयं, मुनिमोक्षानन्दपठनार्थम् ॥24॥ + 187
Page #200
--------------------------------------------------------------------------
________________ 188 श्रीविजयपद्मसूरिविरचितः ॥ 10. गुरुस्तुतयः ॥ ॥ श्रीगुरुदेवस्तवनम् ॥ अर्हद्भास्करकेवलीन्दुविरहेऽस्मिन् भारते विश्वसत्, तत्त्वाविष्कृतितत्परः प्रविशदाकूतप्रकाशान्वितः । उद्दध्रे भविकान् भवान्धुपतितान् सद्देशनारज्जुतो, यस्तं मद्गुरुनेमिसूरिममदं वन्दे मुदाऽहर्निशम् ॥ 1 ॥ (शार्दूलविक्रीडितवृत्तम्) प्राप्यन्तेऽनुपमोत्सवाः प्रतिदिनं भव्यैर्यदाख्यास्मृतेः, सच्चारित्रपवित्रदेहमसुभृद्भद्रङ्करं सर्वदा । कर्मस्तम्बलवित्रसाम्यनिलयं प्रस्थानसंसाधकं तं श्रीमद्गुरुनेमिसूरिमनिशं ध्यायामि सद्भावतः ॥ 2 ॥ योगक्षेमकरं सदैव विधिना नव्यार्थलब्धार्थयोः, प्राप्तित्राणविधौ क्रमेण भुवने दीपं प्रदीप्राननम् । पञ्चाचारप्रपालनैकनिपुणं श्रीमत्तपागच्छपं निस्तन्द्रं प्रगुरुं नमामि सततं श्रीनेमिसूरीश्वरम् ॥ 3 ॥ सत्त्वे यस्य निरस्तवीर्यप्रसरास्तीर्थान्वयास्तस्कराः, सतत् सत्यं खलु भास्करे समुदिते चन्द्रादितेजः कियत् । सौभाग्यादिगुणावलं गणयितुं शक्तो न वाचस्पतिः, तं चिन्तामणिजित्वरं प्रणिदधे श्रीनेमिसूरीश्वरम् ॥ 4 ॥ योऽनिर्मान्यपि मान्यकोविदकुलैः सन्मानितां प्रापितः, योऽनङ्गरतिकारकोऽपि विमलानङ्गार्थसंसाधकः । निःसङ्गोऽप्युपकारदीनकरुणाद्यैः सद्गुणैः सङ्गवान्, तं कुर्वे प्रणिधानगोचरमहं श्रीनेमिसूरीश्वरम् ॥5॥ कालेऽस्मिन् गणधारिगौतम इव प्रौढप्रभावाञ्चितः, भूपालेभ्यगुणैः गुणैकरसिकैरीज्योऽपि नम्रश्च यः । आयोपायविचक्षणः श्रमणसङ्घापायनिस्फेटकः, तं वन्दे ममतावितानरहितं श्रीनेमिसूरीश्वरम् ॥ 6 ॥ न्यायव्याकरणादिबोधकलिता यस्य प्रभावाद् ध्रुवं सम्यग्दृष्टिमहाव्रतादिसहिता दीनानुकम्पाभृतः । सप्तक्षेत्रधनव्ययादिनिरता जाता ह्यनेकेऽङ्गिनः, तं भक्त्या सततं मुदा प्रणिदधे श्रीनेमिसूरीश्वरम् ॥ 7 ॥ विज्ञातः स्वपरार्थशास्त्रविसरो येनाऽशु बुद्धेर्बलात्, यः पञ्चातिशयैर्युतोऽत्र जयति स्थानाङ्गपाठानुगैः । चित्तं सद्गुणनिर्गुणेऽपि समतां यस्याऽन्वहं सङ्गतं नित्यं वै वितनोतु मङ्गलततिं श्रीनेमिसूरीश्वरः ॥ 8 ॥ प्राक् पर्वण्यपि यो बभूव सबलो नैकाशनेऽपि व्रते, सञ्जातोऽखिलशास्त्रयोगकुशलो यस्याऽनुभावादहम् । सिद्धान्तार्थरहस्यमप्यवगतं भक्त्या मयाऽन्तःस्थया, तं नौमीप्सितदानकल्पविटपिश्रीनेमिसूरीश्वरम् ॥ 9 ॥ वक्तुं शक्तिमती न मेऽपि रसना यस्योपकारावलि, ध्येयो यो मयि निर्गुणेऽपि प्रगुणो भद्रोन्नतौ सर्वदा । आत्मोद्धारक एक एव मम सोपाधेर्भवाम्भोधितः तीर्थोद्धारपरायणो जयतु स श्रीनेमिसूरीश्वरः ॥ 10 ॥
Page #201
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 189 विद्यागुरु-श्रुतादिपाठक-परमोपकारि-आचार्य-महाराजश्री ॥ श्रीविजयोदयसूरीश्वरस्तोत्रम् ॥ नत्वा कदम्बतीर्थेशं, नेमिसूरीश्वरं गुरुम् । श्रुतदोदयसूरीशं, संस्तवीम्युपकारिणम् ॥ 1 / / (अनुष्टुब्वृत्तम्) सज्ज्ञानादिगुणाय कोविदसभाविख्यातसत्कीर्त्तये, मान्यप्राज्ञसमूहवन्द्यचरणाम्भोजाय सद्योगिने । सद्व्याख्यानकलाय तीक्ष्णमतये पूज्याय पूज्यैरपि, गच्छेशोदयसूरये प्रशमिने तस्मै नमोऽनारतम् ॥ 2 ॥ (शार्दूलविक्रीडितवृत्तम्) निःशेषस्वपरागमार्थगहनैदम्पर्यसद्वेदिनं, श्रीसङ्ग्रोन्नतिकारकं मुनिततिज्येष्ठं मनोज्ञक्रियम् । भव्योद्धारसमीहया श्रुतमहादानं ददानं सदा, निर्मानं गुरुभक्तितीव्रधिषणाचार्योदयं संस्तुवे ॥ 3 ॥ दक्षं दातुमुदारशास्त्रगहनप्रश्नोत्तरान् प्रस्फुटान्, निर्देशं त्रिदशेन्द्रचक्रिविनुताध्यम्भोजपूज्यार्हताम् । कार्यौघं विदधानमस्तकलुषं हर्षात् पुरस्कृत्य च, सद्ध्यानप्रणयं प्रमादरहितं सद्भावनाभावितम् ॥ 4 ॥ उत्सर्गेतरमार्गयोग्यघटनान्यासादिषड्दर्शने, नैपुण्योपगतं स्वधर्मरसिकं वादीभकण्ठीरवम् । गूढार्थानुगतानुयोगरचनाऽऽविर्भावकं निःस्पृहं, भाषातत्त्वविवेचकं निजगुणारामे नितान्तं रतम् ॥ 5 ॥ कल्याणाभिनिवेशसाध्यकुशलं सत्स्मारणाद्युद्यम, शिष्टाचारमशेषदोषरहितं प्राराधयन्तं मुदा । भीमेऽस्मिन् भववारिधौ प्रगतिमद्भव्याङ्गिनां श्रेणये, यच्छन्तं च तरीनिभां करुणया सद्देशनां पेशलाम् ॥ 6 ॥ परमसंयममण्डनभूषितं, प्रमुदिताशयशान्तिगृहाननम् । जिनपशासनभासनतत्पर-मुदयसूरिमहं सततं स्तुवे ॥ 7 / / (द्रुतविलम्बितवृत्तम्) संज्ञावेदनिधीन्दु(1946)-प्रमिते संवत्सरे सिते पौषे । श्रीमत्स्तम्भनतीर्थे, ये जाता द्वादशीदिवसे ॥ 8 ॥ (आर्या) दीक्षां देवाग्रामे, युगलेश्यानिधिविधु(1965)प्रमितवर्षे । वैशाखे सितषठ्यां, तेभ्योऽदुर्नेमिसूरिवराः ॥ 9 ॥ निधिलेश्यानन्दशशि(1969)-प्रमिते संवत्सरे शुभाषाढे । श्वेतनवम्यां येभ्यः, कर्पटवाणिज्यके गुरुणा ॥ 10 ॥ दत्तं प्रज्ञाशपदं, नेत्राम्बुधिनिधिनिशाकर(1972)प्रमिते । वर्षे कृष्ण पक्षे, शुद्धतृतीयादिने गुरुणा ॥ 11 ॥ वाचकपदं प्रदत्तं, मरुधरदेशीयसादडीग्रामे । मृगशीर्षकृष्णपक्षे, चङ्गमुहूर्ते तृतीयायाम् ॥ 12 ॥ श्रीमत्स्तम्भनतीर्थे, निधिवाधिनवेन्दु(1979)वर्षवैशाखे । असिते पक्षे वर्ये, उत्तमदिवसे द्वितीयायाम् ॥ 13 ॥ गुणगुरुणा श्रीगुरुणा-'ऽचार्यश्रीनेमिसूरिणा प्रमुदा । ये सद्गुणसम्पन्ना, आचार्यपदान्विता विहिताः ॥ 14 ॥ तानुदयसूरीशान्, धन्या बहुमानतो प्रसेवन्ते । तत्त्वपरीक्षाप्रमुखा, यैर्ग्रन्था विरचिता बहवः ॥ 15 / /
Page #202
--------------------------------------------------------------------------
________________ 190 श्रीविजयपद्मसूरिविरचितः शिल्पज्योतिर्योग-ग्रन्थानुभवा कृपालवो विज्ञाः । / ते सूरयो जयन्तु, विहितानेकाञ्जनशलाकाः ॥ 16 / / इषुनन्दनिधानेन्दु(1995)-प्रमिते नाभेयपारणादिवसे । श्रीमदहमदाबादे, रचितं पद्मन स्तोत्रमिदम् ॥ 17 ॥ ॥ श्रीविजयनन्दनसूरिस्तोत्रम् ॥ पणमिय थंभणपासं, वंदिय गुरुनेमिसूरिचरणकयं । थुणिमो णंदणसूरिं, गुणरयणसमुद्दसारिच्छं ॥ 1 ॥ (आर्या) इसुकरणणिहिंदु(1955)समे, वरकत्तियकण्हपक्खणुगयाए । इक्कारसीवरदिणे, भावनयरपंतमज्झगए ॥ 2 ॥ वरबोटादग्गामे, धम्मिय सा.हेमचंदजणयस्स । सिरिजमणामाआए, कुच्छीए जो समुप्पण्णो ॥ 3 ॥ सिट्ठ-णरुत्तमणामं, जणणीजणयाइएहि संठवियं । कमसो विहियब्भासो, जाओ सो पंचदसवरिसो ॥ 4 ॥ गयणिसिणंदिंदु(1970)समे, माहबिईयाइ पुण्णवेरग्गा । वरदिक्खं गिण्हित्ता, णंदणविजया पसीसत्तं ॥ 5 ॥ सिरिनेमिसूरिगुरुणो, तवगच्छगयणदिणेससरिसस्स । पण्णासोदयगणिणो, संपडिवण्णा विणेयत्तं ॥ 6 ॥ णहकरिणिहिंदु(1980)वरिसे, माहवमासे समुज्जले पक्खे । इक्कारसीइ पुण्णो-च्छवे पवररायणयरंमि ॥ 7 ॥ सिरिनेमिसूरिगुरुणा, गणिपयमेसिं पहाणगुणकलियं । दिण्णं सुहछठ्ठीए, पण्णासपयं च किण्हाए ॥ 8 ॥ गुणकरिणिहिंदु(1983)वरिसे, माहवसियपंचमीइ सुहयाए । वायगपयं पदिण्णं, जइणउरीरायणयरम्म । / 9 / / आयरियपयं दिण्णं, रायणयरसाहिबागमज्झमि । णंदणसूरी जाया, विजओदयसूरिपट्टमि ॥ 10 ॥ विहियाणेगग्गंथा, कैरयणोवाहिभूसिया विउहा । णिच्चं णंदणसूरी, पगैपसंता पणंदंतु ॥ 11 ॥ सरणिहिणंदिंदु(1995)समे, पढमजिणेसवरपारणादियहे । णंदणसूरित्थवणं, विहियं पोम्मेण हिटेणं ॥ 12 ॥
Page #203
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 191 ॥ 11. वैराग्यकाव्ये ॥ ॥ श्रीवैराग्यषोडशकम् - 1 ॥ भव्याऽऽसाद्य जिनेशानं, देवं त्यागिगुरुं तथा । त्रिपुटीशुद्धधर्मं च, प्रमादाचरणं त्यज ॥ 1 ॥ (अनुष्टब्वृत्तम्) कालेऽनन्ते गते शुभ्रां, सामग्रीं पुण्ययोगतः । लब्ध्वा तां निष्फलीकुर्युः, प्राज्ञाः के भद्रकाक्षिणः ॥ 2 ॥ उत्तमां धर्मसामग्री, येऽत्र कुर्वन्ति निष्फलाम् । दुर्जना निन्दनीयास्ते, सद्भिर्धर्मपरायणैः ॥ 3 ॥ त्यक्त्वाऽनुकृतिमेषां च, मत्वा दुर्गतिसाधनम् । सद्भावनाविवेकेन, सत्कृति परिभावय ॥ 4 ॥ साधनाद् दर्शनादीनां, दोषाणां परिहारतः । सन्तोऽनवद्यसाध्यस्य, सिद्धिमश्नुवतेऽञ्जसा ॥ 5 ॥ सन्मार्गाश्रयणं श्रेय-स्तस्मादित्युक्तिरर्हताम् । एवं चोक्तविधानेन, सद्भावात् परमं पदम् ॥ 6 ॥ एकोऽहं नास्ति मे कश्चि-न्नाऽहमप्येवं कस्यचित् । ममाऽऽत्मा शाश्वतो युक्तः, सज्ज्ञानादिगुणैस्तथा । / 7 / / संयोगलक्षणा बाह्याः, पदार्था दुःखदायिनः । यतोऽङ्गिना तेभ्य एव, भुक्ता दुःखावलिर्मुहुः ॥ 8 ॥ सुखमार्गः स्पृहाभावो, महदुःखं परस्पृहा । साधनं दुःखनाशाय, परमं धर्मसाधना ॥ 9 ॥ दुग्धं पिबन् च मार्जारो, गणयेन्नैव ताडनाम् । भुञ्जाना विषयानेवं, भविनो भाविनी मृतिम् ॥ 10 ॥ नीरपूरसमो देहो, जीवितं वायुचञ्चलम् । लावण्यं क्षणिकं रामा-नयनाञ्चलसन्निभं ॥ 11 ॥
Page #204
--------------------------------------------------------------------------
________________ 192 श्रीविजयपद्मसूरिविरचितः यौवनं स्वप्नसंकाशं, स्वाम्यं चापि विनश्वरम् । चले प्रेमसुखे चैव-मिन्द्रचापसमाः श्रियः ॥ 12 ॥ अनित्यभावनाभावी, संयोगादौ न शोचति । विपरीतस्तुच्छनाशे, क्रन्दनं कुरुतेऽन्वहम् ॥ 13 ॥ दृष्टान्तं भरतश्चक्री, देहादीनामनित्यताम् । भावयन् केवलं प्रापा-'ऽदर्शगेहे शिवप्रदम् ॥ 14 / / एवं भव्यैर्मुदा भाव्या, मोहनाशाय भावना । पावनेयं क्रमाद् दत्ते, शैलेशी सुखसम्पदम् ॥ 15 ॥ गुरुणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः । प्रणिनाय पद्मसूरिः, सद्वैराग्याष्टकद्वयम् ॥ 16 / / ॥ श्रीवैराग्यषोडशकम् - 2 ॥ येषां संहननं बभूव सबलं वज्रर्षभाद्यं तथा-'ऽयुश्चैवं निरुपक्रमं गतगदं तेऽनित्यतालिङ्गिताः । सम्प्राप्ता मरणं विचारय तदा रे जीव ! का ते कथा?, ते देहः सबलो न किन्तु कदलीग|H समोऽल्पस्थितिः ॥ 1 ॥ किम्पाकप्रतिमाः समस्तविषया नि:सीमदुःखप्रदाः, सौख्यं किञ्चिदवास्तवं च मनुते मोहीजनोऽज्ञानतः । मार्जारश्च पयो गृहीतलकुटं नोत्पश्यति स्वादयन्, भुञ्जाना विषयान् यमं विषयरागाढ्यस्तथा मोहतः ॥ 2 ॥ भुक्तं हन्ति विषं स्मृता अपि च ते मृत्यतिदाः सर्वतो, दुःखान्यत्र बहून्यवाप सुसतीसीतेच्छया रावणः । कन्दर्पोऽपि jahAvara'zca मलयां काङ्क्षन् महामोहतो, विज्ञायैवमनन्तकालसुखदे धर्मे विधेया रतिः ॥ 3 / / विष्ठामूत्ररसास्थिमेदकुणिमासृरक्तशुक्रादिभिः, सम्पूर्णं रमणीशरीरमशुचि प्रीत्यर्हमेतन्न तद् । रोगोत्पादककारणेषु नवसु स्थानाङ्गगेषूदिता, भोगासक्तिरनिष्टरोगततिदा हेयो विकल्पोऽस्य तत् ॥ 4 ॥ आयुर्वायुतरङ्गसन्निभमिदं सोपक्रमं वाऽस्थिरं, प्रत्यक्षं च निरीक्ष्यतेऽत्र जननीगर्भे मृताः केचन । केचिज्जन्मगताश्च बाल्यसमये केचिन्मृता यौवने, कार्या धार्मिकसाधनाऽत इह संत्यक्त्वा प्रमादं सदा ॥ 5 ॥ स्वाम्यं वारणकर्णसन्निभमिदं विद्युच्चला सम्पदो, नारीलोचनचञ्चलं भवसुखं स्वप्नोपमं यौवनम् । सर्वे स्वार्थपरायणा निजजनाः स्नेह्यादिरागोऽस्थिरः, सिद्धे स्वार्थ इहाऽपयान्ति निजकाः कार्या रतिस्तेषु न ॥ 6 ॥ यत्सम्बद्धमिदं शरीरमधुना रे जीव ! ते जन्मन-स्त्यक्त्वा त्वं तदपि प्रयास्यसि परं लोकं च मोहं त्यज । शब्दादीन् प्रविहाय मोहविषयान् प्रत्याव्रजन्तीक्षितुं, नो केऽपीति विचारणीयमसकृत् के के स्मरन्तीति तान् । / 7 / / एकोऽहं मम कोऽपि नो भववने कस्याऽप्यहं नो कदा, शिक्षां चेतसि धारय प्रमुदितस्त्वं दर्शनाद्यात्मकः । नित्यस्त्वत्परवस्तुजातमखिलं बाह्यं विभावात्मकं, भुक्ता दुःखततिस्त्वयाऽत्र सततं संयोगमूला भवे । / 8 / / उक्तामेवमनित्यतां प्रतिदिनं ये भावयन्त्यादरात्, ते शोचन्ति सुतादिके न मरणं प्राप्तेऽपि प्राणप्रिये । सर्वं नित्यमिति ग्रहातमनुजा भग्ने कुटीरेऽपि चा-'बोधान्नित्यमपारशोकजलधि मज्जन्ति धर्मोज्झिताः ॥ 9 ॥ धर्मोऽर्हत्प्रभुभाषितोऽतिविशदस्त्राणं परस्मिन्निह, कर्माणि प्रलयं प्रयान्त्यनुदिनं घोराणि यद्भक्तितः । यं संसाध्य गताः शिवं च भविनः सेत्स्यन्ति सिध्यन्ति च, जीवेनाऽत्र मृतेन गच्छति परं लोकं स सार्धं सदा ॥ 10 ॥
Page #205
--------------------------------------------------------------------------
________________ श्रीस्तोत्रचिन्तामणिः 193 ये स्वीयोन्नतिसाधकाः प्रशमदाः संसाधयेस्तान् मुदा, साध्यादूर्ध्वमनिष्टमिष्टमिति वा चैष्यत्फलं संस्मरेः । कृत्याभासनिबन्धनप्रतिविधानोपायमालोचये, रागद्वेषलयो यथा भवति सङ्काः प्रवृत्तिं तथा ॥ 11 ॥ सम्प्रीतो भव सर्वदा निजगुणारामे रतस्त्वं मुदा, कर्माधीनदशागताश्च भविनश्चित्रं बुधानां कथम् ? | त्वं कस्याऽपि न कोऽपि तेऽत्र न भवे पार्श्वे त्वदीयं तव, त्वद्भिन्नं तव नास्ति पुद्गलरतित्यागी भव त्वं मुदा ॥ 12 ॥ रागद्वेषरिपू प्रशान्तिघनवायू तीव्रदुःखप्रदौ, तौ त्यक्त्वाऽतुलसात्त्विकोन्नतिगतेलेशः सदा त्वं भव । त्वां खिन्नं च विधास्यतीह परकीयाशा महाक्लेशदा, आशादास्यमुपागताश्च मनुजाः संस्युर्जगत्किङ्कराः ॥ 13 / / न्यायाधीशदशः कदापि विमती रोगी निरोगः कदा, इभ्यस्त्वं च कदापि निर्धनदशस्त्वं दूरुची रूपवान् । शक्तस्त्वं च कदाप्यशक्तिकलितोऽप्येवं स्थिती: कर्मणां, ज्ञात्वा त्वं भव जीव! साम्यनिरतः शुद्धोपयोगी सदा ॥ 14॥ निष्कामवृत्तिभिर्भव्य-र्भाव्याऽतो ममतापहा । यतोऽर्हद्धर्मनिर्विघ्ना-राधना सफला भवेत् ॥ 15 ॥ (अनुष्टुब्वृत्तम्) बाणनिधाननवेन्दु(1995)-प्रमिते वर्षेऽक्षयतृतीयायाम् । श्रीमदहमदाबादे, विशदं वैराग्यकुलकमिदम् । / 16 / / / / (आर्या) श्रीनेमिसूरिशिष्यो, गुर्वनुभावेन पद्मसूरिरहम् । प्रणिनायाऽतो पुण्यं, यत् तेन सुखी भवतु सङ्घः ॥ 17॥ R
Page #206
--------------------------------------------------------------------------
________________ श्रीविजयपद्मसूरिविरचितः ॥ 12. प्रशस्तिः ॥ बाणनवनिधिसुधांशु(1995)-प्रमिते वर्षेऽक्षयतृतीयायाम् । पुर्यां श्रीमधुमत्यां, विशिष्टनररत्नपूर्णायाम् ॥ 1 ॥ परमोपकारिसुगुरोः, तपगच्छपनेमिसूरिवर्यस्य । शिष्याणुपद्मसूरिः, प्रकाशविजयस्य विज्ञप्त्या ॥ 2 ॥ श्रीस्तोत्रादिमचिन्ता-मण्याख्यं स्तोत्रविविधसङ्कलनम् । ग्रन्थं चकार सोऽत्रा-'ऽतनोतु जिनशासने नन्दीम् ॥ 3 ॥ यदुपार्जितं सुपुण्यं, ग्रन्थविधानान्मया सदा तेन । प्रभुभक्तरता भव्या, भवन्तु चाऽन्ते चिदानन्दाः ॥ 4 ॥ श्रीस्तोत्रचिन्तामणिग्रन्थः समाप्तः ॥
Page #207
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः श्रीविजयपद्मसूरिः
Page #208
--------------------------------------------------------------------------
________________ समर्पणम् प्रकाशकगाथा प्रस्तावना 1. मङ्गलाचरणम् 2. चैत्यवन्दनसङ्ग्रहः 3. जिनस्तोत्राणि सिद्धाचलस्वामिस्तोत्रम् आदीश्वरस्तोत्रम् केसरीया-आदिनाथस्तोत्रम् (अनेकार्थम्) केसरीया-देवाष्टकम् तारङ्गाधीश- अजितनाथस्तोत्रम् सम्भवनाथस्तोत्रम् अभिनन्दनस्वामिस्तोत्रम् तालध्वजमण्डन- सुमतिनाथस्तोत्रम् गिरनारस्वामिस्तोत्रम् अनुक्रमः अरिष्टनेमिस्तोत्रम् स्तम्भनपार्श्वस्तोत्रम् (अनेकार्थकम्) कदम्बमहावीराष्टकम् मधुमती - जीवत्स्वामि- द्वात्रिंशिका पृष्ठम् 198 200 201 203 204 216 217 218 220 222 223 227 230 233 234 235 236 237
Page #209
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 4. स्तोत्रसन्दोहः पुण्डरीक-द्वात्रिंशिका गौतमस्वामिमहास्तोत्रम् गौतमस्वामिस्तोत्रम् चिन्तामणिस्तोत्रम् चिन्तामणिबृहत्स्तोत्रम् पर्युषणास्तोत्रम् सुधाकरस्तोत्रम् कल्याणस्तोत्रम् यशोद्वात्रिंशिका सरस्वतीविंशिका 5. जिनेन्द्रतीर्थवन्दना 6. कदम्बगिरिबृहत्कल्पः 7. सिद्धचक्रस्तोत्रसन्दोह: अर्हत्पदस्तोत्रम् सिद्धपदस्तोत्रम् आचार्यपदस्तोत्रम् उपाध्यायपदस्तोत्रम् साधुपदस्तोत्रम् सम्यग्दर्शनपदस्तोत्रम् सम्यग्ज्ञानपदस्तोत्रम् सम्यक्चारित्रपदस्तोत्रम् सम्यक्तप:पदस्तोत्रम् 8. गेयस्तवनानि आदिनाथस्तवनम् शान्तिनाथस्तवनम् नेमिनाथस्तवनम् मूलेवापार्श्वनाथस्तवनम् महावीरस्वामिस्तवनम् 9. गुरुस्तोत्राष्टकम् 10. प्रशस्तिः 197 240 242 244 245 247 252 253 254 255 257 259 261 272 274 277 281 287 291 299 306 310 316 316 317 317 317 319 320
Page #210
--------------------------------------------------------------------------
________________ 198 श्रीविजयपद्मसूरिविरचितः ॥ सिरिगुरुमहारायहत्थकमले समप्पणं ॥ मईयप्पुद्धारग-परमोवयारि-पच्चूसाहिसरणिज्जणामधिज्ज-भावरत्ततयीदायग-पुज्जपाय-सिरिगुरुमहाराए ! पवित्तसनामधण्णा तुम्हे परमपुज्जा पुव्वावत्थाए सिरिवज्जसामिप्पमुहमहापुरिसप्पयरपायरेणुपवित्तियजावडसाहाइसमणोवासगावयंसजम्मणभूमिपाईणमहुमईणयरीणिवासिजणयदेवगुरुधम्माणुरागिब्भप्पवरसड्डसिरोमणिलच्छीचंदरयणकुच्छिणीजणणीदीवालिकुलदीवगा तणया । जम्मि वरिसारंभदिणे सव्वत्थप्पमोयभरियहियया सव्वे विहरंति, तम्मि निहिनयणणंदिंदुमिय(1929)विक्कमसंवच्छरीयकत्तियसियपढमवासरे भवईयजम्मो । पुव्वभवीयदढधम्मियसक्कारा भवंतो भगवंतो संसारं कडुयविससंनिहं मसाणमोयगं व वा णीसारमाभोइअ pasattha'gaNNaguNanihANapasaMtamuttibhavvaveraggaraMgaraMjiyasiribhAvaNayarAibhavvayaNasaddhammarasAsAyaNavihANAibhAvuvayArakAragapIUsapANiparamagurusirivuDDhivijaya(वुड्ढिचंदजी)महारायपासम्मि जिणधम्मरसियचउविहसिरिसंघभव्वजिणालयाइधम्मियट्ठाणविहूसियसोरट्ठदेसविसालणयरसिरिभावणयरे सरसायरंकचंद(1945)मियविक्कमणिवैसंवच्छरीयसुक्कसुक्कसत्तमीवासरे सीहनिदंसणेणं सुरा होऊणमणंततित्थहरगणहराइलउत्तरपुरिससेवियपयंसियसमप्पिय महाकल्लाणहेउसत्तियाणंदरयणायरुल्लासपुण्णिमाचंदकलासंनिहपरमपावणप्पव्वज्जं गिण्हीअ । अचिंतचिंतामणिकप्पेहिं तुम्हेहिं जहेव गहिया तहेव तं पालंतेहिं णाणावरणिज्जकम्मविसिट्टखओवसमलद्धागाहबुद्धिबलाओ जिणिंदभासियविविहाणुओगमयससमयनायव्वागरणाइपरसमयब्भासं सिग्घं किच्चा नायसिंधु-गुरुलहुहेमप्पहा-नाआलोय-खज्जखंडणवित्तिप्पमुहविविहविसयप्पहूयग्गंथसंदब्भप्पणयणं काऊआणं विहिया चिरस्सरणीया भव्वा साहिच्चसेवा । / अवियणण्णपसत्थविविहतत्तत्थपयंसिणीभव्वदेसणाइसाहणगणबलाओ तुब्भेहिं अभक्खरसिउम्मग्गगामिगणणाईयनिवालाइजीवा वि सद्धम्मपरायणा विहिया महोवयारकरणबद्धलक्खयाए ति । / तहा दठूणं तुम्हाणं सम्मैंसणचारित्तविसिट्ठदेसणापयाणभव्वसत्तिप्पमुहप्पहाणगुणतैं गुरुबंधुगीयस्थसिरोमणिसमणसंदोहसेहरपरमपुज्जसग्गुणरयणरयणायरपण्णासप्पवरसिरिगंभीरविजयगणीसरेहिं कारवित्ता णिहिलागमजोगुव्वहणाइविहाणं जहासुत्तं महप्पाईणजइणागमवायणस्थलवल्लहीउरम्मि भवयाणं महणीयपायारविंदाणं गयणरसंकससिप्पमिय(1960)विक्कमनरवैसंवच्छरीयकत्तियमासासियसत्तमीए वीण्णं गणिपयं तहा तयद्दे
Page #211
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः चेव मग्गसीससुक्कतईयाए पण्णासपयं ति । तयणंतरं साहियवरिसचउक्के वैक्कंते तेहिं चेव पुव्वणिद्दिट्ठक्खगणीसरेहिं भवईयदिक्खानिकेयणे सिरिभावनयरे वद्धिरसनिहाणणिसीहिणीनाहसम्मिय (1964) विक्कमसंवच्छरगयसुक्कमाससियपक्खपंचमीए दसवेयालियवित्तिप्पयासियभावायरियसमग्गणण्णियाणं तत्थभवयाणं भवयाणं दिण्णं तवगच्छाहिवै 199 भट्टारगायरियपयं । तुम्हे भगवंतो पुव्वहरसिरिदेववायगप्पणीयपंचविण्णाणाइसरूवप्पयासग - सिरिनंदीसुत्तवुत्तरयणसागरमेरुप्पमुहविविहोवमपुज्जसिरिसंघभवण्णवतारगतित्थाइसुहखित्तभत्ति करीअ कुणेहाऽहुणा वित्ति । तहा तुम्हाणममोहुवएसेहिं देवगुरुधम्मरसियसंघवैसेट्ठिवज्जमाणेकलाल - मणसुहभाइ-भगुभाइप्पमुहप्पहूयभव्वजीवा रीछक्कपालणविसालचाउवण्णसंघसमेयाणंततित्थंगराइसमलं कियतित्थाहिरायसिरिसत्तुंजयाइमहातित्थजत्तंजणसलायाइपसत्थधम्मिखित्तेसुमणेगलक्खाइमाणदविणव्वयं करीअ कुणंति विति । तहा तुम्हेहिं भगवंतेहि अम्हारिसाणमसंखिज्जजीवाणमुप्पि सव्वविरैदेसविरैप्पमुहमुक्खसाहणप्पययाणेणं निरवहिमहोवयारा विहिया, कुणह पुज्जा तुम्हे वट्टमाणसमए विति । एवं भवईयसंखाईयलउत्तरगुणाकड्ढाविओऽहं सरिता भवया विहियमगण्णुवयारावलि तुम्हकेरप्पसायाओ मए विरइए सिरिथुत्तचिन्तामणि - पागयथुत्तप्पयासाहिहग्गंथे तुम्हकेरकरकमलेसुं समप्पियमहप्पिणं धण्णं कयत्थं मण्णेमि । इच्छामि निरंतरंयहमिणं, जौय तुम्हकेरपुण्णाणुहावेणं (1) पागयमागहिआसक्कयगुज्जराइभासासुं सव्वजणियसरलग्गंथरयणं किच्चा सिरिसंघाइपवित्तसुहधम्मियखित्तभत्तिविहाणावसरो (2) तुम्हारिसपरमपूयणिज्जपायगुरुदेवा (3) सिरिजिणिदसासणसंसेवा (4) णिम्मलणिरहिलाससंयमसंसाहणमयसत्तियजीवणं (5) परोवयाराईणि संपुण्णप्परमणयासाहणाई मिलौ ममं भवे भवे त्ति विण्णवेमि हं तुम्हकेर चरणकिंकरणिग्गुणपउमाहिहविणेयाणू ॥ +8
Page #212
--------------------------------------------------------------------------
________________ 200 श्रीविजयपद्मसूरिविरचितः ॥ जीए इमे गंथा मुद्दाविया सा सिरिजइणगंथप्पयासयसहा ॥ सुग्गहियणामधिज्ज-जइणसासणगयणभाणु-परमपुज्जपुव्वायरियाइमहापुरिसप्पणीयदव्वाणुओगाईविविहपयत्थतत्तप्पयासगाउव्वपाईणनूयणग्गंथाणं नायव्वागरणाइगंथाणं च विणा मुल्लमप्पमुल्लिएण वा जइणाइभव्वजीवाणं लाहो दायव्वो त्ति इमाए सहाए अज्जावहि सवित्तिनायखंडणखज्ज - नायालोय - संबोहप्पयरणसिरिसावयधम्मजागरिया-पट्टत्थण्णिय - सिरिसिद्धचक्कपूया - भावणाकप्पलया - देसविरइजीवणाइ पहूओवओगिग्गंथे मुद्दाविऊणं पयासीअ । तयणंतरम्मि समए विविहछंदोबद्ध-पसत्थपहुभत्तिभाव-पयत्थतत्तललियसिरिथुत्तचिंतामणि- पागयथुत्तप्पयासक्खग्गंथा पत्थुयसहाकज्जवाहगमूलचंदप्पएसरदासेणं पयासिज्र्ज्जति । गंथयारसिरिविजयपोम्मसूरिणा गंथजुयलप्पणयणकारणाइसरूवं पत्थावणाए सवित्थरं पयंसियं ति तत्तो विष्णेयं । एयम्मि गंथजुयलमुद्दावणे ण कस्सवि अत्थियसाहज्जं ति जुग्गमुल्लप्पयाणव्ववत्था विहिया सहाइ त्ति । एयाइ अण्णाई पि गंथरयणाई "सिरिजइणग्गंथप्पयासगसहा, अमदावाद, पांजरापओलिया णाणसाला, शा. मोतीलाल डुंगरसी वखारिआ ", इय स्थले मिलिस्संति त्ति निवेएइ सारयाभुवणसिक्खगो मणसुहरामतणओ मंगलदासो ॥ &
Page #213
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 201 ॥ OM नमोऽभीष्टदेवादिवर्गाय ॥ ॥ नमो तवगच्छाहीसर-परमोवयारि-परमगुरु-सिरिविजयणेमिसूरीणं । / ॥ गंथद्दयपत्थावणा ॥ जस्साहिहाणसरणा पहवंति सिद्धी, सम्मग्गया भवियणा सुणिऊण सिक्खा । पुण्णप्पहावकलियं तवगच्छनाहं, वंदामि तं मह गुरुं सिरिणेमिसूरिं ॥ 1 ॥ (वसंततिलयावित्तम्) अणंतगुणरयणसायरतित्थयरप्पहुप्पयासियाहरीकयकामधेणुसुरपायवचिंतामणिकप्पलयापमुहपसत्थपयत्थसत्थमाहप्पसिरिजिणिंदसासणरसियप्पियबंधुणो ! (1) पइग्गंथं के के पयत्था पयंसिया केण सरूवेणं? (2) किं पओयणं गंथप्पणयणस्स? (3) गंथम्मि के जीवा अहिगारी ? (4) गंथज्झयणे किं फलं? (5) के गंथयारा ? इच्चाइपण्हुत्तरगब्भियवुत्तंतजाणणटुं महोवओगिणी पत्थावण त्ति णाऽवीयं जहत्थाहिहाणनाणकिरियारसियाणं विउहसेहराणं । जीए समग्गग्गंथसारंसो संखेवा भण्णिज्जइ, सा पत्थवणा वुच्चै । जग्गंथगोयरपत्थावणा लिलिहिसा वट्टए, तस्स समग्गगंथस्स दीहदिठ्ठीए पुव्वालोअणाविहाणपुव्वं गंथयारविहियवण्णणाहिप्पायलक्खं चित्ते धारिज्जइ । एयं पद्धैमणुसरिऊणमेव लिहिज्जइ पत्थावणा तत्तत्थणिस्संदधारगेहि लेहगेहि त्ति जाणित्ता कुसला गंथवायगा गंथसंखित्तरहस्समणहिएणं कालेणं जाणिउं पुव्वं वाएंति गंथपत्थावणं ति । एयंपि य ण विस्सरणीयं, जौय पत्थावणाविहीणो गंथो न संपुण्णो त्ति । अओ सुण्णेयमिणं जौय पत्तेयग्गंथाईए जुत्तिजुत्ता चेव पत्थावण त्ति । अणेण नियमेणमिमस्स वि गंथजुयलस्स विसए (1) पढमस्स "थुत्तचिंतामणि" त्ति बीयस्स य "पाईयथुत्तप्पयास" त्ति णाणं केणाऽभिप्पाएणं ठवियं गंथयारेणं ति? (2) दोसु वि गंथेसु पत्तेयं किमभिधेयं वट्टए ? (3) तत्थ तत्थवंतरग्गंथा वि के के वटुंति ? (4) किं पयोअणं पत्तेयग्गंथस्स? (5) गंथरयणा कम्मि वरिसे मासतिहिसंजुत्ते कम्मि य नयरे कं निमित्तमालंबिऊणं कीए सेलीए विहिया? इच्चाइबोहणटुं नाणुवओगिणी पत्थावण त्ति विभाविऊणमेयट्टमुवक्कमिज्जए । अणाइकालीणचउविहसंसारब्भामगमोहणीयब्भासा अरहट्टघडियण्णाएण भवम्मि संसरणसीलाणं भवियजीवाणं सेयटुं परमकिवालुभवसायरनिज्जामगमहामाहणतिउडीविसुद्धकरुणासंजमतवाइमयधम्मप्पयासगप
Page #214
--------------------------------------------------------------------------
________________ श्रीविजयपद्मसूरिविरचितः हुसिरितित्थयरेहिं समुवएसिएसु पसत्थालंबणेसुं भत्तिमग्गालंबणं पि पहाणभावेणमुवइट्टं ति नाणुइयं, जओ भत्तिगुणप्पमुइया भव्वा ण भमंति तिरिगइपमुहा विविहदुहाणुभवनिबंधणा दुग्गई, तहा णाणाइगुणेहिंतोऽवि भत्ती निप्पडिवाया पण्णत्ता देवयाहिट्ठियबीयबुद्धिलद्धिसिद्धिनिहाणचउणाणिगणहरगुंफियपवयणे त्ति । 202 जओ माणाइहेउकलावपरिहीयमाणनाणगुणासुमंताणं पसत्थनाणफलमणुण्णविरैफलासायणभयणा जहा दीसइ, न तहा भत्तिमंता सोग्गइसफलं न लहंति त्ति । अविय । लोइयसत्थेसु वि तिण्णि नेत्ताइ वुत्ताइ, तं जहा - (1) चम्मनेत्तं (2) नाणनेत्तं (3) दिव्वचक्खुं ति । तत्थ दिव्वचक्खुं कस्स होज्जा ? अत्थुत्तरम्मि पडिवाइयं जं - "दिव्यचक्षुर्ज्ञानिनो भक्तजनस्य च' / इणमत्थ तप्पज्जं - नाणीणं भत्तिप्पहाणजीवणसालीणं य होज्जा दिव्वनयणं । एत्तो इणं सिज्झइ चेव जय भत्ती खलु इट्ठसिद्धीए औव्वं साहणंति । विहिविण्णाण बहुमाणमणसुद्धिप्पमुहसाहणसामग्गीए संसाहिया भत्ती होज्जा सफलप्पयाइणी त्ति वि विण्णकुलसुण्णेयमेव । मणसुद्धी वि दव्वत्थवविहेयभावत्थवमय-पागयसक्कयाइभासानिबद्धथुत्ताइयपसत्थालंबणसेवणाहीणा चेव त्ति वियाराओ मए प्पणीयाणि थुत्तचिंतामणीए विविहवित्तेहिं सक्कयथुत्ताइ पागयत्थुत्तप्पयासे य पागयथुत्ताइं परमोवयारिसुग्गहियनामधिज्ज - मईयप्पुद्धारग-तवगणगयणपहायरपरमगुरु सिरिविजयनेमिसूरीसरप्पसाएणं ति । थुत्तप्पणयणप्पसंगम्मि पैथुत्तं तित्थयराइजीवणलेसोवि पयंसिओ, तहा पहुदेसणासरूवुवदंसणसमए अप्पियदव्वाणुओगाइपयत्थतत्तलेसोऽवि । कुणमि पज्जंते निवेयणमिणं, जौय एयग्गंथजुयलज्झयणज्झावणाइसुहजोगेहिं भव्वजीवा पाविऊण पहुसाहियमग्गं परमुल्लासा सेविऊणं तं होज्जा पुज्जपायपज्जूसाहिसरणिज्जाहिहाणपहुमया । तहा छउमत्थाणमणुवओगावरणिज्जकम्मुदयमुद्दणाइजणियक्खलणा अनिवारणिज्ज त्ति जओ पत्थुयग्गंथजुयले गुणग्गहिविउहाणं जग्गा जा काइ क्खलणा दिट्ठिपहमागच्छेज्जा, ता किवं किच्चा विणा संकोयं सूयणिज्जा, जत्तो बीज्जावित्तीए होज्जा विसोहि त्ति निवेएइ परमोपयारिपुज्जपायायरियपुरंदरपरमगुरुसिरिविजयणेमिसूरीसरचरणकिंकरविणेयाणुविजयपोम्मसूरी ॥ &
Page #215
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 203 ॥ 1. मङ्गलाचरणम् ॥ सिरिकेसरियाइपहू-समिट्ठवग्गे विसिट्ठमाहप्पे । गुरुणेमिसूरिपाए, परमुल्लासा पणमिऊणं ॥ 1 ॥ जिणवैथुत्ताइमयं, पागययुत्तप्पयासममलत्थं । विरएमि भत्तिभावा, पुज्जा सव्वे पसीअंतु ॥ 2 ॥
Page #216
--------------------------------------------------------------------------
________________ 204 श्रीविजयपद्मसूरिविरचितः ॥ 2. चैत्यवन्दनसङ्ग्रहः ॥ ॥ श्रीसिद्धचक्रचैत्यवन्दनम् ॥ तित्थयरे गयमोहे, सिद्धे लोयग्गठाणसंपत्ते । आयरिए गणनाहे, मुणिवायगवायगे वंदे ॥1॥ नियगुणलीणे समणे, सुहायभावस्सरूवसम्मत्तं । तत्तत्थबोहरूवं, नाणगुणं पणविहं वंदे ॥ 2 ॥ सुद्धपवित्तिसरूवं, चरणं पोयं महाभवसमुद्दे । तवपयमिच्छियदाणे, कप्पयरुं भावओ वंदे ॥3॥ चित्तालंबणमेयं, उक्कि सिद्धचक्कसंसेवा । कयसव्वासिवविलया, पवित्तमाहप्पसंकलिया ॥4॥ सिरिसिरिवालो राया, नवपयसंजायसिद्धचक्काओ । जाओ विणट्ठकुट्टो, संपत्तो तायगलच्छ ॥ 5 ॥ होइ सया कल्लाणं, सिग्घं तह विसमकज्जसंसिद्धी । आणंदबुद्धिरिद्धि, झाणाओ सिद्धचक्कस्स ॥ 6 ॥ सिरिसिद्धचक्कमंतो, भव्वाणं सिद्धचक्कलीणाणं । वंछियमाला देउ, कुणौ सया संघकल्लाणं ॥ 7 ॥ ॥ श्रीसिद्धचक्रचैत्यवन्दनम् ॥ ॥ द्रुतविलंबितवृत्तम् ॥ विगयकम्मचउक्कजिणेसरे, विमलसिद्धपहू परिनिव्वुए । सुहगुणायरिए वरवायगे, पैदिणं पणमामि मुणीसरे ॥ 1 ॥
Page #217
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 205 परममुत्तिनियाणसुदंसणं, विमलनाणमणंतसुहप्पयं । असमसत्तिहरं चरणं तवो, नवपयाइ सरेमि सया मुया ॥ 2 ॥ परमतत्तमिणं जिणसासणे, परममंगलमिट्ठसुरद्रुमं । वियडरोगपराभवनासणं, इह परत्थ तओ थिरसंपया ॥ 3 ॥ नवपयस्सरणं भवसायरे, पवहणं दहणं दुरींधणे । सइ थुणंति य तं हरिसेण जे, सवै मुत्तिपयं विलहंति ते ॥ 4 ॥ इय विआरिअ वंदणपूयणं, सुविहिणा पकुणंतु सयासया । नरभवो सहलो हवए जओ, नवपयाइ मिलंतु भवे भवे ॥ 5 ॥ ॥ श्रीसिद्धगिरिमण्डन-श्रीआदिनाथचैत्यवन्दनम् ॥ ॥ उपजातिवृत्तम् ॥ निवाइमं वासवपुज्जपायं, सिद्धायलत्थं वरनाहिपुत्तं । सप्पुण्णलब्भाइसयड्ढदेहं, णिच्चं नमामो मरुदेवनाहं ॥ 1 ॥ लोहिच्चतालज्झयढंकरायं, कोडीनिवासस्थभगीरहेसं । सत्तुंजएसं विमलायलेसं, सरामि सब्बाहुबलीसमिटुं । / 2 / / वरे कयंबे तह सिद्धराए, पुण्णस्सएसं च महाबलेसं । कल्लाणगे रेवयपुंडरीए, वंदामि तं मंडणमाइनाहं ॥ 3 ॥ सुहे सहस्संबुयसिद्धखित्ते, पुण्णोहसामि दढसत्तिदेवं । महप्पहावाइसयाइजुत्तं, जिणाहिवं तं पणमामि णिच्चं ॥ 4 ॥ तुल्लं परं जस्स तिलोयमझे, तित्थं न देवासुरवंदणिज्जं । तत्थावयंसं गयरागदोसं, थुणामि भव्वाइमतित्थनाहं ॥ 5 ॥ ॥ श्रीअजितनाथचैत्यवन्दनम् ॥ ॥ मालिनीवृत्तम् ॥ विगयसयलदोसं पुण्णसंपत्तिगेहं, पसमसुहनियाणं सव्वया सुद्धदेहं । विगलियभवचक्कं भव्वपाहोयभाज्, अजियजिणवरिंदं भावजुत्ता णमेमो ॥ 1 ॥ अमरवैनरिंदोहथुयं पूयणिज्जं, तिजयवीयनामं तित्थनाहं सरेमो । भवियणहियवायं पुज्जपायारविंदं, पसमनिहिमुहज्जं विस्सनाहं थुणेमो ॥ 2 / / अहियविमलसुक्कज्झाणजोइस्सरूवं, पयडियनिहिलत्थत्थोमसच्चस्सरूवं । सयलहिययजोगक्खेमकज्जप्पवीणं, अजियजिणयदेवं हं नमामि प्पहाए ॥ 3 ॥
Page #218
--------------------------------------------------------------------------
________________ 206 श्रीविजयपद्मसूरिविरचितः ॥ श्रीसम्भवनाथचैत्यवन्दनम् ॥ ॥ पञ्चचामरवृत्तम् ॥ भवद्धितारगं विहुं वरिट्ठरूवधारगं, सुरेसचक्किपूइयं हिवारियं वराननं । पसत्थसंपयावलिप्पयाणदक्खसेवणं, नमामि भव्वतित्थयं जियारिपुत्तसंभवं ॥ 1 ॥ खमाकिवाणघायनासियारिछक्कमीसरं, किवंबुहिं सुहंकरं समाणसत्तुसेवगं । महीप्पसिद्धकित्तिनाममुण्णइप्पयच्चणं, नमामि भव्वतित्थयं जियारिपुत्तसंभवं ॥ 2 ॥ तिलोयबंधुसत्थवाहमुत्तिमग्गदेसगं, वरंगिचित्तपंकयप्पयासभाणुसंनिहं । सुहप्पणिज्जसंपयापमोयसत्थसंगयं, नमामि भव्वतित्थयं जियारिपुत्तसंभवं ॥ 3 ॥ ॥ श्रीअभिनन्दनस्वामिचैत्यवन्दनम् ॥ ॥ अनुष्टुब्वृत्तम् ॥ विस्सवंछियसंदाणे, भव्वकप्पयरुं पहुं । जगईयलविक्खायं, वंदे हं संवरप्पयं ॥ 1 ॥ जस्स पूया महानंद-दाइणी विग्घनासिणी । दंसणं दप्पणाहं तं, थुणेमि कैलंछणं । / 2 / / दियसव्वकम्मसिण्णं, सच्चियाणंदसंगयं । झाएमि सव्वया चित्ते, विहिणा संवरप्पयं ॥ 3 ॥ ॥ श्रीसुमतिनाथचैत्यवन्दनम् ॥ ॥ त्रोटकवृत्तम् ॥ पवरब्भुयपुण्णभरिज्जपयं, समयापरितज्जियसत्तुगणं । रुचिपायवपल्लवणे जलयं, वरकोंचधयं समरामि सया ॥ 1 ॥ सुहतत्तवियासणभक्खरहं, भविचित्तकैंदुमणीसरयं । नियभावरई रमणिज्जतणुं, पणमामि सया निवमेहसुयं ॥ 2 ॥ निहिलंगिहियप्पयमग्गदयं, सुहयाइसमद्धिसमूहजुयं । / सपवग्गसणायणसंतिकरं, थुणमि प्पणया निवमेहसुयं ॥ 3 / / ॥ श्रीपद्मप्रभस्वामिचैत्यवन्दनम् ॥ ॥ वसन्ततिलकावृत्तम् ॥ देविंदचक्किपरिपूइयपायपोम्मं, तिण्णाणभूसियमणंतगुणाहिरामं । दिव्वप्पसंतचरणं विजियक्खसत्थं, पोम्मप्पहं प्पसमवारिनिहिं नमामि ॥ 1 ॥
Page #219
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 207 मोणावलंबमणपज्जवनाणदक्खं, झाणंतरीयखणसाहियकेवलद्धि । इक्कारसीइ वरकत्तियकिण्हपक्खे, सिद्धं थुणामि विहिणा धररायपुत्ते ॥ 2 ॥ देहाउकम्मपरभावविहीणभावं, दीवोवमाइवरसिद्धिनिवासठाणं । भव्वप्पणिज्जगुणरंगरैप्पसण्णं, पोम्मप्पहं पणिवयामि मुया सया हं ॥ 3 ॥ ॥ श्रीसुपार्श्वनाथचैत्यवन्दनम् ॥ ॥ भुजङ्गप्रयातवृत्तम् ॥ तिलोईसमच्चंहिपाहोयमीसं, जणाणंदणिज्जस्सरूवं जिणेसं । पसण्णाणणं मेरुधीरं सया हं, सुपासेसरं सव्वया संथुणामो ॥ 1 ॥ सुहण्णेयवाणीपदिण्णप्पबोहं, सुरिंदामरप्पेच्छणिज्जस्सरूवं । महासुक्खजीवाउसिक्खापदाणं, महासेणपुत्तं सरेमो विणोया ॥ 2 ॥ तिभागूणदेहत्तसिद्धिप्पमोयं, जरारोगहीणं निरूविस्सहावं । अणंगढुहं संगयाणंगयत्तं, महासेणपुत्तं भयामो प्पहाए ॥ 3 ॥ करीअ त्थुइं जस्स देविंदसेढी, कया सेवणा निणियाणस्सहावा । पदेएऽविलंबं परानंदसुक्खं, महासेणपुत्तं समच्चेम भावा ॥ 4 ॥ ॥ श्रीचन्द्रप्रभस्वामिचैत्यवन्दनम् ॥ ॥ स्रग्विणीवृत्तम् ॥ भव्वपरिपूयणिज्जंहिजुम्मंबुयं, हिट्ठदेविंदसुरविंदकयसंथुई । सच्चमोयप्पयं जम्मकल्लाणगे, चंदचिंधं नवेमो जिणाहीसरं ॥ 1 ॥ सिट्ठपुण्णोदयं सम्ममोयावहं, सव्वजीवोण्णइप्पट्ठसंदेसणं । जीवलोयत्थभव्वोहसंसारियं, देवचंदप्पहं लक्खणादारयं ॥ 2 ॥ झाणसंदड्डकम्मावलि मुत्तियं, सत्तुमित्ते समं सम्मयं कामयं । कामयं वीयरागत्तमोयण्णियं, संथुणामो सया सामिचंदप्पहं ॥ 3 ॥ ॥ श्रीसुविधिनाथचैत्यवन्दनम् ॥ ॥ वैतालीयवृत्तम् ॥ कुसलद्धिनिसायराणणं, हरिदेवोहसमच्चियक्कम । मयरंकमुदारभावणं, सुविहिं तित्थयरं नमामि हं ॥ 1 ॥ समयंबुहिमिट्ठदायगं, गयमायं विमयं पमोययं । विकलंकचरित्तधारगं, सुविहिं तित्थयरं सरामि हं ॥ 2 ॥
Page #220
--------------------------------------------------------------------------
________________ 208 श्रीविजयपद्मसूरिविरचितः जै चेयसि भद्दभावणा, तुह मे जीव ! तया हियप्पयं । हरिसा मणथिज्जभाविओ, कर सुद्धं सुविहिप्पपूयणं ॥ 3 ॥ सयलत्थरहस्सदायगं, वयणं जस्स पसत्थमोयगं । सइ तं सुविहीसरं सया, पणमंतु प्पणएण सव्वया ॥ 4 ॥ ॥ श्रीशीतलनाथचैत्यवन्दनम् ॥ ॥ रथोद्धतावृत्तम् ॥ पुण्णचंदनिहवत्तपंकयं, साइ साइवरकंतिभासुरं । जच्चकंचणनिहंगुवंगयं, सीयलं थुणमि भव्वदंसणं ॥ 1 ॥ सत्तियाणुहवसत्थदायगं, सव्वकम्मगयमम्मभेयगं । विस्सतत्तगरहस्सभासगं, सीयलं नममि दिव्वसासणं ॥ 2 ॥ खाइयप्पगुणवारिसायरं, निम्मयं पसमिसाहुसेहरं । सच्चसंतियपयज्जपूयणं, सीयलं सरमि सव्वया मुया ॥ 3 ॥ ॥ श्रीश्रेयांसनाथचैत्यवन्दनम् ॥ ॥ दोधकवृत्तम् ॥ भासुरदेहमणंतगुणड्डे, ठाणसमज्जियतित्थयरत्तं । चंदमुहं दियदोससमूह, विण्हुसुयं पणमामि जिणेसं ॥ 1 ॥ भव्वमणंबुयभासणभाज्, लोयपईवं पुरिसपहाणं । विस्सहियप्पयमग्गदएसं, विण्हुसुयं समरेह विणोया ॥ 2 ॥ भावकिवंबुसमुद्दसमीसं, सत्तियमोयपयाणसमत्थं । जोगिगणस्सइगोयरमत्तं, विण्हुसुयं झाएमि सयाऽहं ॥ 3 ॥ ॥ श्रीवासुपूज्यस्वामिचैत्यवन्दनम् ॥ ॥ श्रीवृत्तम् ॥ वासवविंदच्चियपयपोम्मं, संतिनिसंतं सुगुणनिहाणं । वद्धिगहीरं सुरगिरिधीरं, संथुणिमो मो पहुमहिसंकं ॥ 1 / / अप्पियलच्छीरमणविलासं, जोगिमणत्थं दमियखसत्थं । णासियमोहं भवदवनीरं, संसमरामो पहुमहिसंकं ॥ 2 ॥ कंचणदेहं सयैसय9i, कट्ठसमूहापगैसमीरं । मग्गपयासं सिवदयपूयं, संनमिमो मो पहुमहिसंकं ॥ 3 ॥
Page #221
--------------------------------------------------------------------------
________________ 209 प्राकृतस्तोत्रप्रकाशः ॥ श्रीविमलनाथचैत्यवन्दनम् ॥ ॥ प्रमाणिकावृत्तम् ॥ विसालभालभासुरं, तिलोयमण्णदेसणं । भवण्णवंगितायगं, नवेमि सूयरज्झयं ॥ 1 ॥ सुरासुरेसवंदियं, पणासियाहिलावयं । समिट्ठकप्पपायवं, नमामि सूयरज्झयं ॥ 2 / / सुहायरप्पहाणणं, मणुण्णरूवसंपयं । समानवित्तिमंडियं, सरामि सूयरज्झयं ॥ 3 ॥ ॥ श्रीअनन्तनाथचैत्यवन्दनम् ॥ ॥ इन्द्रवज्रावृत्तम् ॥ णीसेसभूमंडलसिद्धकित्ति, लोगुत्तमं सुक्खयलक्खणड्ढें । वेरग्गभावत्तचरित्तलीणं, तित्थाहिवाणंतपहुं थुणेमो ॥ 1 ॥ सुक्कग्गिसंभस्सियघाइकम्म, विण्णायलोयाइपयत्थतत्तं । विज्झाणसव्वण्णदसं विणोया, तित्थेसराणंतपहुं णमेमो ॥ 2 ॥ दुक्खड्डसंसारपयत्थवंछा-मेहावणोयाणिलमुत्तमत्तिं । सद्देसणारंजियभव्वलोयं, तित्थाहिवाणंतपहुं णवेमो ॥ 3 / / ॥ श्रीधर्मनाथचैत्यवन्दनम् ॥ ॥ पृथ्वीवृत्तम् ॥ पसण्णमुहवारियं मैसुओहिनाणणियं, किवद्दहिययं विसिगुणसंपयासोहियं । तिलोयजणसंथुयं भववने महासत्थयं, नमामि विणएण हं जिणयधम्मनाहं मुया ॥ 1 ॥ पसत्थयरभावणज्जियजिणिंदनामुत्तमं, पहाणपरमप्पयं निहिलसेसदोसावहं । नरामरसमच्चियं निरहिलासजोगीसरं, सरामि विणएण हं जिणयधम्मनाहं मुया ॥ 2 ॥ अपारभवसायरे सुहदयड्डणिज्जामगं, विसालपवरागमं विमलकेवलालंकियं । पदिण्णसुहदेसणं सुरविहाणसीहासणे, भयामि विणएण हं जिणयधम्मनाहं सया ॥ 3॥ ॥ श्रीशान्तिनाथचैत्यवन्दनम् ॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ भद्दे कण्हयसत्तमीइ चवणं जस्सेह कल्लाणगं, सुक्के कण्हयतेरसीइ पवरो जम्मो य जिढे सुहे । जिट्ठासेयसुचोदसीइ गहियं जेणं सुहं संजमं, वंदेमो सिरिसंतिणाहजिणयं तं धम्मचक्कीसरं ॥ 1 ॥
Page #222
--------------------------------------------------------------------------
________________ 210 श्रीविजयपद्मसूरिविरचितः विण्णाणं मणपज्जवं पविउलं जायं तया णिच्चलं, मोणट्ठाइपसण्णवत्तकमलं सज्झप्पझाणस्सियं । सुक्के सण्णवमीइ चंगतैसे संपत्तविस्सण्णयं, पूएमो सुहभावणाइ समयं तं विस्ससेणंगयं ॥ 2 ॥ झाणाईयदसागयं पवयणं संसारभीयावगं, पुज्जं भावकिवंबुसायरमणीसाणं महामाहणं । सुक्के किण्हयतेरसिट्टदियहे सिध्धं विहावावहं, झाएमो परिबोहजीवणमणंतं विस्ससेणंगयं ॥ 3 ॥ ॥ श्रीकुन्थुनाथचैत्यवन्दनम् ॥ ॥ मणिगुणनिकरवृत्तम् ॥ सयलभवियमणकमलदिणवैं, विगयमयणभयममरवैथुयं । समवसरणठियचउभुहवयणं, णममि विगयगयमयसिरितणयं ॥ 1 ॥ परमपयदयपवयणमियरिउं, जगगुरुजगमणिभुवणविजययं । भवरैदवजलमुवगीरसियं, वियडविसयविसवहरणवयणं ॥ 2 ॥ मुणिहरिसुरनरवैकयभयणं, ऐसयपयरवियरणगमहणं । अगणियगुणगणथिरसमललियं, भयमि तिजयजणपहसिरितणयं ॥ 3 ॥ ॥ श्रीअरनाथचैत्यवन्दनम् ॥ ॥ हरिणीवृत्तम् । / भुवणविजयं तिण्णागड्ढे मणोहरलक्खणं, विसयवयणं देवी दट्ठण जं परिमोयए । कणयकरणं देविंदिज्जं सुहंकरदसणं, थुणमि सययं पुण्णुल्लासा सुदंसणणंदणं ॥ 1 ॥ विमलचवणं जस्सिट्ठदयं(?) पमोययजम्मणं, हिययचरणं जेणं लायं वरं मणपज्जवं । भवदवसमंभोधाराहं विसिट्ठगुणालयं, नममि विणया सुक्कज्झाणं सुदंसणणंदणं ॥ 2 ॥ हरिसुरथुयं लोयालोयप्पयासणपच्चलं, परमपययं सेलेसीए पसाहियणिव्वुई । विगयकरणाई सज्झेअं सहावरयं सया, नवमि विहिणा रूवाईयं सुदंसणणंदणं ॥ 3 ॥ ॥ श्रीमल्लिनाथचैत्यवन्दनम् ॥ ॥ भुजङ्गप्रयातवृत्तम् ॥ सुरिंदप्पयावाइयच्चंहिपोम्मं, पसण्णस्समिट्ठप्पयाणामरागं । महापुण्णसोहग्गलच्छीसमेयं, नवेमो सया मल्लिनाहं विणोया ॥ 1 ॥ वयस्साण छक्कं पजुत्तीइ जेणं, पगिण्हीअ संबोहियं संजमिड्डूइ । महाझाणसंपत्तसव्वण्णभावं, भएमो सया तं पहुं मल्लिनाहं ॥ 2 ॥ विसालोवएसं तिलोयप्पईवं, नियाणंदमोयं परत्थाहिलासं । समुग्घाइयाघाइकम्मत्तमुत्ति, नमेमो मुया तित्थयं मल्लिनाहं ॥ 3 ॥
Page #223
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः ॥ श्रीमुनिसुव्रतस्वामिचैत्यवन्दनम् ॥ ॥ वंशस्थवृत्तम् ॥ तिलोयभव्वच्चियपायपंकयं भवण्णवे पोयनिहं महेसरं । पसत्थपुण्णोदयरूवभासुरं, सया थुणेमो मुणिसुव्वयाहिवं ॥ 1 ॥ जरुब्भवंताहिविहीणमुत्तियं, कसायदावोवसमंबुसंनिहं । निरीहसज्झाणविसिट्ठगोयरं, भएम भावा पहुकुम्मछणं ॥ 2 ॥ अणुत्तरज्झाणविलद्धकेवलं, विमोहभावण्णियदिण्णदेसणं । परत्थसंपाइयभव्वनिव्वुइं, णमेम भावा पउमावईसुयं ॥ 3 ॥ ॥ श्रीनमिनाथचैत्यवन्दनम् ॥ ॥ दोधकवृत्तम् ॥ उत्तममंगलगेहमुहज्जं, कोमलहत्थपओयसुहंगं । लक्खणराइयपायभयंतं, झाअम णीलकयंकणमीसं ॥ 1 ॥ कामदवंबुपवाहसुहच्चं, नासियदुद्रुकसायसुहच्छि । मोहवियारणपच्चलसिक्खं, वंदम मोययमुत्तिणमीसं ॥ 2 ॥ केवलनाणपयासियतत्तं, तत्तपइट्ठियसासणदीवं । सिद्धिसणायणसत्थपसत्थं, पूअम भद्दयतित्थणमीसं ॥ 3 ॥ ॥ श्रीनेमिनाथचैत्यवन्दनम् ॥ ॥ शिखरिणीवृत्तम् ॥ 211 महासीलाणंदामियजलहितिण्णाणललियं, तिलोईभव्वोहाहिलसियपयाणामरयरुं । पसण्णस्सं देविंदमौडविघट्टंहिजलयं, थुणेमो सब्भावा पवरविहिणा नेमिणियं ॥ 1 ॥ जणुच्छाहद्विदुं हरिकयथुइं जस्स चवणं, कयं जम्मे जेणं निहिलदुहदारिद्ददलणं । वयं लायं णच्चा भवसुहमणंताहिकलियं, सिवादेवीपुत्तं भामु सइ तं नेमिजिणयं ॥ 2 ॥ सुहज्झाणालीणं पवरसमयं वीयममयं विसालाहिव्वाहिप्पौरभवसिंधुप्पवहणं । महासेलेसीसाहियपरमनिव्वाणनिलयं, पमोया वंदेमो नियगुणरई नेमिजिणयं ॥ 3 ॥ ॥ श्रीपार्श्वनाथचैत्यवन्दनम् ॥ ॥ मन्दाक्रान्तावृत्तम् ॥ णेत्ताणंदं पयैसुहगं संतमुद्दप्पदिप्पं, जोगिज्ज्ञेयं तियसमहियं हिज्जमिट्ठत्थलक्खं । तित्थाहीसं विजियमयणं सिद्धिवल्लीपओयं, झाएमो मो प्पवरविहिणा पंजली पासनाहं ॥ 1 ॥
Page #224
--------------------------------------------------------------------------
________________ श्रीविजयपद्मसूरिविरचितः भव्वव्वायंबुयदिनमणि कामियट्ठप्पयाणं, सम्मावासं कमढधरणिदेसु चारित्तलीणं । / सुक्कज्झाणप्पबलसिहिसंदड्डकम्भिधणो हं, पूएमो मो तिजगमहियं तित्थयं पासनाहं ॥ 2 ॥ संसारद्धिप्पवहणनिहं मेहगंभीररावं, सेलेसीए सुरगिरिसमं जोगरोहत्तसिद्धि । रूवाईयं नियगुणरई पत्तलोयग्गवासं, वंदामो मो परमपययं पुज्जवामेयपासं ॥ 3 ॥ ॥ श्रीमहावीरस्वामिचैत्यवन्दनम् ॥ ॥ स्रग्धरावृत्तम् ॥ आसाढे सुक्कछट्ठीइ चवणममलाणंदयं जस्स जायं, जम्मो चित्तस्स सुक्के पसमसुहदयाए महातेरसीए । देविदेहि प्पणीओ सुरगिरिसिहरे सिट्ठजम्माहिसेओ, तं वंदे पंजलीहं समगुणजलहिं सासणाहीसवीरं ॥ 1 ॥ जस्सच्चा सत्तिई सच्चगुणदरिसणा यं सतुल्लस्सहावा, विग्घं भो ओहपद्धंसणणिलसरिसा झाणमिट्ठत्थदाणं । पव्वज्जा मग्गसीसासियसुहदसमीए विसुद्धासयस्स, तं झाएमि प्पमोया वियसियवयणं तेसलेयं भयंतं ॥ 2 ॥ सव्वण्णत्तं पजायं सियवरदसमीमाहवे जस्स वज्जे, सामावासाइ सिद्धो थिरसमललिओ बाहुले जो विजोगी। कम्मप्फद्धा पबोहं तिभुवणविजयं सिद्धसिद्धत्थसूणुं, णिच्चं पूएमि भावा चरमजिणवैं तं महावीरदेवं ॥ 3 ॥ ॥ श्रीचतुर्विंशतितीर्थङ्करचैत्यवन्दनम् ॥ ॥ वसन्ततिलकावृत्तम् ॥ आईसराजियसुसंभवनाहदेवं, पुज्जाहिणंदणपहुं सुमई जिणेसं । पोम्मप्पहं गुणनिहिं जिणयं सुपासं, चंदप्पहं सुविहितित्थयसीयलेसं ॥ 1 ॥ सिज्जंसमिट्ठसुरपायववासुपुज्जं, दिव्वाणणज्जविमलं तहणंतनाहं । धम्मेससंतिपहुकुंथुजिणारदेवं, वंदामि मल्लिमुणिसुव्वयतित्थनाहं ॥ 2 ॥ मुत्तिप्पयं नमिपहुं तह णेमिनाहं, पासं पसण्णवयणं सिरिवद्धमाणं । पूएमि संविहियविस्सहिया कुटुंतु, तित्थेसरा पैदिणं सिरिसंघभई ॥ 3 / / ॥ श्रीकदम्बगिरिचैत्यवन्दनम् ॥ ॥ आर्यावृत्तम् ॥ वंछियदाणसमत्थं, परमत्थनियाणकुसुलसाहणयं । विजयै कयंबतित्थं, विमलब्भुयमहिमसंकलियं ॥ 1 ॥ सिरिसंपैतित्थयरो, इह गयचउवीसिगाइ तस्स गणी । इगकोडी मुणिसहिओ, पत्तो मुत्तिं कयंबक्खो ॥ 2 ॥ एएण कारणेणं, एस कयंब त्ति णामपरिवीओ । कल्लाणपसंतियरो, भवसायरजाणवत्तनिहो ॥ 3 ॥
Page #225
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 213 कम्माण बंधमुक्खा, होति सया भावणाणुसारेणं । कम्मुम्मूलणदक्खो, सुहभावो तित्थभूमीए ॥ 4 ॥ एवं नाऊण सया, कुणंतु भव्वा ! कयंबतित्थस्स । भत्तिं परमुल्लासा, सच्चाणंदो हवै जम्हा ॥ 5 ॥ ॥ श्रीहस्तिगिरिचैत्यवन्दनम् ॥ ॥ आर्यावृत्तम् ॥ अणसणसाणहजोगा, जत्थ गया भरहचक्कवट्टिस्स । सुररिद्धि संपत्ता, वुच्चै तेणेस हत्थिगिरी ॥ 1 ॥ सिद्धायलिक्कदेसो, परमत्था भिन्नया न दुण्हंपि । सेत्तुंजी सुक्खदया, वहए अत्थिक्कपासम्मि । / 2 / / एयं तित्थं समयं, भव्वाणं कम्मणिज्जराकरणं । सब्भावुल्लासयरं, चियदुरियघणाणिलं विसहं ॥ 3 ॥ संतोसधणा मणुया, पवयणविण्णायतित्थमाहप्पा । उसहपहुज्झाणाओ, खिप्पं साहति नियकमला ॥ 4 ॥ तं कल्लाणनिहाणं, वियलियतमतिमिरमोहविसरोहं । सुहभावणानियाणं, भविया समरंतु हत्थिगिरिं । / 5 / / पूया पहावणा जे, कुणेति जहसत्ति हत्थिगिरितित्थे । नियमा ते साहंते, सग्गपवग्गिसंपत्ती ॥ 6 / / ॥ श्रीतालध्वज-सुमतिनाथचैत्यवन्दनम् ॥ ॥ आर्यावृत्तम् ॥ सासयसंपत्तियरो, जयै जए विजियभावसत्तुगणो । जस्सिह सच्चपहावो, सुमई से सच्चदेव त्ति ॥ 1 ॥ तालज्झयस्स गणणा, पंचसजीवणपसत्थकूडेसुं । अज्जवि जत्थ विसिट्ठा, दीसंति गुहा पसंतिदया ॥ 2 ॥ तालज्झयणामसुरो, अस्सिमहिलायगो जिणयभत्तो । तालज्झय त्ति तम्हा, मलपंकविणासभाणुसमो ॥ 3 ॥ तालज्झयाहिहाणा, तडिणी सत्तुंजईपकयसंगा । पुरओ सायरसंगा, दीसइ एत्थाहभागम्मि ॥ 4 ॥ णिव्वुइदायगतित्थं, तत्थ ठियं सुमैनाहमणवरयं । वंदामि पुण्णभावा, णिच्चं झाएमि चित्तम्मि । / 5 / /
Page #226
--------------------------------------------------------------------------
________________ 214 श्रीविजयपद्मसूरिविरचितः गुरुणेमिसूरिवयणा, तवगणसावगविहाविए रम्मे । गुरुमंदिरे पमोया, णमामि सिरिगोयमाइगुरू ॥ 6 ॥ ॥ श्रीमधुमतीमण्डन-महावीरप्रभुचैत्यवन्दनम् ॥ ॥ आर्यावृत्तम् ॥ जयै स जीवंतपहू, संपइ सासणणहंगणदिणयरो । जस्सेह भव्वपडिमा, समिट्ठसंदाणकप्पलया ॥ 1 ॥ लहुबंधवगुणनेहा, नरवइणा णंदिवद्धणेणेसा । जीवंते भगवंते, कारविया देहमाणेणं ॥ 2 ॥ जीवंतसामिपडिमा, नाममिणं वीइमागयं तम्हा । दुक्कयमलपक्खालण, वारिसमा सुगैगैसुहया ॥ 3 ॥ अण्णाणतिमिरभाणुं, सब्भावोयहिणिसीहिणीनाहं । सिरिवद्धमाणबिंबं, विग्धंबुयवाउसारिच्छं ॥ 4 ॥ तिक्कालं सुहविहिणा, सुरपायवहियमणुण्णमाहप्पं । पणमंतु महावीरं, भविया ! वरधिज्जमेरुनिहं । / 5 / / जीवियसामिज्झाणं, कुणै सया जोदढासया विमलं । पुण्णाणुबंधिपुण्णं, बंधै से कुणौ संघहियं ॥ 6 ॥ ॥ श्रीशङ्केश्वर-पार्श्वनाथचैत्यवन्दनम् ॥ ॥ आर्यावृत्तम् ॥ ऐपाईणं बिंबं, सिरिसंखेसरपुरत्थपासस्स । अण्णाणतमदिणवई, मो वंदामो महुल्लासा ॥ 1 ॥ समरंतु पासनाहं, भव्वा ! तुब्भे अमित्तभत्तसमं । दोहग्गरोगसोगा, जस्स पसाया पणस्सेंते ॥ 2 ॥ धरणिदो पहुभत्तो, पासपहुज्झाणतप्परनराणं । वियरै वंछियवग्गं, रक्खइ उवसग्गसंसग्गा ॥ 3 ॥ दामोयरजिणभणिया, तुह सिद्धी पासनाहतित्थम्मि । इय वयणा कारवियं, आसाढीसावएणं जं ॥ 4 ॥ अच्चीअ भव्वबिंबं, तं धरणिंदाइदेवपोम्मवई । कण्हाई सिद्धविही, इय णच्चा होंतु भत्तिपरा ॥ 5 ॥ सरणं पासपहूणं, हरिसा पडिवज्जिऊण धण्णोऽहं । सइ विण्णवेमि होज्जा, भवे भवे तुज्झ पयसेवा ॥ 6 / /
Page #227
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 215 ॥ श्रीस्तम्भन-पार्श्वनाथचैत्यवन्दनम् ॥ ॥ आर्यावृत्तम् ॥ स जयौ थंभणपासो, जस्स इमेत्ता विसिट्टसिद्धीओ । सिझंति मंगलाली, नियगुणरैरंगणिच्चरमा ॥ 1 ॥ अभयाइदेवसूरी, दंसणमेत्ता विणट्ठकुट्ठाही । जाओ बंधणणासो, झाणा तह देयसाहुस्स ॥ 2 ॥ एयं बिंबं रामो, महीअ णववासरड्डसगमासे । इक्कारसलक्खद्दे, पच्छिमदिसिवालसुरवरुणो ॥ 3 ॥ उवसग्गवारणटुं, जावज्जीवप्पसीलपहुवयणा । कण्हद्धचक्कवट्टी, नियनयरीए समच्चीअ ॥ 4 ॥ दुसहस्समाणवरिसे, कंतिपुरीए धणेसधणवइणा । महिएसा बहुमाणा, अम्हाणं कुणौ कल्लाणं ॥ 5 ॥ सण्णिज्झमहणझाणा, लहए णागज्जुणो कणयसिद्धि । पुरिसाइज्जो पासो, हौ हिययमंडणं मज्झ ॥ 6 / / सिरिपासनाहसरणं, मिलौ पैभवं महप्पहावभरं । सिरिसंघो कुणौ हियं, थंभणपासप्पहावेणं ॥ 7 ॥ ॥ श्रीसिद्धगिरिचैत्यवन्दनम् ॥ ॥ आर्यावृत्तम् ॥ स जयै सिरिगिरिराओ, अणंतमहिमड्डपुण्णमुत्तिदओ । सोरट्ठदेसमौडो, जं दट्ठणं महाणंदो ॥ 1 ॥ णाभेयपुत्तपुत्ता, मुणिदसकोडीहि निव्वुई पत्ता । दाविडसुवारिखिल्ला, कत्तियसियपुण्णिमादिवसे ॥ 2 ॥ णवणवैपुव्ववारे, फग्गुणसुक्कट्ठमीसमोसरिया । इह सिद्धायलतित्थे, जुगाइन्नाभेय्तित्थ्य्रा॥3॥ फग्गुणसियदसमीए, मुणिकोडीजुयलसंगया सिद्धि । विज्झाहरणमिविणमी, पव्वपसिद्धी तओ भणिया ॥ 4 ॥ दिण्णाणंतंगिसुहो, सिद्धगिरी तयहिओ जुगाईसो । वंछियदाणं यच्छौ, कुणौ सया संघकल्लाणं ॥ 5 ॥
Page #228
--------------------------------------------------------------------------
________________ 216 श्रीविजयपद्मसूरिविरचितः ॥ 3. जिनस्तोत्राणि ॥ ॥ श्रीसिद्धाचलस्वामि-स्तोत्रम् ॥ पणमिय णवपयमंतं, महोवयारिप्पहाणगुरुणेमिं । विरएमि णामजुत्तं, थुत्तं णाभेयणंदस्स ॥1॥ (आर्यावृत्तम्) दिव्वाणंदणिकेयणं पसमयं कल्लाणमूलंबुयं, सब्भावण्णइदंसणं सुहकिवासिंधुं सुरिंदत्यं । णायासेसतिलोयदव्वगुणपज्जायं पसंतिप्पयं, वंदे हं विमलायलेसरमहातेल्लुक्कचूडामणि ॥ 2 ॥ ( शार्दूल0) अज्जं वंछियदाणकामकलसं संजोगखेमंकरं, संभूवं पढमाणगारजिणयं सज्झाणविज्झालयं । तच्चत्थाइसयाइभावललियं णिद्दोसरूवस्सियं, धम्मुज्जाणवियासमेहवयणं वंदे सयाऽऽईसरं ॥3॥ [सिद्धायलस्स अट्ठाहियसयं नामाई ] ढंके रेवय सिद्धराय विजयाणंदे य तालज्झए, लोहिच्चे दढसत्ति मुत्तिनिलए भहंगरे कंचणे । केलासे सयपत्त सिट्ठ मरुदेवे पुंडरीयायले, भव्वव्वायसमच्चणिज्जचरणं वंदे सयाऽऽईसरं ॥4॥ दिव्वं दुक्खहरे सहस्सकमले कोडीनिवासे सुरे, आणंदे सयकूड हत्थि पुहवीपीढे जयंतायले । विस्साणंद विलासभद्द मणिकंते पुप्फदंते तहा, भव्वव्वायसमच्चणिज्जचरणं वंदे सयाऽऽईसरं ॥ 5 ॥ पुज्जं बाहुबली-भगीरह-कयंबे सिद्धखित्ते ठियं वंदे पव्वयरायदीवमणिसं सत्तुं मंडणं । उत्तुंगे विमलायले सिरिपए खेमंकरे सासए, भव्वव्वायसमच्चणिज्जचरणं वंदे सयाऽऽईसरं ॥ 6 ॥ दिव्वे मेरुमहीधरे गुणतमोकंदे विसालायले, संपुण्णाभय- पुण्णकंद - सुमहापोम्मे महिंदज्झए । तं सिद्धायल-पुण्णरासि गयचंदे जोइरूवस्सियं, वंदे पुज्जपयारविंदजुयलं णाहं सयाऽऽईसरं ॥ 7 ॥ पीढाणंदुए महापयजुए तित्थासए णं बले, सिट्ठाणंदहरायरामरसुभद्दे रायराईसरे । तं भव्वामरकेउणंदि सहयाणंदे विभासे ठियं वंदे पुज्जपयारविंदजमलं णाभेयपायंबुयं ॥ 8 ॥ उत्तुंगे करकम्मसूडण जयानंदे य कम्मक्खये, पोद्दामे वरसिद्धसेहर कवड्डीवास चच्चब्बु । भव्वच्चं सुमहागिरीसमकलंके मल्लवंते ठियं वंदे पुज्जपयारविंदजुयलं णाभेयजोगीसरं ॥ 9 ॥ बंभे केवलदायगे जसहरे सव्वट्टसिद्धे ठियं, संसिद्धे जगतारगे हिमणगे णं मुत्तिराए ठियं । पक्खाए भवतारणे विजयभदिप्पयासे ठियं, वंदे कम्महणंतसत्ति सुरकंते णाभिरायंगयं ॥ 10 ॥
Page #229
--------------------------------------------------------------------------
________________ 217 प्राकृतस्तोत्रप्रकाशः आणंदे पुरिसुत्तमोदयसुवण्णे तावसे सग्गए, सिट्टे कामुयकामसेयपयए रम्मे सहस्सक्खए । चंगे मुत्तिणिकेयणे पहुपए सुंदेरिमे संठियं, वंदे वीरियवुड्डिसंतपडिमं तित्थंकराईसरं ॥ 11 ॥ अट्ठत्तरसयकूडे, पिअंकरे पीइमंडणे मौडं । अभिणंदण सुमैणगे, उसहजिणेसं पणिवयामि ॥ 12 ॥ खीमंडलमंडणुमा, संभुणगे सव्वकामए जिणयं । मरुदेवाणंदमहं, सहस्सपत्ते पणिवयामि ॥ 13 ॥ पुज्जसिवंयरणाहं, वंदे पायालमूलठियचरणं । तह पुण्णकंदणाहं, पढमपहुं सव्वया वंदे ॥ 14 ॥ अट्ठत्तरसयणामे, णगे ठियं पढमतित्थयरपायं । आसण्णसिद्धिभावा, भव्वा अच्चंति पणमंति ॥ 15 / / तुज्ज नमो णाह ! नमो, थवणा जाओऽज्ज मे महाणंदो । सरणं तुज्झ पयाणं, भवे भवे हौ इय वंछा ॥ 16 / / भीमभयण्णियमणुया, जत्ताकरणेण जस्स सुहभावा । इह पावंति पसंति, आरुग्गं परभवे मुत्तिं ॥ 17 ॥ दिव्वक्खिदाणदक्खं, णिज्जामगसेहरं भवद्धिसि । औं ही विमलगिरीणं, णमो णमो इय सरंतु णरा ॥ 18 / / थुत्तमिणं पढणाय-ण्णणायरड्डाण तित्थरसियाणं । वियरै अप्पियकमला, समत्थविग्घाइ विहडेइ ॥ 19 ॥ तवगणगयणदिवायर-गुरुवरसिरिणेमिसूरिसीसेणं । वायगगणिपोम्मेणं, जइणउरीरायनयरंमि ॥ 20 ॥ सरणंदणिहिंदु(1995)समे, गणहरसिरिपुंडरीयमुत्तिदिणे । सिरिविमलायलथुत्तं, विहियं संघस्स पढणटुं ॥ 21 ॥ ॥ श्रीआदीश्वर-स्तोत्रम् ॥ [पञ्चचामरवृत्तम्] तिलोयपूयणिज्जपायपोम्मजुम्ममीसरं, मणुस्सचित्तवारियप्पबोहदिव्वभक्खरं । पहावपुण्णमुत्तिलद्धिसिद्धिदाणपच्चलं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥ 1 ॥ अणंतभव्वमुत्तिदाणदक्खठाणसंठियं, विभत्तसत्तुसम्मभावभूसियंगमंडियं । णियस्सहावरत्तचत्तपुग्गलाहिणंदियं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥ 2 ॥ भवद्धिजाणवत्ततुल्लपुण्णधण्णदंसणं, मणुण्णसभासणं सुदिद्रुइतत्तवासियं । पसण्णवत्तपंकयं सुरेसराइसंथुयं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥ 3 ॥ अबोहरागदोसबद्धकम्मगंठिभेयगं, परप्पहावसंसियं महेसरं महस्सयं । विसुद्धदंसणाइलद्धसिटुभावसंपयं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥ 4 ॥
Page #230
--------------------------------------------------------------------------
________________ 218 श्रीविजयपद्मसूरिविरचितः विणट्ठसत्तुसंगई किलिट्ठसत्तुजावगं, पवित्तसिद्धिमग्गदेसणाविदिण्णणिव्वुई । विभाववण्णवणियं ठियं विसुद्धपव्वए, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥ 5 ॥ पणट्ठकम्ममम्मगं सुणिच्छियत्थदेसगं, पवित्ततित्थतित्थतिण्णतारगेसणायगं । चराचरत्तिलोयवासिदव्वभावजाणगं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥ 6 ॥ असंखभव्वबोहगं सिणिद्धकम्मसोहगं, अणंतणाणदंसणप्पसत्थसम्मसंगयं । चरित्तदंसणं य जस्स खाइयं सुणिम्मलं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥ 7 ॥ चियाउकम्मणासणाऽक्खयट्ठिई सिवालए, अरूवभावपत्तणुच्चणीयभावयं यतं । अणंतदाणलाहभोगवीरिओवभोगयं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥ 8 ॥ अहं तुवाण दंसणेण पावणत्तसंसिओ, जिणेस ! पुण्णपुण्णसंचओदया विणिच्छया- | इ लद्धसेवणेण जम्मसत्थयत्तभाविओ, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥ 9 ॥ तु पायसेवणा भवे भवे पहौ मज्झ सा, ण जं विणा कयावि हुज्ज सुद्धसिद्धिसंपया । इयप्पमोयमेउरो खणे खणे सरेमि तं, णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥ 10 ॥ ॥ पसत्थी ॥ एवं सिद्धिगिरिप्पहाणपहुणो थुत्तं पणीयं मए, णिच्चं मंगलसिद्धिलद्धिणिलयाणंदप्पयाणक्खमं । सव्वाणि?णिरोहगं पैदिणं भव्वा ! पढंतु प्पगे, जं कल्लाणपरंपराप्पभणणा सिग्धं तहायण्णणा ॥ 11 ॥ (शार्दूलविक्रीडितवृत्तम्) जुत्ते जुम्मणिहाणणंदससिणा(1992) संवच्छरे विक्कम, मासे मग्गसिरे तहेव धवले पक्खे दिणे भक्खरे । सेत्तुंजे गुरुणेमिसूरिचरणज्झाणाणुभावा कयं, विण्णत्तीइ धुरंधरस्स गणिणोज्झाएण पोम्मेण य ॥ 12 ॥ ॥ अनेकार्थक-श्रीकेसरियाप्र सिरिणेमिपायपउमं, पणमिय सिद्धट्ठजोगविहिदक्खं । पहुकेसरियाथुत्तं, रएमि सिरितित्थभद्दयरं ॥ 1 ॥ (आर्यावृत्तम्) अणुवममुहकंति संथुयं वासवेहिं, सयलसुहनियाणं सच्चसंपत्तिगेहं । तिहुयणगयकित्तिं सव्वया पुज्जपायं, पढमनिवैभिक्खं आइमं तित्थणाहं ॥2॥(मालिनीवृत्त्म्) पवरपुरिससीहं सव्वलोयप्पईवं, समहिलसियदाणे कप्परुक्खोवमाणं । पवरखवगसेढीपत्तसुद्धस्सरूवं, विमलपरमनाणण्णायलोयस्सहावं ॥ 3 ॥ पयडियवरतत्तं सिट्ठलच्छीसमेअं, तिहुयणकयसेवं सिट्ठदेवाहिदेवं । ऐसयगणपत्तं जोयखेमप्पवीणं, भवजलनिहिपोयं जच्चसोवण्णकायं ॥ 4 ॥ हिअयकमलबोहे भक्खरं सुद्धभासं, विजियदुरियचक्कं जावयं खीणदोसं । पडिहयसमकम्मं मेइणीए पसिद्धं, विहुयमरणजाई लद्धसंसत्थजोगं । / 5 / / नयरवरधुलेवामंडणं पुण्णलब्भं, सिवमयलमणंतं संसियं ठाणमिटुं । निविडतिमिरणासं जस्स णामं पसत्थं, उसहपहुमहं तं वीयरायं णमामि ॥ 6 ॥
Page #231
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 219 वियलियविग्घसमूह, पसण्णवयणं विसिट्ठगैवयणं । मुत्तिप्पयपयसेवं, सिरिकेसरियाविहुं वंदे ॥ 7 ॥ (आर्यावृत्तम्) जह तुम्हाणं सोक्खं, पियं तहा चेव सव्वजीवाणं । इय सिक्खा जस्स सुहा, तं केसरियापहुं वंदे ॥ 8 ॥ हियमियसच्चं वयणं, वत्तव्वं विण्णसव्वजीवेहिं । iya0 ॥ 9 ॥ चोरिक्कं दुग्गइयं, हेयं हिंसाणिबंधणं सिग्घं । iya0 ॥ 10 ॥ सीलं मुत्तिनियाणं, विग्घोवसमं च संजमप्पाणं । साहिज्जकरणदक्खा, सीलेणं वासवा णियमा ॥ 11 ॥ दीहाउतेयवंता, दढसंहणणा महाबला पुरिसा । तह सुंदरसंठाणा, हवंति सीलप्पहावेणं ॥ 12 ॥ अच्चब्भुयमाहप्पं, णच्चा सीलस्स रक्खणं कुज्जा । iya0 ॥ 13 / / मुच्छा भवभावेसुं, णो कायव्वा पयंडदुक्खदया । iya0 ॥ 14॥ कायव्वो भव्वणरा !, संतोसो भोगदविणपमुहेसुं । iya0 ॥ 15 ॥ कोहो चारित्तरिऊ, करुणाभावायहो सया चज्जो । iya0 ॥ 16 / / कडुफलओ पीइवहो, पुण्णोदयकित्तिसंतिहो कोहो । iya0 ॥ 17 / / माणजओ कायव्वो, मद्दवभावेण भव्वपुरिसेहिं । iya0 ॥ 18 ॥ माया तिरिगैयाया, ण विहेया अप्पवंचणा कैया । iya0 ॥ 19 / / समविद्धंसो लोहो, धम्माराहणविमुत्तिविग्घयरो । iya0 ॥ 20 ॥ रागो सीलब्भंसो, विणस्सरत्थेसु चेव ण विहेओ । iya0 ॥ 21 ॥ भवभमणं दोसेणं, हुज्जा ण गुणोहसंचओ कैया । iya0 ॥ 22 / / घणणेहद्धंसकली-कलिणा सिट्ठा गुणा विलिज्जति । iya0 ॥ 23 / / अब्भक्खाणं हेयं, हिंसादोसाइकारणं दुहयं । iya0 ॥ 24 ॥ पेसुण्णं घोरभयं, विदेसविकित्तिपीइपरिदहणं । iya0 ॥ 25 / / इट्रुत्थे रैकरणा, अरैविहाणा अणि?भावेसुं । iya0 ॥ 26 / / हेऊ अरैरुईणं, दीसइ णो किंपि वत्थुतत्तेणं । iya0 ॥ 27 ॥ परपरिवाओ हेओ, गुणवीसासत्थकित्तिधम्मलओ । iya0 ॥ 28 ॥ मायामोसं सुयणा !, कुव्वंतु ण मुक्खमग्गपलिमंथं । iya0 ॥ 29 / / मिच्छत्तं भवदुहयं, सव्वाणत्थप्पयं सया हेयं । iya0 ॥ 30 ॥ पावाणं ठाणाई, इय अट्ठारसविहाइ हेयाइं । iya0 ॥ 31 / / दुरियट्ठाणच्चायं, किच्चा णिव्वाणमग्गओ हुज्जा । iya0 ॥ 32 ॥ सम्मत्तं भवभेयं, पसमाइनिमित्तजीवपरिणामो । iya0 ॥ 33 / / मोहनिरोहं नाणं, विरैफलं मुत्तिमग्गदीवणिहं । iya0 ॥ 34 ॥ संचियकम्मविरेयं, चारित्तं दंसणावबोहजुयं । iya0 ॥ 35 / / सड्ढावबोहचरणं, सम्मजुयं मीलियं सिवयमग्गो । iya0 ॥ 36 / /
Page #232
--------------------------------------------------------------------------
________________ 220 श्रीविजयपद्मसूरिविरचितः अणंतविण्णाणमयं विमोहं, मोहज्जियाहप्पसरप्पणासं । आसन्नभव्वंगिगणच्चणिज्ज, सरेमि तं केसरियाजिणेसं ॥ 37॥ (उपजातिवृत्तम्) तव प्पसाया ण वि णाह ! मज्झं, कया वि हुज्जा गयविग्घपीडा । ण सीहचोरारिपयंडभीई, झाणाऽविलंबा सइसुक्खवुड्ढी ॥ 38 / / पूयापरा पुज्जपयं लहंति, भवे भवे तुज्झ समाहिबोहिं । जम्मं पहू ! धम्मियसड्ढवंसे, इच्छामि तं तं सययं मुयाऽहं ॥ 39 / / एवं केसरियासुतित्थपहुणो भावच्चणा मे कया, सिक्खातत्तसुमेहि रायणयरे जाओ भवो सत्थओ । जुत्ते जुम्मनिहाणणंदससिणा(1992) संवच्छरे विक्कमे, वेसाहे सियपक्खछट्ठदियहे पुण्णा किई पत्थुया ॥ 40 ॥ (शार्दूल0) सिरि केसरियाथुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, विहियं पभणंतु भव्वयणा ! ॥ 41 ॥ (आर्यावृत्तम्) भणणाऽऽयण्णणभावा, गेहे संघस्स संपया वुड्डी । आरुग्गतुट्ठिकित्ती-बुद्धी तह हुज्ज विउलयरा ॥ 42 ॥ ॥ श्रीकेसरियादेवस्तोत्रम् ॥ विसुद्धलच्छीपरमप्पमोयं, समत्थवंछाविसयप्पयाणं । पहुं धुलेवाणयरावयंसं, णमामि तं केसरियाजिणेसं ॥ 1 ॥ (उपजातिवृत्तम्) सम्मत्तसीला सुविहाणजुत्ता, जं वंदिऊणं णिवतक्कराणं । भयं पणासंति य सावयाणं, णमामि तं केसरियाजिणेसं । / 2 / / णिज्जामगो जो भवसायरंमि, भवाडवीमाणवसत्थवाहो । दमी महागोव सुधम्मभासी, णमामि तं केसरियाजिणेसं ॥ 3 ॥ दसाणणेणं तियसेसरेहि, चक्कीसरेहिं य महिड्डिएहिं । विग्घप्पणासं परिपूयणिज्जं, णमामि तं केसरियाजिणेसं ॥ 4 ॥ पसत्थसद्धा पडिमाण पूया, जं पूइऊणं बहुमाणभव्वा । लहंति आरुग्गमुयग्गमिटुं, णमामि तं केसरियाजिणेसं ॥ 5 ॥ पहुत्थवेणं सहला य जीहा, जस्सत्थवा हुज्ज विसिट्ठलद्धी । मूयाइदोसा ण मुहस्स रोगा, णमामि तं केसरियाजिणेसं ॥ 6 / / बहुप्पणटुं मम जस्स संगा, रागोऽवि सो ते स्सरणेण णट्ठो । कम्माण जाया बहुणिज्जराओ, णमामि तं केसरियाजिणेसं ॥ 7॥ मुत्तिप्पयं ते सरणं पवण्णो, साहेमि चारित्तमहं सुसत्थो । अओ ण पत्थं मम किंचि अन्नं, णमामि तं केसरियाजिणेसं । / 8 / / उप्पायव्वयधुव्वं, संतं संतेसु होज्ज धम्मतिगं । इय सिक्खा जस्स सुहा, तं केसरियापहुं वंदे ॥ 9 ॥
Page #233
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 221 सहलं नाणं होज्जा, चारित्ता जं विणा न मुत्तिपयं ॥ iya0 ॥ 10 ॥ रुइबोहजुया अमरा, सिद्धा होज्ज जओ चरणवियला ॥ iya0 ॥ 11 / / उड्डपया जे मणुया, चरणं गिण्हंति ते नरा धण्णा ॥ iya0 ॥ 12 / / मुत्तिदयं वरचरणं, इय णच्चा णिग्गया महाचक्की । iya0 ॥ 13 / / तब्भवनिच्छियमुत्ती, तस्सेवाए खवंति कम्माई ॥ iya0 ॥ 14 ॥ भवगणणण्णाणणरा !, कह न वियारिज्ज हिययमज्झम्मि ॥ iya0 ॥ 15 / / ते धण्णयरा जेहिं, बालत्ते संजमो मुया गहिओ ॥ iya0 ॥ 16 ॥ माणुस्साइगइप्पयारजलओ संसारभीमंबुही, माणुस्सं वरपुण्णपुण्णभविया पावंति तं दुल्लहं । आसण्णंपि लहंति मुत्तिममरा नो तेण जुग्गा नरा, एवं निम्मलदेसणं जिणवैं वंदे धुलेवट्ठियं ॥ 17॥ (शार्दूलविक्रीडितवृत्तम्) जं लोइज्जइ सुप्पभायसमए मज्झण्हकाले न तं, जं मज्झण्हखणेऽत्थि दीसइ न तं संझाखणेऽणेगहा । संझटुं न निसाखणे इय जगेऽणिच्चत्तमेयं सया, एवं0 ॥ 18 ॥ संगा दुट्ठजणाण होज्ज कुमई दुट्ठा पवित्ती तओ, जीवो दुक्खसयाण भायणमओ तम्हा न कज्जं तहा । दिटुंतं सुयसागरे विणिहियं चूयस्स निंबस्स य, एवं0 ॥ 19 ॥ सव्वे धम्मफलाहिलासनिउणा नो चेव धम्मुज्जमा, सव्वे पावफलाहिलासविरया णो पावचायायरा । किच्चा दीहवियारमेवमणुचिट्ठिज्जा सुधम्मं सया, एवं0 ॥ 20 ॥ सच्चं भव्वसुहंकरं पवयणं निग्गंथनेयाउयं, सुद्धाणुत्तरसिद्धिमुत्तिपहणिव्वाणद्धमिट्ठप्पयं । जुत्तं केवलियं पमाणपडिपुण्णं सुप्पइट्ठागयं, एवं0 ॥ 21 / / धम्म मण्णह भासियं जिणवरेहिं सव्वदुक्खावहं, जम्हाऽणुत्तरसुक्खदाणकुसलो सो णो पयत्थेऽवरे । जा सत्ती सुरपायवस्स न य सा निंबस्स लोइज्जए, एवं0 ॥ 22 ॥ चक्कित्तं न जिणुत्तधम्मवियलं सिटुं महादुक्खयं, भिक्खुत्तं च जिणेसधम्मकलियं चंगं सुरत्ताइयं । दिटुंता य सुहूमसंपैनिवाईणं पसिद्धा सुए, एवं0 ॥ 23 ॥ भिक्खुत्तं भवियाण होज्ज नियमा पज्जंतकम्मोदया, तं कम्मट्ठगसंगयं सयलकम्मंसावहो सो सया । णच्चित्थं जिणधम्मसाहणपरा होज्जा जओ णिव्वुई, एवं0 ॥ 24 / / पडिबोहियभव्वोहे, कयजोगनिरोहपयसेलेसी । पोसे किण्हे पक्खे, पत्तसिवं तेरसीदियहे ॥ 25 ॥ (आर्यावृत्तम्) सिरिकेसरियानाहं, भव्वा जे हिययथिज्जभावेणं । पूअंते समरंते, ते पावंते गुणसमिद्धी ॥ 26 / / एवं केसरियासुतित्थपहुणो रइयं विसुद्धट्ठगं, सच्चाणंदयरं सया चउविहे संघेणघे सग्गुणे । भव्वा ! तं सययं पढंतु विहिणा सव्वोवसग्गावहं, जम्हा तित्थयरत्तभावकलियं होज्जा सुहं सासयं ॥ 27॥ (शार्दूलविक्रीडितवृत्तम्) भाए णेत्तणिहाणगुत्तिससिहि संवच्छरे विक्कमे, माहे उज्जलपक्खसिट्टणवमी रित्ता तिहीए मुया । सेत्तुंजे गुरुणेमिसूरिचरणज्झाणाणुभावा कयं, एयं वायगपोम्मणामगणिणा थुत्तं सुसीलग्गहा ॥ 28 ॥
Page #234
--------------------------------------------------------------------------
________________ 222 श्रीविजयपद्मसूरिविरचितः ॥ तारङ्गतीर्थाधीश-श्रीअजितनाथस्तोत्रम् ॥ वंदित्तुं वरतित्थं, पयपोम्मं पुज्जणेमिसूरीणं । सिरिअजियणाहथुत्तं, रएमि भवभावणुच्छेयं ॥ 1 / / (आर्यावृत्तम्) झाणा जस्स विसिट्ठसुक्खनिलयं पावंति भव्वा नरा, सब्भव्वत्तविवागहेउ णमणं पूया महाणंदया । सब्भावुब्भवकारणं य सरणं चित्तत्थिरत्तप्पयं, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥ 2 ॥ (शार्दूल0) दिक्खा छट्ठतवेण जेण गहिया सालक्खरुक्खस्सहे, नट्ठट्ठादसदोसमिट्ठकमलासंदाणकप्पडुमं । लोयालोयपरूवगं णियगुणारामे रयं सिद्धियं, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥ 3 ॥ देविंदामरवंतराइमहियं सद्धम्मबीयंबुयं, कारुण्णंबुहिपुज्जपायकमलं तिण्णं भवा तारयं । संसारद्धिणिमज्जणद्दियनराणं सिट्ठिणिज्जामयं, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥ 4 ॥ मिच्छत्तायलवज्जकंतवयणं विस्संबुए सूरियं, दिव्वाणंतगुणोहसंगैगयं सोहग्गलच्छीमयं । जोगक्खेमविहाणदक्खमौडं साहावियाणंदयं, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥ 5 ॥ भावुल्लासणिबंधणं जियरिउं झाणंतरीए खणे, संपत्तामलकेवलं कुवलयप्पोल्लासभाणुप्पहं । तेलुक्कस्सियवंदणिज्जवयणं णिच्चं विसालासयं, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥ 6 ॥ सम्मेयक्खणगे प्पहाणणसणेणं मासिएणं मुया, काउस्सग्गवरासणे मुणिसहस्सेणं सिए पक्खए । जो चित्तस्स य पंचमीइ परमज्झाणेण सिद्धिं गओ, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥ 7॥ देहो जस्स सुवण्णवण्णसरिसो वाणी विसालासया, माया वण्णविसिट्ठभावविजिया धन्ना गणो माणवो । अच्चंतत्थिरसत्थमोयललियं पज्जत्तसंपुण्णयं, तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥ 8 ॥ धण्णो भव्वकुमारपालणिवई सो जेण भत्तेण य, पासाओ तुह हेमचंदवयणा णिम्माविओ सुन्दरो । भत्ती णिव्वुइसाहणेसु परमा दिव्वक्खिया सत्तिई, णच्चेवं तुम पायजुम्मसरणं णिच्चं पवज्जामि हं ॥ 9 ॥ जिल्लज्जेण विडंबिओ भववणे मोहेण हं णाह ! मे, विण्णाओ ण तुमं मए जिणवई तस्सेव वित्तासणा । णो अज्जप्पभिई भिई तुव सुहादिट्ठीइ तस्संसओ, अप्पा मे प्पसमो थिरो णियरई जाओ महाणंदिओ ॥ 10 ॥ तुं बुद्धो य महेसरो गुणणिही देवाहिदेवो वि तं, भंते ! सव्वकयत्थयं वि पगओ पुण्णो सरण्णो तुमं । विण्हू केवलणाणभाववयणा तं संकरो वत्थुओ, दासो हं गुणलेसभावरहिओ संतारणिज्जो तुमे ॥ 11 ॥ जुम्मणिहाणणिहिंदु-प्पमिए(1992) वरिसे य जिट्ठसियपक्खे । पढमे दियहे धण्णे, पुण्णे सिरिरायणयरंमि ॥ 12 / / (आर्यावृत्तम्) तारंगेसरथुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, विहियं प्पभणंतु भव्वयणा ! ॥ 13 / / रयणमिमं विण्णत्तो, अकरिस्सं हं सुसीलसिसुमुणिणा । पढणाऽऽयण्णणसीलो, सिरिसंघो लहौ कल्लाणं ॥ 14॥
Page #235
--------------------------------------------------------------------------
________________ 223 प्राकृतस्तोत्रप्रकाशः ॥ श्रीसम्भवनाथस्तोत्रम् ॥ सिरिसूरिमंतसरणं, किच्चा गुरुणेमिसूरिपयसरणं । सिरिसंभवपहुथुत्तं, विरएमि महप्पहावड्ढे ॥ 1 ॥ (आर्यावृत्तम्) वरगेविज्जयसग्गे, अणुहूयामरविसिट्ठसुहपयरं । ववगयचवणयचिण्हं, वंदे सिरिसंभवाहीसं ॥ 2 ॥ फग्गुणसियट्ठीए, वरसेणाकुक्खिसुत्तिमोत्तियहं । भुवणविहियवरसंति, वंदे सिरिसंभवाहीसं ॥ 3 ॥ जियरिकुलंबरचंद, मग्गसिरे सुक्कचोद्दसीदियहे । जायं सावत्थीए, वंदे सिरिसंभवाहीसं ॥ 4 ॥ चउसयधणुमियदेहं, मग्गसिरे सुक्कपुण्णिमादिवसे । दससयसुहपरिवारं, छट्ठतवग्गहियचारित्तं ॥ 5 ॥ छउमत्थत्तं चोद्दस-वरिसाइं जस्स तं सुहविहारं । चउनाणमोणकलियं, वंदे सिरिसंभवाहीसं ॥ 6 ॥ भवतइघाइचउक्कं, कत्तियसियपंचमीइ छटेणं । नासित्ता जो पत्तो, पंचमनाणं सरामो तं ॥ 7 ॥ चत्तारि सुया भासा, पण्णत्ता धम्मकोरवा चौहा । इय तत्तगोवएसं, वंदे सिरिसंभवाहीसं ॥ 8 / / चत्तारि अंतकिरिया, पुरिसकसाया तहेव चत्तारि । iya0 ॥ 9 ॥ झाणालंबणलक्खण-णुप्पेहणभेयभावणा चौहा । iya0 ॥ 10 ॥ निरयाउहेउसावग-सुयसण्णा भासिया सुए चौहा । iya0 ॥ 11 ॥ विगहालियहासाणं, हेऊ चत्तारि पवयणे गैया । iya0 ॥ 12 ॥ णिग्गंथवत्थरुक्खा, तहेव वत्थस्स होज्ज चउभंगा । iya0 ॥ 13 ॥ भिक्खुनिरूवणकाले, चत्तारि घुणा वणस्सई चौहा । iya0 ॥ 14॥ नरलोयागमणेच्छा, जायै देवाण कारणचउक्का ॥ iya0 ॥ 15 / / मिच्छत्तठिई चौहा, देवाण ठिई चउव्विहा पडिमा ॥ iya0 ॥ 16 / / चत्तारि णायबंधे, धम्मकहोवक्कमाइचउभेया । iya0 ॥ 17॥ चौकारणनिष्फण्णं, कम्मज्जणमेव चउविहो कोहो ॥ iya0 ॥ 18 ॥ चत्तारि अस्थिकाया, अजीवकाया अरूविणो वीया । iya0 ॥ 19 / / फलसच्चमोसदेवा-पणिहाणं दुव्विहं तहा चौहा ॥ iya0 ॥ 20 ॥ चत्तारि लोगवाला, भेया चत्तारि दिट्ठिवायस्स ॥ iya0 ॥ 21 ॥ पायच्छित्तं कालो, पोग्गलपरिणाम दुग्गई चौहा ॥ iya0 ॥ 22 ॥ चाउज्जामो धम्मो, मज्झरहाणं विदेहखित्तम्मि ॥ iya0 ॥ 23 ॥ संजम सच्चासासं-जणगिरिदाणं तहेव चउभेयं ॥ iya0 ॥ 24 ॥
Page #236
--------------------------------------------------------------------------
________________ 224 श्रीविजयपद्मसूरिविरचितः णिग्गंथा णिग्गंथी, चौहिं ठाणेहि केवली होज्जा ॥ iya0 ॥ 25 ॥ उदगसमाणो भावो, चउब्विहो भावणा तहेव मया । iya0 ॥ 26 / / चौहा संसारगई, उवसग्गचउक्कमित्थ चउभेयं । iya0 ॥ 27॥ पाणाइवायभेया, चत्तारि सुए जिणेहि पण्णत्ता ॥ iya0 ॥ 28 ॥ अलियादिण्णादाणं, मेहुण मुच्छाइया तहा चौहा । iya0 ॥ 29 / / अणुराहाणक्खत्ते, चउतारे चौरविंदवे लवणे ॥ iya0 ॥ 30 ॥ तह चउतारे वुत्ते, पुव्वासाढाहिहाणनक्खत्ते ॥ iya0 ॥ 31 ॥ उत्तरपढमासाढा, चउतारे चउविहा अकिंचणया ॥ iya0 ॥ 32 / / उइओइयाइभेया, पुरिसा जुम्मा तहेव चत्तारि ॥ iya0 ॥ 33 / / सूरा चउप्पयारा, लेसा चत्तारि असुरदेवाणं ॥ iya0 ॥ 34 ॥ याणहया चउभेया, गयपुष्फफलाण होज्ज चौ भेया ॥ iya0 ॥ 35 / / अंतेवासी चौहा, णिग्गंथी साविया य चौ भेया ॥ iya0 ॥ 36 / / समणोवासगभेया, सुहदुहसेज्जा तहेव चत्तारि ॥ iya0 ॥ 37॥ लोयंधयारभासा, चौहि ठाणेहि होज्जिय सुयम्मि ॥ iya0 ॥ 38॥ चौपलियाऊ पढमे, कप्पे सिरिवीरसड्डदसगस्स ॥ iya0 ॥ 39 / / चत्तारि कारणाई, देवागमणेयराहिलासम्मि ॥ iya0 ॥ 40 ॥ चत्तारि वायणिज्जा, अवायणिज्जा तहेव चत्तारि ॥ iya0 ॥ 41 ॥ तह कंथा चउभेया, लोए सरिसा तहेव चत्तारि ॥ iya0 ॥ 42 ॥ अत्तफुडंगाइ तहा, पडिमाओ वत्थसिज्जपायाणं ॥ iya0 ॥ 43 / / चउअत्थिकायपुट्ठो, लोओ चौरो पएसगणतुल्ला ॥ iya0 ॥ 44 ॥ चाउब्भेया पुहवी, चत्तारि तमं करंति अहलोए । iya0 ॥ 45 / / चत्तारि तिरिअलोए, रविचंदाई करेंति पज्जोअं । iya0 ॥ 46 / / चत्तारि उड्डलोए, आभरणाई करेंति पज्जोअं ॥ iya0 ॥ 47 / / वाइसमोसरणाई, आहारपसप्पगा य चत्तारि ॥ iya0 ॥ 48 / / आसीविसवाहीओ, चत्तारि करंडगाय आयरिया ॥ iya0 ॥ 49 ॥ तरुमच्छमेहगोला, चत्तारि तिगिच्छगा य वणसल्ला ॥ iya0 ॥ 50 ॥ पक्खी तह वद्धंसे, कडपत्त चउप्पयाइया चौहा । iya0 ॥ 51 ॥ चौ कारणवावारा, कम्मं पकरेंति आसुरत्ताए ॥ iya0 ॥ 52 ॥ चौकारणेण जीवा, कम्मं कुज्जाऽहिओगभावेणं । iya0 ॥ 53 / / संमोहत्तेण तहा, कुज्जा कम्मं च साहणचउक्का ॥ iya0 ॥ 54॥ किब्बिसियत्तेण तहा, कम्मं चौकारणेण साहिज्जा ॥ iya0 ॥ 55 / / सत्तविहा पव्वज्जा, चउप्पयारा हवंति पत्तेयं । iya0 ॥ 56 / / आहारस्स य सण्णा, उप्पज्जइ चेव साहणचउक्का ॥ iya0 ॥ 57॥
Page #237
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 225 भयमेहुणसण्णाओ, मुच्छासण्णा य साहणचउक्का ॥ iya0 ॥ 58 ॥ उयहितरगकामजला, विविहा कुंभा तहेव चत्तारि ॥ iya0 ॥ 59 / / कुंभनिदंसणजोगा, पुरिसा चत्तारि कम्मुणो भेया । iya0 ॥ 60 / / संघो बुद्धी चौहा, चउप्पयारा दुहा मई जीवा ॥ iya0 ॥ 61 / / दसणभेया चौहा, जीवा णिहिला तहेव चत्तारि ॥ iya0 ॥ 62 ॥ चौआगैगैवंता, पंचिंदियभाविया य तिरिमणुया ॥ iya0 ॥ 63 / / नासेज्जा संतगुणे, चौकारणसेवणेण दीवेज्जा ॥ iya0 ॥ 64 ॥ सव्वेसि देहीणं, देहुप्पत्ती य कारणचउक्का ॥ iya0 ॥ 65 ॥ चत्तारि धम्मदारा, चत्तारि निबंधणाइ आऊणं ॥ iya0 ॥ 66 / / चत्तारि पुण्णमल्ला, गेयालंकारनट्टवज्जाइ ॥ iya0 ॥ 67 ॥ अहिणयकव्वं चौहा, गब्भा उदगस्स होज्ज नारीओ ॥ iya0 ॥ 68 / / taiyacautthe sagge, देवविमाणा य होज्ज चउवण्णा ॥ iya0 ॥ 69॥ अट्ठमसत्तमसग्गे, मूलंगं करचउक्कपरिमाणं ॥ iya0 ॥ 70 / / चत्तारि चूलवत्थू, पढमे पुब्वे तहेव आवत्ता ॥ iya0 ॥ 71 / / चत्तारि समुग्घाया, नेरइयाईण होज्ज जीवाणं । iya0 ॥ 72 / / चउसय चोद्दसपुव्वी, सिरिणेमिपहुस्स बंभयारिस्स ॥ iya0 ॥ 73 ॥ चउसयवरवाइगणो, सासणणायगजिणेसवीरस्स ॥ iya0 ॥ 74 / / चत्तारि महाकप्पा, हेट्ठिल्ला अद्धचंदसंठाणा ॥ iya0 ॥ 75 / / चत्तारि महाकप्पा, मज्झिल्ला पुण्णचंदसंठाणा । iya0 ॥ 76 / / पुवरिल्ला चत्तारि, कप्पा णेया जहेव हेट्ठिल्ला । iya0 ॥ 77 / / पत्तेयरसा उयही, चत्तारि चउप्पएसिया खंधा । iya0 ॥ 78 / / पढमाए पुहवीए, चौपल्लाऊ पहूयनिरयाणं ॥ iya0 ॥ 79 ॥ बहुनिरयाणं तइए, चउसागरजीवियं निरयवासे ॥ iya0 ॥ 80 ॥ चौपल्लाउयदेवा, होज्ज पहूया इहाइकप्पदुगे । iya0 ॥ 81 ॥ taiyacautthe sagge, चउसागरजीविया पहूयसुरा ॥ iya0 ॥ 82 ॥ किट्ठिप्पमुहुप्पण्णा, चउसागरजीविया सुरा होज्जा ॥ iya0 ॥ 83 / / ते आणमंति नियमा, चौपक्खवैक्कमेण दिव्वसुरा ॥ iya0 ॥ 84॥ आहारेच्छा तेसिं, चउवाससहस्सवुत्तववहाणा ॥ iya0 ॥ 85 ॥ अत्थेगैया जीवा, चउभवगहणेण निव्वुया होज्जा ॥ iya0 ॥ 86 / / महुसुक्कपंचमीए, कयजोगनिरोहपत्तवरमुत्तिं । अट्ठपहाणगुणटुं, वंदे सिरिसंभवाहीसं ॥ 87 / / जिणपडिमा जिणतुल्ला, भावुल्लासप्पयाइणी समया । paccakkha'rihaMtANaM, पच्चयसंपायणे दक्खा ॥ 88 ॥
Page #238
--------------------------------------------------------------------------
________________ 226 श्रीविजयपद्मसूरिविरचितः पत्थरतुल्ला पडिमा होज्जा ण कैयावि भेदभावाओ । किं पत्तत्तं तुल्लं धणपत्ते लेहपत्ते य ॥ 89 ॥ इत्थित्तं किं तुल्लं, जणणी भइणीण भावणा भिन्ना । इय पत्थरपडिमाणं, अगणियभेओ मुणेयव्वो ॥ 90 ॥ चित्तारुग्गाहीणं, देहारुग्गं जिणिदपूयाए । हिययारुग्गं नियमा, विग्घुवसग्गोहपरिहाणी ॥ 91 ॥ आलंबणं विसिद्धं, जिणवरविरहे जिणेसबिंबाणं । भवसायरं तरंते, जिणविवालंबणा भव्वा ॥ 92 ॥ वरवीयरायभावो, चित्ते समया कसायपरिहाणी । दंसणसुद्धी नासो, कुमईइ जिणिक्खणेण सया ॥ 93 ॥ वाइरेगदंसणङ्कं आगीनासोवओजणं जुत्तं । जह ता संतजिणाणं, विसेसजुत्ता'' गिई सुहया ॥ 94॥ इह वावगवाइमए, सव्वत्थ वि वावगो मओ अप्पा । तेऽवि समत्यंति सया, घयदितेण पडिमगच्चं ॥ 95 ॥ पिंडीभूयघएणं, गोदेहे वावगं घयं जैवि । धेणू होज्ज विरोगा, उवणयघडणं च सुण्णेयं ॥ 96 ॥ वावगघयंपि दुद्धे, न पूयतलणं कयापि दुद्धेणं । आगीणिसेहगा ते, मण्णंति गीं परसरूवा ॥ 97 ॥ पत्थरधेणुं य जहा पासंता तं खणंतरे सच्यं । पासिस्संति छुहाई, सामिस्संते समिद्वपुरं ॥ 98 ॥ वच्चिस्संति तहा ते पमोयभरिवंगिणो जिणच्चाए । सक्कारा भावप दद्रूपं वंदिऊणं च ॥ 99 ॥ थोकणं भावेणं, समच्चिया होह पंकपरिहीणा । साहिस्संति पसिद्धि एवं सुहदाइणी पडिमा ॥100॥ एवंविहगुणकलियं, पडिमं सिरिसंभवाहिदेवस्स । णच्चा जे पूयाई, कुणति बहुमाणजोगेणं ॥ 101 ॥ ते इहपरत्थ सुहिया होज्जा पाविज्ज कित्तिमवि विठलं । निवगुणरमणसमिद्धि, लर्हति सिग्धं न संसीई ॥ 102 ॥ सरणिहिणंदिदुसमे(1995), उत्तमसोहग्गपंचमीदियहे । सिरिजिणसासणरसिए जइणउरीरायणयरम्मि ॥ 103 ॥ सिरिसंभवथवसयर्ग, गुरुवरसिरिओमिसूरिसीसेणं । पउमेणायरिएणं, विहियं पभणंतु भव्वयणा ! ॥ 104 ॥
Page #239
--------------------------------------------------------------------------
________________ 227 प्राकृतस्तोत्रप्रकाशः ॥ श्रीअभिनन्दनस्वामिस्तोत्रम् ॥ वंदिय वीरजिणिदं, पुज्जपयं नेमिसूरिमिट्ठदयं । अभिणंदणपहुथुत्तं, पणेमि पुण्णट्ठसंकलियं ॥ 1 ॥ (आर्यावृत्तम्) वइसाहचउत्थीए, सुक्काए जस्स चवणकल्लाणं । तिण्णाणण्णियविण्णं, तं वंदामो चउत्थजिणं ॥ 2 ॥ माहे सियबीयाए, जायं सियबारसीइ गहियवयं । चउनाणमोणसहियं, वंदे भावा चउत्थजिणं ॥ 3 ॥ साहियकेवलनाणं, पोसे सियचोद्दसीपवरदियहे । दंसियपयत्थतत्तं, वंदे भावा चउत्थपहुं ॥ 4 ॥ देवाणं पणभेया, नरभावदवियसुधम्मजिणएहिं । इय तत्तगोवएस, वंदे भावा चउत्थपहुं ॥ 5 ॥ छल्लेसाओ भणिया, छक्काया सत्तभेयभिन्नभयं । / iya0 ॥ 6 / / आया तहट्ठभेओ, नवभेय नियाणसीलगुत्तीओ ॥ iya0 ॥ 7 ॥ सामायारी दसहा, मुणीण धम्मोऽवि तारिसो चेव ॥ iya0 ॥ 8 ॥ इक्कारस पडिमाओ, सावगधम्मो दुवालसपयारो ॥ iya0 ॥ 9 ॥ बारसमासा वरिसे, बारसविहभावणा सुपडिमाओ ॥ iya0 ॥ 10 ॥ अंबुहिसमसंसारो, जम्मजरामरणवारिधरणाओ ॥ iya0 ॥ 11 ॥ तत्थ थिरं नत्थि सुहं, सिद्धाणं तं थिरं निराबाहं ॥ iya0 ॥ 12 ॥ विसया किंपागसमा, दुग्गइवियरणवियक्खणा भीमा ॥ iya0 ॥ 13 / / मिच्छासम्मट्टिई, जा गेविज्जं तओ विमलसड्डा । iya0 ॥ 14॥ आइल्ला लेसाओ, असुराइयवंतरेसु चत्तारि ॥ iya0 ॥ 15 / / इक्का य तेयलेसा, जोइसवेमाणियाइकप्पदुगे ॥ iya0 ॥ 16 / / निम्मलसंजमभावा, होज्जाणुत्तरसुरत्तणं सिटुं ॥ iya0 ॥ 17॥ एगावयारिदेवा, नियमा सव्वट्ठसिद्धयविमाणे ॥ iya0 ॥ 18 ॥ सियपक्खियाण नूणो, संसारो kaNhapakkhiyANa'hio // iya0 // 19 // तैयनपुंसगवेओ, निरयाणं वासवाण वेयदुगं । iya0 ॥ 20 ॥ नरतिरियाणं वेया, तिण्णि पणिदियविसिट्ठसण्णाणं ॥ iya0 ॥ 21 ॥ युगलियनरतिरिजीवा, देवा नियमेण होज्ज मरिऊणं ॥ iya0 ॥ 22 / / मणुयत्तप्पाहण्णं, चरणेणं निम्मलेण नण्णेणं ॥ iya0 ॥ 23 ॥ लहुओ वरतिरिलोओ, उड्डयलोओ तओ य संखगुणो ॥ iya0 ॥ 24 ॥ अहलोओ य विसेसा-अहिओऽहियसत्तरज्जुमाणाओ ॥ iya0 ॥ 25 / / अट्ठारस सयजोयण-माणो तिरिलोयओ मुणेयव्वो ॥ iya0 ॥ 26 / / हीणसगरज्जुमाणो, जिणेहि कहिओ य उड्डलोय त्ति ॥ iya0 ॥ 27 ॥
Page #240
--------------------------------------------------------------------------
________________ 228 श्रीविजयपद्मसूरिविरचितः सो गच्छइ निरयथले, पाएहि विणिग्गओ य jassa'ppA । iya0 // 28 // तिरिगइगामी णेओ, उरुजुयला णिग्गओ य jassa'ppA । iya0 ||29|| हियवा नरगइगामी, सुरगइगामी विणिग्गओ सीसा ॥ iya0 ॥30॥ सव्वंगेहिं सिद्धो, अंतिमसमए विणिग्गओ जीवो ॥ iya0 ॥31॥ वीसासो न विहेओ, कयावि भव्वा पमावलेसस्स । iya0 ॥ 32 ॥ भोगा रोगपयाई, सुहलेसो तत्तओ न ते हेया ॥ iya0 ॥33॥ आणंदो न विहेओ, सुहसमए होइ सुखओ जम्हा ॥ iya0 ॥34॥ दुहसमए न विसाओ, जं दुक्कयकयवरोहपविणासो ॥ iya0 ॥ 35 ॥ सुहजोगेहिं धम्मा- राहणसंगेण दुक्खविद्धंसो ॥ iya0 ॥36॥ अहिओ धणकोडीए, समओ इक्कोऽवि मणुयभावस्स ॥ iya0 ॥37॥ मुत्तिदयं चारितं णच्चा सेविज्ज संजमं भावा ॥ iya0 ॥38॥ किज्जइ हेउगणेणं, जीवेणं जं मुणिज्ज तं कम्मं ॥ iya0 ॥39॥ भेया अट्ठ समासा, पण्णत्ता कम्मुणो मुणिदेहिं ॥ iya0 ॥40॥ नाणाविह पणभेया, नवभेयं दंसणावरणकम्मं ॥ iya0 ॥ 41 ॥ दोभेय वेयणीयं, अडवीसइभेय मोहणीयमिणं ॥ iya0 ॥ 42 ॥ चौरो जीवियभेया, गैक्कमेणं च निगडसारिच्छं । iya0 ॥ 43 ॥ तिनवैसगसद्धिविहं बायालीसप्पयारयं नामं ॥ iya0 ॥ 44॥ गोयं दुविहं णेयं तहंतरायं पणप्पयारगयं ॥ iya0 ॥ 45 ॥ जंघाविज्झाचारण- भैया चारणमुणीण णायव्वा ॥ iya0 ॥ 46 ॥ विज्झाचारणलद्धी, छतवप्पमुहभावसंजाया । iya0 ॥ 47 ॥ जंघाचारणलद्धी, निरंतरद्रुमतवाइजोगेणं ॥ iya0 ॥ 48 ॥ गमणखणे गइविसओ, जंघाचारणमुणीण सिग्घयरो ॥ iya0 ॥ 49 ॥ आगमणे सिग्घयरो, विज्झाचारणमुणीण गइविसओ ॥ iya0 ॥ 50 ॥ विमला होज्जा विज्झा, अब्भासा तारिसा न गैकाले । iya0 ॥ 51 ॥ समकारणा विलंबो, जंघाचारणमुणीण आगमणे ॥ i60 ॥ 52 ॥ कम्मुद भेयदुगं, रसप्पएसेहि होइ रसभयणा ॥ i0 ॥ 53 ॥ बंधो मुक्खो भावा, सुहाइहेउप्पसाहणा जाया ॥ 0 ॥ 54 ॥ विविहविवक्खा जोगा, पणदसभेया हवंति सिद्धाणं ॥ iya0 ॥ 55 ॥ आवरणिज्जगुणेहिं भेया कम्माण अनु पण्णत्ता ॥ iya0 ॥ 56 ॥ सोच्चा जिणवयणाई, पुग्गलविरई बुहेहि कायव्वा ॥ iya0 ॥ 57 ॥ जयणाधम्मविसिद्धा, किरिया सुहदाइणी सुए भणिया ॥ iya0 ॥ 58 ॥ सड्डाणं चउभेया, दुहा विभिण्णप्पवित्तिजोगेहिं ॥ iya0 ॥ 59 ॥ साहावियपुण्णत्तं, जच्चरयणसंनिहं विबुहमण्णं ॥ iya0 ॥ 60 ॥ ,
Page #241
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः मग्गियमंडणतुल्ला या परभावपुण्णया हेया । iya0 ॥ 61 ॥ हीणवणस्सैकाए, उववज्र्ज्जति न कयावि देवावि ॥ iya0 ॥62॥ कप्पदुगावहिदेवा, जंति खमा जलवणस्सइ ति तए । iya0 ॥ 63 ॥ इत्थी न सत्तमाए, पुहवीए जाइ जं तमावहिया ॥ iya0 ॥64 ॥ निरयसुरा तयणंतर भवम्मि न लहंति निरयदेवत्तं ॥ iya0 ॥ 65 ॥ लहुठीपुहवीपमुहे, देवा जंति न कणिट्टठाणत्ता ॥ i0 ॥ 66 ॥ दुग्गरक्खणदक्खो, धम्मो सग्गइपदायगप्पवरो ॥ 0 ॥ 67 ॥ धम्माओ सुहलद्धी, अहम्मलेसावि दुक्खसेढीआ । iya0 ॥ 68 ॥ जा बुद्धी सावज्जे, सा जै धम्मे तया सुहं विउलं ॥ iya0 ॥ 69 ॥ परकंखा परमदुहं, परमसुहं निरहिलासभावत्तं ॥ iya0 ॥ 70 ॥ नाणी रमए नाणे, रमै दुहत्थीजणो य अण्णाणे । iya0 ॥ 71 ॥ चौदसभेया जीवा, इयरे वुत्ता तहेव पुज्जेहिं ॥ iya0 ॥ 72 ॥ पुण्णासवाण भेया, दुगुणिगवीसैपमाण संखिज्जा । iya0 ॥ 73 ॥ बासी भेयपावं, सत्तावण्णप्पयारसंवरणं ॥ iya0 ॥ 74 ॥ बारसहा णिज्जरणं, भेयचउक्कं तहेव बंधस्स ॥ iya0 ॥ 75 ॥ मोक्खो नवप्पयारो, नवतत्ताई रुइपयाईणि ॥ iya0 ॥ 76 ॥ रसवण्णभेयपणगं, गंधदुगं हत्थिभेयफासो य ॥ iya0 ॥ 77 ॥ मैनाणं पणभेयं, चोद्दसवीसप्पयारसुयनाणं ॥ iya0 ॥ 78 ॥ ओहिस्स भेयछक्के, दुविणं मणपज्जवं मुणेयव्वं ॥ iya0 ॥ 79 ॥ केवलनाणं पुण्णं इक्कविहं सव्वनाणपाहणं ॥ iya0 ॥ 80 ॥ दुविहं परोक्खनाणं, भेयतिगण्णियगरिट्ठपच्चक्खं ॥ iya0 ॥ 81 ॥ तहयचउत्थं देसा, पच्चक्ख केवलं च सव्वत्तो ॥ iya0 ॥ 82 ॥ अनलानिलकायदुगे गच्छेति सुरा न होणठाणत्ता ॥ iya0 ॥ 83 ॥ दुहकारणपरिहारो, कायव्वो सुहहिलासजीवेहिं । iya0 ॥ 84 ॥ नूयणकम्मायाणं, बंधोऽणेगप्पभेयभेयड्डो ॥ iya0 ॥ 85 ॥ उदओ कम्माणुहवो, उदीरणाऽपत्तकालकम्मुदओ । i0 ॥ 86 ॥ बंधाहीणा सत्ता, सत्ताहीणो न कम्मसंबंधो ॥ iya0 ॥ 87 ॥ कम्मठिई रसमाणा, ठीप्पमाणो न कम्मरसबंधो ॥ iya0 ॥ 88 ॥ अप्पसरूवस्स सया, वियारणा बुहजणेहि कायव्वा ॥ iya0 ॥ 89 ॥ बंधोदयंतरालं, अबाहकाला न तम्मि कम्मफलं ॥ iya0 ॥ 90 ॥ अप्पक्खराहियत्वं सुतं सूयगावबहुभेयं ॥ iya0 ॥ 91 ॥ सुत्तस्थाणं लेसा, निज्जुत्तीए हविज्ञ वित्थारो ॥ iya0 ॥ 92 ॥ निज्जुत्तत्थपयासो, भासे भणिओ विसिट्ठविणेहिं ॥ 0 ॥ 93 ॥ 229
Page #242
--------------------------------------------------------------------------
________________ 230 श्रीविजयपद्मसूरिविरचितः भासस्स वित्थराओ, चुण्णीए विवरणं मुणेयव्वं ॥ iya0 ॥ 94 / / चुण्णीए वित्थारो, वित्तीए समयसारपंचंगी ॥ iya0 ॥ 95 / / पुण्णागमपुव्वहरा, निझुत्तिविहायगा मुणेयव्वा ॥ iya0 ॥ 96 / / थीवेए न पुलाओ, णेव सिणाओ कयावि छउमत्थो । iya0 ॥ 97 / / अज्जापमत्तपमुहे, पुव्वहराई न कोऽवि संहरए ॥ iya0 ॥ 98 ॥ उवसंतखीणमोहा, निग्गंथा ठाणछक्कसंवडिया ॥ iya0 ॥ 99 ॥ न मरै मीसपुलाया, दिट्ठीवाओ न होज्ज नारीणं ॥ iya0 ॥ 100 / संमुच्छिममणुयाणं, अभव्वजीवाण पढमगुणट्ठाणं । iya0 ॥ 101 / / चोद्दस गुणठाणाई, भव्वाणं मुत्तिजुग्गमणुयाणं ॥ iya0 ॥ 102 / / पुज्जस्स पूयणेणं, पूयगभव्वा लहेज्ज पुज्जत्तं । पैभवसुहसंपत्ती, मंगलमाला विसेसाओ ॥ 103 ॥ केवलनाणी होज्जा, पूयाए नायकेउदिटुंता । जोगावंचगभावा, फलकिरियाऽवंचगसहावा ॥ 104 / / एवं णच्चा कुज्जा, चउत्थजिणयाभिनंदणपहुस्स । उल्लासा सुहपूयं, भवसायरतारिणी पूया ॥ 105 / / झाणं मणथिज्जयरं, बहुसंचियगाढकम्मनिद्दलणं । नियगुणफरिसणयारं, जस्स सुहं दंसणं समयं ॥ 106 / / पंकयतुल्लं सुहयं, पुरिसुत्तममिट्ठदाणकप्पयरुं । अभिणंदणतित्थयरं, वंदे पुण्णप्पमोएणं ॥ 107॥ माहवसियट्ठमीए, पत्तपरमपयसुहाइसंपत्ति । सेवंतु सव्वभव्वा, होज्जा जं वीयरागत्तं ॥ 108 / / वयनिहिणंदिंदु(1995)समे, सिद्धियसोहग्गपंचमीदियहे । सिरिजिणसासणरसिए, जइणउरीरायनयरम्मि ॥ 109 / / तवगणगयणदिवायर, गुरुवरसिरिनेमिसूरिसीसेणं । पउमेणायरिएणं, लच्छीप्पहसीसपढणटुं ॥ 110 / / अभिणंदणथवसयगं, रइयं वरसुत्तदेसणाकलियं । निसुणंतपढंताणं, मंगलमाला गिहे नियमा ॥ 111 / / ॥ श्रीतालध्वजतीर्थमण्डन-सत्यदेवस्तोत्रम् ॥ सिरिसिद्धचक्कजंतं, वंदिय गुरुणेमिसूरिगुणपयरं । तालज्झयसुमैपहुं, करेमि थुइगोयरं भावा ॥ 1 ॥ (आर्यावृत्तम्) पंचसजीवणकूडे, जासहिहाणं पसिद्धिमावण्णं । अप्पज्झाणणियाणा, विउलगुहा जत्थ दीसंति ॥ 2 ॥
Page #243
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 231 तालज्झयणामसुरो, इमंमि हिट्ठायगो सुमैभत्तो । ता तालज्झयणामं, एयस्स णगस्स संजायं ॥3॥ तालज्झयणामेणं, तडिणी सेत्तुंजयाइसंबद्धा । पुरओ जलहिपसंगा, सोहै एत्थाहभूमी ॥4॥ णिव्वुइदायगतित्थं, सच्चचमुक्कारसच्चदेवमहं । सिरिपंचमतित्थयरं, णिच्चं झाएमि चित्तंमि ॥5॥ वज्जजयंतविमाणे, भोच्चा सुरसम्ममहियपुण्णफलं । साकेयपुरीए जो, सावणसियबीयदि हंमि ॥ 6 ॥ णिवमेहमंगलाए, कुच्छिसि समागओ चवणकाले । माहवसियट्ठमीए, जायं वंदामि तं सुमई ॥7॥ तिसयधणुप्पमियंगं, सुवण्णवण्णं पभुत्तभूवत्तं । माहवसियणवमीए, सहसगणं णिच्चभत्तेणं ॥ 8 ॥ णियणयरीए हेट्ठा, सालतरुस्स प्पवण्णपव्वज्जं । चउनाणिपहुं तैया, वंदे तालज्झए सुई ॥9॥ वीसैवरिसाइं जा, जो छउमत्थो सजम्मणयरीए । छट्ठतवेणं चित्ते, सुक्के इक्कारसीदिय ॥ 10 ॥ केवलणाणी जाओ, गणहरसयमंडियं मणुण्णमयं । पढमचरमगणिपुज्जं, तं वंदे सुमैतित्थेसं ॥ 11 ॥ जे संतज्जियमोहमाणमयणा जे णिव्वियारा णरा, अण्णासाविणिवत्तगा गुरुयरं सोच्चा जिणिदागमं । निव्वाणामियबिंदुसायरसिया ते सेवणिज्जा सया, एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥ 12 ॥ (शार्दूलविक्रीडितवृत्तम्) कोहो रायविणासणो विणयसंणासोऽहिमाणो जए, मित्तीभावविओजओ पभणिओ दंभो रमाभावए । लोहो सव्वगुणोहकट्ठजलणो हेया कसाया समे, एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥ 13 ॥ अट्टज्झाणविवड्ढगा दुरियवल्लीवड्ढणे जे घणा, भव्वा केवलभूसिया चरमचारित्ता य जेसिं खया । तेसिं होइ जओ खमाइसुगुणेहिं णण्णहा वण्णिओ, एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥14॥ आरंभोऽणुचियाण चेव सयणोहेहिं विरोहो तहा, वीसासो ललणाजणस्स बलिहिं फद्धा किलेसप्पया । मच्चुद्दारच उक्कमेयमणिसं चिच्चा लहिज्जा सुहं, एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥ 15 ॥ जस्स ज्झाणवसेण सग्गपरमाणंदालयं लब्भए, णीसेसुत्तमभव्वपुज्जचरणं सच्चप्पहावण्णियं । आहिव्वाहिविणासपच्चलमुहं णीरंजणं णिब्भयं भत्तिप्पेमभरेण मेहतणयं सीसेण वंदामि हं ॥ 16 ॥ विसुद्धलच्छीपरमप्पमोयं, समत्तवंछाविसयप्पयाणं । विक्खायतालज्झयतित्थनाहं, तं सच्चदेवं पणमामि णिच्चं ॥17॥ ( उपजातिवृत्तम्) जस्स प्पहावा ण भयं ण पीडा, सत्तूण भीई ण कयावि हुज्जा । पसंतिपुण्णोदयलद्धिसिद्धी, तं सच्चदेवं पणमामि णिच्चं ॥ 18 ॥ सम्मत्तसीला मणुया प्पहाए, जं वंदिऊणं णिवतक्कणं ।
Page #244
--------------------------------------------------------------------------
________________ 232 श्रीविजयपद्मसूरिविरचितः भयं पणासंति य सावयाणं, तं सच्चदेवं पणमामि णिच्चं ॥ 19 ॥ णिज्जामगो जे भवसायरंमि, भवाडवीमाणवसत्थवाहो । मुणी महागोवसुधम्मभासी, तं सच्चदेवं पणमामि णिच्चं ॥ 20 ॥ महड्ढिएहिं तियसेसरेहि, भत्तिप्पमोयण्णियभाविएहिं । विग्घप्पसंगे परिपूयणिज्जं, तं सच्चदेवं पणमामि णिच्चं ॥ 21 ॥ विसुद्धसड्ढा पडिमाइ भव्वा, जं पूइऊणं बहुमाणजोगा । लहंति आरुग्गविणोयलच्छि, तं सच्चदेवं पणमामि णिच्चं ॥ 22 ॥ जस्स त्थवा हुज्ज विसिट्ठबुद्धी, धीप्पवुड्डी रसणा य सत्था । जच्चंधमूयत्तगया ण हुज्जा, तं सच्चदेवं पणमामि णिच्चं ॥ 23 ॥ बहुप्पणटुं मम जस्स संगा, रागो वि सो ते स्सरणेण णट्ठो । कम्माण जाया बहुणिज्जराओ, जिणेस हिटुं हिययं विसेसा ॥ 24 ॥ मुत्तिप्पयं ते सरणं पवण्णो, साहेमि चारित्तमहं सुसत्थो । अओ न पत्थं मम किंचि अण्णं, तं सच्चदेवं पणमामि णिच्चं ॥ 25 ॥ सम्मेयसेलसिहरे, काउस्सग्गासणेण सहसगणो । मासक्खवणतवेणं, णवमीए चित्तसियपक्खे ॥ 26 / / (आर्यावृत्तम्) चालीसलक्खपुव्व-प्पमिए पुण्णे य जीविए जेणं । तैयभवे संपत्तं, परमपयं तं पहुं वंदे ॥ 27 / / ससिहयगयचंद(1871)मिए, वरिसे सियतेरसीइ वैसाहे । कानजिसड्ढसुएणं, सावयकल्लाणणामेणं ॥ 28 / / इब्भेणं कारविया, महुस्सवेणं पहूयधणवइणा । जास पइट्ठा रम्मा, तं सुमैपहुं सया वंदे ॥ 29 / / गुणणिहिगयचंद(1893)मिए, राहणौरवासिणा धणड्ढेणं । दलिचंदस्स सुएणं, सेट्टिगणेसेण सिहरंमि ॥ 30 ॥ चउमुहदेवपइट्ठा, परुस्सवेणं तएण कारविया । तं चउमुहतित्थयरं, विणएण णमामि हं णिच्चं ॥ 31 ॥ जेणं धम्मिटेणं, बावण्णजिणालओ महारम्मो । निम्मविओ य विसालो, बाहि सिरिरायणयरस्स ॥ 32 ॥ सो केसरिसीहसुओ, दाणगुणी हत्थिसीहसेट्ठिवरो । तस्स सुओ गुरुभत्तो, जाओ सेट्ठी मगणभाऊ ॥ 33 / / तस्सुय दलपतभाउ, स्सरणटुं गेहिणीइ लच्छीए । गुरुणेमिसूरिवयणा, पासाओ जत्थ णिम्मविओ ॥ 34 / / तम्मि वरिण्णा सामा, परिसोहै मूलनायगत्तेणं । सिरिपासणाहपडिमा, तं वंदे भूरिभत्तीए ॥ 35 / /
Page #245
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 233 तीअ पइट्ठा रम्मा, णहगयणंदिंदु(1980)वच्छरे पुण्णे । माहवसियदसमीए, दलपतगिहिणीइ लच्छीए ॥ 36 / / तवगणगयणदिवायर-तित्थुद्धारप्पणेमिसूरीणं । आणाए हत्थेणं, सिरिदसणसूरिणो गुणिणो ॥ 37 / / चउविहसंघसमक्खं, साहम्मियभत्तिभावपुव्वेणं । वरविहिणा कारविया, वरुस्सवाइप्पबंधेणं ॥ 38 ॥ गुरुणेमिसूरिवयणा, सिरितवगच्छीयसंघणिम्मविए । गुरुमंदिरे णमेमो, सिरिवुड्ढीगोयमाइपए ॥ 39 / / सरणयणणिहिंदु(1925)समे, सियछट्ठीए य मग्गसिरमासे । जस्स पइट्ठा हिट्ठा, गामे वंदामि तं सति ॥ 40 ॥ तालज्झयतित्थगए, जे जिणणाहे सया णमंसंति । तेर्सि मंगलमाला, विमला कमला गिहे होज्जा ॥ 41 ॥ गुणणंदणिहिंदु(1993)समे, सिरिगोयमकेवलित्तपुण्णदिणे । सिरिजिणसासणरसिए, जइणउरीरायणयरंमि ॥ 42 ॥ तालज्झयथुत्तमिणं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, रइयं मुणिभत्तिपढणटुं ॥ 43 / / ॥ श्रीगिरिनारतीर्थपति-श्रीनेमिनाथस्तोत्रम् ॥ सिरिसूरिमंतसरणं, किच्चा गुरुणेमिसूरिपयणमणं । रेवयसामित्थवणं, करेमि कल्लाणबीयघणं ॥ 1 ॥ (आर्यावृत्तम्) विज्झापाहुडमझे, वुत्तंतं जस्स रेवयणगस्स । तयहीसरणेमिपहुं, समुद्दतणयं सया वंदे ॥ 2 ॥ अवराजियसुक्खं जो, भोच्चा चविओ सिवाइ कुच्छिम्मि । कत्तियमासे किण्हे, पक्खे वरबारसीदियहे ॥ 3 ॥ चित्ताचंदे जाओ, जो सावणसुक्कपंचमीदियहे । कण्णा रासी तैया, तं णेमिजिणेसरं वंदे ॥ 4 ॥ सावणसियछट्ठिदिणे, छटेण तवेण सुद्धभावेणं । छत्तसिलाइ समीवे, पवण्णदिक्खं पहुं वंदे । / 5 / / सहसंबवणे जेणं, अस्सिणपज्जंतवासरे सिढे । केवलनाणं लद्धं, तं णेमिपहुं सया वंदे ॥ 6 ॥ रुक्खज्झाणसुया तहेव पुरिसा चत्तारि सिद्धा सुया, भासाजायसुधम्मवत्थदुलहा चत्तारि ते कोरवा । सण्णाकोहनिबंधणाइ पडिमा चत्तारि णेया तहा, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥ 7 ॥ (शार्दूल0)
Page #246
--------------------------------------------------------------------------
________________ श्रीविजयपद्मसूरिविरचित: साणुप्पेहणलक्खणाइ चौहाऽऽलंबा वि भेया तहा, णायव्वो विणओ गुरूण भविया ! अट्टाइयाणं य भे । गेज्झाइं चरमाइ दोण्णि पढमाई संति वे णो तहा, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥ 8 ॥ मज्जाया चौहा सुराण तह संवासो वि संभासिओ, दारिद्दाइदुहप्पयाणपवणा या कसाया समे । ठाणेहिं चौहिं सिया तिभुवणे कोहस्स पाउब्भवो, एवंणिम्मलदेसणं पथुणिमो संखंकमहुं ॥ 9 ॥ कोहो चेव चउव्विहो चउपइट्ठाणो तहा वण्णिओ, एवं भावजुयं कसायतितयं सेसं पि चाओचियं । तुभे होअह निम्मला य चौरो चिच्चा कसाए सया, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥ 10 ॥ ठाणेहिं चौहिं चिणि पयडीओ पाणिणो दुक्खया, एवं चेव चिणंति दंडगपयं तैयं चिणिस्संति य । बंधोईरणवेयणिज्जरपयाइं भासियाई तहा, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥ 11 ॥ संसारामरसच्चमोसपणिहाणारं तहा भावणा, पच्छित्तं विगहा सुराइयसहावो चेव संदेसणा । कालो दुग्गयसुग्गया य परिणामो पुग्गलाणं तहा, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥ 12 ॥ सड्ढा उत्तमदिट्ठिवायसुगईओ दुग्गईओ तहा, कायव्वा ण णराण सुक्खदलणा णिंदा चउन्हं पि य । ठाणेहिं चौहिं पवुच्चै मुसावाओ त्ति वाणी वरा, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥13॥ होज्जा केवलमुत्तमं भवियणाणं घाइकम्मक्खया, पुज्जा कम्मचउक्कमित्थ निययं वेएंति सव्वण्णुणो । चाउज्जाममओ विदेहमुणिणो धम्मो दसण्हं तहा, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥14॥ आसाढे सियपक्खे, अट्ठमदियहेऽवलोअणे सिहरे । णिव्वुइपयपत्तो जो, तं मिहुं सया वंदे ॥ 15 ॥ ( आर्यावृत्तम्) जुम्मणिहाणणिहिंदु (1992) - प्पमिए वरिसे य सावणे मासे । सियपंचमीसुदियहे, धणे सिरिरायनयरंमि ॥ 16 ॥ थुत्तं णेमिप्पहुणो, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, रइयं पभणंतु भव्वयणा ! ॥17॥ रयणमिमं विण्णत्तो, अकरिस्सं हं जयंतविजएणं । पढणाऽऽयण्णणभावो, सिरिसंघो लहौ चरणपयं ॥ 18 ॥ 234 ॥ श्रीअरिष्टनेमिस्तोत्रम् ॥ सयलसुरासुरपूइय-पयपोम्मं विस्सविस्सभव्वहियं । संसुद्धसीलकलियं, वंदे तमरिट्ठमिपहुं ॥ 1 ॥ ( आर्यावृत्तम्) कयकम्मदावसंति, पसंतमुहपंकयं पगिट्ठमयं । दिव्वप्पयावसोहं, वंदे तमरिट्ठमिहुं ॥2॥ संखंकियभव्वतणुं, भवसायरतारगं च भवतिण्णं । कुंदुज्जलजसकित्ति, वंदे तमरिट्ठणेमिपहुं ॥3॥ विण्णायाहिलभावं, भावड्ढणरामरप्पकयत्तं । णिम्मलगुणगणसालिं, वंदे तमरिट्ठमिपहुं ॥4॥ विक्खायामलधम्मं, धम्मिजणाणंददाणणिउणवरं । हिययाणंदयचरियं, वंदे तमरिट्ठमिहुं ॥ 5 ॥
Page #247
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः दंदावहारदक्खं, दक्खविहाणत्थुयाइसरिद्धिं । भव्वंबुवबोहरविं वंदे तमरिमिहुं ॥ 6 ॥ जे मिजिणं णिच्चं, परिपूति प्पमोयभरभरिया । पुणाणुबंध पुण्णं, बंधंति नरा महापुण्णा ॥ 7 ॥ सिरिणेमिणामजवणं, सत्तियभावण्णियं च संघगिहे । केवलमंगलमाला, देइ तओ तं कुणाह भव्वा ! ॥ 8 ॥ सिरिनेमिनाथुत्तं रइयं गुरुणेमिसूरिसीसेण । पोम्मेणं हरिसाओ, संघगिहे कुणौ कल्लाणं ॥ 9 ॥ 235 ॥ अनेकार्थ- श्रीस्तम्भनपार्श्वस्तोत्रम् ॥ सिरिगुरुदेवं मिं, वंदिय सिरिथंभणेसपासस्स । विविहत्थसत्थथुत्तं, रएमि सब्भावजोग ॥ 1 ॥ ( आर्या) झाअन्ति थंभणेसं जे थिरचित्तेण विग्धकालंमि । तेसि विग्धविणासो होइ जहा देदसाहुस्स ॥ 2 ॥ दाऊ सुहदाणमित्थ परमुल्लासा सुपत्ताइयं, सीलं संजमपाणभूयसिवगेहोवायमाणंदयं । पावित्ता रिउहं करेंतु सुतवं भाविंतु सब्भावणं, एवं णिम्मलदेसणं पणिवयामो थंभणेसप्पहुं ॥3॥ (शार्दूलविक्रीडितवृत्तम्) " मित्तीच्चायविवेगसीलविणया भासा पिया उज्जुया, दक्खिण्णं सुपरोवयारपरया दीहावलोइत्तणं । एए सज्जणमाणवाण सुगुणा निव्वाणलच्छीप्यया, एवंनिम्मलदेसणं पणिवयामो थंभणेसप्प हुं ॥4॥ आया एगविहो य बंधणदुर्ग धम्मो दुहा संसिओ, निव्वाणस्स णिबंधणं यदुविहं होज्जा तिहा दंसणं । गुत्तीणं व तिगं नराण वयणाणं गारवाणं तहा, एवंनिम्मलदेसणं पणिवयामो थंभणेसप्पहं ॥ 5 ॥ पूया भोयणदाणजोगकरणं लिंगं तिहा कित्तियं पच्चक्खाणविडवणा य गरिहा रुक्खा तिहा माणवा । सल्लाणं तितयं विराहणगुणाणं चैव लोयत्तवं, एवंनिम्मलदेसणं पणिवयामो थंभणेस पहुं ॥6॥ मुद्दा साहुमणोरहा यतिविहा चाओ य तिन्हं तहा, लेस्साओ वरमाणवा य तिविहा मज्झा जहण्णा तहा । तित्थेसाण य चत्तदोसनिवहा होत्था तओ चक्किण्णो, एवंनिम्मलदेसणं पणिवयामो थंभणेसप्पहुं ॥7॥ पण्णत्तं मरणं तिहा वि णवहा चेवं तिहा पोग्गला, चक्खूधम्मजिणाण तित्थवइणो भेया तओ वणिया । यं देहतिगं सुराण निरयाणं माणवाणं तहा, एवंनिम्मलदेसणं पणिवयामो धंभणेसप्यहुं ॥8॥ ठाणेहिं समाहवंति मुणिणो तीहिं महानिज्जरा, तीहिं होंति णिबंधणेहि गुणिणो सड्ढा महानिज्जरा । या कप्पठिई तहा य तिविहा संवायणिज्जेयरा, एवंनिम्मलदेसणं पणिवयामो थंभणेसप्प हुं ॥9॥ पण्णत्ता पडिणीयगा गइसुयं भावं पडुच्चा तओ, भेया होंति तओ पडुच्च वीया संघाणुकंपं गुरुं । पव्वज्जाणरिहा महालयवरा सिद्धंतसिद्धा तओ एवंनिम्मलदेसणं पणिवयामो थंभणेसप्प हुं ॥ 10 ॥ जस्स पसाया णट्टा, पीडा कुटुस्स अभयदेवस्स । तं थंभतित्थपासं, वंदामि महप्पहावङ्कं ॥ 11 ॥ ( आर्यावृत्तम् )
Page #248
--------------------------------------------------------------------------
________________ 236 श्रीविजयपद्मसूरिविरचितः सगमासे णवदियहे, रामेण कया प्पहाण बिंबच्चा । ठवियं थंभणणामं, सायरजलथंभणा तेणं ॥ 12 ॥ इक्कारसलक्खसमे, पच्छिमदिसिलोयवालवरुणेणं । विहिया पहुणो पूया, निरुवमसब्भावकलिएणं ॥ 13 ॥ सेवित्था कण्हनिवो, जिणवरसिरिणेमिणाहसुहवयणा । नियणयरीए भावा, उवसग्गणिवारणटुं च ॥ 14 ॥ दुसहस्सवरिसकालं, कंतिउरीए धणेसधणवइणा । अच्चियमाणंदभरा, थंभणपासस्स बिंबमिणं ॥ 15 / / नागज्जुणो वि लहए, कंचणसिद्धि सुदुल्लहं विउलं । थंभणपासज्झाणा, अहिगयपीडा पणस्संति । / 16 / / एवं णच्चा भव्वा !, पासच्चणवंदणाइबहुमाणं । इट्ठत्थबद्धलक्खा , कुणंतु सिद्धि पि पावेंतु ॥ 17 / / जुम्मनिहाणणिहिंदु(1992), प्पमिए वरिसे य माहवे मासे । सियपक्खचउत्थदिणे, पुण्णे सिरिरायनयरंमि ॥ 18 ॥ रइयमिणं सुहथुत्तं, थंभणपासस्स पुज्जपायस्स । विविहत्थसत्थकलियं, मंगलकल्लाणरिद्धियरं ॥ 19 / / तवगणगयणदिवायर-गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, पढंतु भव्वा ! विणोएणं ॥ 20 ॥ (त्रिभिर्विशेषकम्) ॥ श्रीकदम्बमहावीराष्टकम् ॥ अपुव्वकप्पपायवं समिट्ठदाणदंसणं, परप्पमोयभासुरं सहावसिद्धिसंतियं । वरिड्विसिद्धिलद्धिकित्तिबुद्धिवुड्डिकारयं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ 1 / / (पञ्चचामरवृत्तम्) विसुद्धलक्खसासणं समत्थपावणासणं, पयासियं किवासएण जेण सुद्धिमस्सियं । दयासुधम्मदाणवीरसत्तियाहिवं य तं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ 2 ॥ जिणेसरं जगप्पहुं सणासणं सिवं परं, जईसरं णिरामयं पगिट्टमिट्ठभासणं । सहिण्हुसेहरप्पसंतदिव्वपूयसासणं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ 3 / / भवत्थणिप्पिहाहिलत्तिलोयसव्ववावगं, निरंजणं सलाहणिज्जतित्थतत्तभासगं । अणीसरं पसिद्धधिज्जणिक्कलंकणिम्ममं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ 4 ॥ महोदयं महाबलं महुण्णई महिड्डियं, गरिदुपट्ठतित्थवंदवंदणिज्जभूघणं । महप्पहावविण्हुजिण्हुभावमोयदायगं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ 5 ॥ अणुत्तरं भवंतणिक्कियं विणट्ठवम्महं, णिरक्खभावचित्तपुक्खलिक्खणं महज्जुई । मिउत्तवज्जभिन्नमाणपव्वयं परस्सरं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ 6 ॥
Page #249
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 237 जगप्पहाणभावभावधम्मतित्थपायगं, विसालतत्तपुण्णबोहणागमप्पयासगं । समत्थविस्सपायवप्पयासमेहसंनिहं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ 7 ॥ तुमाण सासणेण णाह! मज्ज सव्वया सुहं, विणा ण जेण णिव्वुई परा कयावि लब्भए । पहुज्ज तस्स सेवणा भवे भवेत्ति भावणा, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ 8 ॥ ॥ पसत्थी ॥ इय कयंबविहारविहसणो, चरमतित्थयरो तिसलासुओ । सयलसंघसुहत्थविहायगो, परमभत्तिभरेण मए थुओ ॥ 9 ॥ (द्रुतविलम्बितवृत्तम्) एवं वीरजिणेसरस्स पहुणो थुत्तं पणीयं मए, जं कल्लाणविहायगं पैदिणं संघस्स वुड्डियरं । सच्चुल्लासविहाणदक्खमइणो भव्वा भणंतु प्पगे, जं सिद्धी दुविहा पहुज्ज भणणा णिच्चं तहाऽऽयण्णणा ॥ 10 ॥ (शार्दूलविक्रीडितवृत्तम्) जुत्ते जुम्मणिहाणणंदससिणा(1992) संवच्छरे विक्कमे, वेसाहे सियपंचमीइ गुरुवारे सव्वसिद्धिप्पए । सेत्तुंजे गुरुणेमिसूरिचरणज्झाणाणुभावा कयं, विण्णत्तीइ धणस्स पोम्मगणिणोज्झाएण वीरट्ठयं ॥ 11 / / ॥ श्रीमधुमतीमण्डन-श्रीजीवत्स्वामिद्वात्रिंशिका ॥ थोऊणं पासपहुं, पहावपुण्णं च णेमिसूरिपयं । जीवंतसामिवीरं, थोसामि ठियं महुमईए ॥ 1 ॥ (आर्यावृत्तम्) सुरनयरि व्व महुमई, होत्था परमालएहि रम्मयरा । सुयणरयणपडिपुण्णा, भव्वजिणाययणपरिसोहा ॥ 2 ॥ णिवणंदिवद्धणेणं, अडणवैसमाउएण जितुणं । लहुबंधवगुणणेहा, सगकरदेहप्पमाणेणं ॥ 3 ॥ जीवंते य भयंते, कारविया जेण दुण्णि पडिमाओ । सोहै एगा एसा, अण्णा मरुदेसमझंमि ॥ 4 ॥ एत्ताहे हेउत्तो, जीवियसामिप्पहाणणामेणं । विहिया ते पडिमाओ, फुरंतमाहप्पकलियाओ ॥ 5 ॥ सक्खं सासणणाहो, अम्हाणं देइ देसणं विसयं । जा दट्टणं भावो, इय जायै पासगस्स मणे ॥ 6 ॥ दव्वजिणो से वीरो, वीसायरकालमाणदिव्वसुहं । पुप्फुत्तरे विमाणे, पाणयकप्पट्ठिए पवरे ॥ 7 ॥ अणुहविय सुक्कपक्खे, आसाढे छट्ठवासरे धण्णे । तम्हा चुओ समाणो, तिण्णाणिणिबद्धजिणणामो । / 8 / / माहणकुंडग्गामे, सयवरिसाउस्स उसहदत्तस्स । गिहिणी देवाणंदा, तीए कुच्छिसि आयाओ ॥ 9 ॥
Page #250
--------------------------------------------------------------------------
________________ 238 श्रीविजयपद्मसूरिविरचितः बासीइदिणाई जा, तत्थ ठियं वंदिऊण सक्किंदे । हरिणेगमेसितियसं, कम्मबलच्छेरगं णच्चा ॥ 10 ॥ आणवए तेण तओ, आसिणबहुले य तेरसीदियहे । काउं गब्भविणिमयं, तिसलाकुच्छिसि साहरिओ ॥ 11 ॥ जो चित्तसुक्कपक्खे, जाओ सुहतेरसीदिणे पवरे । दिक्खा जेणं गहिया, मग्गसिरे बहुलदसमीए ॥ 12 ॥ बारसवासाइ तहा, तेरसपक्खे सुराइउवसग्गे । सहिअ खमाभावेणं, चरिअ तवं जंभियग्गामे ॥ 13 / / गोदोहिआसणेणं, पहरतिगे उज्जुवालियातिरे । हत्थुत्तरासुरिक्खे, णिज्जलछट्टप्पमोएणं ॥ 14 ॥ झाणंतरियासमए, जेणं वैसाहसुद्धदसमीए । लद्धं केवलनाणं, तं वीरपहुं सया वंदे ॥ 15 ॥ तह मज्झिमपावाए, केवलिणिक्कारसीइ जेण वरं । महसेणवणे तित्थं, पयट्टियं जोगखेमदयं ॥ 16 / / सिरींदभूइपमुहा, जेणं संदिक्खिया सपरिवारा । ऐसयलद्धिसमेयं, तं वीरपहं सया वंदे ॥ 17 ॥ होज्जा दुक्खपरंपरा भवियणा संजोगभावा भवे, कायव्वो णियमा तओ सुमइणा संजोगचाओ इमो । अप्पा वो परिबोहदंसणजुओ दव्वत्तधम्मा धुवो, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं ॥ 18 / / (शार्दूल0) सेसे दव्वकुडुंबगेहपमुहे सव्वे पयत्थेऽसुहे, चिच्चा जंति सरंति णो परभवे भूयंगणाई णरा । बुज्झेवं परिहंतु निम्मलयरे सद्धम्मजोगुज्जमा, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं ॥ 19 ॥ वुत्ता उग्गविसाहिया य विसया पाणा तहा णस्सरा, संसारस्स सुहं ण दीहठीयं मुत्तीइ तं तारिसं । अत्था अप्पहिएसु हेउसु विहेया भव्वभद्दप्पया, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं ॥ 20॥ सच्चाणंदणिहाणसुद्धचरणं पुण्णप्पसंतिप्पयं, एवं बोहगया हवंति यमिणो चायत्थिणो चक्किणो । 'णो चक्की समणो ha'muttaramiNaM जुग्गं पभासंति ते, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं ॥ 2 ॥ वासाचउमासीओ, बायालीसं च संजमदिणाओ । जेणं विहिणा विहिया, तं वीरपहुं सया वंदे ॥ 22 ॥ (आर्यावृत्तम्) अट्ठण्हं सुमिणाणं, परूवियं णिवैपुण्णपालस्स । जेणं च जहत्थफलं, तं वीरपहुं सया वंदे । / 23 / / एअस्स पेमबंधो, झिज्जइ इय देवसम्मबोहटुं । गोयमसामी जेणं, पट्ठविओ तं पहुं वंदे ॥ 24 ॥ गिहवासे वरिसाई, तीसं पक्खाहिए य सड्डे य । जाव दुवालसवरिसे, जस्स य छउमत्थपरियाओ ॥ 25 ॥ तेरसपक्खोणाइं, तीसं वीसाइ केवलित्तेणं ।
Page #251
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः विहरित्ता सव्वाउं, बावत्तरिवासपरिमाणं ॥26॥ पालित्तस्सिणमासे ऽमावासीए निसाइ पज्जंते । साइपवरणक्खत्ते, कयपकासणी सामी ॥27। जीवियवड्ढणपण्हे, अवि सक्का णो कयावि वड्ढेउं । जिणया आउयकम्मं, इय कहिऊणं समाहाणं ॥28॥ जा सोलसपहराई, सच्चंतिमदेसणं च दाऊणं । किच्चा जोगनिरोहं, सेलेसीभावसंपण्णो ॥ 29 ॥ साघाइविणासा, साइअणतेण भंगसमएणं । पत्तो जो निव्वाणं, तं वीरपहुं सया वंदे ॥30॥ कयमयणदावसंतिं, मणमोरघणं पसण्णमुहकमलं । दंसणमलपक्खाले, जलधारासंनिहं सुहयं ॥ 31 ॥ दुरियतिमिररवितुल्लं, पयंडयरविग्घमेहवाउसमं । जीवंतसामिबिंबं, पणमंताणं भयाभावो ॥32॥ तिक्कालं वरविहिणा, कप्पलयव्यहियभव्वमाहप्पं । अच्चंतु वीरबिंबं, कयं परेणं वियक्केणं ॥ 33 ॥ जीवियसामिज्झाणं, कुणंति आसण्णसिद्धिया मणुया । आरुग्गतुट्टिकित्ति, लहंति धणबुद्धिबोहिपयं ॥34॥ ॥ पसत्थी ॥ जुम्मणिह्मणणिहिंदु (1992) यमिए वासे य आसिणे मासे । सियपक्खे दसमीए धम्मियसिरिरायनयरंमि ॥35॥ जीवियसामित्थवणं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, रइयं धण्णा ! समज्झंतु ॥ 36 ॥ विज्झापहपढण, विहिया रयणा इमस्स थुत्तस्स । अज्झयणसवणसीला, लहंति परमुण्णइं णियमा ॥37॥ 239
Page #252
--------------------------------------------------------------------------
________________ 240 श्रीविजयपद्मसूरिविरचितः ॥ 4. स्तोत्रसङ्ग्रहः ॥ ॥ श्रीपुण्डरीकद्वात्रिंशिका ॥ सिरिअब्बुयतित्थपहू, थुणेअ परमोवयारिगुरुणेमिं । सिरिपुंडरीयगणिणो, थुत्तं विरएम भत्तिभ ॥1॥ (आर्यावृत्तम्) bhavva'raviMdadiNesaM, चउणाणिपहाणभावपडिवण्णं । गुणरयणरोहणणगं, वंदे सिरिपुंडरीयमहं ॥ 2 ॥ जस्सच्चणणमणेणं, सिग्घं सिज्झंति सव्वसज्झाइं । तं संत्तुजयतित्थं, जयौ सया कामकुंभनिहं ॥3॥ सिरिसिद्धत्थनिवसुया, वीरजिणिंदा पणट्ठसोयपया । विमलायलजत्ताए, समागया भावकरुणड्ढा ॥4॥ सुरवइणा तत्थ कयं, गढतिगपरिमंडियं समोसरणं । तिसलाणंदणणाहा, तत्थ ठिया देसणं दिन्ति ॥ 5 ॥ सिरिसेत्तुं जाहिय - सयणामायण्णणप्पसंगंमि । वरपुंडरीयणामं, णिसुयं सक्केण संपुट्ठे ॥ 6 ॥ केणं णिबंधणेणं, एयं णामं पट्टियं भुवणे । सासणणाहा हेउं, वयंति भवियाण बोहट्टं ॥7॥ सिरिउसहतित्थवइणो, आसी भरहो सुओ महाचक्की । तत्तणय उसहसेणो, णामंतरपुंडरीओ ति ॥ 8 ॥ सारइयमेहसरिसं, जीवियमिह संपया तहा चवला । भोगा किंपागसमा, ममया एएसु णो कुज्जा ॥ 9 ॥ विण्णा हिययरचरणं, सेवित्ता पाविऊण संतिसुहं । पत्तसिवा होंति तओ, तुम्भेऽवि तहा कुणह हरिसा ॥ 10 ॥ आणिऊण एवं, उवएसं पढमतित्थनाहस्स । पडिवज्जिऊण दिक्खं, संजाओ गणहरो पढमो ॥ 11 ॥
Page #253
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 241 तिवईसवणाणंतर-प्पणीयसुंदरदुवालसंगसुओ । विहरै भव्वेऽणेगे, पडिबोहेइ प्पमोएणं ॥ 12 ॥ सो गामाणुग्गामं, विहरंतो समणपंचकोडीए । परिवरिओ संपत्तो, विमलायलतित्थसिहरंमि ॥ 13 / / सो पुंडरीयसामी, संपत्तो णिव्वुइं सपरिवारो । चित्तस्स पुण्णिमाए, ता णामं पुंडरीयं ति ॥ 14 ॥ एयम्मि वासरे जो, पोसहद्दाणच्चणं तवजवाई । पकुणै सोऽण्णदिणेहिं, पणकोडिगुणं फलं लहए ॥ 15 ॥ मज्झिमफलववहारा, पूयाइविहायगो य भवपणगे । णियमा पावै मुत्ति, अंतमुहत्ते जहण्णेणं ॥ 16 / / उक्किट्ठभावजोगा, झाणाणलदड्ढसव्वकम्ममला । केवलणाणवियासा, सिद्धसिलामंडणा होज्जा ॥ 17 ॥ पूया पंचपयारा, वरविहिविहिया पयच्छए नाणं । हिट्ठा सक्किंदाई, सोच्चा वरपुण्णिमामहिमं ॥ 18 ॥ सिरिपुंडरीयतित्थे, जाया वरभत्तिभाविया केई । सुहपुण्णिमातवंमि, पण्णरसद्दप्पमाणंमि ॥ 19 ॥ जीए चंदसिरीए, पइविरहो कारिओ वियारा ता । पत्तं विसकण्णत्तं, लग्गावसरे मओ भत्ता ॥ 20 ॥ तीए सिसुविहवाए, एयतवाराहणाणुभावेणं । पत्ता सोहमरिद्धी, महाविदेहे सुकच्छंमि ॥ 21 / / पाविस्सइ परमपयं, अयरामररोगसोगपरिहीणं । एवं अणेगभव्वा, सिद्धा पुव्वंमि कालंमि ॥ 22 ॥ सिरिपुंडरीयसामी, पत्तो परमं पयं मुया जत्थ । दसरहपुत्तो भरहो, कण्हंगयसंबपज्जुण्णा ॥ 23 ॥ सुयमुणिसेलयपंथग-नवनारयरामपांडवप्पमुहा । सिद्धा तत्थ ठियं तं, वंदे सिरिपुंडरीयमहं ॥ 24 / / अव्वाबाहमणंतं, णिम्मलवरनाणदंसणाभोगं । णिम्मलजोइसरूवं, वंदे सिरिपुंडरीयमहं ॥ 25 ॥ संसारंबुहिपोयं, सच्चाणंदप्पमोयपरिकलियं । सोहियपरमज्झाणं, वंदे सिरिपुंडरीयमहं ॥ 26 / / रिउमित्तसम्मभावं, भवसेढीबद्धपावणासयरं । नियगुणतत्तिसभेयं, वंदे सिरिपुंडरीयमहं ॥ 27 / / धण्णा णरा प्पहाए, जोगावंचणसहावसंपुण्णा । सिरिपुंडरीयचरणं, हियए ठावेइ मुत्तिदयं ॥ 28 / /
Page #254
--------------------------------------------------------------------------
________________ 242 श्रीविजयपद्मसूरिविरचितः धण्णो हं कयपुण्णो, जम्मं मह सत्थयं तुह त्थवणा । सिरिपुंडरीयगणहर !, जाओ कम्मखउल्लासो ॥ 29 ॥ सिरिपुंडरीयमग्गं, सग्गपवग्गाइदायगं णच्चा । आराहिऊण भावा, भव्वा ! पावेन्तु सिद्धिसुहं ॥ 30 ॥ कम्मलयाकरवालं, गणहरसिरिपुंडरीयवरसरणं । विस्साहियमाहप्पं, मम मिलौ भवे भवे णिच्चं ॥ 31 ॥ थुत्तमिणं पढणाय-एणणतप्परभव्वभावभवियाणं । लहु देइ बुद्धिरिद्धी, रोगुवसग्गे पणासेइ ॥ 32 / / तवगणगयणदिवायर-गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, जइणउरीरायणयरंमि ॥ 33 / / ॥ श्रीगौतमस्वामिस्तोत्रम् ॥ णमिऊण महावीरं, सुगुणगरिटुं च णेमिसूरिवरं । सिरिगोयमगणिथुत्तं, करेमि वरजोगखेमदयं ॥ 1 ॥ ॥ (आर्यावृत्तम्) सिरिवीरपहू होत्था, तिखंडराया जया णियाणबला । तैया जो तस्सासी, करुणद्धी सारही विणई ॥ 2 ॥ बंधुविसाहाणंदी, कमसो मरिऊण सीहभावगओ । मारीअ तं च णिवई, पुव्वभवुकिट्ठदोसेणं ॥ 3 ॥ तैया य णमुक्कारं, मरंतसीहस्स सवणमझमि । जो य सुणावीअ मुया, तं पुज्जं गोयमं वंदे ॥ 4 ॥ दव्वजिणो सिरिवीरो, जइआ सिद्धत्थणंदणो जाओ । तैआ जो पुहवीए, उप्पण्णो तणयभावेणं ॥ 5 ॥ विप्पो सिरिवसुभूई, जस्स पिया मगहगोब्बरे गामे । गोयमगुत्तखभाणू, जाओ जो जिट्ठणक्खत्ते ॥ 6 ॥ पढमं वरसंठाणं, संहणणं जस्स तारिसं परमं । सत्तकरुस्सेहतज्, तमिदभूई सया वंदे ॥ 7 ॥ चौदसविज्जाकुसलो, पणसयसीसे य जो भणावेए । वाइसहाए वीओ, वायविहाणे सुदक्खमई ॥ 8 ॥ पण्णासवरिसमाणो, गिहिपरिआओ य जस्स परिकहिओ । जो मज्झिमपावाए, समागओ जण्णकज्जटुं ॥ 9 ॥ वैसाहे वरमासे, सियपक्खिक्कारसीइ पुव्वण्हे । महसेणवणुज्जाणे, दिक्खासमओ सुहो जस्स ॥ 10 ॥
Page #255
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः णियवेयपयत्थाणं, सव्वण्णुविसिट्ठवीरवयणं । सोच्या विणिच्छियत्थे पव्बइओ सीसपरिवरिओ ॥ 11 ॥ जो छुट्टछट्टणिययं तवं कुणंतो वि रूवलद्धिबलो । सज्झाणमंडियंगं तं गणहरगोयमं वंदे ॥ 12 ॥ अडवीसैलद्धिगयं, जुगप्पहाणं पहाणचउणाणि गुणगणरवणणिहाणं, गणहरसिरिगोयमं वंदे ॥ 13 ॥ चौदससहसमुणीणं, जो पढमो बारसंगहरमौडो । कारुण्णपुण्णहियओ, तं गणहरगोयमं वंदे ॥14॥ जेणं दिण्णा दिक्खा, पयच्छए केवलं मुणिंदाणं । अच्चभुयमाहप्पं तं गणहरगोयमं वंदे ॥ 15 ॥ तीसं वासाइ कया, अणण्णभावेण जेण गुरुभत्ती । कणयरुई विण्णवरं तं गणहरगोयमं वंदे ॥16॥ जस्स व जीवणचरियं, अणुकरणिज्जं मुणिदसंघेणं । पत्थाणज्झाणगयं तं गणहरगोयमं वंदे ॥ 17 ॥ णियलद्धीइ करेज्जा, अट्ठावयपव्वयस्स जो जत्तं । तमि भवे सो होज्जा, सिद्धो इय वीरवयणाओ ॥18॥ विहिया जत्ता जेणं, विसिनुभत्तिप्यमोयकलिएणं । एवं सिवकयसङ्कं तं गणहरगोयमं वंदे ॥19॥ कत्तियवरसियपक्खे, पढमे दियहे प्यायसमयम्मि । जो सव्वण्णु जाओ, तं गणहरगोयमं वंदे ॥ 20 ॥ सिरिवीरपट्टगयणे, दिणयरमाणंददेसणापण्णं । झाणाईयसहावं, गणहरसिरिगोयमं वंदे ॥ 21 ॥ बारससमपरियाओ, केवलिभावेण जस्स विक्खाओ । बाणवैवरिसमाणं, संपुण्णं जीवियं जस्स ॥ 22 ॥ पाओवगमणभावे, मासिवभत्तेण रायगिहणयरे । संपण्णसिद्धिसंगं, गणहरसिरिगोयमं वंदे ॥23॥ अमरणरिंदा णिच्चं, जं पणमंति प्पहाणपुण्णपयं । सो सिरिगोयमसामी, संघगिहे मंगलं कुज्जा ॥ 24 ॥ सुग्गहियनामधिज्जा, आयरिया जोगसुद्धिदित्तिहरा । णामं जस्स पसत्थं, झाअंति लहंति सच्चसुहं ॥ 25 ॥ तं नत्थि भुवणमज्झे, सिन्झिज्जा जं न गोयमस्सरणा । सिरिगोयममप्पभवा, पणट्ठपावा सरंति णरा ॥26॥ पण्णरसतावसपत्थ-प्पयाणसत्तं सुवण्णकयकमले । सीहासणे निसणं, वंदे गुरुगोयमं विहिणा ॥27॥ 243
Page #256
--------------------------------------------------------------------------
________________ 244 श्रीविजयपद्मसूरिविरचितः वासवसेवियचरणं, छत्तत्तयचामराइकयसोहं । जेणं सुररुक्खाई, पराजिया सप्पहावेणं ॥ 28 ॥ तं गुरुगोयमसामि, अच्चंति णमंति लद्धपुण्णभरा । सयउस्सवो य तेसिं, चित्तत्थो गोयमो जेसि ॥ 29 / / जुम्मणिहिग्गहसोम(1992)-प्पमिए वरिसेऽन्नभद्दवयमासे । सियपंचमिंदुवारे, पुण्णे सिरिरायनयरम्मि ॥ 30 ॥ सिरिगोयमपहुथुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, विहियं प्पभणंतु भव्वयणा ! ॥ 31 ॥ लच्छीप्पहपढणटुं, रयणा थुत्तस्स भव्वभद्दयरा । पढणाऽऽयण्णणभावा, सव्वेसि सव्वओ सुहया ॥ 32 ॥ ॥ श्रीगौतमस्वामिस्तोत्रम् ॥ वंदित्ता सिरिपासं, मंगलदयणेमिसूरिगुरुमंतं । विरएमि तित्थभई, गणिवरसिरिगोयमत्थवणं ॥ 1 ॥ (आर्यावृत्तम्) पुत्तग्गं पुहवीए, वसुभूइप्पवरवंसखदिणमणि । गोयमगुत्तपहाणं, वंदे सिरिगोयमं भावा ॥ 2 ॥ सुरनरवैथुयचरणं, सुवण्णवण्णाडवीसलद्धिजुयं । चउनाणिममियपाणि, वंदे सिरिगोयमं सययं ॥ 3 / / सोच्चा तित्थाइसयं, सुरुत्तमट्ठावयस्स तित्थस्स । विहिया जेणं जत्ता, नमामि सिरिगोयमं गणयं ॥ 4 ॥ चिच्चा माणं णच्चा, वेयपयत्थे पभासिए पहुणा । जो पत्तो सम्मत्तं, वंदे तं गोयमं सययं ॥ 5 ॥ सिरिसासणवैवीरो, आसण्णुवयारकारगो दिक्खं । जस्स पयच्छीअ वरं, वंदे तं गोयमं सययं ॥ 6 / / धण्णो गोब्बरगामो, मगहगओ जत्थ गोयमो जाओ । विण्णायसयलविझं, वंदे तं गोयमं सययं ॥ 7 ॥ संठाणं संघयणं, जस्सज्ज झाणकोट्ठसमुवगयं । अंगुट्ठायिसुहं, वंदे तं गोयम सययं ॥ 8 ॥ सुरयरुकप्पलयाई, कयावि णच्चंतियं फलं देंते । अच्चंतियमेगंतं, देइ फलं गोयमस्सरणं ॥ 9 ॥ कत्तियमासे पढमे, दियहे जे गोयमं समच्चंते । ते कल्लाणं विउलं, मंगलसेढिं लहंति सया ॥ 10 ॥
Page #257
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 245 सिरिगोयमगणिथवणं, गुरुवरसिरिनेमिसूरिसीसेणं । वायगपउमेण कयं, भणंतु भव्वा ! विणोएणं ॥ 11 / / ॥ श्रीचिन्तामणिस्तोत्रम् ॥ पणमिय थंभणपासं, वंदिय गुरुणेमिसूरिचरणकयं । सिरिचिंतामणिथुत्तं, रएमि सव्वट्ठसिद्धिदयं ॥ 1 ॥ (आर्यावृत्तम्) तेलुक्कवीयभावो, सण्णासियवाहिरोगवित्थारो । सिरिसिद्धचक्कमंतो, कल्लाणं कुणौ भव्वाणं ॥ 2 ॥ औं ही सिद्धगिरीणं, णमो णमोऽहण्णिसं जवौ जावं । मुच्चै पावकलंका, जीवो जस्स प्पहावेणं ॥ 3 / / आईसरपहुबिंबं, केसरियाणामवीयमाहप्पं । दिव्वं सुरयरुतुल्लं, भव्वा ! पणमंतु पैदियहं ॥ 4 ॥ जस्सुज्जलप्पहावो, भव्वाणं देइ सत्तियाणंदं । तं सच्चदेवसुमैं, परमुल्लासा पणिवयामि ॥ 5 ॥ वंदे थंभणपासं, तं पडिमा जस्स लोगवालेणं । महिया वरुणसुरेणं, इक्कारसवरिसलक्खाइं ॥ 6 ॥ जस्सहिहाणस्सरणा, दूरं वच्चंति सयलदुरियाई । पुरिसाइज्जं पासं, वंदे संखेसरेसं तं ॥ 7 / / उवमाईयसहावं, जोइसरूवं महप्पहावर्3e । सेरीसातित्थवई, पासं थुणमो सया हरिसा । / 8 / / अज्झप्पजोगसिद्धं, परमत्थपयासयं महाधीरं । जीवंतसामिवीरं, वंदे विणया महुमईए ॥ 9 ॥ परमुक्किट्ठा सुक्का, होत्था जेसिं सजोगिगुणठाणे । सिरिपुंडरीयगणिणो, ते सिद्धि दितु मम सिग्धं ॥ 10 ॥ मुणिवरकोडीसहिओ, जत्थ गओ निव्वुई कयंबगणी । तं सिरिकयंबतित्थं, संसारद्धिम्मि पोयणिहं ॥ 11 ॥ भव्वा ! इच्छह मुत्ति, सिद्धि सज्झस्स कित्तिमवि विमलं । पूयं कयंबतित्थ-ट्ठियबिंबाणं कुणह भावा ॥ 12 ॥ अंबुहिसमगंभीरं, समयासुहसंगयं सहावरयं । परभावपंकवियलं, कयंबवीरं सरेमि सया ॥ 13 / / खवगावलिजोगेणं, वित्तोडियमोहमल्लसामत्थं । पणमामि कयंबगणिं, भव्वरविंदप्पभासरविं ॥ 14 / /
Page #258
--------------------------------------------------------------------------
________________ 246 श्रीविजयपद्मसूरिविरचितः कम्मक्खयाइजोगे, खित्तं परमं निबंधणं तित्थं । तारिसगुणगणकलियं, वंदे तं तित्थहत्थिगिरिं ॥ 15 / / जिणवरतुल्ला सिट्ठा, अत्तुण्णैकारणप्पहाणयरा । लोयत्तयट्ठपडिमा, वंदे बहुमाणविणएणं ॥ 16 / / सिरिगोयमग्गिभूई, सुवाउभूई विउत्तगणणाहं । दीहाउ सुधम्मगणि, वंदे सिरिमंडिअं भावा ॥ 17 ॥ मोरियपुत्ताकंपिय-'यलभाऊ पूअणिज्जमेअज्ज । बालप्पहाससमणं, इक्कारस गणहरे वंदे ॥ 18 ॥ णिम्मलसीलविसिटुं, मल्लिजिणेसं जिणिदणेमिपहुं । जोगक्खेमनियाणं, वंदे बहुमाणभत्तीए ॥ 19 ॥ सिरिजंबूप्पहवगणिं, सुसील्सिरिथूलिभ्द्द्व्ज्ज्फुण्। निवकण्हबंधुधीरं, गयसुकुमालं सरेमि सया ॥ 20 ॥ ऐमुत्तं मणगसमणं, सीलविहूसियसुदंसणं वीरं । जिणवालविजयविजय, वंदे तह णागिलाणाहं ॥ 21 ॥ दोवै-सीया-पउमावई-सिवा-रोहिणी-सई-कुंती । सुगुणंजणासुभद्दा, चंदनमलयागिरिं वंदे ॥ 22 ॥ दमयंतीसीलवई, मिगावईचंदणासुगंधारी । बंभीसुलसागोरिं, जिट्टाराईमई वंदे ॥ 23 / / नंदा-भद्दा-देवै-सिरिदेवी-नम्मया-मयणरेहा । तह रेवई-जयंती-कलावई-सुंदरी वंदे ॥ 24 / / जंबूवै-सुसीमा-पहावै-धारिणी-सुजिट्ठाओ । लक्खमणा-रुप्पीणी, वंदेऽहं चिल्लणं समयं ॥ 25 / / तह पुप्फचूलमणिसं, मणोरमा-मयणसुंदरीसुगुणा । वंदेप्पहायसमए, रिसिदत्ता-सच्चभामाओ ॥ 26 / / vennaa-bhuuyaa-rennaa-sennaa-jkkhaa-sujkkhdinnnnaao| पणमामि भूयदिण्णं, सग बहिणी थूलिभद्दस्स ॥ 27 ॥ वरचिंतामणितुल्ले, तित्थयराईप्पहाणगुणकलिए । पणमंतो सिरिसंघो, संचियदुरियाइ नासेइ ॥ 28 ॥ पावै विउला रिद्धि-मंगलसिरिसिद्धिलद्धिकल्लाणं । ता णिच्चं पभणिज्जं, सोयव्वं सयलसंघेण ॥ 29 / / गुणणंदणिहिंदुसमे(1993), सिरिणेमिजिणेसजम्मकल्लाणे । जिणवैसासणरसिए, जइणउरीरायणयरंमि ॥ 30 ॥ सिरिचिंतामणिथुत्तं, गुरुवरसिरिनेमिसूरिसीसेणं । पउमेणाऽऽणंदाओ, कयं सुमित्ताइपढणटुं ॥ 31 ॥
Page #259
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 247 ॥ श्रीचिन्तामणिबृहत्स्तोत्रम् ॥ चिंतामणिमाहप्पं, वंदिय सिरिसिद्धचक्कणेमिपयं । चिंतामणिगुरुथुत्तं, रएमि सिरिसंघकल्लाणं ॥ 1 ॥ (आर्यावृत्तम्) विमलेसरचक्केसरी, सिरिसिरिवालाइभव्वपरिपुज्जं । सिरिसिद्धचक्कमिटुं, वंदामि सया प्पमोएणं । / 2 / / लुणै स दुक्कम्मलयं, झाणकुढारेण सिद्धचक्कस्स । जो निणियाणभावो, सत्तियविहिरायसंजुत्तो ॥ 3 ॥ दिव्वुण्णइसंपत्ति, परमब्भुयनिच्छियत्थमाहप्पं । वंदामि धम्मसारं, नवपयमयसिद्धचक्कमहं ॥ 4 ॥ चिंतामणिकप्पलया-कप्पतरुप्पमुहवत्थुसत्थेहिं । अहियप्पहावकलिओ, सिद्धगिरीसो सया जयौ । / 5 / / आभोअइ सिद्धगिरिं, जो भव्वो भव्वपुण्णपरिणामो । सत्तियहरिसप्पसरं, लहै कसाओवसंतिं च ॥ 6 ॥ जह परमो मंतेसुं, नवकारो तह समत्ततित्थेसुं । विमलायलवरतित्थं, वंदे तं तत्थ बिंबाई ॥ 7 ॥ जस्सज्झाणा पावा, निप्पावा होंति निव्विलंबेणं । से पुंडरीयसामी, चिट्ठौ मे माणसम्मि सया ॥ 8 ॥ से पुंडरीयगणओ, अम्हाणं हरौ दुरियसंदोहे । चित्तस्स पुण्णिमाए, जो सिद्धो विमलगिरिसिंगे ॥ 9 ॥ पडिबोहिय भव्वतई, कयंबतित्थेसरं कयंबगणिं । सिट्ठकयंबविहारे, वंदे सिरीवीरपयपउमं ॥ 10 ॥ लच्छीलीला सयला, जसकित्ती सव्वया विसालाओ । आरुग्गं वि य जम्हा, कयंबतित्थं सया वंदे ॥ 11 ॥ गणहरकयंबसामी, मुणिकोडीचंगसंघपरिवरिओ । संसिद्धो जत्थ तयं, कयंबमणिसं पणिवयामि ॥ 12 / / हत्थिगिरी से हत्थो, भवकूवपडंतभव्वजीवाणं । बहुपुण्णोदयवंता, भावा पेक्खंति जं मणुया ॥ 13 / / भव्वाणं पुणै सया, हिययाइं पावपंकमलिणाई । sivasuralacchi dee, तं झाए तु प्पमोएणं ॥ 14 ॥ वंदे हत्थिगिरिं तं, भरहस्स गया गया जहिं सग्गं । पुण्णुण्णइप्पयाणं, जायै लक्खं सुहं जत्थ ॥ 15 / / सच्चप्पहावललियं, सहियं सत्तियरमाविणोएणं । तं सच्चदेवमहयं, सुमैं तित्थेसरं थुणमि ॥ 16 / /
Page #260
--------------------------------------------------------------------------
________________ 248 श्रीविजयपद्मसूरिविरचितः तालज्झयगिरिपासं, सिट्ठजणेहिं थुयं नयं सययं । सुमैनियाणं सरमो, पुरिसाइज्जं च वामेयं ॥ 17 ॥ पिट्टंति मोहनिवई, जा दट्टु धम्मवीरसप्पुरिसा । ता तालज्झयदेवे, वंदे भवसिंधुपोयनि ॥ 18 ॥ जीवंतसामिपडिमं, पुलाइ जो पेम्मभत्तिभावेणं । पुलआअइ तस्स मणं, नियमा दारिद्दविलओ य ॥ 19 ॥ जीवंतसामिवीरं, सिद्धत्थनरिंदवंसगयणरविं । पूयै जो वरविहिणा, से संपाउणै मुत्तिपयं ॥20। महुमईनयरीमौडं पहुं, सयलवंछियदाणसुरद्दुमं । पवरसासणनायगमिट्ठयं, पणिवयामि सया तिसलासुयं ॥ 21 ॥ (द्रुतविलम्बितवृत्तम्) पूअइ जो तिक्कालं, संखेसरपासनाहपयकमलं । नो मुज्झइ कम्मनिवा, पुलोअए से नियम्मि नियं ॥ 22 ॥ (आर्यावृत्तम्) संखेसरनयरत्थं, कण्हाइयपूइयं च पाईणं । सिरिसंखेसरपासं, झाएमि सया हिययमज्झे ॥23॥ समभावमुक्खसमयं, समयामयसंतिसुक्खमुहकमलं । संखेसरलंकरणं, पास पहुं सरमि चित्तम्मि ॥24॥ सिरिणेमिसूरिवयणा, साराभाउ त्ति सेट्टिणा जस्स । परिकारिओ विहारो, तं सेरीसापहुं वंदे ॥ 25 ॥ सिरिसेरीसातित्थे, पइट्ठियं रायनयरपासम्मि । पासं थुणंतु भव्वा !, अण्णेसि कयं पयासेणं ॥26॥ उवसग्गयरे कमढे, पूयाइविहाणलीनधरणिंदे । समवित्ति पहुपासं, वंदे बहुमाणभत्तीए ॥27॥ भव्वैसयसंपण्णा, पूया नासेइ जस्स पावमले । तं थंभतित्थपासं, सययं हरिसा पणिवयामि ॥ 28 ॥ झाअंति थंभणेसं, जे थिरहियएण सूरुदयसमए । तेसिं विमला कमला, मंगलमाला परत्थ सुहं ॥ 29 ॥ पासस्स रूवममलं, सिरिलहुलंकाट्ठियस्स देवस्स । संपेहाए णिच्चं, धण्णा पूयाइ कुव्वंति ॥ 30 ॥ जायं जस्सच्चवणं, किण्हचउत्थीइ वज्जमहुमासे । दसमीए किण्हाए, पोसे सुहजम्मकल्लाणं ॥ 31 ॥ इक्कारसीइ पोसे, किण्हाए जस्स निम्मला दिक्खा । चउनाणमोणकलियं, वंदे तं थंभतित्थपहुं ॥32॥ झाणंतरीयसमए, असियचउत्थीइ सिट्टमहुमासे । संपत्तकेवलिड्डि, थंभणतित्थप्पहुं वंदे ॥33॥
Page #261
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः संसारभमंताणं, कल्लाणं हौ सयलजीवाणं । मित्तीसगपासं, सययं हं पंजली वंदे ॥34॥ आयारो पणभेओ, महब्वयाणुव्वयाइ इमेव । इय तत्तगोवएसं, थंभणपास पहुं वंदे ॥35॥ पंचप्पमायभेया, समीव्वयभावणाउ एमेव । इय तत्तगोवएसं, थंभणपास पहुं वंदे ॥36॥ पंचायरियाइसया, पणभेया समणथावराणं च । इय तत्तगोवएसं, थंभणपास पहुं वंदे ॥37॥ पंचविहा किरियाओ, नाणाई पंच पंच कामगुणा । इय तत्तगोवएसं, थंभणपास पहुं वंदे ॥38॥ चेयणधम्मनियोगा, आया जुत्तो गुणेहि एगविहो । इय सिट्ठदेसणं तं, थंभणपास पहुं वंदे ॥39॥ जीवा मुत्ता भविणो, दुविहा तसथावरेहि तह भविणो । इयमिट्ठदेसणं तं, वंदे सिरिथंभणाहीसं ॥40॥ तिविहा वेयपएहि चडगइभेएण देहिणो चहा । इय तत्तगोवएसं, थंभणपास पहुं वंदे ॥ 41 ॥ पंचिदियभेएहि, पंचविह छविहाय काहिं । इय तत्तगोवएसं, थंभणपासप्पहुं वंदे ॥ 42 ॥ एवं विविहविवक्खा, समए वृत्तंगिभेवगणनासु । इय तत्तगोवएसं, थंभणपास पहुं वंदे ॥43॥ सावणसियमीए, जोगनिरोहप्पसिद्धसेलेसि । सासयसत्थगुणड्ढे, थंभणपासप्पहुं वंदे ॥ 44 ॥ महपाईणा थंभण- पासपडिमा पसंतियणुहावा । कप्पलयाहियहियया, संघगिहे कुणौ कल्लाणं ॥ 45 ॥ सयलसुरासुरवंदिय पयकमलं भव्वथोयसरणिज्जं । लंकाहिपकयसेवं, सिरिकेसरियापहुं वंदे ॥46 ॥ ते करुणा जस्सुम्पि, कोहरिऊ तस्स कुज्ज किमणिट्टं ? | नासंति रोयपीडा - निहिलावत्तीउ झाणेणं ॥ 47 ॥ जस्सस्सरणं सरणं, भववाहिविसण्णचित्तभव्वाणं । तं केसरियादेवं, न मच्चुभीई णमंताणं ॥ 48 ॥ सरणं गहाय जेसिं, संखाईया णरा गया सिद्धिं । णे केसरियादेवे, पुलैयरोमा पणिवयामो ॥ 49 ॥ भव्वा ! कंखह कित्ति, आरुग्गं रिद्धिसिद्धिविई । ता केसरियादेवं निअमाणसमंडणं कुणह ॥ 50 ॥ 249
Page #262
--------------------------------------------------------------------------
________________ 250 वहा पवट्टमाणा, तित्थयरा भाविसमयमज्झम्मि । लोयत्तयरिहपडिमा पुमो पुणो पणिवयामि मुया ॥ 51 ॥ जेणं catta'DanArI, तह णवणवई सुवण्णकोडीओ । कयदुक्करकज्जमहं, बंदे जंबूपहं सययं ॥ 52 ॥ गहियवयं बालत्ते, कंचणकोडीपकामणिक्कामं । सिरिवज्जसामिसुगुरु, कण्णापडिबोहगं वंदे ॥ 53 ॥ दिव्वावरमंजूसा, पैदियहं जस्स होज्ज निम्मल्ला । नरभवभुत्तसुरसुहं, वंदे सिरिसालिभद्दमहं ॥ 54 ॥ वरकंबलकज्जद्वं, नियगेहसमागयं वियाणित्ता । निवई साहियदिक्खं वंदे सिरिसालिभद्दमहं ॥ 55 ॥ कयडरमापरिचायं, नारीकयहासजायवेरग्गा । उत्तमसंजमलीनं, धण्णकुमारं पणिवयामि ॥ 56 ॥ भद्दिलपुरसुलसावर गेहपवङ्गियसुदेवईतणया । cha'cceva दुतीस रमा, पत्तेयं चित्तहरदित्ती ॥ 57 ॥ बत्तीस हेमकोडी-सामी जे नेमिदेसणं सोच्चा । चिच्चा साहीअ वरं दिवख ते णममि भावाओ ॥ 58 ॥ विहिओ जस्सुल्लासा, दिक्खाइमहुस्सवो य कण्हेणं । नेमिकरेणं दिक्खा, गहिया जेण णरसहसेणं ॥ 59 ॥ तं धावच्चातणयं वंदे विमलायलत्तपरमपयं । कयबारसद्दछट्ठे-बिलसीलहरं सिवकुमारं ॥ 60 ॥ कोसावेसागेहे, कयचाउम्माससीलहरमौडं । चोरासीचोवीसी-TThAi'hihANaM च पुव्वहरं ॥ 61 ॥ कयवेसापडिबोहं संभूइविजयविणेयपाहण्णं । बहुदुक्करकज्जयरं, बंदे सिरिथलिभद्दमहं ॥ 62 ॥ कविलुवसग्गपसंगे, थिरसीलो जस्स सीलमाहप्पा । सीहासणस्स रूवा, जाया सूली कुसुमवुट्ठी ॥ 63 ॥ बहुमाणभत्तिजोगा, सेट्ठिसुदंसणमहं च तं वंदे । दुहयहिमाणच्चाया, केवलपत्तं च बाहुबलि ॥ 64 ॥ अंगारा जस्स सिरे, ससुरेणं सोमिलेण दुट्ठेणं । भरिया तत्ता सम्मा, जेणं सोढं तयं दुक्खं ॥ 65 ॥ साहियकेवलनाणं, पज्जंते तं विलद्धपरमपयं । गयसुकुमालमुणीसं वंदे कण्हाणुयं भावा ॥66 ॥ सोवण्णियपरिवेढिय- वाहरपरिवेयणं पसम्माओ । सहिअ विहिअ भवछेयं मेअज्जमुणीसरं वंदे ॥ 67 ॥ 7 श्रीविजयपद्मसूरिविरचितः "
Page #263
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 251 वग्घीभक्खणदुक्खं, सहिअ पगयकेवलं सुकोसलयं । कित्तिहरं समभावं, वंदे बहुमाणभत्तीए ॥ 68 / / गयभवनियरमणीए, दट्ठसियालीइ भक्खणं सहिअ । नलिणीगुम्मविमाणे, जायं भदंगयं वंदे ॥ 69 / / पीलणपीडं सम्मा, सहिअ पसाहिअविबोहमुत्तिपए । खंधगपणसयसीसे, वंदे बहुमाणभत्तीए ॥ 70 / / करठियनारीसीसो, तेण चिलाईसुओ पयाणतिगं । सोच्चा सम्म पत्तो, वरट्टीं तं सया वंदे ॥ 71 / / पैदिणहच्चायारी, अज्जुणमाली पसंतिय खमाए । सहिअ परीसहदुक्खं, सिद्धो वंदामि तं भावा ॥ 72 / / उत्तममुणिवैसमणो, जलणत्तिं सहिअ सम्मभावेणं । सग्गसिर संपत्तो, वंदे तं भत्तिबहुमाणा ॥ 73 ॥ एलापुत्तकुमारो, नाडयवग्गो मुणि पलोइत्ता । केवललद्धि पत्तो, वंदे तं भत्तिबहुमाणा ॥ 74 / / जो कम्मवसो हरिसा, कुव्वंतो भरहनाडयं जाओ । सव्वण्णू तं वंदे, आसाढाभूइमुणिपवरं ॥ 75 / / मुणिपंथगमिद्धगुणं, सत्तुंजयतित्थलद्धमुत्तिपयं । चत्तछखंडसमिद्धि, सणंकुमारं सया वंदे ॥ 76 / / खंधट्ठावियसुगुरुं, भत्तिगुणं चंडरुद्दसीसमहं । साहियकेवलनाणं, वंदे बहुमाणभत्तीए ॥ 77 / / छम्मासीपारणए, चूरंतो मोयगे पभावबला । जो जाओ सव्वण्णू, वंदे तं ढंढणस्समणं ॥ 78 / / कूराई भक्खंतं, खमानिहघाइकम्मयचउक्कं । विस्सण्णं कूरगडु, वंदे विणयड्डबहुमाणा ॥ 79 / / पक्खित्ताणविहाणे, नियंगनिक्काममेहरहनिवई । पहुसंतिनाहजीवं, सरामि सुहसत्तिया भावा ॥ 80 ॥ पव्वज्जं पडिवण्णं, चिच्चा माणं दसण्णभद्दमुर्णि । रायरिसिं वरभावा, वंदे निच्चं सुरिंदनयं ॥ 81 / / सामियकोवं समणं, साहियकेवलपबोहसंपत्तिं । सेणियनयपयकमलं, पसण्णचंदं सया वंदे ॥ 82 / / जो पवरिरियावहियं, पडिक्कमंतो य केवली जाओ । ऐमुत्तमुणि वंदे, सिरिवीरपसंसियं सययं ॥ 83 / / ससगावणाणुभावा, जो पत्तो सेणियस्स पुत्तत्तं । मेहकुमारं तमहं, जाइसैप्पत्तमहिवंदे ॥ 84 / /
Page #264
--------------------------------------------------------------------------
________________ 252 श्रीविजयपद्मसूरिविरचितः जा वरकेवलनाणं, खामंती चंदणं समहिपत्ता । वंदे मिगावई तं बरसंजमनम्मयासंगं ॥ 85 ॥ हच्चाचक्कायारी, जो पत्तो मासछक्कपते । तं वरकेवलनाणं, दढप्पहारि णमामि सया ॥ 86 ॥ तित्थंकरस्स दाणं, दाऊणं जेण संपया लद्धा । वररमणीजसकित्ती, इह सो विनयधरो धण्णो ॥ 87 ॥ समणाणं घयदाणं, दाऊणं सत्थनायगो धण्णो । इह पढमो तित्थयरो, जाओ तं नममि हरिसेणं ॥ 88 ॥ धनसारहीपभावा, दाणेणं नेमिनाहतित्थयरो । जाओ वरसीलगुणो, तं वंदे भतिवहुमाणा ॥ 89 ॥ कलहीदाणपहावा, जो जाओ वासुपुज्जतित्थयरो । तं महिसंकं भावा, णममि सयाऽहं सुरिंदथुयं ॥ 90 ॥ नयसारभवे दाणा, जा पत्तो चरमतित्थयरभावं । तं सासणवैवीरं, सिद्धत्थसुयं सया वंदे ॥ 91 ॥ रंगा सुलसा रेवई, दाणपहावा भविस्ससमयम्मि । तित्थयसरूवजुग्गा, जाया ता नममि सब्भावा ॥ 92 ॥ वरचितामणितुल्ले, तित्थयराई धुणन्ति जे विणया । तेसिं गेहे विउला, मंगलमाला सया होज्जा ॥ 93 ॥ सरनिहिनदिदु (1995) मिए सिरिगोयमकेवलत्तिसुहदियहे । सिरिजिणसासणरसिए, जइणउरीरायणयरम्मि ॥ 14 ॥ बिचितामणिवृत्तं गुरुवरसिरिनेमिसूरिसीसेणं । पउमेणायरिएणं, विहियं पभणंतु भव्वयणा ! ॥ 95 ॥ ॥ श्रीपर्युषणास्तोत्रम् ॥ सिरिकेसरियाणाहं, पणमिय हियणेमिसूरिचरणकयं । वुच्छं सुत्ताणुगयं, पज्जोसवणाइ माहप्पं ॥12॥ (आर्यावृत्तम्) पज्जोसवणावसरो, कम्मक्खयसमविहाणनिउणयरो । सच्चाणंदणिहाणो, लब्भइ पुण्णेण पुणेणं ॥ 2 ॥ जह बंभीपमुहाणं, अणुहावो दीसए विसिट्टयरो । कालस्स तहा णेओ, आगमवयणेण भव्वेहि ॥3॥ अरिंस पाणसमए अप्यभवा भाविणो पमोया जे। पकुर्णते दाणाई, चिच्चाऽऽसवकोहमाणाई ॥ 4 ॥ निसुणंति कप्पमुत्तं तवम्मि पवरद्रुमं विह्यणेणं । वरिसाहसुद्धिकरणं, मणवंछियदाणसामत्थं ॥ 5 ॥
Page #265
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः आवस्सयजिणपूया, पोसहगुरुभत्तिभाववंदणयं । साहम्मियवच्छल्लं, तहप्पवारं परं किच्वं ॥ 6 ॥ साहंति ते लहंते, खिप्पं संतिं समोवसग्गाणं । वरबुद्धिकित्तिरिद्धी सिद्धि पवरगुणललियं ॥ 7 ॥ इंदो जह देवाणं, चंदणरुक्खो तरूण सिट्ठयरो । मेरू गिरीण सिद्धो, पसूण सीधे पहाणयारो ॥ 8 ॥ गंगा ईण मुक्खा, कमलं पुप्फाण तेयसालीणं । भाणू पहाणभावो, कंदप्यो रुवसालीणं ॥ 9 ॥ हंसो जह पक्खीण, सिट्टो मंताण वरणमुक्कारो । जलहीणं च सयंभू, तहेव पज्जोसणा या ॥ 10 ॥ पज्जोसवणापव्वं, जिणसासणमंडणं पवरसुहयं । आराहंता भव्वा, मंगलमाला लहंतु सया ॥ 11 ॥ रइयं संघहिय, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, पज्जोसवणाई माहप्पं ॥ 12 ॥ ॥ श्रीसुधाकरस्तोत्रम् ॥ पणमिय तित्थयरपयं, गुरुवर सिरिणेमिसूरिरायपयं । कुणमि सुहायरथुत्तं, भव्वाणंदप्पयं सिवयं ॥ 1 ॥ ( आर्यावृत्तम्) पणमामि सिद्धचक्कं, विमलगिरिं पुंडरीयगणिणाहं । समयं तह हत्थिगिरिं कयंवतित्थस्स बिवाई ॥2॥ तालज्झयसुमैजिणं, सिद्धियजीवंतसामिपहुवीरं । संखेसरपहुपासं, थंभणपुरपासमवि वंदे ॥3॥ केसरिआतित्थवई, सेरीसातित्थनाहमिट्ठदयं । तिहुयणठियबिवाई, बंदे परमप्पमोएणं ॥4॥ जिणदंसणं पसत्यं जाइस्सरणाइ देइ भव्वाणं दप्पणतुल्लं पि य तं तच्चत्थपयासगत्ताओ ॥ 5 ॥ जं दार्ड न समत्था, चिंतामणिकामधेणुसुररुक्खा । ते दंसणं पि सिग्घं, तं देए भत्तिभव्वाणं ॥ 6 ॥ जिणदंसणप्पहावा, सब्भावो सिद्धिदायगो होज्जा । चित्तस्स भावणाओ, हेऊ जं बंधमोक्खाणं ॥ 7 ॥ अहिणवदंसणलाहो, होज्जा लद्धं पि दंसणं सुद्धं । विग्धकसायविहाणी समया चित्तप्पसण्णत्तं ॥ 8 ॥ किच्चा निम्मलभावा, जिणवैसहविबदंसणं निच्वं । सहलं दियहं कुज्जा, भव्वा ! णेयं रहस्समि ॥9॥ 253
Page #266
--------------------------------------------------------------------------
________________ 254 तवगणगयणदिवायर-गुरुवरसिरिनेमिसूरिसीसेणं । पउमेणं परिरइयं, सुहायरत्थुत्तमुण्णइयं ॥ 10 ॥ श्रीविजयपद्मसूरिविरचितः ॥ श्रीकल्याणस्तोत्रम् ॥ पणमिय सिरिसंतिपहुं, गुरुवरसिरिनेमिसूरिगुणसेढिं । विरएम संघभद्दं, पुण्णं कल्लाणथुत्तमहं ॥ 1 ॥ (आर्यावृत्तम्) तेलुक्कवीयभावो, सण्णासियवाहिरोगवित्थारो । सिरिसिद्धचक्कमंतो, कल्लाणं कुणौ भव्वाणं ॥ 2 ॥ o~ ह्री~ सिद्धगिरीणं, नमो नमोऽहण्णिसं कुणौ जावं । मुच्चै पावकलंका, जीवो जासप्पहावेणं ॥ 3 ॥ आईसरपहुबिंबं, केसरियाभव्वनामपरिवीयं । दिव्वं सुरयरुतुल्लं, भव्वा ! पणमंतु पैदियहं ॥ 4 ॥ जस्सुज्जलप्पहावो, भव्वाणं देइ सत्तियाणंदं । तं सच्चदेवसुमई, परमुल्लासा पणिवयामि ॥ 5 ॥ वंदे थंभणपासं, तं पडिमा जस्स लोगवालेणं । महिया सुरवरुणेणं, इक्कारस वरिसलखाई ॥ 6 ॥ जस्सिह नामस्सरणा, दूरं वच्वंति निहिलदुरियाई । पुरिसाइज्जं पासं, वंदे संखेसराहीसं ॥ 7 ॥ उवमाईयसहावं, नवहत्थपमाणदेहवामेयं । सेरीसातित्थवई, पासं थुणमो सया हरिसा ॥ 8 ॥ अज्झप्पजोगसिद्धं, परमत्थपयासगं सहावरयं । जीवंतसामिवीरं, सया नमामो महुमईए ॥ 9 ॥ परमुक्किट्ठा सुक्का, वट्टै जेसिं सजोगिगुणठाणे । सिरिपुंडरीयगणिणो, कुणंतु ते जइणसंघहियं ॥ 10 ॥ भव्वा काम मुत्ति, नियगुणरैसिद्धिनाहपरिभुत्तं । जै ता कयंबतित्थ-ट्ठियबिंबच्चं कुणह भावा ॥ 11 ॥ कम्मक्खयाइजोगे, खित्तं परमं निबंधणं तित्थं । तारिसगुणगणसहियं, वंदे सिरितित्थहत्थिगिरिं ॥ 12 ॥ लोयत्तयट्ठपडिमा, वंदे विणण वीयरागाणं । वंदणपूयणसीला, बंधंति वरिणजिणनामं ॥ 13 ॥ तवगणगयणदिवायर-गुरुवरसिरिनेमिसूरिसीसेणं । कल्लाणयरं रइयं, लहुणा पोम्मेण थुत्तमिणं ॥ 14 ॥
Page #267
--------------------------------------------------------------------------
________________ 255 प्राकृतस्तोत्रप्रकाशः ॥ श्रीयशोद्वात्रिंशिका ॥ (महोपाध्याय-न्यायाचार्य-न्यायविशारद-श्रीयशोविजयगणीश्वर-जीवनचरित्रम्) पणमिय थंभणपासं, पयकमलं पुज्जणेमिसूरीणं । सिरिवायगजसगणिणो, रएमि चरियं गुणायटुं ॥ 1 ॥ पुव्वायरिया णेगे, पुज्जा हरिभद्दहेमचंदाई । सिरिजिणसासणथंभा, पुव्वविभागाइविण्णाणा । / 2 / / तयणंतरंमि समए, जेण समो तक्किओ न संजाओ । उत्तमपडिहासाली, तं वायगसेहरं वंदे ॥ 3 ॥ सक्कयपाययगुज्जर-हिंदीभासासु जेण बहुगंथा । विहिया सयत्थजुत्ता, जसविजयं तं सया वंदे ॥ 4 ॥ सुयहरवायगगयणे, रवितुल्लं कुमयणासगं धीरं । सपरसमयविण्णाणं, जसविजयं तं सया वंदे । / 5 / / गुज्जरदेसे धण्णे, मज्झे कल्लोलपट्टणाण वरे । सिटकणोडागामे, जायं तं वायगं वंदे ॥ 6 / / नारायणक्खतायं, जणणीसोहग्गदेमहातणयं । लहुबंधुपोम्मसीह, जसवंतसिसुं णमह भव्वा ! ॥ 7॥ चाउम्मासी किच्चा, कुणगिहगामंमि पुज्जणयविजया । विहरंता गुणवंता, समागया देसणुज्जुत्ता ॥ 8 ॥ सोच्चा वाणी तेसिं, सपुत्तजुम्माइ धण्णजणणीए । करिगयरसिंदु(1688)वासे, गहिया वरपत्तने दिक्खा ॥ 9 ॥ मुणिजसविजयहिहाणं, ठवियं जसवंतजिट्ठपुत्तस्स । सिरिपोम्मविजयणामं, नत्थं लहुपोम्मसीहस्स ॥ 10 ॥ लहुसमए बुद्धिबला, सिद्धता सपरभेयसंजुत्ता । विण्णाया जसमुणिणा, गुरुप्पसायाणुभावेणं ॥ 11 ॥ कमसो ससीसगुरुणो, णिहिणंदरसिंदु(1699)माणवरिसंमि । णयविजया विहरंता, समागया रायणयरंमि ॥ 12 ॥ विहियं tattha'vahANa-ट्ठगं जसेणं मुणीसरेण तया । दट्टणं बुद्धिबलं, धणसेट्ठी हरिसमावण्णो ॥ 13 ॥ तुम्हाणं जससीसो, लक्खणवेरग्गबुद्धिमैसाली । छद्दरिसणगुरुगंथ-ज्झावणजुग्गो इय कहेइ ॥ 14॥ कासीविउहा विप्पा, ण ज्झावेंते धणं विणा ग्गंथे । दरिसणछक्कमए ता, किं कायव्वं ति गुरुवयणं ॥ 15 / / सोच्चिय वुत्तं तेणं, कज्जे एयंमि णिक्कसहसदुगं । दाहिमि ससीसगुरुणो, पत्ता वाणारसीं तत्तो ॥ 16 / /
Page #268
--------------------------------------------------------------------------
________________ 256 श्रीविजयपद्मसूरिविरचितः तत्थ ज्झयणं विहियं, मुणीसरेणं जसेण वरमइणा । विप्पगुरूणं पासे, दरिसणछक्कत्थगंथाणं ॥ 17 ॥ पाईणणव्वणाओ, विण्णाओ वरिसतितयमज्झमि । सिरितत्ताइयचिंता-मणी विणाय प्पकालंमि ॥ 18 / / परिसाए विउहाणं, तक्कियमुक्खेण तेण संण्णासी । सिग्धं जिओ पइट्ठा, लद्धा महई जसेण तया ॥ 19 ॥ णायविसारयपयवी, तस्स वीण्णा पसण्णविण्णेहिं । तक्कियसेहरसहिया, गुरू वि अग्गाउरं पत्ता ॥ 20 ॥ चउवरिसे सत्थाणं, सेसाणं तक्कियाण पासंमि । णायायरियस्सेह-'ब्भासो तेणं कओ तत्थ ॥ 21 / / सिग्धं मओ निरत्थो, वणारसीदाससीसकुंअरस्स । तत्तो ते संपत्ता, जइणउरीरायणयरंमि ॥ 22 ॥ थिरया सिरिणागोरी-सालामज्झे कया मुया तेहिं । वाइविउहसत्थेसुं, लद्धं माणं जसेण तया ॥ 23 / / माबतखानहिगारी, इह गुणरसिओ पयाणकूलमई । तस्स सहाए जाया, जससंसा ता समाहूया ॥ 24 ॥ मुणिवरसिरिजसविजया, करीअ मेहाबलाऽवहाणाई । अट्ठारस तत्थ तया, तत्तो हिट्ठोऽहिगारी सो ॥ 25 / / भव्वुस्सव्वाइपुव्वं, सम्माणं पि य करीअ हरिसेणं । जिणसासणस्स विहिया, पहावणा सिरिजसेण वरा ॥ 26 / / वायगपयस्स जुग्गा, बहुस्सुया जे य पुज्जजसविजया । इय विण्णत्ती विहिया, पासे सिरिदेवसूरिस्स ॥ 27 ॥ रायणयरसंघेणं, विणयविवेयाइगुणगणड्डेणं । ठविया सा हिययंमि, तेणाऽऽयरिएण गुरुमइणा ॥ 28 / / उत्तमवीसइठाणा-राहणतप्परविबुद्धजसगणिणो । णियगुरुणो आणाए, विजयप्पहसूरिणाऽऽणंदा ॥ 29 / / गयससिहैंदु(1718)वासे, संघुल्लासुस्सवाइजोगेणं । दिन्नमुवज्झायपयं, जसविजया वायगा जाया ॥ 30 ॥ अज्झप्पणायजोगा, जेणं परिचच्चिया सगंथेसु । तं वायगजसविजयं, सरंति धण्णा णरा णिच्चं ॥ 31 / / गुणजुगहैंदु(1743)वासे, तेणं दब्भावइचउम्मासे । सग्गपयं संपत्तं, अणसणसुसमाहिविहिपुव्वं ॥ 32 ॥ इय जसचरियं सिटुं, गुणाणुरागेण लेसओ भणियं । नाणाणुकरणभावा, लहेह परमुण्णई भव्वा ! ॥ 33 / /
Page #269
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः गुणणंदणिहिंदु (1993) समे, सिरिगोयमकेवलत्तिपुण्णदिणे । वरजिणसासणरसिए, जहणवरीरायणयरंमि ॥34॥ रयणा चरियस्स कया, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, पियंकरस्समणपढणट्टं ॥35॥ ॥ श्रीसरस्वतीविंशिका ॥ सिरिकेसरियाणा, धुणिअ गुरुं पुज्जणेमिसूरिवरं । सज्झायमोयदक्खं, पणेमि सिरिसारयात्तं ॥ 1 ॥ ( आर्यावृत्तम्) जिणवझ्वयणणिवासा, दुरियविणासा तिलोकपथवणा । सुगुणरयणमंजूसा, देउ मई सारया विउलं ॥ 2 ॥ सरिगोयमपवभत्ता, पवयणभत्तंगिभव्वणिवहस्स । विग्धुवणसीला, देउ मई सारया विठलं ॥ 3 ॥ मुक्कन्झयणुस्साहा, हयासया देवि! तं विहाणेणं । सिरिऊण पीइभावा, कुणंति पढणं महुरसाहा ॥4॥ दिव्वाहरणविहूसा, पसण्णवयणा विसुद्धसम्मत्ता । सुयसंघपसंतिपयरी, देउ मई सारया विसयं ॥ 5 ॥ जीए झाणं विमलं थिरचित्तेणं कुणंति सूरिवरा । पत्थाणसरणकाले, वरया सा सारया हौ ॥6॥ सिरिमायाबीयक्खर -मयरूविस्सरियदाणसुहलक्खे । जगमाइ ! धण्णमणुया, सइ प्पहाए सरंति मुया ॥7॥ वय वय मह हियजणणि !, मियक्खरेहिं मए किवं किच्चा । सक्केमि कव्वरयणं, कार्ड जेण प्पकालंमि ॥ 8 ॥ कुण साहज्जमणुदिणं, सुयसायरपारपत्तिकज्जंमि । ण विणा दिणयरकिरणे, कमलवियासो कया हुज्जा ॥ 9 ॥ तुज्झ नमो तुज्झ णमो तुम प्पसाएण चढविहो संघो । सुयणाणज्जणसीलो, परवोहणपच्चलो होइ ॥10॥ णेगेऽवि गंथयारा, गंथाईए णवेअ तुह चरणे । साहति सज्झसिद्धी, अणग्गलो ते पहावोऽत्त ॥11॥ गीयरइतियसवइणो, वंतरसामिस्स पट्टराणीए । देवी सरस्सईए, विवाह अगणामाई ॥12॥ सुयदेवि पहुसमया - हिट्ठाइगमेव भारई भासं । णिच्चं सरस्सई तह, धुणंतु मुह सारयं वाणीं ॥ 13 ॥ भत्तीइ पयाण तुहं, हंसोऽवि जए सुओ विवेइत्ति । 257
Page #270
--------------------------------------------------------------------------
________________ 258 श्रीविजयपद्मसूरिविरचितः तेसिं किं पुण जेहिं, तुम चरणा सुमरिआ हियए ॥ 14 ॥ वामेयरपाणीहिं, धरई वरपोम्मपुत्थियं समयं । इयरेहिं तह वीण-क्खमालियं सेयवासहरिं ॥ 15 / / वयई णियमुहकमला, पुण्णक्खरमालियं पणवपूयं । संसुद्धबंभवैया, किरियाफलजोगवंचणया ॥ 16 / / वाएसरि विणेया, मणुया झाअंति मंतवण्णेहि । जे ते पराजिणेते, बिहप्फैं विमलधिसणाए ॥ 17 / / तव गुणसईअ जणणि !, जायै भव्वाण भत्तिललियाणं । आणंदबुद्धिवुड्ढी, कल्लाणं कित्तिजसरिद्धी ॥ 18 / / मज्झ मणं तैयपयं-बुए कया रायहंसदिटुंता । होही लीणं वाणि !, फुडं वएज्जा पसीऊणं ॥ 19 ॥ णयणेउण्णं तेसि, सुलहं वरसत्तभंगविण्णाणं । सिरिसुयदेवी जेसि, सययं हिययं विहूसेइ ॥ 20 ॥ रससंचारणविउसिं, चउब्भुयं हंसवाहणं सुब्भं । कुंदिदुहम्मवासं, सुयदेवि भगवई थुणमि ॥ 21 ॥ सुयदेवयाइ भत्ती, उप्पज्जइ पुण्णपुंजकलियाणं । मंगलमयसिरितुट्ठी, संपज्जौ संभयंताणं ॥ 22 ॥ गुणणंदणिहिंदु(1993)समे, माहेऽसियसत्तमीइ गुरुवारे । पुण्णपइट्ठादियहे, अट्ठमचन्दप्पहस्स मुया ॥ 23 ॥ पवरबदरखागामे, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, सरस्सईवींसिया रैया ॥ 24 ॥ रयणमिमं विण्णत्तो, मोक्खाणन्देण हं समकरिस्सं । भणणाऽऽयण्णणभावा, संघगिहे संपया पुण्णा ॥ 25 / /
Page #271
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 259 ॥ 5. श्रीजिनेन्द्रतीर्थवन्दना ॥ पणमिय पासजिणिंद, पयकमलं णाहणेमिसूरीणं । थुत्तं समतित्थाणं, रएमि सत्थाणुसारेणं ॥ 1 ॥ (आर्याच्छन्द्रः) अहतिरियउड्ढलोए, तित्थयराणं समत्थबिंबाइं । वंदामि भत्तिभावा, पैदियह हिअयथेज्जेणं ॥ 2 ॥ भुवणवइट्ठाणेसुं, बिंबाई वंतराण निलएसु । तह वाणमंतराणं, वंदे बहुमाणभत्तीए ॥ 3 ॥ जोइसियाणं पडिमा, सव्वा वेमाणियाण देवाणं । जिणवरसरिसा भव्वा, वंदे बहुमाणभत्तीए ॥ 4 ॥ वेयड्तमेरुसिंगे, रुयगे तह कुंडले य वक्खारे । तित्थेसरबिंबाइं, वंदे बहुमाणभत्तीए ॥ 5 ॥ नंदीसरकरिदंते, कणयायलनिसढनीलवंतेसुं । तित्थे0 ॥ 6 ॥ कुलगिरिरोहणसिहरे, हिमगिरिविंझायले य जमगे य । तित्थे0 ॥ 7 ॥ दविडतिलंगे पोंडे, लाडविराडे तहेव कण्णाडे । तित्थे0 ॥ 8 ॥ अंगे बंगकलिंगे, सुगयजणवए पयागगौडे य । तित्थे0 ॥ 9 ॥ सिरिमालमालवेसुं, नेवाले सिंहले य कोसलए । तित्थे0 ॥ 10 ॥ उज्जइणीपंचासुं, कोसंबीकोसलासु महुराए । तित्थे0 ॥ 11 ॥ गयपुरपट्टणकासी-कणगपुरे भदिले य नासिक्के । तित्थे0 ॥ 12 ॥ दसरहपुररायगिहे, पावाणयरीइ तामलित्तीए । तित्थे0 ॥ 13 ॥ आघाडकण्णकुज्जे, रम्मे सिरिमेयवाडसोरट्टे । तित्थे0 ॥ 14 ॥ सिरिविमलायलतित्थे, अब्बुयसम्मेयपव्वए चेव । तित्थे0 ॥ 15 / / अट्ठावय रेवयए, कयंबतित्थे कायंबसुविहारे । तित्थे0 ॥ 16 ॥ जीवंतसामिपडिमं, महुमैणयरीट्ठियं महादिव्वं । तालज्झयबिंबाई, वंदे बहुमाणभत्तीए ॥ 17 ॥ वरपाउयं सुरम्म, णाभेयपहुस्स हत्थिगिरिदेसे । सिद्धायलपणतित्थि, वंदे बहुमाणभत्तीए ॥ 18 ॥ राणयपुरघाणेरा-जीवंतजिणेसवीरतित्थंमि । नाडोलनाडुलाई, तित्थे वंदामि पडिमाओ ॥ 19 ॥
Page #272
--------------------------------------------------------------------------
________________ 260 श्रीविजयपद्मसूरिविरचितः उत्तुंगे तारंगे, सेरीसगभोयणीसुपाणसरे । तित्थेसरबिंबाई, वंदे बहुमाणभत्तीए ॥ 20 ॥ जीरावलंतरिक्खे, तहा बडेजाइतित्थमज्झमि । पुण्णाजारातित्थे, वंदे तित्थेसबिंबाई ॥ 21 ॥ गामणयरपुरपट्टण-खेडासमकब्बडाइसेसथले । तित्थेसरबिंबाई, वंदे बहुमाणभत्तीए ॥ 22 ॥ सिरिउसहवद्धमाणे, चंदाणणवारिसेणजिणचंदे । वंदे विसुद्धभावा, सासयपडिमाण णामाई ॥ 23 / / सिरिसीमंधरणाहं, युगमंधरबाहुपुरिसपुंडरिए । पुज्जसुबाहुसुजायं, सयंपहं जिणवरं वंदे ॥ 24 ॥ उसहाणणजिणणाहं, अणंतविरियं सुरप्पहं वंदे । तित्थाहिवैविसालं, वज्जंहरजिणवरं वंदे ॥ 25 / / चंदाणणतित्थपहुं, लोगहियं चंदबाहुतित्थयरं । भुयगेसरतित्थयरे, णेमिप्पहवीरसेणे य ॥ 26 / / झाणंतरिए समए, घाइक्खयलद्धकेवलालोयं । जिणयमहाभद्दक्खं, देवजसं सव्वया वंदे ॥ 27 ॥ तित्थयराजियविरियं, वन्दे विण्णायलोयतत्तत्थं । इय वीसइ तित्थयरा, महाविदेहेसु विहरंति ॥ 28 / / उसहाजियजिणणाहं, संभवणाहाभिणंदणं वंदे । सुमैं पउमजिणेसं, सुपासचंदप्पहं सुविहिं ॥ 29 / / सीयलसेज्जंसपहु, वासवणयवासुपुज्जतित्थयरं । विमलाणंतजिणेसं, धम्मपहुं सव्वया वंदे ॥ 30 ॥ विगयारिसंतिणाहं, कुंथु अरमल्लिजिणवरे वंदे । मुणिसुव्वयतित्थपहुं, णमिणेमिजिणेसरे वंदे ॥ 31 / / पासं णिच्चं वंदे, सासणवैवद्धमाणतित्थयरं । चउवीसइ तित्थयरा, मम कम्माइं पणासंतु ॥ 32 ॥ जुम्मणिहाणणिहिंदु(1992)-प्पमिए वरिसे य मग्गसिरमासे । सुक्के पक्खे पढमे, दियहे विमलायले तित्थे ॥ 33 / / रइयमिणं वरथुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । वायगगणिपउमेणं, सव्वेसिं सव्वओ सुहयं ॥ 34 ॥ थिरचित्ता विहिरागा, पढंति निसुणंति जे णरा णिच्वं । उभयभवे कल्लाणा, लच्छीवुड्डी सया तेसिं ॥ 35 ॥
Page #273
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 261 ॥ 6. श्रीकदम्बबृहत्कल्पः ॥ नमिऊण सिद्धचक्कं, सयलिच्छियसत्थदाणकप्पयरुं । परमोवयारिपुज्जे, तवगच्छाहीसरं विण्णे ॥ 1 ॥ (आर्यावृत्तम्) तित्थुद्धारविणोए, निम्मलचरणे महप्पहावड्डे । पडिबोहियरायाई, गुणिजणगणपूयणिज्जपए ॥ 2 ॥ सिरिजिणसासणगयणे, भाणुनिहे दिव्वपुण्णभरियरुई । विरइयविविहग्गंथे, पसण्णलेसाणणे धीरे ॥ 3 ॥ भावकिवारसजलही, विमलपवयणे विसिट्ठसीसगणे । / गुरुविजयनेमिसूरी, बिहक्कप्पं सिरिकयंबस्स ॥ 4॥ [चतुर्भिः कलापकम्] विरएमि जहासत्थं, गुरुवयणा दुगुणभत्तिकलिओ हं । नाणावुत्तंतेच्छा, भव्वा ! निसुणेह थिरचित्ता ॥ 5 ॥ सोरट्ठदेसमौडं, तं तित्थाहीसरं सया वंदे । सिरिसिद्धियसिद्धगिरि, अणंतजीवा जहिं सिद्धा ॥ 6 / / पंचसजीवणकूडा, विज्झापाहुडपसत्थसत्थम्मि । वुत्ता गणणाहहिं, नामाइ इमाइ एएसिं ॥ 7 ॥ तालज्झयलोहिच्चा, कोडिनिवासो कयंबढंका य । पुण्णप्पहावकलिया, पंचे ए भावलच्छीया । / 8 / / विमलचमक्कारड्डूं, कयंबतित्थाहिरायमहसिहरं । सयलाहायलवज्जं, उभयभवहियावहं चंगं ॥ 9 ॥ सिरिसिद्धायलतित्था, सब्भहिए जोयणे कयंबक्खं । तित्थं दाहिणहत्थो, सोहै सिरिपुंडरीयस्स ॥ 10 ॥ पढममिणं विण्णेयं, बारसगाउप्पयक्खिणाए य । सत्तुंजयमाहप्पे, वुत्तं माहप्पमेयस्स ॥ 11 ॥ अह चक्कवट्टिपढमो, भरहो सिरिउसहदेवजिट्ठसुओ । उल्लासाऽऽगच्छीअ य, कयंबगिरितित्थजत्तटुं । / 12 / /
Page #274
--------------------------------------------------------------------------
________________ 262 श्रीविजयपद्मसूरिविरचितः सिरिणाहमुसहपहुणो, पुटिव तत्थागयं गणहरेसं । पासित्ता हिटुहिओ, सुणीअ वक्खाणमुण्णइयं ॥ 13 / / पुच्छीअ य पज्जंते, भयवं किंरूवमस्स माहप्पं । गणओ वरवाणीए, कहीअ सुण धरणिनाह ! मुया ॥ 14 ॥ कालत्तयसमयदुगे, taie taha Arage cautthe ya / चउवीसइतित्थयरा, भाणुमिया चक्किणो णिवई ॥ 15 / / नववासुदेवनिवई, एवं पडिवासुदेवबलदेवा । तिगुणिगवीससलागा-मज्झाया सासया भणिया ॥ 16 / / उस्सप्पिणीओसप्पिणी-बारसआरेहि कालचक्कस्स । संजायस्स पवित्ती, अणुक्कमेणं मुणेयव्वा ॥ 17 / / एयम्मि कालचक्के, संपइओसप्पणीयकाला जा । उस्सप्पिणी य पुव्वा, ताए पज्जंतिमो अरिहा ॥ 18 ॥ आसी संपैनामा, तित्थयरो मग्गदेसणाकुसलो । पहुणो तस्स कयंबो, गणाहिवो लद्धिसंपण्णो ॥ 19 / / मुणिकोडीपरिवरिओ, झाणानलदड्वकम्मतणनियरो । इह संपत्तो मुर्ति, ता वीया सिरिकयंबक्खा ॥ 20 ॥ विगयाए चउवीसइ-याए बीओ अभू जिणाहीसो । सिरिणिव्वाणीनामा, तस्स कयंबो गणाहीसो ॥ 21 / / पहुवयणेणाऽणसणं, किच्चा परिनिव्वुओ महुल्लासो । इह तेण कयंबगिरी, अवि एवं वुत्तमन्नत्थ ॥ 22 ॥ दिव्वोसही विसिट्ठा, महप्पहावा इहेव विविहट्ठा । नाणारसकूवीओ, सुरपायवरयणभूमीओ ॥ 23 ॥ दीवुस्सवे सुवारु-त्तरायणे मंडलं णसेज्जा जो । तस्सज्झक्खा देवा, होज्जा संकंतिगयदियहे ॥ 24 ॥ नण्णत्थगई जुत्ता, भव्वा ! तुम्हाण बुद्धिकलियाणं । विउलणिही एस गिरी, ओसहिरसकुंडसिद्धीणं ॥ 25 ॥ सज्झायझाणहेऊ, पसंति सुहदायगो कयंबगिरी । जम्मि पएसे होज्जा, ते सोरट्ठा नरा धण्णा ॥ 26 / / दारिद्ददुक्खपसरो, सिग्धं णस्सइ कयंबगिरिवासा । आरुग्गुण्णइनिलओ, सुहभावासेवगो होज्जा । / 27 / / दारिद्दायलवज्जे-ण वि कायंबेण जस्स णो णट्ठो । दारिद्दकट्ठसेलो, सो णिब्भग्गाहिओ भुवणे ॥ 28 / / किं कामधेणुचिंता-मणिकामलयामरागपमुहेहिं । तुट्ठो जस्स कयंबो, पओयणं तस्स नन्नस्स ॥ 29 / /
Page #275
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 263 जत्थोसहीउ नत्तं, नियभाविमलंसुविसरपसरेहिं । तिमिरं नासंति जहा, निद्धणगेहाउ दारिदं ॥ 30 ॥ देवाहिट्ठियछाया, सुररुक्खा इह सणायणा होज्जा । वंछियदाणसमत्था, अच्चब्भुयवीयमाहप्पा ॥ 31 / / कालस्स हानिदोसा, णवरं होज्जा ण णेत्तविसया ते । वरिसाकालम्मि जहा, मेहप्पच्छन्नरविकिरणा ॥ 32 ॥ अहुणा सुरपच्चक्खा, संता वि तिरोहिया पहाणत्था । तक्कालदोसविलया, नियमा पाउब्भविस्संति ॥ 33 / / सोहंति पाउयाओ, मरुदेवीणंदणस्स जत्थ सुहा । महई देउलियाऽवि य, जत्थ य रायायणीरुक्खो ॥ 34॥ जह तं मुक्खं सिहरं, सयलाहतणोहदाहजलणसमं । सुहवित्थारुवयारं, उभयत्थ तहा कयंबगिरी ॥ 35 / / समये भाविणि खाइं, पाविस्सइ भव्वभद्दतित्थमिणं । अज्जवि दीसइ एवं, गणिवयणं नण्णहा होइ ॥ 36 / / इय वण्णियमाहप्पं, सोच्चा भरहाहिवेण भरहेणं । एयस्सुप्पि विहिणा, णायागयदविणजाएणं ॥ 37 / / धम्मुज्जाणे रम्मे, विसिट्ठपायवलयाइसंदित्ते । अप्पणरूवनिरिक्खा-यरिसे जुग्गे य झाणस्स ॥ 38 / / वड्डइमाइस्स तया, भाविजिणेसस्स वद्धमाणस्स । पासाओ कारविओ, इंदाणंदो दरिसणिज्जो ॥ 39 ॥ एयस्स मूलठाणं, वागरियं वित्थरेण गणवइणा । सत्तुंजयमाहप्पं, पुव्विं सिरिउसहसेणेणं ॥ 40 ॥ संखिप्प तओ भणियं, सिरिगोयमसोहमेहि भव्वाणं । णच्चा जीवियमप्पं, थूलमईणं विबोहटुं ॥ 41 ॥ दव्वाइदक्खमइणा, धणेसरायरियपुंगवेणेयं । सत्तुंजयमाहप्पं, संखित्तं पुव्ववयणेहिं ॥ 42 ॥ एवं णच्चा हिट्ठा, माहप्पं विविहसमयसंकलियं । रसकायनिहाणिदु(1966)-प्पमिए सुहविक्कमे वरिसे ॥ 43 ॥ तवगणगयणदिणिंदा, जगगुरुणो तित्थक्खणुज्जुत्ता । आयरियणेमिसूरी, सीसपसीसेहि परिवरिया ॥ 44 / / वालागाउडदेसे, गामे सायरतडत्थकंठाले । विहरंता संपत्ता, किवाहिया भव्वबोहटुं ॥ 45 / / kei'ttha मच्छभक्खा, आहेडपरायणा य kei'ttha । कुणिमाहारा केइ, kei'ttha सुरावसणभट्ठा ॥ 46 / /
Page #276
--------------------------------------------------------------------------
________________ 264 श्रीविजयपद्मसूरिविरचितः पाडिबोहिय ते सव्वे, संतिविसिट्ठाइ महुरवाणीए । किच्चा य सुहायारे, कमागया सिरिकयंबगिरिं ॥ 47॥ जे कामलीयवंसा, सोच्चा गुरुदेसणं य पडिबुद्धा । अह अन्नया य तेहिं, सूरी विणएण विण्णत्ता ॥ 48 ॥ गिरिरायग्गगयाओ, वावीपासट्ठिया अहत्थाओ । गामयलस्स रसाओ, दिच्छेमो मो कियंतीओ ॥ 49 / / मुल्लं लाउं णेहा, अम्हाण किवासया कुणंतु किवं । सोच्चा वयणं तेसिं, गुरुणावि पडुत्तरं दिण्णं ॥ 50 ॥ उवहारसरुवेणं, अहिलासा वट्टए गहेडं णो । समये नवरं भाविणि, जिणाययणधम्मसालाओ ॥ 51 ॥ होहिंति एत्थ तम्हा, भारहवासीयजइणसंघेणं । ठवियाऽऽणंदेण जुया, जा सिरिकल्लाणणामेणं ॥ 52 ॥ संठा पुराणकाला, आसी अहुणावि रायनयरम्मि । वट्टै तीए ताओ, विकिणेउं होह उवउत्ता ॥ 53 / / अंते तह संपण्णं, रज्जविहाणेण कारिऊणं च । संदढनूयणपट्टे, साहारणदविणजाएणं ॥ 54 ॥ तीए ताओ गहिया, सहला जाया वि देसणा गुरुणो । धम्मट्ठाणुद्देसा, संघहिया भाविकल्लाणा ॥ 55 ॥ एत्थंतरंमि गुरुणो, पत्थुयकज्जं समप्प विहरंता । भव्वंगिबोहणटुं, समागया गुज्जरं देसं ॥ 56 / / इत्थत्थभव्वमणुए, सद्धम्मपरायणे विहेऊणं । जिणसासणगयणरवी, मरुहरदेसं समणुपत्ता ॥ 57 / / तित्तुइमयमग्गजणा, गुरूवएसेहि तत्थ पडिबुद्धा । ढुंढयतेरापंथी, हियजिणधम्मं समणुपत्ता ॥ 58 ॥ कप्पडहेडयरायण-पुराइपाईणचेइउद्धारा । संघेण तित्थजत्ता, कया पइट्ठस्सवा पवरा ॥ 59 / / एमाइयकज्जाई, काराविय सासणुण्णइं परमं । तित्थियकज्जनिमित्तं, संपत्ता रायणयरमिणं ॥ 60 ॥ सरमुणिणिहिंदु(1975)वरिसे, अस्सिणमासे य रायणयरम्म । चाउम्मासीसंठिय-गुरूवएसा महुल्लासा ॥ 61 / / जेणं धम्मिटेणं, बावण्णजिणालओ महारम्मो । निम्मविओ य विसालो, बाहिं सिरिराजनयरस्स ॥ 62 / / सो केसरिसीहसुओ, दाणगुणी हत्थिसीहसेट्ठिवरो । तस्स सुओ गुरुभत्तो, जाओ सेट्ठी मगणभाऊ ॥ 63 / /
Page #277
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 265 तत्सुयदलपतपत्ती-लच्छीइ धणव्वएण कारवियं । उवहाणतवं कहियं, महाणिसीहे सयं च कयं ॥ 64 / / जेण महासेरीसा-तित्थुद्धारो प्पमोयकलिएणं । बहुलक्खधणवएणं, कारविओ सेट्ठिणा तेणं ॥ 65 ॥ सिरिकेसरियाजत्ता, गुणिसाराभाउणा ससंघेणं । विहिया गुरूवएसा, लेसामुणिनंदससि(1976)वरिसे ॥ 66 / / सिरिमेयवाडविसए, तव्वत्थव्वंगिभूरिविण्णत्ता । उदयपुरं संपत्ता, चाउम्मासीविहाणटुं ॥ 67 / / निवपमुहा पडिबुद्धा, कुमयनिरासो गुरुप्पहावेणं । जिण्णुद्धारियसंठा, जाया जिणसासणुज्जोया ॥ 68 / / राणयपुरं ससंघो, तत्तो सूरी समागया हरिसा । कमसो जावालपुरं, अहिणवजिणचेइयारंभो ॥ 69 / / गुरुवयणा संजाओ, सिरिविमलायलसुतित्थजत्तटुं । णिग्गयसंघेण समं, सूरी संखेसरं पत्ता । / 70 / / भव्वंगिबोहणटुं, सूरीसा रायनयरमणुपत्ता । गुरुसीसेहिं सहिओ, संघो सिद्धायलं पत्तो ॥ 71 / / तत्थ य चाउम्मासीं, समप्प सिरिथंभतित्थसंघेणं । विण्णत्ता संपत्ता, तं सिरितंबावई नयरिं ॥ 72 / / तत्थ य चाउम्मासी, जाया सूरीसरस्स वयणाओ । उसभालयस्स जाओ, तित्थसमासण्णसयरपुरे ॥ 73 ॥ जिण्णुद्धारो किरिया, उवहाणतवस्स सुत्तवुत्तस्स । जाया संघुल्लासा, तित्थस्स पहावणा विउला ॥ 74 / / सूरीसरेहि दिण्णं, वायगसिरिदंसणोदयगणीणं । आयरियपयं विहिणा, महुस्सवाइप्पबंधेणं ॥ 75 / / दाऊण लाहमणहं, तत्तो सिरिरायणयरमज्झमि । चाउम्मासीजुयलं, विहियं भव्वोवयारटुं ॥ 76 / / पण्णासपयं दिण्णं, गुरुणा सिरिणंदणस्स सिद्धिस्स । चाणसमाभिहणयरे, सूरी क्कमसो समणुपत्ता ॥ 77 / / उवएसा सूरीणं, चाणसमागामबज्झदेसम्मि । कारविया संघेणं, सिरिविज्झावाडिया रम्मा ॥ 78 / / पासाओ रमणिज्जो, निम्मविओ तत्थ पुज्जपडिमाणं । गुरुणा कया पइट्ठा, वरुस्सवाइप्पबंधेणं ॥ 79 ॥ उज्जावणप्पसंगे, नियनयरागमणहेउविण्णत्तिं । काउं पत्तनसंघो, समागओ सड्डगुणकलिओ ॥ 80 ॥
Page #278
--------------------------------------------------------------------------
________________ 266 श्रीविजयपद्मसूरिविरचितः सोच्चा तं विण्णत्ति, वियारिऊणं पहावणालाहं । विहरता संपत्ता, पत्तननयरम्मि जगगुरुणो ॥ 81 ॥ पण्णासपयं दिण्णं, विणेयपउमस्स सूरिणा विहिणा । गणिपयसमए दिण्णा, नियप्यसीसस्स गुरुदिक्खा ॥82॥ चाउम्मास पुज्ञा, गुरुणा संघग्गहेण तत्थ ठिया । अंते गुरुवएसा, संघो गिरिनारजत् ॥ 83 ॥ चलिओ संघेण समं, गुरुणो सीसप्पसीसपरिवरिया । सिरिधांगद्धानयरं जा विहरंता समणुपत्ता ॥ 84 ॥ सिरिरायनयरसंघो, पुव्विं तत्थागओ विवेगजुओ । उज्जावणाहकज्जे, नियणयरागमणविणतिं ॥ 85 ॥ समकासी सिरिगुरुणो, जिणधम्मप्पहावणाइलाहट्टं । विहरता तं पत्ता, अंगीकाऊण विण्णत्तिं ॥ 86 ॥ उज्जावणप्पसंगे, गुरुणा संघग्गहेण विण्णस्स । वायगणंदणगणिणो, आयरियपर्य वीण्णं च ॥ 87 ॥ मायरतित्थरहाणं, महप्पइट्टा कया तओ गुरुणा । सिरि थंभतित्थसंघो, तत्थ पइट्ठाइ विण्णत्ति ॥ 88 ॥ विणया कुणै गुरूणं, णच्चा संघस्स विउलकल्लाणं । पत्ता थंभणतित्थं, अंगीकाऊण विष्णतिं ॥ 89 ॥ सुहतिहिसोहणजोगे, थंभणपासाइसव्वपडिमाणं । गुरुणा कया पट्टा, महुस्सवाइप्पबंधेणं ॥ 90 ॥ संघग्गहेण विहिया, चाउम्मासी तहिं पवरगुरुणा । अंते गुरूवएसा, सत्तुंजयतित्थजत्तट्टं ॥ 91 ॥ चलिओ संघो तेणं, सह गुरुणो सिद्धखितमणुपत्ता । विहियविमलगिरिजत्तो, समागया सिरि कयंबगिरिं ॥ 92 ॥ चिती मज्झ गुरुणो, बहुमाणं चिय विसुद्ध हियएणं । गहियाण य भूमीणं, वीसैवरिसा वैक्कंता ॥ 93 ॥ अहुणावि य तयवत्था, बारसगाउप्पयाहिणाए य । इह विविहा बहुसंघा, जत्ती भूरिदेसत्या ॥ 94 ॥ पैवरिसं भतिजुया सहस्सगुत्तो सहस्ससंखिज्जा । हरिसाऽऽगच्छंति सया, कयंबगिरिरायछायाए ॥ 95॥ साहणवैरेगेणं, चोयं गच्छिअ कुणंति पहुपूयं । पूयाणुगसामग्गी, नियमेणाऽऽवस्सिया तेसिं ॥ 96 ॥ वंचिज्जइ सिरिसंघो, कयंबतित्थस्स भत्तिलाहेहिं । संघो जिणवरपुज्जो, तहेव रयणावरोऽपुच्चो ॥17॥
Page #279
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 267 जो साहिज्जं कुणए, संघस्स य निरहिलासभावेणं । सो तित्थयरत्तसिरिं, खिप्पं लभ्रूण सिज्झिज्जा ॥ 98 / / इय सुमरिय जिणवयणं, दक्खामियसक्करिक्खुबहुमिटुं । सिवपहपडिवण्णाणं, भवियाणं जोगखेमयरं ॥ 99 / / गुरुणा दिण्णा विमला, संघस्स य देसणा जहासुत्तं । पडिबुद्धेणं तेणं, तवगच्छीया महासंठा ॥ 10 ॥ ठविया णामेण जुया, जिणदाससमेयधम्मदासस्स । ताए गहिअ रसाओ, अन्नाओ नूयणाओ य ॥ 101 / / साहारणदविणाणं, वओ कओ ताण गहणसमयम्मि । जिणगिहकज्जं तीए, विहाणपुव्वं समारद्धं ॥ 102 / / रायनयरवत्थव्वो, जो पुत्तो फूलचंदसिट्ठिस्स । नामेण कम्मचंदो, देवगुरूणं परमभत्तो ॥ 103 ॥ तस्सप्पया विणीया, जा पुंजी तीइ धम्मभइणीए । गहिआऽऽएसं विहिणा, कारवियं मूलजिणगेहं ॥ 104 / / तेरस देउलियाओ, महईओ तहडतीस देउलिया । तह लहुवीओऽट्ठारस, गणीण पुव्वाण सूरीणं ॥ 105 / / एआओ सव्वाओ, अभिओ सिरिमूलदेवगेहस्स । कारविया गुरुवयणा, तवगच्छीएण संघेणं ॥ 106 / / गुरुनेमिसूरिवयणा, गुरुलहुबावण्णसिहरपरिवरिओ । विहिओ तवसंघेणं, बावण्णजिणालओ पुण्णो ॥ 107 / / एस कयंबविहारो, पासाओ पच्चलो मुयं दाउं । सारै पासंताणं, नंदीसरभव्वजिणनिलए ॥ 108 / / इव सक्खं सिरिवीरो, मज्झगयं मूलचेइए चंगं । सिद्धत्थप्पयबिंबं, वंदे बहुमाणभत्तीए ॥ 109 / / चउवीसइतिगमहिओ, सिरिवीसैविहरमाणतित्थयरे । गणहरपुव्वायरिए, वंदे बहुमाणभत्तीए ॥ 110 / / णंदगयंकिंदु(1989)मिए, वरिसे सियपक्खफग्गुणे मासे । उत्तमबिईयदियहे, विसिट्ठजोगाइपरिकलिए ॥ 111 / / सिरिणेमिसूरिगुरुणा, सयगपणगमाणभव्वबिंबाणं । पवयणभासियविहिणा, विहिया विमलंजणसलाया ॥ 112 / / सिरिभुवणपहुगुणाणं, पहूयवण्णाण वण्णणिज्जाणं । पहुपडिनिहिबिंबेसुं, अज्झारोवो पइट्ठ त्ति ॥ 113 / / मुक्खत्ताऽऽयरिएणं, विसिट्टहेउम्मि वायगेणं जा । विहियंजणकिरियाए, सहिया सुत्तंजणसलाया ॥ 114 / /
Page #280
--------------------------------------------------------------------------
________________ 268 श्रीविजयपद्मसूरिविरचितः इयरम्मि वि प्पइट्ठा, सद्दपवित्ती न वत्थुओ सत्था / आरोवणववहारा, जणप्पसिद्धी मुणेयव्वा // 115 / / सूरीहिं पुव्वेहिं, जह कहिया तह सुहंजणसलाया / सिरिणेमिसूरिगुरुणा, विहिया विहिणा कयंबम्मि // 116 / / सुहसुक्कतेरसीए, माहे जाओ महुस्सवारंभो / बावीसवासरंते, फग्गुणसियपंचमीनिट्ठो // 117 / / मंडवठवणामंगल-दीवसमोसरणपमुहसंठवणा / कुंभट्ठावणकिरिया, जववारारोवणाइ तहा // 118 / / नंदावट्टसमच्चा, जिन्न्पासायाहिसेय्प्मुहाई। किच्चाई दिसिवालय-मंगलहिट्ठायगगहच्चा // 119 / / विज्झादेवीपूया, संतिकलसपमुहसंविहाणाई / सासणदेवि दव्वा-हणबलिमंतोवविण्णासो // 120 / / सिरिसिद्धचक्कपूया-पमुहविहाणाइ तित्थहिययाई / कल्लाणगाइहेउय-रहजत्ता उचियसामग्गी // 121 / / वीसइठायमंडल-धजदंडकलसहिसेयपूयाइ / जाया महुस्सवेणं, सुरीपइट्ठा पसंति दया // 122 / / बिहनंदावट्टच्चा, पढमदुकल्लाणगुस्सवारंभो / तह वरदिसिकुमरीणं, महुस्सवो रंगओ जाओ // 123 / / जम्माहिसेयकिरिया, इंदाइमहुस्सवाइया रम्मा / अडदसहिसेयणाम, ट्ठवणा वरलेहसालाई // 124 / / अहिसेयपइट्ठाइय, महुस्सवो गणहराइयगुरूणं / बिंबसिणत्तविहाणं, कुंभट्ठवणाइ सुकयंबे // 125 / / वरघोडो दिक्खाए, गहदिसिवालच्चणाइ सुकयंबे / संतिसिणत्ताइजुया, देउलियहिसेयकिरियाओ // 126 / / दिक्खासेसविहाणं, केवलकल्लाणगुस्सवाइविही / सुहलग्गंजणकिरिया, सूरिकया महभिसेयविही // 127 / / वरकेवलकल्लाणे, सेसविहाणाइ संघवच्छल्लं / पुज्जजिणासणठवणं, दंडाइयरोवणं विहिणा // 128 / / फरगुणसियतैयाए, रायणयरवासिकरमचंदस्स / पुत्तीए पुंजीए, भइणीए तेसलेयस्स // 129 / / पासाओ निम्मविओ, मज्झगओ मूलनायगरिहस्स / सिरिवीरमहाबिंबं, ठवणा तत्थेव तीइ कया // 130 / / साहम्मीवच्छल्लं, संतिसिणत्तं तहा सिरिकयंबे / रहजत्तावरघोडो, विट्ठीकिरिया चउत्थीए // 131 / /
Page #281
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 269 दारुग्घाडणमेवं, वुड्डसिणत्तुस्सवो समत्तीए । पहुदंसणमी कहिया, संखेवा सयलदिणकिरिया ॥ 132 / / सिरिनेमिसूरिगुरूणो, विजओदयसूरिणंदणायरिया । सिद्धंतुत्तविहाणं-जणकिरियाकारगा तिण्णि ॥ 133 / / तत्तविवेचयसंठा-सब्भेहिं सासणिक्करसिएहिं । गुरुलहुदेउलियाओ, कारित्ता जिणयपडिमाओ ॥ 134 / / संठविया भव्वेहि, इयावरेहिं नयरसेट्ठिपमुहेहिं । हिङ्केहि देउलिया-निम्मावणठावणाईसं ॥ 135 / / णायागयदविणवओ, विहिओ सिरिणेमिसूरिगुरुवयणा । इय बहुसंखेवाओ, पढिया पढमंजणसलाया ॥ 136 / / सिट्ठकयंबविहारे, मज्झगयं सासणेसरं वीरं । चउवीसइतिगजिणए, वीसविहरमाणतित्थयरे ॥ 137॥ चउसासयतित्थवई, कयंबगणिपुंडरीयसिरिणाहे । गोयमसोहमसामी, अण्णेऽवि य गणहरे वंदे ॥ 138 / / पुव्वायरियाइमहा-पुरिसाणं पणममि भव्वपडिमाओ । ते सव्वे संघगिहे, मंगलमाला कुणंतु सया ॥ 139 / / वेयनिहाणंकिंदु(1993)-प्पमिए वरिसे य माहवे मासे । जाया jaM'jaNakiriyA, वुच्छं तीएऽवि वुत्तंतं ॥ 140 / / जत्थहुणा सोहंते, उवस्सया भव्वधम्मसालाओ । तं सिरिकयंबतित्थं, फासंतंगी लहंति समं ॥ 141 / / अयले भव्वकयंबे, मरुहरजावालवासिसड्ढवरो । मोतीजीसेट्ठिवरो, तस्स सुया दुण्णि धम्मिट्ठा ॥ 142 ॥ चंदुत्तरकप्पूरो, ताराचंदो कमेण नामाई । तेहिं गुरूवएसा, नियतणयाईण सेयटुं ॥ 143 / / आईसरपासाओ, निम्मविओ तत्थ हरिसयविसालो । तेहिं ठप्पा पडिमा, मरुदेवीपुत्तबहुमहई ॥ 144 / / तस्सभिओ भमईए, पट्टणफलवद्धिपमुहसड्डेहिं । देउलिया कारविया, अण्णेहि तहण्णपासाया ॥ 145 / / इक्कारसीवरदिणा, चित्तासियपक्खया समारंभो । पवरुस्सवस्स जाओ, सत्तरसदिणावही रम्मो ॥ 146 / / कुंभट्ठवणाइ कयं, पढमदिणे सूरिमंतवरविहिणा । साहम्मीवच्छल्लं, विहियं माणेकचंदेणं ॥ 147 / / नंदावट्टच्चाई, बीयदिणे नवगहाइपरिपूया । दिवसे तहा cautthe, navapayapUyAvihANAI // 148 //
Page #282
--------------------------------------------------------------------------
________________ 270 उत्तमपंचमदियहे, रहजत्ताई विसेसवित्थारा । वीसइठाणयमंडल- पूयाइ दिने तहा छ ॥ 149 ॥ बिहनंदावट्टच्चा, सत्तमदियहे सुहाइकल्लाणं । साहम्मीवच्छल्ले, विहियं माणेकलालेणं ॥ 150 ॥ श्रीविजयपद्मसूरिविरचितः जम्मसिणत्ताइविही, महुस्सवेणं कयट्टमे दिय । साहम्मीवच्छल्लं, पोपटलालेण परिविहियं ॥ 151 ॥ वरदिक्खाकल्लाणं, नवमे नामाइठावणं विहिणा । कल्लाणगं चउत्थं, दसमे जायं पवित्थारा ॥ 152 ॥ साहम्मीवच्छल्लं, रायणयरवासिचंदुलालेणं । एयम्मि दिणे पगयं, पहावणा सासणस्स कया ॥ 153 ॥ तयणंतरम्मि दियहे, माहवसियसत्तमीइ हरिसाओ । अंजणविहिपमुहाई, भद्दयकिच्चाइ विहियाई ॥ 154 ॥ साहम्मीवच्छल्लं, भावणयरवासिणा धणणं । वित्थारेणं विहियं सावयमाणेकचंदेणं ॥ 155 ॥ माहवसिवद्रुमीए, पहुप्पवेसाइ महसिणत्तं च । साहम्मीवच्छल्लं, परिविहियं मूलचंदेण ॥ 156 ॥ सिरिवीरप्पासाए, महपूयाई य सुक्कनवमीए । साहम्मीवच्छल्लं, नगीनदासेन परिविहियं ॥ 157 ॥ पहुविवासणठवण प्यमुहविहाणाइ सत्तमी ( ? दसमी) दियहे । साहम्मीवच्छल्लं, विहियं कप्पूरचंदेणं ॥ 158 ॥ इक्कारसीसुहृदिणे, वुसिणतं च वारसीदियहे । रहजत्ता विट्ठीओ, पट्टिया तेरसीदिवसे ॥ 159 ॥ दारुग्घाडणपमुहं, किच्चं किच्चा महुस्सवसमत्ती । बुढिया संखेवा, भणिया बीयंजणसलाया ॥ 160 ॥ वित्थारेण सरूवं विद्यणसहियं तयक्खगंथम्म । वुच्छं जं णिस्संदं, सुलहं होज्जं जणसला ॥ 169 ॥ छिपदाणसमत्थं परमत्थनियाणकुसलसाहणयं । विजयह कयंवतित्थं परमन्यमहिमपरिकलियं ॥ 162 ॥ कम्माण बंधमोक्खा, होंति सया भावणाणुसारेणं । कम्मुम्मूलणदक्खो, सुहभावो तित्थभूमी ॥ 163॥ संतोसधणा भव्वा, पवयणविण्णायतित्थणिस्संदा । सिद्धि पावेंति सया, कयंबवीरप्पसायाओ ॥ 164 ॥ दुरियतिमिररवितुल्लं, भावोयहिरयणिनाहमुहकमलं । वज्जकयंचविहारे, वंदे सिरिसासणाहीसं ॥ 165 ॥
Page #283
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 271 तिक्कालं सुहविहिणा, कप्पलयब्भहियभव्वमाहप्पं । वीरं णमंतु भविया !, पसमगुणालंकियं धीरं ॥ 166 / / निभवो सहलो जाओ, जाया majjha'jja पावणा रसणा । तित्थत्थवणविहाणा, संजाओ सत्तियाणंदो ॥ 167 / / माहप्पजुयस्सेवं, कयंबतित्थस्स सत्तिई पूयं । जत्तामहुस्सवाई, करंति जे कारवेंति मुया ॥ 168 / / अणुमोअंति नरा ते, रिद्धिपवुढेइ परत्थकल्लाणं । पाविति बद्धलक्खा, गुरुवयणं नण्णहा होज्जा ॥ 169 / / अत्तजणाण मुहाओ, तहेव गहिऊण संपयाय लवं । पाईणसत्थसारं, बिहकप्पो सिरिकयंबस्स ॥ 170 / / रइओ ताण पसाया, जेहि गुरूहि कयंबभत्तेहिं । अस्स विहाणे दिण्णा, ANA मज्झं महाणंदा ॥ 171 / / इह मे जं विवरीयं, कहियं होज्जणुवओगभावेणं । खामेमि सुद्धभावा, जत्तो मे तित्थभत्तीए ॥ 172 / / सिरिनेमिवीरपहुणो, मंगलधम्मा सया पसीयंतु । पुज्जा सव्वेऽवि तहा, तित्थाहिट्ठायगा देवा ॥ 173 / / बिहकप्पाइविहाणे, साहिज्जविहाणभावकरुणड्डा । आयरिओदयसूरी, विज्झागुरुणो जयंतु सया ॥ 174 / / समीनिहाणनिहिंदु(1995)-प्पमिए वरिसे सिरिंदभूइस्स । गणिणो केवलदियहे, जइणउरीरायनयरम्मि ॥ 175 / / जिणसासणगयणतवण-गुरुवरसिरिनेमिसूरिसीसेणं । पउमेणायरिएणं, कओ सिरिकयंबबिहकप्पो ॥ 176 / / बिहकप्परयणजोगा, जं पुण्णं लद्धमित्थ तेण सया । भव्वा लहंतु सिद्धि, कयंबभत्ती मिलौ सययं ॥ 177 / / ॥ समत्तो सिरिकयंबबिहकप्पो विजयपोम्मसूरिप्पणीओ ॥
Page #284
--------------------------------------------------------------------------
________________ 272 श्रीविजयपद्मसूरिविरचितः । / 7. सिद्धचक्रस्तोत्रसन्दोहः ॥ ॥ अरिहंतपयथुत्तं ॥ वंदिय सासणणाहं, वीरं करुणायरं च णेमिपयं । सिरिसिद्धचक्कथुत्तं, रएमि पुण्णप्पमोएणं ॥ 1 ॥ ( आर्यावृत्तम्) परमेट्ठिपणगमच्चं, सम्मद्दंसणगुणाइयचउक्कं । एयाइ नवपयाई, तत्तं सिरिसिद्धचक्कस्स ॥ 2 ॥ तित्थेसरपण्णत्तो, चउविहधम्मो परप्पसुक्खदओ । तत्थ पहाणो भावो, चित्ताहीणो य सो णेओ ॥3॥ चित्तथरत्तबलेणं, णिम्मलभावो अणग्घसिद्धियरो । मणथेज्जहे उनिवहे, णवपयसंसाहणं परमं ॥ 4 ॥ सिरिसिरिवालु व्व जणा, पकुणंता सिद्धचक्कपरिपूयं । अव्वाबाहं सोक्खं, लहंति अचिरेण समएणं ॥ 5 ॥ नवपयसाहणमूलं, सुहपरिणामो जिससंदिट्ठो । तं लहै निम्मलप्पा, भेयाभेओभयसरूवो ॥ 6 ॥ tattha'rihaMtajjhANe, तणुपयणीरूवभाववत्थाओ । झाएअव्वा जत्तो, पासइ अप्पा निअंमि निअं ॥7॥ पढमपयप्पणिहाणं, आगमणोआगमेहिं कायव्वं । उवओगनाणकलिओ, पढमो किरिअण्णिओ इयरो ॥ 8 ॥ अरिहंताणं णासिय- बज्झब्धंतररिऊण विण्णाणं । णिच्चं पहायसमए, णमो णमो इय कहेयव्वं ॥ 9 ॥ णिक्खेवचउक्केणं, तेसिं ओ समुज्जलो भावो । अरह त्ति णामारिहा, ठवणा अरिहंतपडिमाओ ॥10॥ संजायभाविभावे, निबंधणं तं सुयं सुए दवियं । जेहिं अरिहंतत्तं, लद्धं लब्धं च ते दव्वा ॥ 11 ॥
Page #285
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 273 भव्वसमोसरणत्थे, न्नासिय्दोस्त्त्त्थ्पाद्दिहेर्जुए। ऐसयगुणगणकलिए, भावरिहंते पणिवयामि ॥ 12 ॥ पुव्वतैयभवगहणे, नरभावे वीसठाणविहिजोगा । संचियजिणनामवरे, अरिहंते थुणमि बहुमाणा ॥ 13 / / चरमभवे निवैकुले, समागए सुविणसूइए कुसले । दिसिकुमरिंदसुरेहि, त्थुए नमसामि अरिहंते ॥ 14 ॥ ऐसयचौक्ककलिए, जम्मखणा नाणतितयसंजुत्ते । सिट्ठायारे जुव्वण-समए पणमामि अरिहंते ॥ 15 ॥ वियरणतोसियभविए, साहियचरणे विलद्धमणनाणे । अपमायसम्मनिलए, अरिहंते सव्वया वंदे ॥ 16 / / अडवण्णपमुहपगई, जेसिं बंधे विसुद्धलेसाओ । अडतीससयस्स तहा, सत्ता णे जिणवरे वंदे ॥ 17 / / सुहझाणालंबणए, वीरियसंपत्तखवगसेढीए । वंदे ते कयपुव्व-ट्ठीरसघायाइपणगविही ॥ 18 ॥ णासियवीसैपगई, नवमे दसमे विणट्ठलोहबले । गयमोहे छउमत्थे, दव्वरिहंते पणिवयामि ॥ 19 ॥ खीणकसायंतखणे, गयघाइतिगे सुनिच्छयाऊया । तेरसमे ववहारा, झाणंतरिए महानाणी ॥ 20 ॥ जिणनामोदयणंदी, समोसरणसोहिए य चउरूवे । सरलोवएसदाई, वयणाइसयाइगुणसहिए ॥ 21 ॥ कम्मकए रुद्दमिओ, ऐसयपयरो पसोहए जेसि । सुरविहिया गुणवीसा-इसया ते जिणवरे वंदे ॥ 22 ॥ ऐसयगुणवित्थारो, समवायंगे विरायए जेसि । वरवयणगुणवियासो, NA अरिहंते सरेमि सया ॥ 23 / / वसुहाए विहरते, सुरकोडीसेविए जहण्णा वि । धम्मकहिसत्थवाहे, वंदे वीरे महागोवे ॥ 24 ॥ समणोवासगसुत्ते, वण्णियभावे सुमाहणे पकिवे । णिज्जामगमग्गदए, भावरुहंते पझाएमि ॥ 25 / / णियकम्मेगत्तहणे, झाणाईए पसन्नमुहकमले । कल्लाणवण्णवण्णे, भावा वंदामि अरहते ॥ 26 / / अच्चंता तित्थयरे, पयत्थभावं मणंसि भावेंता । सच्चाणंदसरूवा, खिप्पं भविया हवंति मुया ॥ 27 ॥ उवयारित्तसहावा, जे पयपणगे पयासिया पढमा । णे पुज्जतित्थणाहा, सरियव्वा चित्तथिज्जेणं ॥ 28 / /
Page #286
--------------------------------------------------------------------------
________________ 274 श्रीविजयपद्मसूरिविरचितः मणुयत्तं पुण्णेणं, णवपयसंसाहणं च पुण्णेणं । लब्भइ ता पढमदिणे, अरुहंताराहणं कुज्जा ॥ 29 ॥ गुणलक्खा विहिमाणो, अमियविहाणप्पवित्तिपरिमुइओ । सिरिसंघो सिरिनिलओ, मंगलमाला लहेउ सया ॥30॥ अरिहंतच्चणझाणा, वंदणणमणेहि रोगविद्दवणं । उवसग्गवग्गविलओ, णियमा चित्तंबूल्लासो ॥31॥ गुणणंदणिहिंदु (1993) समे, सिरिगोयमकेवलत्तिवरदियहे । पहुधम्मपुण्णरसिए, जइणउरीरायणयरम्मि ॥32॥ सिरिसिद्धचक्कसंगं, थुत्तं तित्थेसराण पढममिणं । सुगहियक्खाण महो - वयारिगुरुणेमिसूरीणं ॥33॥ सीसेणं पोम्मेणं, रइयं सिरिकुमुयसाहुपढणट्टं । सिद्धाइत्थवणारं, अट्ठ करिस्सामि सेसाई ॥34॥ ॥ श्रीसिद्धयथुत्तं ॥ थुणिय परमगुणनिलयं, णेमिपहुं पुण्णभावसंपुण्णं । णिम्मलसिद्धत्थवणं, करेमि सिरिसिद्धचक्कगयं ॥ 1 ॥ ( आर्यावृत्तम्) सहजाणंदचउक्कं, थिरयासंजममखेयभावभरं । पणदसपयारपत्तं, सणायणं सिद्धमभिवंदे ॥2॥ णामाइयभेएणं, सिद्धा चौहाऽणुओगवाएणं । सिद्ध त्ति जाण णामं, ते सिद्धा हुंति नामेणं ॥ 3 ॥ सिद्धाणं पडिमाओ, ठवणासिद्धा सुया सुणेयव्वा । लद्धा न जाण सिद्धी, जुग्गा ते दव्वसिद्धा य ॥ 4 ॥ तरिहंतत्ते, अंतिमगुणठाणदुचरिमखणम्मि । बिसयरिपयडी पंते, तेरसपयडीउ सेलेसी ॥ 5 ॥ णासियणिरुद्धजोगा, सिद्धा दव्वेण पावए मुतिं । भाविसरूवत्तेणं, सिद्धा णो भूयभावेणं ॥6॥ णियगुणरंगतरंगे, पणट्टदेहाउकम्मजोणिभवे । संसाहियथिरसंती, सिद्धे भावेण वंदामि ॥7। सिद्धपयप्पणिहाणं, आगमनोआगमेहि णायव्वं । उवओगबोहसहिओ, पढमो किरियण्णिओ इयरो ॥ 8 ॥ रूवाईयदसाणं, णीसंगाणं सहावसिद्धीणं । अणिसं भानुग्गमणे, णमो णमो इय कहेयव्वं ॥ 9 ॥ बीयदि सिद्धाणं, झाणानलदड्ढकम्मकट्ठाणं ।
Page #287
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 275 झाणं कुणंतु भव्वा, भावा रत्तेण वण्णेणं ॥ 10 ॥ सुक्कंतिमभेएहिं, तिजोगरोहं कमेण जे किच्चा । अफुसमाणगईए, सिद्धिगए ते सया वंदे ॥ 11 ॥ पत्तिनिहा अट्ठगुणा, पाहण्णेणं तओ य कम्माइं । अट्टपिहाणसमाई, तस्विरहगणदगविभूई ॥ 12 ॥ अणित्थंथागीए, साहीणाणंदिए निराबाहे । अपुणरावित्तिगए, सिद्धे वंदामि ते भावे ॥ 13 / / अवगाहतिभागूणा-'वगाहणा जाण वाससिद्धसिला । एरंडाइनिदंसा, लोगंतगए इगखणेणं ॥ 14 ॥ जं देवाइयसोक्खं, तत्तोऽणंतं सुहं परं जेसिं । अव्वयपयपत्ताणं, साइअणंतेण ते वंदे ॥ 15 / / कयलीथंभसमाणं, भवभोगसुहं विसेसपरतंतं । तह णच्चंतिय णेगं-तियं तहा णेव सिद्धाणं ॥ 16 ॥ अण्णाइभोगकज्जं, खुहाणिवित्ती तओ चला संती । जेसिं सासयसंती, ते सिद्धे सव्वया वंदे ॥ 17 / / णेयं पि सिद्धसम्मं, केवलिणा भासिउं न उण सक्कं । उवमावैरेगेणं, मिलेच्छपुरिसाक्खदिटुंता ॥ 18 / / णिग्गुणणंतगुणड्ढे, ठिए प्पैवप्पयासभावेण । पुण्णकयत्थभयंते, वंदे अकलोदए सिद्धे । / 19 / / रूवारूवसहावे, णिब्बीए पारमत्थियाणंदे । उवसमियविहावग्गी, सिद्धे झाएमि हरिसेणं ॥ 20 ॥ साहावियपुण्णत्तं, जच्चरयणसंनिहं सया जेसि । taha'NaMgaviNAsayare, अणंगरूवेऽवि ते वंदे ॥ 21 ॥ भोगी वि चत्तभोए, सवण्णणिवण्ण चंगभावे य । भेयवियोगयसरणे, सत्तियरंगेण ते वंदे ॥ 22 ॥ अण्णाईणं गहणं, सिद्धाणं णेव कम्मविरहाओ । किं लोहचुंबविरहे, लोहागरिसो कया होज्जा ॥ 23 ॥ केवलणाणुवओगी, परमिद्धे इक्कतीसमुक्खगुणे । चियकम्माइधमंते, निरुत्तसिद्धे सरेमि सया ॥ 24 / / पेरगकम्मपहावा, तिरिगमणं होज्ज कम्मगुरयाए । अहगमणं जीवाणं, न दुण्णि णिक्कम्मसिद्धाणं ॥ 25 / / गव्वूयछट्ठभागे, वासो जम्माइविलयसिद्धाणं । णिम्मलथिरजसकित्ती, वंदेऽक्खरजुयलसिद्धपहू ॥ 26 / / चक्कजुयलदिटुंता, बज्झब्भंतरपसत्थतत्तबला । मुत्ती इय बोहेइ, संजोगो नण्णह tti sue ॥ 27॥
Page #288
--------------------------------------------------------------------------
________________ 276 श्रीविजयपद्मसूरिविरचितः अहिलासुस्सुयभावो, दीसइ लेसेण णेव जत्थ सुहे । सिद्धा तम्मि निलीणा, मीणा जह वारिसंदोहे ॥ 28 ॥ कम्माणुयसब्भावा, देसकयत्था अजोगिमुणिवसहा । ण तहा परमाणंदी, उल्लासा थुणमि ते सिद्धे ॥ 29 / / रूवाईयदसाए, सिद्धाणं भावणं कुणंताणं । भेयगपंकविणासो, जोइसरूवं च पयडेज्जा ॥ 30 ॥ सुक्कज्झाणग्गीए, दहति जे सयलकम्मकट्ठाई । अणलसमाणसहावे, रत्ते सिद्धे सया वंदे ॥ 31 ॥ एयम्मि दिणे भणिओ, णामत्थवणट्ठगस्स उस्सग्गो । अट्टणुमाणेणं, पयक्खिणासोत्थियाइविही ॥ 32 ॥ आराहणाइ समए, सीलं सुद्धं सकारणा वाणी । मणठाणवत्थसुद्धी, उद्देसविही समासेणं ॥ 33 / / एयंमि सुप्पसंगे, गुणिगुणसंसाहणं च तिउडीए । दाणाइसाहणा वि य, बहुलाहदओ सुहावसरो ॥ 34 / / सिद्धसरूवपयासो, पण्णवणासिद्धपाहुडे भणिओ । लोयप्पयासगंथे, अट्ठगपमुहेऽवि लेसेणं ॥ 35 / / पुण्णोदयविहिसमए, परमुल्लासो मणंसि धरियव्वो । विहिरागोऽविहिचाओ, कायव्वो सव्वजत्तेणं ॥ 36 / / मोणी तहेव कुज्जा, इगधण्णायंबिलं जहासत्ति । उच्छिष्टुं छंडिज्जा, णो मियभोज्जं च गिव्हिज्जा ॥ 37 ॥ पिच्चा जलं च पत्तं, जलस्स लूसिज्ज णेव विसरेज्जा । संमुच्छिमसब्भावो, होज्जा विवरीयकरणेणं ॥ 38 ॥ सव्वदिणेसु साहा-रणो विही पावपंकवारिणिहो । पैदियहाणुट्ठाणं, वोच्छं समयप्पसंगेणं ॥ 39 ॥ समरंता सिरिसिद्धे, पयत्थभावं सया विभावेंता । होंति निरंजणरूवा, भव्वा खिप्पं पमोएणं ॥ 40 ॥ सुद्धसरूवनियाणा, जे पयपणगे पयासिया बीया । णे पुज्जसिद्धिणाहा, झाएयव्वा विहाणेणं ॥ 41 / / मणुयत्तं पुण्णेणं, णवपयसंसाहणं च पुण्णेणं । लब्भइ ता बीयदिणे, सिरिसिद्धाराहणं कुज्जा । / 42 / / गुणगणरंगतरंगो, अमियविहाणायराइयपमुइओ । सिरिसंघो सिरिगेहो, मंगलमाला लहेउ सया ॥ 43 / / सिद्धपयच्चणसरणा-वंदणमाणेहि तिमिरविद्दवणं । उवसग्गवग्गविरहो, णियमा हिययप्पसण्णत्तं ॥ 44 ॥
Page #289
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः गुणदणिहिंदु (1993) समे, णिव्वाणदिणे महिड्डिवीरस्स । सिरिसिद्धचक्कभत्ते, जइणउरीरायणयरम्मि ॥45 ॥ सिरिसिद्धचक्कसंगं, सिद्धत्थवणं वरं दुइज्जमिणं । सुग्गाहियक्खाण महो - वयारिगुरुणेमिसूरीणं ॥ 46 ॥ सीसेणं पोम्मेणं, कयं महोदयसमीसपढणट्टं । सत्त करिस्सामि मुया, आयरियाईण थुत्ताई ॥ 47 ॥ ॥ आयरियपयथुतं ॥ (सूरीश्वरसप्ततिका) पणमिय परमाणंदे, पत्थाणे णेमिसूरिगुरुचरणे । सिरिसिद्धचक्कपगयं, आयरियपयत्थवं कुणमि ॥1॥ (आर्यावृत्तम्) पंचाचारविहाणे, दक्खे भवियाण ते पयासंते । दव्वाइयविण्णाणे, ते आयरिए पणिवयामि ॥ 2 ॥ दित्ते वरसंहणणे, वरसंठाणे पमायपरिहीणे । संघुणैविहिकुसले, सव्वायरिए सरेमि सया ॥3॥ णासियकसायपयरे, करणदमणसावहाणथिरहियए । णवसीलगुत्तिकलिए, ते सूरिंगणे थुणामि सया ॥ 4 ॥ पणसमीतिगुत्तिहरे, महव्वयायारसाहगे सुहए । वरजाइकुलाइगुणे, णिच्चं झामि सूरिंदे ॥ 5 ॥ आगच्छेज्ज सई जे, दट्ठणं गोयमाइजुगपवरा । तारिसपडिरूवगुणे, भाणुसमाणप्पयावड्ढे ॥6॥ सायरसमगंभीरे, अमियसरिसवयणरयणवरवयणे । धीरे बुद्धिणिहाणे, सूरी वरदेसणे वंदे ॥ 7 ॥ जुगवरणाणसमाणं, विण्णाणं जेसि सोहए विउलं । ते सोमाहियसंती, अपरिस्सावाविकत्थे य ॥ 8 ॥ विविहाभिग्गहणिरए, गणट्ठसंगहविहायगे वीरे । अयले पसंतभावे, जै धम्माराहगे वंदे ॥ 9 ॥ खणभंगुरदेहाई, होज्ज ण सरणं भवम्मि रामाई । दुहखाणी संसारो, एगो गमणागमं कुज्जा ॥ 10 ॥ बंधै एगो अप्पा, भुंजइ कम्माइ णो परो भागी । देहो अण्णो जीवो, एवं वरभाविए वंदे ॥ 11 ॥ काया असुइणिकेयं, मिच्छत्ताई तहाऽऽसवा भणिया । समीपरीसहपमुहो, संवरमग्गो मुणेयव्वो ॥ 12 ॥ 277
Page #290
--------------------------------------------------------------------------
________________ 278 श्रीविजयपद्मसूरिविरचितः बारसभेओ य तवो, णियसंचियकम्मणिज्जराकरणं । चोद्दसरज्जुपमाणो, लोओ जीवाइपरिकलिओ ॥ 13 ॥ सुलहं चक्कित्ताई, सम्मत्तं दुल्लहं जिणाहीसो । सो चेव धम्मदंसी, एवं सुहभावणा सूरी ॥ 14 ॥ सेवियगुरुकुलवासे, जियणिद्दे देसकालभावण्णे । आसण्णलद्धपडिहे, वंदे सूरीसरे सययं ॥ 15 / / उवणयणयहउण्णे, णिगमाहरणप्पहाणतत्तण्णे । सुत्तत्थविहिण्णवरे, थिरपरिवाडी अणासंसी ॥ 16 / / गहणासेवणसिक्खा-पयाणकुसले णवीणसीसाणं । जियपरिसे समयण्णे, वंदे गीयत्थवच्छल्ले ॥ 17॥ विणयपवत्तणसीले, अडविहगणिसंपयासमाइण्णे । आयरणाइविसिटे, विहिणाऽऽयरिए पणिवयामि ॥ 18 ॥ विण्णायविविहभासे, गच्छे सुहसारणाइविहिदक्खे । रुइनाणसंजमतवे, उज्जुत्ते णममि सूरिंदे ॥ 19 ॥ बारसपडिमावाही, रक्खियवयचत्तपावगनियाणे । विजियपरीसहसेणे, चोद्दसजियभेयताणयरे ॥ 20 ॥ वयणावस्सयलेसा, भासा छद्दोस दविय संबोहे । विविहेसणापसत्ते, भयमयवियलोवगीसत्ते ॥ 21 / / अडगुरुगुणसुद्धिपए, अडविहदसणचरित्तनाणड्डे । जोगंगणुओगहरे, कम्मण्णे सिद्धिदिट्ठिहरे ॥ 22 / / नवविहकप्पविहारे, तत्तुवएसे नियाणपरिहारी । नवभेयबंभचेरे, सूरी वंदामि विणएणं ॥ 23 ॥ उववायासंवरणा-किलेसहासाइछक्कपरिचाई । दसविहसामायारी-समाहिसंपत्तविकसाए ॥ 24 / / सोलससमाहिभेया-सणसुद्धिपरूवगे अपडिसेवी । मुणिधम्मविणयवेया-वच्चण्णेऽकप्पपरिहारी ॥ 25 / / रुइसिक्खंगोवंग-प्पबोहपरिसोहिए महापण्णे । गिहिपडिमव्वयकिरिया-ठाणुवएसप्पयाणपरे ॥ 26 / / पायच्छित्तुवओगो-वगरणवरदेसणामहाकुसले । तवभावणमुणिपडिमा, निरुवगे णममि सूरिवरे ॥ 27॥ जियगुणठाणुवएसे, पडिरूवाइप्पहाणगुणणिलए । गारवसण्णासल्ल-च्चाई जोगस्सरूवण्णे ॥ 28 / / दव्वाभिग्गहयारी, उग्गमणुप्पायणोवएसदए । संजमवयणपदंसी, विराहणादोसणीसंगी ॥ 29 ॥
Page #291
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 279 पव्वज्जाएऽट्ठारस-'जुग्गे जे ण प्पयच्छए दिक्खं । णिप्पावजोगवित्ती, ते वरसूरीसरे सरमि ॥ 30 ॥ काउस्सग्गपदोसे, सगदसमरणे जियाण बोहंते । एसणमंडलिदोसे, मिच्छत्तसमाहिठीविरए ॥ 31 ॥ सबलणिबंधणविरई, सिक्खाठाणोवदंसगे विण्णे । चत्तब्भंतरगंठी, परीसहावसरणिब्भीए ॥ 32 ॥ समणगुणावलिवरिए, नवकोडीसुद्धिरक्खणुज्जुत्ते । पडिलेहणापमत्ते, कायकिवे वेइयासुद्धी ॥ 33 ॥ आयरणाइयभावे, णिम्मलयरजोगसंगहायरणे । अडवीसलद्धिललिए, पहावगे णममि आयरिए ॥ 34॥ पावस्सुयपरिवज्जी, विसोहिगुणदेसगे उयारमणे । विजियंतरारिवग्गे, मोहट्ठाणाविलित्तंगे ॥ 35 / / विविहाई सिद्धगुणे, संसंते जीवभेयसंदोहे । संतज्जिओवसग्गे, विणया झाएमि सूरीसे ॥ 36 / / विकहावंदणदोस-प्पसंगविरए पवीरियायारे । आसायणाविजोगे, आयरिए सव्वया वंदे ॥ 37॥ वयभावणंगनाणी, जिणसासणगयणभासभाणुणिहे । धम्मधुरंधरवसहे, परोवयारप्पमोयहरे ॥ 38 ॥ अंगपइण्णगछेया-णुओगणंदीसुमूलसुत्तहरे । णीरागदोसवित्ती, सययं वदामि सूरीसे ॥ 39 / / तिगरणपंचायारे, सामायारीविसिट्ठसज्झाए । समीप्पवित्तिमोए, वंदे सूरीसरे विहिणा ॥ 40 ॥ पवयणजणणीराए, सुहदुहसेज्जापरूवणाणिउणे । धम्मज्झाणविभंगे, तिसच्चभासाउ बोहिते ॥ 41 ॥ ववहारतक्कविण्णे, वाइगुणालंकिए पओगण्णे । चउविहबुद्धिनिहाणे, णवतत्तपयासगे वंदे ॥ 42 / / विण्णायजोगदिट्ठी, पओगमैसंपयाइपवरगुणे । तैयंगुत्ताइसए, अहिलायरिए थुणामि सया ॥ 43 / / तैयदिणे थिरहियया, आयरियपयप्पहाणपणिहाणं । छत्तीसगुणपमाणा, काउस्सग्गाइ कायव्वं ॥ 44 ॥ guruyarasAyaNa'kucchaM, maMgala''jjhappayAhiNAvattaM / विणइ विसावहभावं, कंचणमिणमट्ठगुणकलियं ॥ 45 ॥ आयरिया धम्मगुरू, भावामयगणवहारगुवएसा । सिरिसंघमाणणिज्जा, सासणविग्घावणोययरा ॥ 46 / /
Page #292
--------------------------------------------------------------------------
________________ 280 श्रीविजयपद्मसूरिविरचितः उवसग्गाणलजोगे, अडज्झभावा सुयामियस्साया । णियपरहियाणुकूला, तरुदिटुंतेण णम्मयरा ॥ 47 / / वरदेसणोसहीए, मोहुग्गविसावहारनिउणयरा । कंचणगुणजोगेणं, पीया सूरी मुणेयव्वा ॥ 48 ॥ णिक्खेवचउक्केहिं, तैयपयवियारणा पकरणिज्जा । आयरियक्खा जेसिं, णामायरिया य ते भणिया ॥ 49 / / आयरियाणं पडिमा, ठवणायरिया जिणागमे भणिया । सब्भावेयरभेया, ठवणा सिरिगोयमाईणं ॥ 50 ॥ अणुहवणीयं जेहिं, आयरियत्तं च जेहिमणुहूयं । दव्वायरिया समए, ते वुत्ता भुवणभागृहि ॥ 51 ॥ बारससयछण्णवै-प्पमाणगुणभूसिया य गीयत्था । आराहियसुयजोगा, संसाहियसूरिमंतविही ॥ 52 / / अहुणा जिणवैभाणू, vaEti ण केवलिप्पहाणससी । तत्तपयासयदीवा, आगमछंदा गणाहीसा ॥ 53 ॥ भवकूवंमि पडते, जणे करालज्जियाहभरभरिए । वरसिक्खारज्जूआ, समुद्धरंता किवंबुणिही ॥ 54 ॥ तित्थेसरसामज्जे, महाहिगारी सयासया सरला । भवतियणिव्वाणरिहा, विहाववियला अगण्णगुणा ॥ 55 ॥ मुणिगणतत्तिविहीणा, आयोवायप्पवीणणिक्कामा । फलकिरियाजोगावं-चगा सुयत्थप्पयाणपरा ॥ 56 / / भावामयवरविज्जा, सरणागयवज्जपंजरसमाणा । वरसिद्धिभिंगवासा, भावायरिया जलयतुल्ला ॥ 57॥ सिरिगुरुगुणछत्तीसा-छत्तीसीग्गंथवण्णियसरूवे । पयरणवरसंबोहे, परूविए वित्थरा वंदे ॥ 58 ॥ पवरागण्णमुणीहिं, पत्तं पाविज्जए पयं पुण्णा । ते धण्णा लद्धपया, धण्णयरा लद्धतप्पारा ॥ 59 ॥ ते वीरा वरचरणा, णिम्मलयरदसणा महाविउहा । जे सययं बहुमाणा, विहिणा सेवंति सूरिपए ॥ 60॥ आयरियपयवियारो, आगमणोआगमेहि णायव्वो । उवओगबोहकलिओ, पढमो किरियण्णिओ अण्णो ॥ 6 ॥ उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे । ettha'NNattha वि णेओ, सो साहगभव्वमणुएहिं ॥ 62 / / समरंता आयरिए, पयत्थभावं सया विभावेंता । आयरियमया होज्जा, मज्झत्थणरा विणोएणं ॥ 63 / /
Page #293
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः जयगुणदप्पणतुल्ला, जे पयपणगे पयासिया तैया । आयरिया णे पुज्जा, झाएयव्वा विहाणेणं ॥ 64 ॥ मणुयत्तं पुण्णेणं, णवपयसंसाहणा च पुण्णेणं । लब्भइ ता तैयदिणे, आयरियाराहणं कुज्जा ॥ 65 ॥ गुणरंगतरंगो, अमियविहाणायराइयपमुइओ । विविहोवमसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥ 66 ॥ सूरिपयच्चणसरणा-वंदणमाणेहि तिमिरविद्दवणं । उवसग्गवग्गविरहो, सिग्घं चित्तप्पसण्णत्तं ॥ 67 ॥ वेयंकणिहिंदु(1993)समे, उसहवरिसतवसुपारणादियहे । सिरिसिद्धचक्कलीणे, जइणउरीरायणयरंमि ॥ 68 ॥ सिरिसिद्धचक्कसंगं, तैयायरियत्थवं विसालत्थं । आएज्जहिहाणपरो-वयारिगुरुणेमिसूरीण ॥ 69 ॥ पउमेणं सीसेणं, विहियं गुणचंदसमणपढणट्टं । ओज्झायाईण मुया, थवछक्कं च प्पणेहामि ॥ 70 ॥ ॥ उवज्झायपयथुत्तं ॥ (उपाध्यायशतक) सिरिसंखेसरपासं, थुणिय वरं णेमिसूरिगुरुचरणं । सिरिसिद्धचक्कसंगो - वज्झायपयत्थवं कुणमि ॥ 1 ॥ ॥ ( आर्यावृत्तम्) सुयगयजहत्थविहिणा, सत्थज्झयणं कुणंति जे हरिसा । निम्मलसंजमनिरया, वंदेऽहं ते वरोज्झाए ॥ 2 ॥ उवयारगदिट्ठीए, विविहोवाएहि जे मुणिवराणं । चरणड्ढमुत्तिमग्गे, साहज्जं दिति पैदियहं ॥ ॥3॥ पाहाणतुल्लपडिहे, सीसेऽवि जणेइ सयलसुयकुसले । आयारविणयणिट्ठे, जे वंदे ते वरोज्झाए ॥4॥ दव्वायरिए जुग्गे, चउविहसिरिसंघविहियसाहज्जे । siripADhage cautthe, णिच्चं झाएमि थिरचित्ता ॥ 5 ॥ वरणवपयसेढीए, चउत्थदियहे चउत्थपयसरणं । पणवीसैगुणलक्खा, कायव्वं पवरबहुमाणा ॥6॥ पणवीसइभेएणं, पणवीसैगुणसमुब्भवो णेओ । भेयदुगप्पाहण्णं, णायव्वं तत्थ विरहेणं ॥7॥ इक्कारसंगचोद्दस-पुव्वज्झावणसरुपसज्झाणं । अंगोवंगकरणचर-णाराहणमवरगंथम्म ॥ 8 ॥ 281
Page #294
--------------------------------------------------------------------------
________________ 282 श्रीविजयपद्मसूरिविरचितः अंगोवंगाइ मुया, इक्कारसबारसप्पमाणेणं । जे परिसमहिज्जंते, अज्झावेंतेऽवरेसिं च ॥ 9 ॥ अट्टप्पवयणमाया-राहणणिउणे पसण्णयरहिअया । णिम्मलवेरग्गगया, ते वंदे वायगे णिच्चं ॥ 10 ॥ आयारे आयारो, समणाणं सुत्तिओ गणहरेहिं । अट्ठारसपयसहसं, दुसुयक्खंधणियं पढमं ॥ 11 / / ससमयपरसमयाणं, लोयालोयप्पजीवपमुहाणं । सूयगडंगे भणियं, वाइचउक्कस्सरूवं च ॥ 12 / / विविहोवसग्गभावा, अद्दकुमाराइविविहसब्भावा । तत्थेव वित्थरेणं, पयासिया पुज्जपुरिसेहिं ॥ 13 / / इक्कत्थाउ दसंता, अत्था परिगुंफिया विसेसाओ । तैयंगे ठाणंगे, वुत्ता विविहाणुओगाणं ॥ 14 ॥ समिसावगहियभावा, चउभंगी सावगाण तह दुविहा । समीव्वयपमुहाणं, परूवणं पंचमज्झयणे ॥ 15 / / आराहिऊण विहिणा, सिद्धत्थसुयस्स सासणं हरिसा । तित्थयरत्तं भव्वा, णव पाविस्संति संतिगिहं ॥ 16 / / सेणियसंखोदाई, सुपासपोट्टिलदढायुवरसयगा । तह रेवई य सुलसा, णवमज्झयणे मुणेयव्वा । / 17 / / तह पउमणाभचरियं, सेणियणिवजीवणं महारसियं । ऐसयतत्तणिहाणं, दीसइ अहुणा वि ठाणंगे ॥ 18 / / दव्वाइविमाणाणं, पुरिससमुद्दाण सेलसलिलाणं । भावा अज्झयणाई, दस तैयंगे सुयक्खंधो ॥ 19 ॥ समवायंगे भावा, जीवाजीवाण गइचउक्कस्स । समवायाणं सयगं, तित्थयराइस्सरूवं च ॥ 20 ॥ ठाणंगाओ दुगुणं, अणंतभावण्णियं चउत्थंगं । सव्वंगसारकलियं, महप्पहावेण संजुत्तं ॥ 21 ॥ छत्तीससहस्साइं, पसिणाई पंचमंगठीयाई । सिरिगोयमाइएहिं, संघसुरेहिं च पुट्ठाई ॥ 22 ॥ तह वरबोहदयाई, भवरैवेरग्गभावजणयाई । पण्हाइं पुट्ठाई, धम्मिट्ठाए जयंतीए ॥ 23 / / केवलिसासणणाहो, पण्हुत्तरदायगो महावीरो । सव्वाणुओगमेयं, चरणकरणभावसंकलियं ॥ 24 / / छद्दव्वभावपुण्णं, अन्नं णामं विवाहपण्णत्ती । जीअस्थि भगवईए, परिवीयं पंचमंगमिणं ॥ 25 / /
Page #295
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 283 एगाहियचालीस-प्पमाणसयगाइ जत्थ सुहयाई । उद्देसगप्पमाणं, पणसयरिण्णूणसहसदुगं ॥ 26 ॥ विमलोवक्कमभावा, णिक्खेवणयाणुगमसरूवं च । दव्वाइभंगतत्तं, पमाणसिद्धी भगवईए ॥ 27॥ ऐमुत्ताइयसमणा, सड्ढा सिरितुंगियाउरीवासा । सिरिसंघस्स हियटुं, परिकहिया सिरिभगवईए ॥ 28 / / संगामेणं भावा, सोवण्णियसेहरेण णिक्काणं । छत्तीससहस्सेहि, विहिया पूया भगवईए ॥ 29 / / इगूणवीसपमाणय-ज्झयणाइ दुवे तहा सुयक्खंधा । णायाधम्मकहंगे, दुगुणपयाइं भगवईए ॥ 30 ॥ पांडवसेलगवत्ता, दुवयसुयापूयणस्सरूवं च । सेणियसुयमेहमुणी, पहुणा विहिओ थिरो चरणे ॥ 31 ॥ अंगे सगभयणासे, पवरोवासगदसंगणामम्मि । आणंदाइयसड्ढा, कहिया सड्डाण सेयटुं ॥ 32 ॥ तेसिं वयपरिगहणा, णिम्मलपरिपालणा विहाणेणं । सावगवयपरियाया, गिहवासनिरूवणं वावि ॥ 33 / / किच्चाऽणसणं सग्गे, उपज्जंते महाविदेहे य । सिद्धि पाविस्संति, इय वुत्तं सत्तमंगम्मि ॥ 34 ॥ एग सुयक्खंधो दस, अज्झयणाई तहोवसग्गाणं । सहणं पडिमावहणं, ओहिसरूवं तहा दुण्हं ॥ 35 / / उवसग्गावसरेऽवि य, धम्मित्तं रक्खणिज्जमिय बोहं । वियरै सड्डाणमिणं, सुहधम्मियजीवणोवायं ॥ 36 / / पवरंतगडदसांगे, अड वग्गा चरणकरणवत्ताओ । अज्झयणाइं नवई, णेओ एगो सुयक्खंधो ॥ 37 ॥ आयण्णिऊण वाणिं, सिरिणेमिजिणस्स निरूवमं सुहयं । गोयमसमुद्दसागर-पमुहा सिद्धा चरणजोगा ॥ 38 / / एगसुयक्खंधजुयं, वग्गतिगाणुत्तरोववाइसुयं । तेत्तीसज्झयणमयं, नवमंगमिणं मुणेयव्वं ॥ 39 / / जालिमयालुवयाली, अभयकुमारो य धारिणीतणया । सग दीहसेणपमुहा, तेरसपुत्ता पसमपत्ता ॥ 40 ॥ काकंदीवत्थव्वो, धण्णो बत्तीसगेहिणीचाई । वरनक्खत्ताइणरा, सोच्चा सिरिवीरवयणाई ॥ 41 / / आराहियवरचरणा, पत्ताऽणुत्तरविमाणसंपत्ती । तेसिं वरणवमंगे, कहियं वरजीवणं सुहयं ॥ 42 ॥
Page #296
--------------------------------------------------------------------------
________________ 284 श्रीविजयपद्मसूरिविरचितः पण्हावागरणंगे, विज्झामंताइगब्भपण्हसयं । आसवसंवरभावा, पूयाणामं तह दयाए ॥ 43 / / एग सुयक्खंधो दस-ज्झयणाई बोहदाणनिउणाई । जलधारासरिसाइं, चियकम्ममलावणयणेसुं ॥ 44 ॥ वीसज्झयणाइ तहा, सुयखंधदुगं विवागणामसुए । दुक्कयसुकयफलाई, कहापबंधेहि वुत्ताइ ॥ 45 / / bttiisshssaahiy-चोरासील्क्ख्जुत्त्प्य्कोद्दी। वेरग्गमयविवागे, णायव्वं पुव्वसमयंमि ॥ 46 / / के के जीवा दुहिणो, सेवित्ता पावकारणाइ गया । निरयाइगई दीहं, एवं पढमे सुयक्खंधे ॥ 47॥ संसेवित्ता धम्मे, जिणपण्णत्ते य दाणसीलाई । सग्गइसुक्खं पत्ता, के के बीए सुयखंधे ॥ 48 ॥ दाणाइसाहगाणं, सुबाहुपमुहाण भव्वसड्डाणं । चरियं कहियं सुहयं, सुहसिक्खादायगं विउलं ॥ 49 / / अहकारणाइ चिच्चा, णिम्मलसुहकारणोहसंसेवा । कायव्वा इय सिक्खा, मिलै विवागोवसवणेणं ॥ 50 ॥ उप्पायपढमपुव्वे, पयकोडी दव्वनिट्ठभावतिगं । उप्पत्तिव्वयधुव्वं, पवीणपुरिसेहिं पण्णत्तं ॥ 51 / / अग्गायणीयपुव्वे, सुछण्णवैलक्खमाणयपयाइं । समभेयबीयसंखा, जुगप्पहाणेहि पण्णत्ता ॥ 52 ॥ वीरियपवायपुव्वे, वीरियजुयवीरियाण सब्भावा । सित्तरिलक्खपयाइं, विसालभावत्थजुत्ताई ॥ 53 ॥ सगभंगसियावाया, वरत्थिनत्थिप्पवायपुव्वम्मि । पयलक्खाइं सट्ठी, विसिट्टतत्तत्थकलियाइ ॥ 54 ॥ णाणप्पवायपुव्वे, पण्णत्तो पंचणाणवित्थारो । एगूणा पयकोडी, विसालणाणाविवक्खड्डा ॥ 55 / / सच्चप्पवायपुव्वे, छहिया कोडी पयाण णायव्वा । वायगवच्चसरूवं, कहिया सच्चाइभासाओ ॥ 56 / / पयकोडी छव्वीसा, अप्पपवाए य सत्तमे कहियं । अप्पाणो णिच्चत्ते-यरवावगकारगत्तं च ॥ 57 / / कम्मपवायपयाई, एगा कोडी असीइ लक्खाई । कम्मसरूवं भणियं, बंधोदयदीरणासत्ता ॥ 58 / / पच्चक्खाणपवाए, चौरासीई पयाण लक्खाई । पच्चक्खाणसरूवं, भणियं दव्वाइभेएणं ॥ 59 / /
Page #297
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 285 विज्झापवायपुव्वे, पयकोडी लक्खदसगसंजुत्ता । सगसयविज्झा भणिया, गुरुलहुसेणाइया दिव्वा ॥ 60 / / अंगुट्ठपण्हविज्झा, अहिट्ठलाहाउ रोहिणीपमुहा । विग्घावणोयदक्खा, पणसयमाणा महाविज्झा ॥ 61 ॥ सिरिकल्लाणपवाए, जोइसलागा णरा मियाहारी । छव्वीसा पयकोडी, पुण्णफलाइं विसेसाओ ॥ 62 / / पाणावाए पुव्वे, तेरसकोडी पयाण निद्दिठ्ठा । वुत्ता सव्वचीच्छा, आउव्वेयाइया अट्ठ ॥ 63 / / पाणाइवाउभावा, पाणायामाइजोगणिस्संदं । पंचमहाभूयाणं, तत्तं पुण्णं समाइटुं ॥ 64 ॥ किरियाविसालपुव्वे, णवपयकोडी कलासरूवं च । छंदोवागरणाई, सिप्पसरूवं विसेसेणं ॥ 65 ॥ पण्णासलक्खजुत्ता, बारसकोडी पयाणमुवइट्ठा । सड्ढाई लक्खाइं, बारस इय कम्मगंथमए ॥ 66 / / सिरिलोयबिंदुसारे, आराछक्काइसमयसब्भावा । ववहारसंपयाओ, पयत्थपरिकम्मतत्तं च ॥ 67 / / जे वज्जति विणोया, चौदसहाऽऽसायणाउ णाणस्स । तह य सुवण्णगुणक्खा-णपच्चले वायगे वंदे ॥ 68॥ किरियाठाणच्चायं, कुणंति तह कायछक्कपरिताणं । छद्दव्वदेसगा जे, ते वंदे वायगे सययं ॥ 69 / / सावयपडिमागुणठा-णगदेसी भावणा धरंते य । चित्ते महव्वयाणं, वंदे सुयवायगोज्झाए ॥ 70 / / अडसगदसविहपूया-परूवगा भावणा असुद्धाओ । पणवीसई चयंते, जे वंदे ते सुहोज्जाए ॥ 71 / / तेवीसिंदियविसए, चयंति गहणं सुहेयराणं जे । न कुणंति संजमाओ, झाअमि ते पाढगे णिच्चं ॥ 72 / / मिच्छत्तभेयदंसी, चउविहसंघे महागुणनिहाणे । जे गणरक्खणसीला, समरामि सया महोज्झाए ॥ 73 / / coddasajIva'DabhaMge, अंगाइयपूयणं परूवेंते । विणयविवेगणिहाणे, वायगराए सरामि सया ॥ 74 / / नवविहणियाणवज्जी, पोग्गलपरियट्टणंतणिद्देसी । णयखित्ततत्तदंसी, पाढगराए पणिवयामि ॥ 75 / / विकहाचउक्कवज्जी, धम्मकहाकारणाणुओगविए । णिक्खेवधम्मवाए, समरमि णिच्चं महोज्झाए ॥ 76 / /
Page #298
--------------------------------------------------------------------------
________________ 286 श्रीविजयपद्मसूरिविरचितः पंचप्पमायचाई, ववहारसुनाणपवयणंगाई । सम्मत्ताइ कहते, णिच्चं वरवायगे णममि ॥ 77 / / सावगवयविहिवाए, रुइदसभेए सया निरूवेंते । काउस्सग्गपदोसे, हिंसाहिंसासरूवण्णे ॥ 78 / / अडमयचाई सद्धा-पवयणमायप्पभावविण्णाणे । सिरिसिद्धिभेयदसतिग-प्परूवगे पाढगे वंदे ॥ 79 / / वित्तिप्पवत्तणाओ, सड्डगुणे उवैसंति जे सययं । वीसइठाणाराहगा-यारपवीणे सया वंदे ॥ 8 ॥ जीवागारुवएसी, अरुहंतगुणे तहेव सिद्धगुणे । एगत्तं भत्तीए, दंसंते वायगे सरमि ॥ 81 / / कारणतत्तुवएसी, अतत्तगारवतिदंडपरिहारी । सल्लासुहलेसा जे, चयंति ते णममि ओज्झाए ॥ 82 / / वरणीलमेहजोगा, हवंति णीला जहाऽखिला रुक्खा । तह जिणवयणेहि जडे, सीसे णीले कुणंति बुहे ॥ 83 / / रुक्खसमाणा सीसा, वायगवयणाइ मेहसरिसाई । इय णीलगुणो णेओ, झाएअव्वो विहिण्णेहिं ॥ 84 / / पवरोवज्झायपयं, आगमणोआगमेहिं मंतव्वं । उवओगबोहकलिओ, पढमो किरियस्सिओ अण्णो ॥ 85 / / णिक्खेवचउक्काउ, चउत्थपयसाहणा मुणेयव्वा । वायगणामं जेसिं, नामेणं वायगा णेया ॥ 86 ॥ सिरिवायगपडिमाओ, ठवणावरवायगा पवयणम्मि । सब्भावेयरभेया, ठवणाइपरूवणा भणिया ॥ 87 / / अणुहवणीओ जेहिं, वायगभावो य जेहिमणुहूओ । सरियव्वा ते दव्वा, रंगेणं वायगा णिच्चं ॥ 88 ॥ पणवीसैगुणसहिया, गीयत्था सुत्तपाढगप्पवरा । आगमजोगुव्वाही, सूरी दव्वेण जुवराया ॥ 89 ॥ मोहाहिविसच्छाइय-भवियाणं णव्वचेयणं देंते । जे गारुडीसमाणा, ते वंदे वायगा भावा ॥ 90 / सत्थरसायणजोगा, विमैगयद्दियजणे महारुग्गे । धण्णंतरितुल्ला जे, कुणंति ते वायगे वंदे ॥ 91 / / अक्खरचंदणपावो-वयावसामगपरोवयारपरे । सुहसज्ज्ञायाणंदा, किवालुसुयतोसियंगिगणे ॥ 92 / / मग्गपयासणदीवे, दव्वाइण्णे विसालभावड्ढे । सत्तक्खरझाणटे, भावेणं वायगे वंदे ॥ 93 / /
Page #299
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः जे भव्वा गुणरंगा, णिच्चलमणविहियवायगस्सरणा । तेन जयंति कुतित्था, बंभीलच्छीधीसहाया ॥ 94 ॥ सिरिगुरुगुणछत्तीसा - छत्तीसीग्गंथभासियसरूवे । तह संबोहप्पयरे, वित्थारा वणिए वंदे ॥ 95 ॥ पुव्वामेयमुणीहि पत्तं संपज्जए पयं पुण्णा । ते धण्णा लद्धपया, धण्णयरा लद्धतप्पारा ॥ 96 ॥ ते वीरा वरचरणा, उत्तमसुहदंसणा महापुण्णा । जे सययं बहुमाणा, विहिणा सेवंति ओज्झाए ॥ 97 ॥ वायगपयपणिहाणं, चउत्थादियहे मुया विहायव्वं । पणवीस गुणमाणा, काउस्सग्गाइ कायव्वं ॥ 98 उद्देसविही भणिओ, सामण्णविही jaheva siddhathave / jottha'Nattha vi Neo, so साहगधीरभव्वेहिं ॥ 99 ॥ ओज्झाए समरंता, पयत्थभावं सया विभावेंता । ओज्झायमया होज्जा, मज्झत्थणरा विणोएणं ॥ 100 ॥ पयनवगे य चउत्था, परूविया जे पमोयभरभरिया । ओज्झाया णे पुज्जा, झाएयव्वा महुल्लासा ॥ 101 ॥ मणुयत्तं पुण्णेणं, नवपयसंसाहणा व पुण्णेणं । तम्हा चउत्थादियहे, सिरिवायगसाहणा कुज्जा ॥ 102 ॥ गुणरैरंगतरंगो अभियविहाणायराइयपहिओ । विविहोवमसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥ 103 ॥ वायगपयपूयाए, वंदणमाणेहि होज्ज कल्लापं । उवसग्गतिमिरविलओ, खिप्पं हिययप्पसण्णत्तं ॥ 104 ॥ दाणंकणिहिंदु (1995) समे, पव्ववरे नाणपंचमीदिवहे । सिरिसिद्धचक्कभत्ते, जइणरयणरायणयरंमि ॥ 105 ॥ सुहसिद्धचक्कसंगो-वज्झायसयगहिहाणथुत्तमिणं । सुग्गहिवणामधेयो- वयारिगुरुणेमिसूरीणं ॥ 106 ॥ पउमेणं परिरइयं, सुहंकरस्समणहिययपढणट्टं । अह मुणिपमुहाण मुया, धवपणगं च प्यणेस्सामि ॥ 107 ॥ ॥ साहुपयथुतं ॥ सिरिसेरीसापासं, थोऊणं पुज्जणेमिसूरिपए । सिरिसिद्धचक्कसंगं, कुणामि साहुत्थवं विणया ॥1॥ (आर्यावृत्तम्) साहुसमणणिग्गंथा, मुणिभिक्खुसमिअणगारसप्पुरिसा । एवमणेगे भणिया, सिद्धते साहुपज्जाया ॥2॥ 287
Page #300
--------------------------------------------------------------------------
________________ 288 श्रीविजयपद्मसूरिविरचितः जिणवयणाइयजोगा, धण्णाणं चरणसेवणावसरो । साहंति मुक्खमग्गं, भणिज्जइ साहुणो तेणं ॥3॥ विविहतवाइ कुणंता, समणा गंथावहा य णिग्गंथा । बज्झब्भंतरभेया, गंथो उवसिओ दुविहो ॥4॥ नवहा बज्झोऽब्भंतरो, चोद्दसभेओ सुए समुद्दिट्ठो तत्तण्णाणी मुणिणो, मोणी णिक्कारणे समए ॥ 5 ॥ भिक्खणसीला भिक्खू, णिद्दोसत्थेसणोवओगहरा । समगुणकलिया समिणो, कसायसंती समो णेओ ॥6॥ परिचत्तगिहावासा, अणगारा भवविरागया सोही । संमग्गसेवणाओ, सप्पुरिसा साहुणो वुत्ता ॥7॥ पंचमहव्वयजुत्ते, पुढवीकायाइछक्कताणयरे । इंदियणिरोहयारी, खंते णिल्लोहसब्भावे ॥ 8 ॥ संजमविसुद्धजोगी, सुहपडिलेहाइकारगे सरले । सीयाइयमरणंतो-वसग्गसंसग्गणिभीए ॥ 9 ॥ दुहबंधत्तो तासं, विलहंते तत्तबोहपरिवासं । निययप्पिणं कुणंते, समणे समसायरे वंदे ॥ 10 ॥ काउं भवभमणंतं, नियसत्तिवियासगे निरहिमाणे । णिस्संगे पधरंते, जैधम्मे णममि हिलसाहू ॥11॥ ऐदुल मुत्तिए, रयणतईसाहणामहाहेऊ । णिम्मलचरणगुरुवरे, अवलंबते मुणी वंदे ॥ 12 ॥ चिच्चा पंचपमाए, नियगुणसंलक्खधारणाणिउणे । संरुद्धासवदारे, सुहसंजमपालगे वंदे ॥13॥ जिणसासणपासाय- पवेसदारे णिसेसभव्वाणं । संमग्गं दरिसित्ता, पविट्ठपरिदिण्णसाहज्जे ॥14। भव्वोवयाररसिए, विसयायारासए महालद्धी । असुहज्झाणणिवित्ती, हयसल्लतिए समी वंदे ॥ 15 ॥ तित्थयराणारंगी, गारवविकहाकसायपरिहीणे । कयपंचपयत्थच्चे, पणविहसज्झायसंलीणे ॥ 16 ॥ चविहधम्मुवएसी, पडिमावाही सुहंगरे समिए । गुणियगुणरमणे, सुयजोगी तुट्ठणिम्मोही ॥17॥ अणपरिणामी विमए-'णइपरिणामी विसुद्धसत्तगुणे । णियगोयरीप्पसंगे, महुयरतुल्ले सरमि साहू ॥18॥ उप्पलणलगिरिसायर-गयणोरगभरकरब्भमहतुल्ले । मियकमलपवणसरिसे, वाउतिणिसधरणिसंकासे ॥ 19 ॥
Page #301
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 289 तरुकण्णियारणुगुणे, विसवंजुलसीहगयवरिंदसमे । उसहागुरुमेहणिहे, तुंबगससिसंनिहे साहू ॥ 20 ॥ कंचणहंससमाणे, muttNbuypoyvNssNkhnnihe| सिरिफलचंदणतुल्ले, अणगारे सरमि भावेणं ॥ 21 ॥ हियए महव्वयाणं, पणवीसइभावणा विसुद्धाओ । पधरंते वज्जंते, असुहाओ सव्वभावेणं ॥ 22 ॥ अडविहपवयणजणणी-सीलव्वयगुत्तिसमणधम्मरए । सच्चवयणचरणड्डे, वंदे हरिसेण णिग्गंथे ॥ 23 / / नवविहणियाणवज्जी, सीलंगरहाणुरायभत्तियरे । णिक्कामी तवयारी, णिग्गहियासंजमे समणे ॥ 24 ॥ सुहझाणभेयरंगी, णाणाइयसाहगे विमलबुद्धी । मित्तीपमुहभेए, सोडस णिच्च पभावेंते ॥ 25 ॥ असुहज्झाणाईए, णाणाइविराहणाकसायवहे । सुहलेसगोयरिण्णे, दिटिप्पडिलेहणा बोहे ॥ 26 / / अडदसविहसीलहरे, परिहरियतिसल्लदंडतिगदोसे । परिचत्तासुहलेसे, वरिट्ठभिक्खू पणिवयामि ॥ 27 / / आवस्सयाइसामा-यारीसज्झायसिक्खणालीणे । सयलंगुवंगणाणी, अभिग्गहाराहगे वंदे ॥ 28 / / ववहारवयणभेए, जाणते विनयवरणभावण्णे । मयगारवप्पमाए, वसहिपदोसे परिहरंते ॥ 29 / / सिक्खडाणप्पडिमा-धारणसीले विगिद्धिपरिणामे । परिचत्तेसणदोसु-प्पायणदोसे समी वंदे ॥ 30 ॥ चत्तुग्गमाइदोसे, मंडलिदोसासवोहपरिहारे । सुमणे पच्चक्खाणा-वस्सयविगैस्सरूवण्णे ॥ 31 ॥ जिणकप्पथविरकप्पे, आचेलक्काइकप्पचरणाई । पच्छित्ताई साहू, जाणंते सव्वया वंदे ॥ 32 ॥ दिव्वाइओवसग्गे, खंतीइ परीसहेऽवि पसहंते । भयदुहसज्जाचाई, सुहसज्जाभावणासेवी ॥ 33 ॥ पिण्द्देस्न्नासुपान्ने-स्न्नाप्व्र्स्त्त्स्त्तियाबोहे। असुहाओ भासाओ, वज्जते साहुणो वंदे ॥ 34 / / सव्वासंवरवज्जी, मैकरणा सबलदोसपरिहारी । असमाहिविभंगट्ठा-णविहीणे साहुणो सरमि ॥ 35 / / जयणिक्करयाण नमो, थिरनयणाणं पसण्णवयणाणं । उत्तमगुणरयणाणं, जियमयणाणं णमो णिच्चं ॥ 36 / /
Page #302
--------------------------------------------------------------------------
________________ 290 श्रीविजयपद्मसूरिविरचितः मणपज्जओहिनाणी, सुयनाणविसिद्वलद्धिसिद्धिजुए । उत्तमकुलबलजाई, पहाणरुवे सरमि साहू ॥37॥ लज्जालाघवजुत्ते, जीवणमरणाहिलासपरिहीणे । पगइविणीए संते, झाएमि समी पगइभद्दे ॥38॥ मिउमद्दवगुणसोहे, ओयंसिजसंसितेयवच्चंसी । जलयं व लेवरहिए, संख व्व निरंजणे वंदे ॥ 39 ॥ वाउ vva'ppaDibaddhe, गयणं व निरासए पमुक्के य । विहग व्व कुत्तियावण संकासे सरमि णिग्गंधे ॥40॥ गुत्तक्खे जह कुम्मा, भारंडनिदंसणाउ अपमत्ते । सव्वं सहे जह रसा, एगंतपरोवयारयरे ॥ 41 ॥ पावंते चरणेहिं, महीयलं तालयंटदिट्टंता । विहरित्ता सुहदाई, वेरग्गणिही मुणी वंदे ॥ 42 ॥ सिरिसिद्धचक्कसाहग- भव्वेहि दिणे व पंचमे विहिणा । साहुपयप्पणिहाणं, कायव्वं पुण्णरंगेहिं ॥43॥ jar3a वि गुणा साहूणं, जिणसमए भासिया असंखिज्जा । सगवीसैगुणझाणं, तह वि विसिट्टाउ लक्खाउ ॥ 44 ॥ वत्थू दीसह सामं, जह भाणुकराइतावसंततं । तवतावसोसियंगा, तह सामा साहुणो भणिया ॥ 45 ॥ एयणुसारा सामं, धणं भक्खति पंचमे दियहे । सगवीसैगुणमाणा, काउस्सग्गाइ काव्वं ॥ 46 ॥ णिक्खेवचक्केहि, पंचमपयभावणा मुयव्वा । साहु त्ति जेसि णामं, साहू णामेण ते णेया ॥ 47 ॥ पडिमाओ साहूणं, ठवणासाहू प्पहाणगुणहेऊ । सब्भावेयरभेया, बहुप्पयारणिया ठवणा ॥ 48 ॥ अणुहवणीयं जेहिं, साहुसरूवं च जेहिमणुहूयं । साहू ते दव्वेणं, तहप्पयारा विभावस्था ॥ 49 ॥ सगवीसैगुणकलिया, सुयजोगनिओगदक्खगीयत्था । गीयत्थणिस्सिया जे, विहाववियला अमिज्जगुणा ॥ 50 ॥ फलकिरियाजोगावं - चगा जिणाणप्पमाणगुणरंगी । गुरुकुलवासी भावा, साहू ते पुज्जगुरुभत्ता ॥ 51 ॥ सिरिगुरुगुणछत्तीसा-छत्तीसीग्गंथवुत्तविविहगुणे । संबोहाईस मुणी, णिद्दिट्ठे वित्थरा वंदे ॥ 52 ॥ सिरिसाहुपयवियारो, आगमनोआगमेहि णायच्चो । अवओगबोहकलिओ, पढमो किरियणिओ बीओ ॥ 53 ॥
Page #303
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 291 आसण्णसिद्धिएहिं, पत्तं पाविज्जए पयं पुण्णा । ते धण्णा लद्धपया, धण्णयरा लद्धतप्पारा ॥ 54 / / ते धण्णा सप्पुरिसा, णिम्मलयरदसणा महापुण्णा । जे सययं बहुमाणा, विहिणा सेवंति साहुपए ॥ 55 / / सिरिसालिभद्दधण्णे, तिस्सगमेअज्जढंढणकुमारे । खंदगरोहोदाई, णिम्मलगुणसामहत्थि च ॥ 56 / / गयसुकुमालसुबाहू, सुकोसलं हल्लपुंडरीए य । मेहकुमारावंती-सुकुमाले सव्वया सरमि ॥ 57 / / मणगमहाबलसाले, पुज्जविहल्ले दसण्णभदं च । अद्दकुमारेलाई-पुत्तं णिच्चं पणिवयामि ॥ 58 ॥ पुज्जं विण्हुकुमारं, दढप्पहारिप्पसण्णचंदे य । भव्वमहासालमुणिं, पुव्वमुणिंदे सया वंदे ॥ 59 ॥ उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे । ettha'NNattha वि णेओ, सो साहगभव्वजीवेहिं ॥ 60 ॥ समरंता साहुपयं, पयत्थभावं सया वियारेंता । साहुसरूवा होज्जा, मज्झत्था पुण्णमोएणं ॥ 61 ॥ मणुयत्तं पुण्णेणं, नवपयसंसाहणा य पुण्णेणं । एवं पंचमदियहे, साहुपयाराहणं कुज्जा ॥ 62 / / गुणरैरंगतरंगो, अमियविहाणायराइयपमुइओ । आराहगसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥ 63 / / साहुपयच्चणसरणा-वंदणमाणेहि विग्घविद्दवणं । अण्णाणमोहविरहो, चित्तपसत्ती वि णियमेणं ॥ 64 / / वयणिहिणंदिंदु(1995)समे, उत्तमसोहग्गपंचमीदियहे । सिरिसिद्धचक्कभत्ते, जइणउरीरायणयरंमि ॥ 65 / / सिरिसिद्धिचक्कसंगं, साहुथवं पंचमं विसालत्थं । सुग्गहियणामधिज्जो-वयारिगुरुणेमिसूरीणं ॥ 66 / / पउमेणं सीसेणं, कयं पियंकरमुणीसपढणटुं । दंसणपमुहाणमहं, थुत्तचउक्कं करिस्सामि ॥ 67 ॥ ॥ सम्मैंसणपयथुत्तं ॥ सिरिसच्चदेवसुमई, वंदित्तुं णेमिसूरिगुरुचरणं । सम्मैंसणथुत्तं, रएमि सिरिसिद्धचक्कगयं ॥1।(आर्यावृत्त्म्) अवितहणिस्संदेहं, तं जं पडिवाइयं जिणिदेहि । सम्मैंसणमेयं, सुहायपरिणामरूवमिणं ॥ 2 ॥
Page #304
--------------------------------------------------------------------------
________________ 292 श्रीविजयपद्मसूरिविरचितः उवसमखओभएहिं, पढमकसायाइसत्तपगईणं । संवेगाइयलिंगे, से परिणामे समुब्भवाए ॥ 3 ॥ सद्धाहेक एसो, उवयारा कारणंमि णो भेओ । जस्सि सद्धा नियमा सम्मत्तं तम्मि विण्णेयं ॥ 4 ॥ सम्मत्तं जत्थ तर्हि, भयणा माणसवियारसद्धाए । अंतिमपज्जत्तिअपज्जत्तरिहंताइदिनुंता ॥ 5 ॥ अहिगमणिसग्गजोगा- करणक्कमियं तयं समुब्भवए । करणं जियपरिणामो, ताणि सुए तिण्णि वुत्ताई ॥6॥ पढमं जहप्पयट्टं, वीयमपुव्वं तैज्जमणियट्टी । कमसो ताण पवित्ती, णेयं पत्तेयकज्जमिणं ॥7। आउरहियपगईणं, पल्लासंखंसहीणजलहीणं । एगा कोडाकोडी, ठीमाणं कज्जए पढमा ॥ 8 ॥ तयणांतरं च गंठी, कम्मयघणरागदोसपरिणामो । भिदै तं बिहएणं, तैरणं लहै सम्मतं ॥ 9 ॥ आरंभे मिच्छती, कम्मग्गंथियमयानुसारेणं । उवसमियं सम्मत्तं, लहेइ जं कुणै सो पुंजे ॥ 10 ॥ सिद्धतियमयमेयं खओवसमियं लहेइ मिच्छती । जम्हाऽपुव्वायारो, पुंजविहाणं महत्थं तं ॥ 11 ॥ चउगइमयसंसारे, किलेसरूवे धर्मति संसारी । अण्णाणा तिणि तओ, तद्धिययाइं पवुत्ताई ॥ 12 ॥ पढमं वरसम्मतं नाणं वीयं तैज्जसम्मत्तं । तिन्हं समुइयजोगा, णिव्वुइहम्मप्पइट्ठाणं ॥ 13 ॥ सम्मत्तप्पाहणं, तेसुं सम्मत्तभावपरिभट्टा । निव्वाणं न लहंते, जं तब्भट्ठो निहिलभट्टो ॥14॥ सम्मत्तहीणजीवा, न होज्ज कयावि सेसगुणजुग्गा । दव्वचरित्तविहीणा, लहंति मुत्तिं न तव्वियला ॥ 15 ॥ इह दंसणमोहतिगं, taheva'NaMtANubaMdhiyakasAyA / सत्तण्हं पयडीणं, उदया समडंति संसारे ॥16॥ नियवीरियपाबल्लं, तह भव्वत्तट्ठि परिवागो । सत्तक्खयाइएहिं, परेहि वि मणुण्णऊहिं ॥ 17 ॥ तिकरणविहाणजोगा, केइ लहंते पमोयसम्मत्तं । भावरयणमी सुत्ते, वुत्तं गणहारिदेवेहिं ॥ 18 ॥ भावा जिणवैकहिया सच्चा नियमा तहेव निस्संका । इय सद्धा सम्मत्ता, विवाहपण्णत्तिवयणमिणं ॥ 19 ॥ ,
Page #305
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 293 पुग्गलपरियट्टद्धं, जावुक्किट्ठो भवो जहण्णूणो । संधारणिज्जमेयं, हियए कहियस्स तप्पज्जं ॥ 20 ॥ सम्मैंसणवडिया-स्सहयारिप्पबोहचरणेहिं । पडिया वराइ तेसिं, नाणचरित्ताइ णो होज्जा ॥ 21 ॥ एएण कारणेणं, पावंति ण निव्वुई वयणमेयं । उइयं जिर्णिदवुत्तं, कहियं सम्मत्तमाहप्पं ॥ 22 ॥ मुणिवेसाइचरित्तं, दव्वा तेहिं विणा भरहपमुहा । सब्भावसंजमड्डा, खिप्पं पावीअ परमपयं ॥ 23 ॥ न तहा दंसणहीणा, संगमकविलाइया विणयरयणो । अंगारमद्दगो वि य, पालगजुयलं ति दिटुंता ॥ 24 ॥ सेणियकण्हाईणं, सड्डत्तं भण्णए सुसम्मत्ता । सड्डाण दुण्णि भेया, अज्जा सम्मत्तगुणसड्ढा ॥ 25 / / देसविरैहरसड्डा, बीया सिवहेउपयरपाहण्णं । सम्मत्तमिणं सिद्धं, भरहाइसरूवबीयमिणं ॥ 26 / / भरहस्स जम्मभूमी, पुरी विणीया पिया जुगाईसो । जणणीसुमंगलक्खा, चोरासीलक्खपुव्वाऊ ॥ 27 ॥ पणसयधणुमाणंगं, कुमरत्ते सगसयरिलक्खपुव्वाइं । सहसवरिसमंडलिया, इत्थीरयणं सुभद्द त्ति ॥ 28 ॥ सट्ठिवरिससहसाई, गयाइ छक्खंडसाहणे तस्स । सहसवरिसनूणाई, छलक्खपुव्वाइ चक्कित्ते ॥ 29 / / वज्जायंसगभुवणे, चक्की से पढमभावणाभावा । संजाओ सव्वण्णू, दीहाऊ पत्तमुणिवेसो ॥ 30 ॥ इगलक्खपुव्वचरणं, पालित्ता देसणाइ तारित्ता । बहुभव्वणरे पत्तो, मुत्तिपयं निरवसाणसुहं ॥ 31 ॥ सिरिठाणंगज्झयणे, नवमे सेणियचरित्तसंखेवो । उवएसप्पासाए, अभव्वकविलाइदिटुंता ॥ 32 ॥ कण्हो सोलसवरिसे, कुमारभावे य मंडलियभावे । छप्पण्णवरिसकालो, बिसयरिनूणे सहसवरिसे ॥ 33 / / कण्हो करीअ रज्जं, पुव्वभवो तस्स सत्तमं सग्गं । महुराए सो जाओ, जणओ वसुदेवभूमिवई ॥ 34 ॥ दहधणुमाणसरीरो, सहसवरिसपुण्णजीवणो णीलो । गोयमगुत्तीअ से, तह जणणी देवई तस्स ॥ 35 ॥ महुराए नयरीए, गेहे कंसस्स कण्हजम्मो य । वुड्डी गौलगामे, बारवइए कयं रज्जं ॥ 36 / /
Page #306
--------------------------------------------------------------------------
________________ 294 श्रीविजयपद्मसूरिविरचितः कोसंबीनयरीए, अडवीए बाणवेयणामरणं । जायं तह गुरुबंधू, रामो कहस्स रूवमिणं ॥37। धम्मायरिओ पुव्वे, भवम्मि पुज्जो दुरंतसेणगुरू । मरिऊण गओ निरए, तइए तग्गइयबद्धाऊ ॥38॥ इयणेगकारणेहिं, पुज्ज माऽऽसाइणेह सुत्तत्थे । पढमे सुत्ने पढमं तं गहियं पवरसम्मतं ॥ 39 ॥ आवस्सए विसेसे, बुत्ता मुत्ती सुनाणकिरियाहिं । वाई पुच्छर कम्हा, इह दीसइ दंसणागहणं ॥ 40 ॥ अण्णयवैरेगेणं, नाणं सहयारि दंसणेण सया । जत्थ ण्णाणं तहियं, होज्जा नियमेण सम्मत्तं ॥ 41 ॥ सम्मत्तं जत्त तहि, नाणं खलु दुण्हमेवमी वत्ती । अण्णाणं तं नाणं, जं सम्मत्तेण परिहीणं ॥ 42 ॥ कि कारणमित्र कहमो, मिच्छत्तण्णियमिणं कहं नाणं विसमीसियं jaha'NNaM, पसमरईए तहा वुत्तं ॥43॥ अज्जत्तयमण्णाणं, पि होज्ञ मिच्छत्तभावसंमिस्सं । ता सम्मद्दीद्वीणं, नाणं ति पसिद्धिमावणं ॥ 44 ॥ अंतब्भावं किच्चा, सण्णाणे दंसणस्स पण्णत्तो । आवस्सए विसेसे, मोक्खो वरनाणकिरियाहिं ॥ 45 ॥ दंसणमिह सम्मतं तं पुण तत्तत्थसद्दहणरूवं । संबोहप्पयरणए, वुत्तं हरिभसूरीहिं ॥ 46 ॥ सुद्धरुई सम्मत्तं, जिणुत्ततत्तेसु जोगसत्थंति । तत्थत्थसद्दहाणं, सम्मद्दंसणमिणं सुते ॥47॥ सव्वेसि णिस्संदं तत्तत्थियसदृहाणसम्मत्तं । कारणकज्जसहावो, भणिओ सम्मत्तसड्डाणं ॥ 48 ॥ सम्मत्तस्स सरूवं, किं किं सद्धाइ दुण्हमवि भेया । एवं पुच्छइ वाई, उत्तरमेयं गुरू दे ॥ 49 ॥ अत्थाविसेसभावा, सद्धा वरभावणाउ माणसिया । सणीणं होज्जेसा, na'NNesiM चित्तवैरेगा ॥ 50 ॥ रागा वा दोसा वा अण्णाणा वा वितहभासणं होज्जा । नियपरदोसच्छायण - हेऊउ वएज्ज रागिनरा ॥ 51 ॥ देसा कहिज्ज वयणं, असंतदोसोवदंसणटुस्स । सत्तूणं विवरीयं, एवमबोहा असच्चत्थं ॥ 52 ॥ जीवाजीवाईणं, तत्तं जाणेइ जो न से कैया । भासिज्ञाऽतच्चत्थं जीवमजीवं वएज्जत्ति ॥ 53 ॥
Page #307
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः एयाणि कारणाई, नासेइ जिण त्ति वयै सच्चत्थे । धम्मो जिणपण्णत्तो, कल्लाणयरो परत्थेह ॥ 54 ॥ से सासयसुक्खदओ, न धणाइ तह विओगभावत्ताइ । अरिहंतो मे देवो, गुरुणो चारणाइउज्जुत्ता ॥ 55 ॥ धम्मो करुणासंजम तबरुवो भहसाहगा तिष्णि । इय भावणण्णयगया, सद्धा जिणएहि पण्णत्ता ॥ 56 ॥ एआ भिन्नसरूवं, सम्मत्तं जीवपरिणैविसेसं । उवसमखयाइएहिं होज्जा सत्तण्ह पयडीणं ॥ 57 ॥ संवेगाइयलक्खं, कहए आवस्सईय निज्जुत्ती । गुरुभद्दवाहुरैया, तत्तत्थरहस्समत्तमिणं ॥ 58 ॥ जत्थ जहिं सुहसद्धा, सम्मत्तं तत्थ तत्थ नियमाओ । साहियमणपज्जत्ती, पाणदसगधारगा तत्तो ॥ 59 ॥ तित्थयराइयगुणिणो गब्भत्था पुव्वगैयसम्मत्ता । लोगुत्तरसद्दहणा, होज्जी नाओऽवि भासे ॥60॥ जत्थ य धूमो नियमा, tattha'gaNI जह महाणसे वत्ती । धूम्मस्स होइ भयणा, jattha'Nalo तत्थ धूम ति ॥ 61 ॥ एयट्ठसाहण, दिट्टंतो लोहगोलगो तत्तो । एवं सम्मद्दंसण, सद्धोवणयं वियाणिज्जा ॥ 62 ॥ सम्मत्तं जत्थ तर्हि सद्धा भयणा जहा निणिदाणं । गब्भत्थाणं मणप-ज्जत्तीए पुव्वसमयम्मि ॥ 63 ॥ तयणंतरम्मि समए, दुगसम्भावो तओ य परमत्था । भिन्नं सम्मत्तमिणं, सद्धा भिन्न त्ति पण्णत्तं ॥ 64 ॥ गणिय तहावुवयारा, सद्धा कज्जस्स दंसणविहेए । एगत्तमभेयनया, भणिज्जए दोसु णो भेओ ॥65॥ पडिवाइयधम्मदुगे, वित्तीए धम्मसंगहग्गंथे । एवं पट्टं भणियं, वुच्छं पण्णत्ततप्पज्जं ॥ 66 ॥ माणसवियाररूवा, सद्धा तम्हेगयाइजीवेसुं । अपज्जत्तेसु तहा, सिद्धासु लक्खणं भणियं ॥ 67 ॥ सम्मत्तस्स ण घडए, मणवहरेगा पहूहि पण्णत्तं । अवि तेसिं सम्मत्तं, इय णिज्जुत्तीइ गुणगुरूणा ॥ 68 ॥ "सम्मतं सुहभावे", सव्वगयं लक्खणं हु वृत्तमिणं । बोहियनवतत्ताणं, सम्मत्तं होज्ज जीवाणं ॥ 69 ॥ एवं सइभावेणं, अयाणमाणाण सद्दहंताणं । सम्मत्तं ति कहमिणं, एवं पण्हस्स पडिवयणं ॥ 70 ॥ 295
Page #308
--------------------------------------------------------------------------
________________ 296 श्रीविजयपद्मसूरिविरचितः नो नाणस्साभावं, अयाणमाण त्ति वयणमिह कहए । अप्पण्णाणत्थमिणं, vavahAro'vi'ttasaMvayae // 71 / / अप्पधणो बहुधणिया, भासिज्जइ णिद्धणत्ति णावीयं । वत्थविहीणो लोए, वुच्चै परिजिण्णवत्थत्ता ॥ 72 / / एवं जइणो होज्जा, तया न नाणं असंतसम्मत्ते । सइ एवं चारित्तं, न होइ मुत्ती कहं तैया ॥ 73 / / जिणपण्णत्तं सच्चं, तिसद्धिअंगीण होज्ज सम्मत्तं । मासतुसाइजियाणं, मुत्ती घडए भणियभावा ॥ 74 / / वित्थारा करणतिगं, समदंसणपईवगंथम्मि । कहियंति भणिज्जइ, णो इह संखित्तप्पयासाओ ॥ 75 / / सत्तण्हं पयडीणं, उवसमभावा समुब्भवै सद्धा । उवसमियं सम्मत्तं, उदयनिरोहो उवसम त्ति ॥ 76 / / एयम्मि पएसोदय, रसोदया सव्वहा ण सत्तण्हं । एतो कहियं सुत्ते, तत्तत्थे भावसम्मत्तं ॥ 77॥ अंतमुत्तट्ठीयं, पाविज्जइ सयलभवयचक्कम्मि । पणवारा एगभवे, दोवारा भव्वजीएहिं ॥ 78 / / गुणठाणगा चउत्था, अट्ठगुणट्ठाणगेसु तं होज्जा । आगयपडणसहावा, वुत्तं पडिवाइसम्मत्तं ॥ 79 / / तं खाइयसम्मत्तं, जं होज्जा पयडिसत्तगविणासा । ऐनिम्मलस्सहावं, तल्लाहो इक्कसो भणिओ ॥ 80 / / साइअणंतट्ठीयं, अंतमुहुत्तं लहूउ उक्किट्ठा । साहियतेत्तीसद्धी, उद्दिस्स भवत्थभावदसं ॥ 81 / / गुणठाणगा चउत्था, इक्कारगुणनिकेयणेसु तयं । अप्पडिवाइसहावं, सिद्धेसु वि तं मुणेयव्वं ॥ 82 / / पहुसामइयंगीणं, सम्मत्तमिणं मणुस्सभावेणं । तस्सारंभो होज्जा, पंचभवा तस्स उक्किट्ठा । / 8 / / इक्काइ भवण्णाणं, सुण्णेयं कण्हपंचभवगणणा । वसुदेवाइयहिंडी-पमुहग्गंथेसु निद्दिवा ॥ 84॥ सत्तण्हं पयडीणं, उइयखयाऽणुइयपसमभावाओ । जा सद्धा सम्मत्तं, खओवसमियं तयं तहियं ॥ 85 / / छण्हमुदओ पएसा, रसोदओ सम्ममोहणीअस्स । खाओवसमियभावं, असंखवाराउ पाविज्जा ॥ 86 / / अंतमुहत्तं लहुयं, साहियछावट्ठिसायरे गुरुयं । गुणठाणगा चउत्था, सत्तमगुणठाणगावहियं ॥ 87 / /
Page #309
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 297 लहए खाइयसद्धं, खाओवसमी पवुड्डभावेहिं । पडिओ उण मिच्छत्तं, एयं ता वुड्डिपडिवायं ॥ 88 ॥ उवसमिए उक्किट्ठा, आवलिया छक्कसेससमयम्मि । खणमाणे य जहण्णा, पढमकसाओदया पडणं ॥ 89 ॥ अप्पत्ते मिच्छत्ते, सम्मत्तासायणं जहिं होज्जा । सासायणसम्मत्तं, जहुत्तकालं च विण्णेयं ॥ 90 ॥ पडिवाइदंसणं तं, भवचक्के पंचवारसंपत्ती । दोवारा इक्कभवे, बीज्जगुणठाणगं तम्मि ॥ 91 ॥ खाओवसमियरूवं, णायव्वं वेयगं ति पावयणे । एवं समयट्ठीयं, इगसो लाहो हवै तस्स ॥ 92 ॥ खाओवसमियजीवो, लद्धं खाइयविसिट्ठसम्मत्तं । नासिज्ज पगैछक्कं, सत्तण्हं तयणु पज्जते ॥ 93 / / सम्मत्तमोहखवणं, करेइ तत्थंतिमे खणे सद्धा । जा तं वेयगमिटुं, गुणठाणचउक्कसब्भावं ॥ 94 / / वेयगसम्मट्टिई, समयाणंतरखणे हवै नियमा । खाइयसम्मद्दिट्ठी, ता वुड्गियं तयं भणियं ॥ 95 / / तत्तत्थसद्दहाणं, एगविहं दुविहमहिगमणिसग्गा । निच्छयववहारेहि, नायव्वं दुविहमेवं वा ॥ 96 / / दव्वा भावा व दुहा, सम्मत्तं कारगाइभेएहिं । तिविहं चउविहमेयं, होज्जा सासायणक्खेवा ॥ 97॥ सम्मत्तस्स विरोहो, मिच्छत्तेणं ति तेण तब्भेया । अट्ठण्हं पयडीणं, विसेसठीयं ति तं मुक्खं ॥ 98 / / पंचविहं तं वुत्तं, आभिग्गहियाणभिग्गहणभावं । आभिणिवेसियमेवं, संसइयावत्तमिच्छत्तं ॥ 99 / / मिच्छत्ततत्तबोहा, पालिज्जइ पुण्णपत्तसम्मत्तं । जावंतमुहुत्तमवि य, लद्धं नासेइ बहुभमणं ॥ 100 / सुलहं चक्कित्ताइ, सम्मत्तं दुल्लहं महाणंदं । ता भावरयणमेयं, संपत्तिनिहाणनाणदयं ॥ 101 / / णिव्वुइयबोहिमूलं, पुण्णनयरदारतुल्लसम्मत्तं । सिवहम्मपीढमप्पिय-गुणरयणपीडगं सुहयं ॥ 102 / / एयप्पहावकलियं, सिलाहए को सुही न सम्मत्तं । दुग्गइदुहं लहेज्जा, लभ्रूण वि लोयसामित्तं ॥ 103 / / सम्मत्तणुहावेणं, अक्खयसोक्खं लहिज्ज परमपयं । सम्मत्तधणो धणियो, णिक्काइधणं महादुहयं ॥ 104 / /
Page #310
--------------------------------------------------------------------------
________________ 298 श्रीविजयपद्मसूरिविरचितः एएणं दाणाई, सहलाइं तच्चरयणसम्मत्तं । परमो बंधू मित्तं, परमं परलाहरूवमिणं ॥ 105 / / अणुवमसुक्खनिहाणं, समत्थकल्लाणरुक्खबीयमिणं । भवसायरपोयनिहं, दुरियतरुकुढारसंकासं ॥ 106 / / परमामियतित्थमिणं, देवाण वि दुल्लहं च सम्मत्तं । अगणियजीवा सिद्धा, पावंति परं पयं तम्हा ॥ 107 / / सम्मद्दिट्ठी जीवा, सयणाइकुडुंबमत्थ पालेंते । जैवि तहावियभावा, भिन्ना चिटुंति पैदियहं ॥ 108 / / धत्ती जह खेलेए, रायकुमारे जैवि हिययभावेहिं । चिट्ठइ तहवि विभिण्णा, तह धत्तीसरिससम्मत्ती ॥ 109 / / कुणै न पावाई से, निद्दयभावेहि पुण्णकरुणदो । निरुवायपराहीणो, कुव्वंतो कंपए हियया ॥ 110 ॥ तच्चायाहिमुहो सो, चारित्तं गिहिउं महुस्साही । गेहट्ठियमुणिवेसं, दुटुं पाविज्ज वेरग्गं ॥ 111 / / घोरुवसग्गावसरे, वि य सावगकामदेवपमुहाणं । सरै सया दिटुंते, न चलै सम्मत्तभावाओ ॥ 112 / / तिव्वुदया कम्माणं, कैया जाणइ न सुहुमतत्तत्थे । तैया वि सुद्धसद्धं, रक्खइ संकेइ णो लेसा ॥ 113 / / सम्मत्तं संकाए, होज्जा मलिणं पणाइयारगणे । वारेइ धम्मकिरियं, जिणपण्णत्तं पसाहेए ॥ 114॥ जिणजिणमयमयरागी, चिच्चण्णं कयवरं विभाविज्जा । सम्मत्ती भववासं, मण्णिज्जा निगडसारिच्छं ॥ 115 / / सम्मत्तं नियवंसे, ठवेइ जो मुत्तिसम्मुहो तेणं । ठविओ सईयवंसो, सयलो सम्मत्तदाणाओ ॥ 116 / / सक्काणुट्ठाणाई, करेइ तैयरविहिं पसद्दहै । एवं पि संकुणंतो, सो चारित्ता लहै मुत्तिं ॥ 117 / / वररुइबंभवयाई, भवसायरतारगाइ तुंबाई । संधारतो ताई, निमज्जए त्थीनईसु कहं ॥ 118 / / नवपयसाहणसमए, छठे दियहे सरिज्ज सम्मत्तं । सगसट्ठिगुणझाणं, कायव्वं विचलचित्तेणं ॥ 119 / / दंसणपयपणिहाणं, आगमनोआगमेहि कायव्वं । उवओगनाणकलिओ, पढमो किरियण्णिओ बीओ ॥ 120 / / निक्खेवचउक्काओ, दंसणपयभावणा कुणिज्ज सया । दंसणमी जस्सक्खा, नामेणं दंसणो सेऽत्थ ॥ 121 / /
Page #311
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 299 दंसणगुणीण पडिमा, ठवणा दंसणमी स्सुए भणियं । गुणगुणिविभेयभावा, विरूवठवणा कहं होज्जा ॥ 122 / / खाओवसमियदिट्ठी, दव्वेणं दंसणं मुणेयव्वं । सम्मत्तमोहणीओ-दयपोग्गलियं तयं जम्हा ॥ 123 / / अमुणियपरमत्थाणं, सच्चं जिणवुत्तमेयमी सद्धा । दव्वेणं सम्मत्तं, अणुवओगी य अत्थण्णो ॥ 124 / / नवतत्तबोहकलिया, सद्धा जा सा य भावसम्मत्तं । अहवा जं दव्वेणं, सम्मत्ता होज्ज विवरीयं ॥ 125 / / उदयदुगाभावजुयं, उवसमियं खाइयं च सम्मत्तं । सब्भावदंसणं तं, अपोग्गलसिट्ठपरिणामं ॥ 126 / / दंसणपयपणिहाणं, एवं छठे दिणे कुण्णिज्ज मुया । सगसट्ठिगुणणुमाणा, काउस्सग्गाइ पण्णत्तं ॥ 127 / / उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे । विण्णेओ सेऽण्णत्थवि, संसाहगभव्वमणुएहिं ॥ 128 / / दंसणपयं सरंता, पयत्थसब्भावणं विभावेंता । दंसणरूवा होज्जा, मज्झत्थणरा विणोएणं ॥ 129 / / मणुयत्तं पुण्णेणं, लब्भइ सिरिसिद्धचक्कसंसेवा । जाणित्ति य हरिसेणं, ताए सहलं भवं कुज्जा ॥ 130 / / गुणरैरंगतरंगो, अभियविहाणायराइयपमुइओ । विविहोवमसिरिसंघो, नियगुणमोयं लहेउ सया ॥ 131 / / दंसणपयसंपूया-वंदणमाणेहि होज्ज कल्लाणं । / उवसग्गतिमिरविलओ, वरपडिहालद्धिसिद्धीओ ॥ 132 / / दाणंकनिहिंदु(1995)मिए, वरिसे सोहग्गपंचमीदियहे । सिरिसिद्धचक्कभत्ते, जइणउरीरायणयरम्म ॥ 133 / / सम्मदसणथुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, रइयं जसभद्दपढणटुं ॥ 134 ॥ पढणाऽऽयण्णसीला, भव्वा पावंति मंगलालीओ । नाणाइथुत्ततितयं, पुण्णाणंदा प्पणेस्सामि ॥ 135 / / ॥ नाणपयथुत्तं ॥ वंदिय सम्मत्तपयं, उवयारगणेमिसूरिगुरुमंतं । सम्मण्णाणत्तवणं, विहेमि विविहाणुओगमयं ॥ 1 ॥ (आर्यावृत्तम्) मणवयणकायतावं, जं सामै दिण्णभावसिरिपयरं । सण्णाणसंजमाणं-दभरियमहिलत्थतत्तदयं ॥ 2 ॥
Page #312
--------------------------------------------------------------------------
________________ 300 श्रीविजयपद्मसूरिविरचितः परमप्पहावकलियं, अबीयतिहुयणविलद्धविजयधयं । सव्वव्वावगवज्जं, दरिसणसत्थेसु पसमदयं ॥ 3 ॥ उइयं नायं दाउं, सेसाहिलदंसणाण जं सक्कं । तमणेगंतदरिसणं, जयै सियावायणिपक्खं ॥ 4 ॥ तम्मि परमपयलाहो, वुत्तो जिणएहिं नाणकिरियाहिं । संखित्तवयणमेयं, वित्थडवाओ य तत्तत्थे ॥ 5 ॥ वाई पुच्छइ कम्हा, नाणस्साइग्गहणमत्थ किरियाए । इह पण्हुत्तरमेयं, विण्णेयं पुज्जगुरुभणियं ॥ 6 ॥ नाणेण सया होज्जा, किरियाराहणमदोससाहल्लं । एत्तो नाणस्साइ-ग्गहणं विहियं पवयणम्मि ॥ 7 ॥ जह तिहलाइ करेंते, जलं विसुद्धं तहा वरतवेणं । संपक्खालिज्जंते, परिजिण्णोवचियकम्ममला ॥ 8 ॥ अहिणवकम्मनिरोहो, किज्जइ सुहसंजमेण दुण्हं पि । साहणविहिप्पबोहो, होज्जा नाणेण णण्णेणं ॥ 9 ॥ तम्हाऽऽवस्सयसुत्ते, णिज्झुत्तीए पयासगं नाणं । तह सोहिया तवस्सा, गुत्तिहरो संजमो तिण्हं ॥ 10 ॥ जोगा मुत्ती भणिया, अत्थवि सण्णाणपढमपरिगहणं । दसवेयालियसुत्ते, पढमं नाणं तओ करुणा ॥ 11 ॥ करुणाचारित्ततवो, धम्मो जीवाइतत्तपरिबोहा । पालिज्जइ सुद्धदया, तम्हा नाणस्स पाहण्णं ॥ 12 ॥ दुग्गइयं सुग्गइयं, किमत्थि तं जाणए न अण्णाणी । छज्जीवणियज्झयणे, सिझंभवसूरिवयणमिणं ॥ 13 / / सेयं ममं कम्हा, हेयाइं काइ पावकरणाइं । किं भक्खं किमभक्खं, किमपेयं पेयमवि मे किं ॥ 14 ॥ अणुओगसरूवं किं, देवनिरयठाणजीवियप्पाणा । भवकायट्ठीसिद्धा, सिद्धठिई सुक्खदुहहेऊ ॥ 15 / / नवतत्तदव्वछक्कं, उव्वट्टणवट्टणाउ सेढीओ । सत्ताठीरसघाया, संकम चिय कम्मनिज्जरणं ॥ 16 / / उदयनिसेयाबाहा-भेया विविहा तहेव जीवाणं । लोयपयत्थुस्सग्गा-ववायनयमाणगमभंगा ॥ 17॥ विहिपडिसेहकसाई, तेसिं सब्भावतत्तरूवं किं । एएसिं पण्हाणं, पडिवयणं होज्ज नाणाओ ॥ 18 ॥ सण्णाणुवओगित्तं, वियारिऊणं विसिट्ठविण्णेहिं । बहुसुत्ताइसु वुत्तं, नाणं नयणं तैज्जमिणं ॥ 19 ॥
Page #313
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 301 जं जाणिज्जइ एत्तो, ऐंदियत्था अलोइओ भाणू । अंतरतमतिमिरहरं, चित्तालंकारहं नाणं ॥ 20 ॥ सोहै नाणी नाणा, न तहण्णो भूरिभूसणविभूसो । कुसलत्तेणाऽऽगिज्जं, नाणधणं लोयमाणदयं ॥ 21 ॥ नाणा दुक्खविणासो, मुक्को तेणो निवेण विण्णाणो । सम्मग्गदंसगं तं, उम्मग्गनिवारगं नाणं ॥ 22 / / हेओवाएयत्थे, नाणी खिप्पं विबोहए नाणा । सण्णाणवज्जमेयं, तोडइ कम्मायले विसमे । / 23 / / नाणं मणसुद्धियरं, अणद्धियसुहासमाणयं नाणं । कंचणकुंभसमाणा, किरिया सण्णाणसक्कारा ॥ 24 ॥ किरिया सण्णाणजुया, रविकंतिनिहा तहा विगयनाणा । खज्जोयपयासनिहा, जाणिज्जा नाणमाहप्पं ॥ 25 ॥ भस्सियदद्दुरतुल्ला, किरिया नाणण्णिया विमलनाणा । होज्जुड्डगमणसमणा, कहंति य ण्णाणसाराई ॥ 26 / / नामुक्करिसो चरणं, नाणं परिपक्कमेव jassa'sthi । तस्स चरित्तं नियमा, पसमरईए वि तह भणियं ॥ 27 / / नाणस्स फलं विरई, होज्ज जया मोहवासणासंती । नाणफलं सच्चमिणं, लद्धं तैया वियाणिज्जा ॥ 28 ॥ अप्पा धम्मे सूरो, नाणा मोहं पराजिणइ सूरो । तयणंतरम्मि समए, अप्पियसंति लहिज्ज परं ॥ 29 / / इंद व्व नाणवज्जो, कीलै णंदणवणम्मि विण्णमुणी । सहयाणंदसरूवे, अगणियसण्णाणमाहप्पं ॥ 30 ॥ निरवहिनाणनिहाणा, कम्मुदए होज्ज णो कया खेओ । अवि गीया संवयए, रहस्ससंखेववयणमिणं ॥ 31 ॥ पारद्धाइ समाइ, नाणीणमियरजणाण ण किलेसो । नाणीणं धिज्जाओ, इयरेसिं णो तहाऽधिज्जा ॥ 32 ॥ णिव्वुइपहपडिवण्णा, होज्ज कयत्था पबोहजुत्तंगी । एगंतदंसणत्था, कहंति समयाणुसारेणं ॥ 33 ॥ न विणा नाणं मुत्ता, जडिसिहिमुंडी वि जत्थतत्थरओ । पणवीसैतत्तण्णो, मुच्चै नत्थित्थ संदेहो ॥ 34 / / सव्वाइं कम्माइं, दहए नाणाणलो इय कहेए । अज्जुणपासे कण्हो, नाणं किरियानिरवइक्खं ॥ 35 / / मुत्तिनिबंधणमेए, मण्णंते जइणदंसणं वयए । साविक्खेहिं मुत्ती, होज्जा सण्णाणकिरियाहिं ॥ 36 / /
Page #314
--------------------------------------------------------------------------
________________ 302 श्रीविजयपद्मसूरिविरचितः मुत्तिप्पयाणसत्ती, देसा पत्तेयनाणकिरियासुं । दोसुं संमिलिएसुं, विण्णेयं पुण्णसामत्थं ॥ 37 ॥ किरिया अंधसमाणा, पण्णत्ता जा य विगयविण्णाणा । पंगुसमाणं नाणं, कियाविहीणं मुणेयव्वं ॥ 38 ॥ सव्वाणुओगकलिए, विवाहपण्णत्तिपंचमंगम्मि । सिरिदेववायगेणं, रइए नंदीप्पवरसुत्ते ॥ 39 ॥ आवस्सए विसेसे, सामाइयसुत्तविवरणसरूवे । पंचविहं पण्णत्तं, गणहरपमुहेहि पुज्जेहिं ॥ 40 ॥ मैनाणं सुयनाणं, वरोहिमणपज्जवं च केवलियं । सूराइयावि भणिया, पंचविहा लोयदित्तियरा ॥ 41 ॥ नाणं पयासरूवं, सुयदिटुंताऽवि भासगं चेव । नाणप्पयाससद्दा, एगट्ठा एव वुत्तमिणं ॥ 42 ॥ मणधाऊ नाणत्थो, पंचिंदियमाणसुब्भवं नाणं । विण्णेयं मैनाणं, सद्दत्थवियारणाभिण्णं ॥ 43 ॥ आभिणिबोहियमेवं, नंदीसुत्ते पभासियं गुरूणा । तस्सेव परं नामं, भिण्णत्थत्तं न लेसाओ ॥ 44 ॥ होज्जा जुग्गपएसे, ठियाण सद्दाइयाण परिबोहो । मैनाणे तत्तत्थे, संववहारिज्जपच्चक्खं ॥ 45 / / वुत्तमिणं मैनाणं, सम्मदिट्ठीण होज्ज सम्मत्ते । अट्ठावीसइभेयं, नंदीसुत्ताइणिद्देसा ॥ 46 / / वंजणवग्गहभेया, करणचउक्का पभासिया चौरो । होज्ज ण मणनयणाणं, अपप्पयारिस्सहावाओ ॥ 47 ॥ अत्थुग्गहिहावाया, पंचिंदियमाणसेहि जाअंते । तह धारणियमईए, गणणा अडवीसभेयाणं ॥ 48 / / इंदियमणसंजायं, सद्दत्थवियारणं कुणंतस्स । जो बोहो सुयनाणं, चोद्दसहा वीसहा सुत्ते ॥ 49 / / भासिज्जमाणसद्दा, अहवा सिरिताडपत्तवण्णाली । तं दव्वसुयं तेणं, पयत्थनाणं च भावसुयं ॥ 50 ॥ कारणकज्जसहावं, दुविहसुयं सम्मदिट्ठिजीवाणं । एयं सुयनाणावर-णखओवसमा समुब्भवए ॥ 51 ॥ एगिदियाइसु तयं, तव्विरहे घडै णेव चउसण्णा । अप्पट्ठज्झवसाओ, सण्णाऽऽहाराइअणुऊलो ॥ 52 / / एयासयाउ भणियं, एगिदियपमुहजीवसंदोहे । सुयनाणं ति कहते, कम्मग्गंथाइसत्थाई ॥ 53 / /
Page #315
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 303 इंदियमणसाहज्जं, मैसुयनाणं परोक्खमी वुत्तं । पच्चक्खमवहिनाणं, मणपज्जवकेवलं तिण्णि ॥ 54 ॥ तमवहिनाणं गैयं, जमप्पणिदयमणाणवेक्खिययं । रूवीणं विण्णाणं, वण्णाइसमण्णिया रूवी ॥ 55 ॥ जाणिज्जइ मणभावे, जत्तो मणपज्जवं तयं वुत्तं । दव्वमणं भावमणं, मणं दुहा तत्थ दव्वमणं ॥ 56 / / आलंबणाउ जेसि, वियारसेढी पयट्टए दुविहा । मणपुग्गलाणि ताई, भावाउ वियारपरिणामा ॥ 57॥ गहणं सकायजोगा, मणपरिणमणं मणस्स जोगेणं । मणपज्जवा मुणेए, मणभावा चेव णो बज्झे ॥ 58 / / अणुमाणेण घडाई, माणसपुग्गलगणे तयायारो । पडए छउमत्थाणं, हवै सया दव्वभावमणं ॥ 59 ॥ भावमणव्वैरेगो, सव्वण्णूणं ति सव्वभावाणं । संपुण्णं विण्णाणं, केवलनाणं मुणेयव्वं ॥ 60 ॥ इक्कं सुद्धं साहा-रणपुण्णाणंतमत्थपणगमिणं । अव्वाघायं च तहा, केवलसद्दस्स छ?त्थो ॥ 61 / / छउमत्थत्तगयाणं, विगमे नाणाण केवलं होज्जा । केवलमिक्कमियत्थो, गुरुगम्मा सव्वसुत्तत्था ॥ 62 / / आवरणंसविणासे, मैसुयपमुहाइ विज्जमाणाई । तस्सव्वविरहकाले, कहं न ताई विसिट्ठाई ॥ 63 / / घणछाइयभाणुकरा, कडछिद्दविणिग्गया कडाईणं । विरहे जहेव न तहा, इमाणि सव्वावरणविगमे ॥ 64 / / अवरे जहिणुग्गमणे, संतावि गहाइया विहलसत्ता । मैनाणाईणि तहा, केवललद्धीइ विहलाई ॥ 65 / / आवरणमेलविरहा, सुद्धत्थो केवलस्स पुण्णंति । पाउब्भवए पुण्णं, आवरणिज्जप्पणासाओ ॥ 66 / / केवलसरिसं नाणं, नण्णमसाहारणं तयं तत्तो । केवलमणंतनाणं, अणंतदव्वाइविण्णाणा ॥ 67॥ केवलमव्वाघायं, कडाइवाघायसव्वविरहाओ । मैनाणाइसरूवं, एवं भणियं जहासुत्तं ॥ 68 / / सहभावगयाइं दो, मैसुयनाणाइ सामिकालेहिं । कारणविसयपरोक्ख-त्तणेहि दुण्हं समाणत्ता ॥ 69 / / पच्चक्खनाणलाहो, परोक्खनाणीण होज्ज णण्णस्स । ताऽवहितिगस्स पुव्वं, मैसुयनाणाण पण्णवणा ॥ 70 / /
Page #316
--------------------------------------------------------------------------
________________ 304 श्रीविजयपद्मसूरिविरचितः मैवियलो सुयनाणं, लहै न ता भासियं मइण्णाणं । आईए मैपुव्वं, सुयं मई णत्थ सुयपुव्वा ॥ 71 / / कालाइपंचगेणं, सम्मेऽवि य कारणाइहेऊहिं । सत्तहि दोण्हं भेओ, न चलिज्जा कज्जमिक्केणं ॥ 72 ॥ मैसुयणंतरमवही, सामिविवज्जयठिईहि लाहेणं । सम्मा ता मणनाणं, अज्झक्खत्ताइसाहम्मा ॥ 73 / / पच्चक्खत्तं भावो, छउमत्थत्तं च रूविविसयत्तं । अवहिमणपज्जवेसुं, साहम्मं चौहिमेएहिं । / 74 / / अपमाउत्तमभावा-'वसाणलाहेहि तीहि हेऊहिं । मणपज्जवनाणाओ, अणंतरं केवलं कहियं ॥ 75 / / सपरोवयारदक्खं, सुयं सुराहिट्ठियं पहावर्3e । वियरणपदाण जुग्गं, विहावविलओ सुयण्णाणा ॥ 76 / / मिच्छानाणं दुहयं, सम्मण्णाणं भवण्णवतरंडं । पुव्वहरारियरक्खिय-मंबा हिट्ठा पलोइत्ता 77 / / लोयालोयसरूवं, नियपरगुणपरिचओ सुयण्णाणा । दीवपईवसमाणं, सुयनाणं कप्परुक्खनिहं ॥ 78 / / तत्तण्णया सुयाओ, सुयबहुमाणा सुदेवगुरुधम्मा । इह बहुमया विवक्खं, गुरुपण्णत्तं वियारिज्जा ॥ 79 / / इहियं केवलनाणा, सुयनाणं गोयरीइ दिटुंता । साविक्खवयणमेयं, गुरुमैपरतंततत्तत्थो । / 8 / / इक्कंपि य सुयवयणं, सिग्धं नासेइ सयलदुरियाई । सामाइयपयभावा, अणंतभव्वा गया मुत्तिं ॥ 81 / / आगमसद्धाइ पए, पए पवरमंगलालिकल्लाणं । हवै सुयब्भासेणं, अदिट्ठपरमत्थविण्णाणं ॥ 82 ॥ विच्छिण्णप्पायमिणं, अहुणा दीसइ विहीणकालाओ । नागज्जुणाइसूरी, करीअ तं पुत्थयारुहियं ॥ 83 / / एयं वियारिऊणं, सड्ढा पूएंति परिलिहावेंते । न लहंति मूयभावं, दुग्गइपीडा पणासंते ॥ 84॥ सुययूयाइ जडत्तं, मैहीणत्तं ण सयलसुयबोहो । तत्तपयासणसत्ती, केवलसिवसंपया हुज्जा ॥ 85 / / वत्थाइदाणेहि, सम्माणं पाढगाण हरिसाओ । पकुणंता भव्वणरा, केवलनाणं पसाहेज्जा ॥ 86 / / नायत्तधणेहितो, बहुमाणा कुसललेहगेसुंतो । सिरिताडप्पमुहेसुं, अंगोवंगाइसुत्ताई ॥ 87 / /
Page #317
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः सुद्धाइ लिहावित्ता, वक्खाणेउं गुणीण समणाणं । दिनाई वरविहिणा, सोअव्वाई पपूएता ॥ 88 ॥ णिसुया दुवालसंगी, सूरीसरधम्मघोसपासम्मि । पेहडमंतीसेणं, विवाहपण्णत्तिणिस्सवणे ॥ 89 ॥ गोयमपए ठवित्ता, णिक्कं विहिया समच्चणा भावा । छत्तीससहसमाणं जायं दविर्ण भगवईए ॥ 90 ॥ तेण दविणजाएणं, आगमगंथा लिहाविया मोया । भरुअच्छाइसु विहिणा, कारविया सत्त नाणनिही ॥ 91 ॥ जइणागमप्पईओ, सग सग विलिहाविया सुवण्णेहिं । सोवणिएहि भव्वा, कुमारपालेण भुवइणा ॥12॥ सड्ढतिकोडिसिलोग-प्पमाणगुरुहेमचंदगंथाणं । पत्तेयमिक्कवीसा, लिहाविया तेण चंगपई ॥ 93 ॥ सगसवलेहगपयरो, निओजिओ लेहपत्थुयविहाणे । इगवीस नाणनिही, कारविया नाणभत्तीए ॥ 94 ॥ तिणि निही कारविया, अडदसकोडीपमाणदविणवया । पहुपवयणपणएणं, मंतीसरवत्थुपालेणं ॥ 95 ॥ नाणलिहावणकज्जे, आभूवरसावगेण कोडीओ । तिण्णि व्वइआ पुण्णा, पसत्थसोवण्णवण्णेहिं ॥ 96 ॥ पसुत्तिक्किक्कपई, लिहाविया गणहरुत्तिनेहेणं । अण्णग्गंथाऽवि तहा, एएसिं सच्चनाणरई ॥ 97 ॥ सोवण्णिसंगामो, करीअ बहुमाणगव्भसुयभति । एवं भव्वजिएहिं सुयभत्ती सव्वया सज्झा ॥ 98 ॥ अट्ठावीसइभेया, मैनाणस्स स्सुयं च चौदसहा । छब्भेयावहिनाणं, मणपज्जवनाणभेयदुगं ॥ 99 ॥ केवलमेगविहाणं, एगावण्णा हवंति पंचण्हं । काउस्सग्गाइविही, गुणाणुमाणेण णायव्वो ॥ 100 ॥ नवपयसाहणसमए, सत्तमदियहे पसत्थनाणस्स । आराहणा विहेया, एवं तत्तं वियारिज्जा ॥ 101 ॥ सिरिनाणपयज्झाणं, आगमनोआगमेहि कायव्वं । उवओगबोहकलिओ, पढमो किरियस्सिओ बीओ ॥ 102 ॥ निक्खेवचउक्काओ, नाणपयं सव्वया वियारिज्जा । नाणं ति जस्स णामं, विण्णेयं नामनाणं ति ॥ 103 ॥ नाणीणं पडिमाओ, ठवणा नाणं च दव्वनाणमिणं । भावण्णाणनियाणं, मैयपमुहाइभावाओ ॥ 104 ॥ 305
Page #318
--------------------------------------------------------------------------
________________ 306 श्रीविजयपद्मसूरिविरचितः नाणपयं समरंता, पयणिस्संदं सया विभावेंता । / होज्जा नाणसरूवा, मज्झत्थनरा विणोयाओ ॥ 105 / / मणुयत्तं पुण्णेणं, नवपयसंसाहणा य पुण्णेणं । तत्तो सत्तमदियहे, नाणपयाराहणं कुज्जा ॥ 106 ॥ गुणरैरंगतरंगो, अमियविहाणायराइयपमुइओ । आराहगसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥ 107॥ दाणंकनिहिंदु(1995)मिए, वरिसे सोहग्गपंचमीदियहे । सिरिसिद्धचक्कभत्ते, जइणउरीरायणयरम्म ॥ 108 / / सिरिसिद्धचक्कसंगं, सत्तमनाणत्थवं विसालत्थं । सुग्गहियक्खाण महो-वयारिगुरुणेमिसूरीणं ॥ 109 / / पउमेणायरिएणं, कयं पियंकरसमीसपढणटुं । अह दुण्णि करिस्सामो, चारित्ततवाण थुत्ताई ॥ 110 / / ॥ चारित्तपयथुत्तं ॥ झाऊणं णेमिपहू, सीलहरे णेमिसूरिगुरुपाए । सम्मं चारित्तपयं, थुणामि सपरोवयारटुं ॥ 1 ॥ (आर्यावृत्तम्) नरभवविसिट्ठसज्झं, भव्वपमोयप्पदायगं समयं । अच्छाइयनियसत्ति, प्पयासगं नममि चारित्तं ॥ 2 ॥ रित्तीकरेइ पावे, बहुभवभमणज्जिए महट्ठीए । जं सण्णाणविहेयं, भयामि तं सम्मचारित्तं ॥ 3 ॥ नरभवसुइसम्मत्तं, संजममिह पुण्णवीरिउल्लासो । अहियाहियपुण्णेहिं, कमसो पावंति भव्वनरा ॥ 4 ॥ तब्भवसिवपयगामी, साहित्ता तित्थयाऽवि चारित्तं । देंते विसिट्ठसिक्खं, कैया तुम्हाण परमपयं ॥ 5 ॥ णेणं जाणह तुब्भे, ता चरणाराहणा विसेसाओ । तुब्भेहिं कायव्वा, न तं विणा जं भवुच्छेओ ॥ 6 ॥ कम्माहिमंततुल्लं, संवेगाणंदवारिकूवनिहं । निव्वाणनिवत्थाणं, चारित्तं नममि हरिसेणं ॥ 7 ॥ सद्धम्मसुत्तहारो, रएइ नरजम्मपुण्णपासायं । चरणधयं तस्सुप्पि, ठवेंति भव्वा नरा धण्णा ॥ 8 ॥ नीयकुले संजायं, थुणंति सक्काइया पहिट्ठमणा । सेवंति जं णमंते, तं चारित्तप्पहावाओ ॥ 9 ॥ पुणए मलिणं जीवं, चारित्तं देइ चंगसम्मजं । रंकोऽवि जहा जाओ, तिखंडओ संपई राया ॥ 10 ॥
Page #319
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 307 जस्स मणं चारित्ते, लीणं णियरैपमोयसंपुण्णं । तं कुलनारि व्व सुहा, लिच्छंति पसत्थलद्धीओ ॥ 11 ॥ इह सुहसिद्धिमहत्तं, पसंतिमयजीवणं परूवयारो । मुत्तिपयं पाविज्जा, परत्थचारित्तसेवाए ॥ 12 ॥ लोयविहाराईसुं, जस्स फलं सुंदरं न तं दुक्खं । कुसुमोदाहरणाओ, सुहं दुहं बज्झदिट्ठीए ॥ 13 ॥ पोल्लाससाहणाओ, सिणिद्धकम्मप्पणासणं होज्जा । गुणबंधणदुहसहणा, चडंति पुप्फाइ निवसीसे ॥ 14 ॥ सम्मत्तं विण्णाणं, देवाइगईसु वावि संभवए । सम्मचरणसंसेवा, मणुयत्ते चेव णण्णत्थ ॥ 15 / / अट्ठगुणा चारित्ते, सावज्जारंभजोगपरिहारो । नारीतणयाईणं, न दुव्वयणदुक्खपरिसहणं ॥ 16 / / न नई भूवाईणं, न चिंतणा भोयणाइयत्थाणं । नाणाइयवरलाहो, लोए सम्माणपूयाओ ॥ 17 ॥ पसमसुहमहाणंदो, मुत्तिपरमसंपया वि पज्जते । एवं णच्चा भव्वा !, चारित्ताराहणं कज्जं ॥ 18 ॥ सच्चारित्ताहारो, पवयणजणणीउ लद्धचारित्ते । ता संसज्झा नेहा, जत्तो चारित्तपुण्णफलं ॥ 19 / / पंचासवपरिचाओ, पंचिंदियनिग्गहो कसायाणं । परिहारो गुत्तितिगं, सगदसभेएहिं चारित्तं ॥ 20 ॥ जयणापुव्वपवित्ती, पसंसणिज्जा जिणुत्तचारित्ते । जयणा महप्पहावा, वड्डइ धम्मं थिरं कुणए ॥ 21 ॥ भेयतिगं जीवाणं, तत्थाविरया पमत्तचारित्ती । अपमत्ता णिग्गंथा, विण्णेया पल्लदिटुंता ॥ 22 ॥ महपल्ले कोइ जहा, कुंभं खिवए विसाहए नालि । एवमविरई बंधै, बहु थोवं चेव निज्जरए ॥ 23 / / एत्ताहे विवरीयं, पमत्तसंजयमुणीण विण्णेयं । बहु निज्जरंति थोवं, बंधते ते चरणजोगा ॥ 24 ॥ बहु निज्जरंति भव्वा, अपमत्ता किंवि णेव बंधेते । एवं वियारिऊणं, जे भव्वा निम्मलं चरणं ॥ 25 / / साहंते पज्जंते, ते सग्गं वापवग्गपुण्णसुहं । सुहझाणा पहसंता, समाहिमरणाउ पावेंते ॥ 26 / / पत्तावसरो विक्खा-वहति खेयं मसाणमोयगहं । चिच्चा जीव ! भवंता, संजमसंसाहणं कज्ज ॥ 27 ॥
Page #320
--------------------------------------------------------------------------
________________ 308 श्रीविजयपद्मसूरिविरचितः । सारयजलयसमाणं, जीवियमिह चंचले भवपयत्थे । आसीविसविससम्मा, विसया किपागफलतुल्ला ॥28॥ उइया तत्थ रई णो, निरुवाहिपमोयदायगं चरणं । भावित्तेवं चक्की, खंडसामीवि हरिसाओ ॥29॥ दढमोहबंधणाई, छिंदित्ता साहियाणगारगुणे । जाया सस्साणंदा, एवं चारित्तमाहणं ॥30॥ वेमाणियदेवत्तं मुहत्तपज्जायसाहगा समणा । पाविज्जा केइ णरा, विवुड्ढसुहभावसेढीए ॥ 31 ॥ मरुदेवीदिट्ठता, सिद्धि sAhaMti'NaMtaraNaM करणं । सिद्धीए चारितं, अपुव्वसुरपायवाहमिणं ॥32॥ दंसणसमयठितो, पल्लपुहुत्तप्यमाणठीणासा । देसा विरई तत्तो, संखिज्जद्धिप्पणासाओ ॥33॥ सव्चविरैगुणलाहो, उवसामगखवगसेढिसंपत्ती । एयक्कमाउ कहिया, असंखसो देसवयलाहो ॥34॥ अनुभवावहिचरणं समग्गसंसारभमणचक्कम्मि । अपमाया चेयंता, चरंति चारित्तसुहकिरियं ॥35॥ पीऊसे जस्स मणं, लीणं तस्सावरत पीई णो । एवं चरणे लीणो, नण्णत्थ रई कया कुणए ॥36॥ सक्कत्ताईहिंतो, चारितं दुल्लहं वियाणिज्जा । विसरांति विहावरया, पत्तावसरं महामुल्लं ॥ 37 ॥ उज्जललेसो पसमो, कसायगणनोकसायपरिहारी । अप्पा नियगुणरंगी, चारित्तमभेदनयतत्ता ॥38॥ इह संयमठाणाई, असंखलोयखपएसमाणाई । वुत्ताइ सुए देखा, पंचमगुणठाणगे विरई ॥ 39 ॥ छ सव्वचरितं बीयकसायक्खओवसमभावा । देसविरैपरिणामो, तैयकसायक्खओवसमा ॥ 40 ॥ सव्वविरैपरिणामो, चारित्तं पंचहा पवयणम्मि । सामाइयाइभेया, साहंते तित्थया देंते ॥ 41 ॥ छगुणाणाओ, अनिय जाव पढमचारितं । इय गुणठाणचक्के, छेओवट्ठावणीयमिणं ॥ 42 ॥ परिहारविसुद्धीयं, छडे तह सत्तमे गुणगाणे । दसमे चउत्थचरणं, चउगुणठाण हक्खायं ॥43॥ पुज्जो वरचारित्ती, वणीमगोऽवि य मणे ठियं तं मे । पणमंति वासवाई, चारिताराहगं समणं ॥ 44 ॥ 2
Page #321
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 309 आईए जा पत्ती, सुयाइभावाण वावि ते चिच्चा । लाहो पुणो वि तेसिं, आगरिसो सेऽवि णायव्वो ॥ 45 / / सहसपुहुत्तं देसा, चरणे सव्वव्वए सयपुहुत्तं । एगभवावेक्खाए, पहूहि पण्णत्तमाणमिणं ॥ 46 ॥ सगदसभेया वुत्ता, चरणस्स खमाइभेयदसगमवि । परमत्थाऽणंतगुणं, भवाडवीसरणचारित्तं ॥ 47 ॥ पवयणजणणीपण्णो, सोलसवरभावणामहासाहो । दसविहधम्मवरसुमो, मुत्तिफलो चरणकप्पयरू ॥ 48 / / सम्मैंसणनाणे, पवित्तिनिव्वुत्तिरूवचारित्ता । सहले सहयाणंद-प्पदायगं जयै चारित्तं ॥ 49 / / तं न सुहं सुरवइणो, चक्किस्स वि जं मुणी वरचरित्ता । अणुहवए पसममयं, णिव्वुइयं णो पवित्तीए ॥ 50 ॥ परिचत्तरागरोसो, पुहविनिसण्णोऽवि विगयरायमओ । समणो पावै सुक्खं, अमग्गिअमपरिमिअं सययं ॥ 51 ॥ ये दासा आसाए, लहंति ते तिहुयणस्स दासत्तं । जोगिणिवैसंवाओ, इह विण्णेओ पबोहदओ ॥ 52 ॥ सक्कारा असुहसुहा, इह पडिया ते परत्थ गच्छंते । मुणिघाई जह जाया, गोसाले दोससक्कारा ॥ 53 / / सुहसक्कारणुहावा, ऐमुत्तयवज्जसामिपमुहाणं । बालत्ते चारित्तं, वंदमि ते बालमुणिवसहे ॥ 54॥ ते धण्णा सुकयत्था, जेसिं वंसा चरित्तगुणरसिओ । जाओ संसाहित्ता, भवद्धिपारं समणुपत्तो ॥ 55 ॥ सोलसवरिसवएणं, पहासगणहरपसीलरैजंबू । गिण्हीअ महुल्लासा, ते वंदेमि प्पमोएणं ॥ 56 / / गिहवासद्दा सोलस, अड छउमत्थत्तभावमज्झम्मि । सोलस केवलिभावे, जीवियगणणा पहासस्स ॥ 57॥ गेहे सोलस चरणे, वीसा coAliA juge satte / सव्वाउ असीइसमा, जंबूसामिस्स पज्जाओ ॥ 58 / / पुण्णप्पहावकलियं, ललियं सुंदरगुणोहरयणेहिं । तमतिमिरविणासयरं, चारित्ताहूसणं धरमो ॥ 59॥ नवपयसाहणसमए, अट्ठमवरवासरे चरित्तस्स । संसाहणा विहेया, साहगभव्वेहि हरिसत्तो ॥ 60 ॥ चारित्तपयवियारो, आगमनोआगमेहि कायव्वो । उवओगबोहकलिओ, पढमो किरियस्सिओ बीओ ॥ 61 / /
Page #322
--------------------------------------------------------------------------
________________ 310 श्रीविजयपद्मसूरिविरचितः निक्खेवचउक्कत्तो, चारित्तपयस्स वज्जमीमंसा । जस्सक्खा चारित्तं, तं भणियं नामचारित्तं ॥ 62 ॥ चारित्तहरस्स सुहा, पडिमा ठवणाचरित्तमेवमिणं । भावचारित्तनियाणं, उवओगविहीण किरियाओ ॥ 63 / / तं दव्वा चारित्तं, भावे णुवओगजुत्तकिरियाओ । इच्छामि सया भंते !, भवे भवे भावचारित्तं ॥ 64 / / चारित्तपयज्झाणं, अट्ठमदियहे मुया विहाअव्वं । हत्तरिगुणप्पमाणा, काउस्सग्गाइ कायव्वं ॥ 65 ॥ उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे । jo'ttha'NNatthavi णेओ, से साहग धीरभव्वेहिं ॥ 66 / / चारित्तपयत्थवणा, पयत्थतत्तं सया वियारेंता । चारित्तमया होज्जा, मज्झत्थनरा पमोयाओ ॥ 67 / / सिरिसिद्धचक्कजंते, चरित्तमट्ठमपयं नमंताणं । झाअंताण समसुहं, मंगलमयपुण्णवेरग्गं ॥ 68 / / मणुयत्तं पुण्णेणं, नवपयसंसाहणा महापुण्णा । पाविज्जत्ति वियारा, चरणपयाराहणा सज्झा ॥ 69 / / गुणरैरंगतरंगो, अमियविहाणायराइयपमुइओ । रयणायरसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥ 70 / / चारित्तं साहुत्तं, सव्वविरैचरणसंजमपवज्जा । एए महवयदिक्खा -चरणपएगट्ठिया उइया ॥ 71 / / चारित्तच्चण-साहज्जदाण-वंदण-'णुमोय-बहुमाणा । अप्पियरिद्धिवियासो, मोहद्धंसा धुवं होज्जा ॥ 72 / / दाणंकनिहिंदु(1995)मिए, वरिसे गणिपुंडरीयमुत्तिदिणे । सिरिसिद्धचक्कभत्ते, धम्मिजइणरायणयरम्म ॥ 73 / / सिरिसिद्धचक्कसंगं, चारित्तपयत्थवं विसालत्थं । सुग्गहियणामधेओ, वयारिगुरुणेमिसूरीणं ॥ 74 / / पउमेणायरिएणं, विहियं लच्छीप्पहस्स पढणटुं । अह सिरितवपयथवणं, पज्जंतेऽहं पणेस्सामि ॥ 75 / / ॥ तवपयथुत्तं ॥ समरिय चारित्तपयं, महप्पहावं च णेमिसूरिपयं । वरतवपयस्स थुत्तं, रएमि सिरिसिद्धचक्कगयं ॥ 1 ॥ (आर्यावृत्तम्) सीलयरुमेहतुल्लं, सग्गपवग्गिक्कसिट्ठयाणनिहं । कम्मिधणदाहग्गि, दुहयमयणछायणापिहाणं ॥ 2 ॥
Page #323
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 311 कुसलकमलदिणयरकर, विग्घलयाछेयतिक्खकरवालं । संण्णत्तिनिण्णियाणं, थुणमि तवगुणं पमोएणं ॥ 3 ॥ अणलो जह रसपागे, घडुब्भवे मट्टिया वसणभावे । इह तंतुणो नियाणं, तह दुरियपणासणम्मि तवो ॥ 4 ॥ सरियद्धि विणयजुयं, विज्झा मिलए जहा तहा लद्धी । तवसाहगं मिलेंते, विजयै करणासखलिणतवो ॥ 5 ॥ सोहै खारो वसणं, जलमंगं कंचणं जहेवग्गी । अंजणमक्खि जीवं, खंतिज्यतवो तह प्रणेओ ॥ 6 / / कारणकज्जसहावो, एएसु विवण्णिओ सुयहरेहिं । नासइ सिट्ठतवगुणो, निकाइयाइंपि कम्माई ॥ 7 ॥ उत्तमसुक्कज्झाणं, सेलेसीभावभावियं भव्वं । अब्भिंतरतवमिटुं, तत्तं विण्णेयमेयस्स । / 8 / / संतोसमूलवरविहि-विण्णाणक्खंधकरणदमसाहो । सग्गसुमाभयपण्णो, सिवफलतवपायवो जयए ॥ 9 / / अहियासण्णसिवपया, तित्थवई संतवंति तिव्वतवं । भव्वा ! कैभवमुत्ती, जाणह तुब्भे न तं तत्थ ॥ 10 ॥ हिट्ठहिं तुब्भेहिं, पयट्टिअव्वं धुवं पमाओ णो । कायव्वो संपत्तं, मणुयत्तं पुण्णपुण्णेहिं ॥ 11 ॥ दुविहदयाकरणतवो-वेरग्गपसंतिदायगतवमिणं । सरिसवरुहक्खएसुं, मंगलपवरं दहिगुडेसुं ॥ 12 ॥ जा दुल्लहाइदाणा, बहुजवणा मंततंतजंतेहिं । तवसा ताउ लहंते, लद्धी खिप्पं महुल्लासा ॥ 13 ॥ वसणं जलसुद्धमिणं, मलिणं होज्जा पुणोऽवि ण तवेणं । मलिणं होज्ज सरीरं, चएज्ज विगईण रसगिद्धि ॥ 14 / / तवसा चक्किसुरत्तं, रिद्धिदत्तप्पवीरिउल्लासो । अडवीसैलद्धीओ, तवदेवलयाइ फलमेयं ॥ 15 / / नियनिट्ठयविलेवा, सुवण्णरंगंगुली कया तेणं । समयाहरे समणेणं, सणंकुमारेण निवरिसिणा ॥ 16 / / विक्कमजसभूमिवई, कंचणौरवासिनागदत्तस्स । विण्हसिरि पासित्ता, उवरि तीए निवो रत्तो ॥ 17 ॥ एयं Nacca'NNAhiM, राणीहिं मारिया पदोसाहिं । दुस्सहकम्मणकम्मं, किच्चा सा तं मयं णिवई ॥ 18 ॥ जाणइ णो वणपडियं, दुग्गंधसवं स तीइ दठूणं । वेरग्गगओ पत्तो, दिक्खं पसमाइगुणललियं ॥ 19 ॥
Page #324
--------------------------------------------------------------------------
________________ 312 श्रीविजयपद्मसूरिविरचितः साहित्ता तं तइए, सग्गे पत्तो महिड्डिदेवत्तं । चइअ तओ संजाओ, रयणउरे वणियजिणधम्मो ॥ 20 ॥ मरिऊण नागदत्तो, सीहौरे बंभणग्गिसम्मक्खो । जाओ देसा तेणं, वणियस्स महादुहं दिण्णं ॥ 21 ॥ जिणधम्मो सोहम्मे, इंदो वाहणकरी तहा विप्पो । एरावण त्ति जाओ, तत्तो चइऊण सग्गओ ॥ 22 ॥ नरयाससेणराणी, सहदेवी हत्थिणाउरम्मि हरी । इह तीए कुच्छीए, पुत्तत्तेणं समुप्पण्णो ॥ 23 / / चौदस सुमिणा दिट्ठा, राणीए पुत्तजम्मणं जायं । अभिहाणं सुहदियहे, सणंकुमार त्ति संठवियं ॥ 24 ॥ वुड्ढेइ गओ स कमसो, कण्णा परिणेअसी नरवईणं । तस्स जया थीरयणं, जणओ जो वज्जवेगस्स ॥ 25 / / सह तेणं संगामो, सणंकुमारस्स तत्थ संजाओ । चक्करयणमुप्पण्णं, युद्धावसरे महादिव्वं ॥ 26 ॥ दससहसहायणेहिं, सणंकुमारो विजियछखंडरसो । नरदेवचक्कवट्टी, जाओ सिरिधम्मनाहस्स ॥ 27॥ हत्थाओ जणएणं, गहिया दिक्खा पसण्णचित्तेणं । तस्संगं दुकराहिय-इगूचालीसधणुमाणं ॥ 28 / / पण्णाससहसवरिसा, कुमरत्ते मंडलित्तमेवं च । चक्किस्स भव्वरूवं, पसंसियं सोहमिदेणं ॥ 29 ॥ किच्चा विप्पसरूवं, दो देवा पच्चयप्पकरणटुं । अत्थागया य दाउं, रूवं हिट्ठा पसंसीअ ॥ 30 ॥ मत्तो कहीअ चक्की, आगंतव्वं पलोइडं रूवं । अत्थाणे तुब्भेहिं, समागया तत्थ तेऽवि सुरा ॥ 31 ॥ खिण्णेहि तेहि भणियं, दीसइ तत्थत्थरूवबहुभेओ । रोगा तुज्झ सरीरे, सोलह जायाऽहुणा भूवे ॥ 32 ॥ सोच्चा पच्चयकरणा, चक्की चिंतीअ गयनिहीदेहो । तत्थ ण मोहो कज्जो, तवसा साहल्लमेयस्स ॥ 33 / / एवं वियारिऊणं, रज्जा नवनवैसहसवरिसेसुं । विगएसुं पव्वज्ज, विनयंधरसूरिकरकमला ॥ 34 ॥ चक्की गिण्हीअ मुया, छट्ठठुमदसमपमुहतवरसिओ । तुच्छाहारविहाणा, पारणए सत्तगयपीडा ॥ 35 ॥ संजाया मुणिदेहे, खिण्णो तहवि न मुणीसरो चरणे । विहियाऽऽसंसा हरिणा, दो देवा विज्जरूवेणं ॥ 36 / /
Page #325
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 313 आरुग्गविहाणहू~, समागया मुणिवरं भणीअ त्ति । जै तुम्हाणं कंखा, अगयं कुणमो तया अम्हे ॥ 37॥ मज्जं नत्थि समीहा, एवं भासीअ लद्धिसंपण्णो । दव्वगयावहसत्ती, तुम्हाणं भावगयनासा ॥ 38 / / जै सत्ती कुणह तया, एसा कंखा कहंति ते देवा । अम्हाणं णो सत्ती, भावामयनासिणी भंते ! ॥ 39 / / भूरिपसंसं किच्चा, जाणाविअ तच्चभावतत्तत्थं । सट्ठाणं संपत्तो, लक्खवरिसपालिअसुदिक्खो ॥ 40 ॥ सग्गे सणंकुमारे, रायरिसीसरसणंकुमारमुणी । दिव्वमहिड्डियदेवो, तवप्पहावेण संजाओ ॥ 41 / / तवसा लद्धिप्पयरो, एवं कहिओ मुणीसदिटुंता । आवस्सयणिज्जुत्ती, पडिवायै सोहग त्ति तवो ॥ 42 ॥ भव्वखमामक्कडिओ, वरधीहत्थो पसत्थमणकीलो । सुहतवभावघरट्टो, चूरै दुक्कम्मधण्णाइं ॥ 43 ॥ धणसत्थवाहतणओ, धण्णो पहुवीरदेसणं सोच्चा । पव्वइओ तिव्वतवो, सासणनाहो समवसरणे ॥ 44 ॥ सेणियनिवपमुहाणं, पुरओ दुक्करविहायगो धण्णो । धण्णो संसी एवं, समया वेरग्गलंकरिओ ॥ 45 ॥ किच्चा विउलगिरीए, अणसणजोगं समाहिमरणाओ । सव्वट्ठसिद्धदेवो, जाओ तत्तो विदेहम्मि ॥ 46 / / पाविस्सइ परमपयं, दुवालसविहं सुए तवं भणियं । बज्झब्भंतरछक्कं, भावारिकिवाणसारिच्छं ॥ 47 ॥ जसभद्दसूरिसीसो, खेमरिसी पवरभिग्गहड्डतवं । पकुणंतो विसहंतो, उवसग्गे देवयं पत्तो ॥ 48 / / असुहज्जाणं जत्तो, वड्डइ णो जोगकरणपरिहाणी । तं सुहतवं विहेयं, विहिणा परिवज्जियनियाणं ॥ 49 / / परमं कारणमेयं, संजमसंसाहणे तवं वुत्तं । गैया तेणं सुत्ते, समगं वरसंजमतवाई ॥ 50 ॥ सिरिगोयमस्स रूवे, इह तवसा संजमेणमप्पाणं । भावेमाणे विहरै, विवाहपण्णत्तिवयणमिणं ॥ 51 ॥ निरसणभावो पढमो, ऊणोदरिय त्ति वित्तिसंखेवो । तणुकेसो रसचाओ, संलीणत्तं तवो बज्झो ॥ 52 ॥ अभितरतवभेया, वेयावच्चं तहेव पच्छित्तं । सज्झायझाणविणया, काउस्सग्ग त्ति छक्कमिणं ॥ 53 / /
Page #326
--------------------------------------------------------------------------
________________ 314 श्रीविजयपद्मसूरिविरचितः अणसणभावे धण्णो, दढप्पहारी बीज्जतइअम्मि । तणुकेसरसच्चाए, दिटुंतो मंगुसूरीसो ॥ 54 ॥ संलीणयाइ खंधो, पच्छित्ते विउहसीहसूरिवरो । अरिहण्णगोऽवि विणए, वेयावच्चेसु बाहुबली ॥ 55 ॥ सज्झायए सुभद्दा, वसुभूइनिदसणं सुहज्झाणे । सुत्थियसिवमुणिपवरा, काउस्सग्गम्मि दिटुंता ॥ 56 / / निच्छयनयमयमेयं, संवरपयनिरहिलाससमभावी । अप्पा कम्मंसखए, रओ तवो गुणिगुणाभेया ॥ 57॥ सिरितवपयपणिहाणं, आगमनोआगमेहि कायव्वं । उवओगबोहकलिओ, पढमो किरियाहिओ बीओ ॥ 58 / / निक्खेवचउक्काओ, पण्णत्तो पवयणे तववियारो । जस्स तव tti'bhihANaM, नामतवो से मुणेअव्वो ॥ 59 / / तवगुणिपडिमा ठवणा, तवो नियाणण्णिओ य दव्वतवो । भावतवो णिक्कामो, समयाविहिरागरंगड्ढो ॥ 60 ॥ उसहजिणेसरतित्थे, वरिसतवो वद्धमाणतित्थम्मि । छम्मासतवो मज्झे, उक्कोसा अट्ठमासतवो ॥ 6 ॥ नवपयसाहणसमए, एवं तवपयवियारणा नवमे । दियहे रंगा सज्झा, पण्णासगुणाणुमाणेणं ॥ 62 ॥ काउस्सग्गाइविही, सियधण्णायंबिलाइ कज्जाई । छट्ठदिणा नवमदिणं, जा सम्मत्ताइसुक्कत्ता ॥ 63 / / सिरितवपयं सरंता, पयत्थतत्तं मणंसि भावेंता । होज्जा तवस्सरूवा, साहगभव्वा करुल्लासा ॥ 64 ॥ पयनवगे पज्जंते, भणियं तवपयमिमस्स सुहझाणं । मणथिज्जाओ सझं, पूयाइविही पवित्थारा ॥ 65 / / उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे । so'ttha'NNattha'vi गिज्झो, आराहणतिव्वरसिएहिं ॥ 66 / / मणुयत्तं पुण्णेणं, नवपयमयसिद्धचक्कसंसेवा । तत्तो नवमे दिवसे, आराहेज्जा पयं नवमं ॥ 67॥ गुणरैरंगतरंगो, अमियविहाणायराइयपमुइओ । विविहोवमसिरिसंघो, नियगुणरंगं लहेउ सया ॥ 68 / / तवपयसंपूयाइय, वंदणमाणेण होज्ज कल्लाणं । उवसग्गतिमिरविलओ, विजयै भुवणम्मि तवभाणू ॥ 69 / / सरनिहिनंदिंदु(1995)मिए, वरिसे सिरिपासनाहजम्मदिणे । सिरिसिद्धचक्कभत्ते, जइणउरीरायनयरम्मि ॥ 70 / /
Page #327
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 315 सुहसिद्धचक्कसंगं, वरमंगलतवपयत्थवणमेयं । तवगणगयणदिवायर-गुरुवरसिरिनेमिसूरीणं ॥ 71 / / पउमेणायरिएणं, रइयं लच्छीप्पहस्स पढणटुं । इय नवपयथुत्ताइं, पणेअसी पोम्मसूरी हं ॥ 72 ॥ ॥ श्री सिद्धचक्रसंदोहप्रशस्तिः ॥ दाणंकनिहिंदु(1995)मिए, सिरिणेमिजिणेसजम्मदियहम्मि । सिरिसिद्धचक्करसिए, धम्मियसिरिरायणयरम्म ॥ 1 / / (आर्यावृत्तम्) तवगच्छायरियाणं, गुरुवरसिरिनेमिसूरिरायाणं । पउमेणाऽऽयरिएणं, विणिम्मिओ विगुणसीसेणं ॥ 2 ॥ सिरिसिद्धचक्कपहुणो, थवसंदोहाहिहप्पवरगंथो । तं भणिऊण भव्वा, हवंतु सिरिसिद्धचक्करया ॥ 3 ॥
Page #328
--------------------------------------------------------------------------
________________ 316 श्रीविजयपद्मसूरिविरचितः ॥ 8. गेयस्तवनानि ॥ ॥ श्रीसिद्धगिरिमण्डन-आदीश्वरप्रभुस्तवनम् ॥ कल्लाणगमंगलकेलिकरं, पढमनिवैमुणिवैतित्थयरं । निरवहिगुणगेहतिलोयवरं, पणमामि विमलगिरिनाथमहं ॥ 1 ॥ मयणेभपणाणणचक्खुदयं, सरणागयरक्खगबोहिदयं । णिक्कामसिरोमणिसुक्खदयं, पणमामि विमलगिरिनाथमहं ॥ 2 ॥ दुक्कम्मलयाकरवालवयं, सत्तियहरिसयमहिमड्ढवयं । कुंदामलकित्तिजसं विजयं, पणमामि विमलगिरिनाथमहं ॥ 3 / / भवसायरणिज्जामगपवरं, केवलिनायगदुहसंतियरं । गुरुनेमिपउमनयपयकमलं, पणमामि विमलगिरिनाथमहं ॥ 4॥ ॥ श्रीशान्तिनाथस्तवनम् ॥ ऐराणंदणममराइनयं, सुहसंतियदंसणसमणथुयं । वरलक्खणभूसियपायकयं, पणमामि सया सिरिसंतिपहुं ॥ 1 ॥ जगईयलभव्वजलयतरणि, भविहिययकुमुयवररत्तिमणि । पसमाइगुणरयणपयरखणि, पणमामि सया सिरिसंतिपहुं । / 2 / / नवदिणयरकंतिसरीरहरं, वरसंतिपदायगपयकमलं । भगवंतसयंबुद्धाइगरं, पणमामि सया सिरिसंतिपहुं । / 3 / / भवनीरहिपवहणवरवयणं, जोगीसमहामाहणणयणं । समणं समणं समणं विमणं, पणमामि सया सिरिसंतिपहुं ॥ 4 ॥ करुणायरधिज्जसुरद्दिसमं, गंभीरसहावे वद्धिसमं । गुरुनेमिपउमसज्झेयकमं, पणमामि सया सिरिसंतिपहुं ॥ 5 ॥
Page #329
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 317 ॥ श्रीनेमिनाथस्तवनम् ॥ णिम्मलजावज्जीवसीलहरं, वासवगणसंथुयपयकमलं । विमलुण्णयमहिमाकित्तिभरं, समरामि सया सिरिनेमिजिणं ॥ 1 ॥ गिरिनारनगे कल्लाणतिगं, संजायं जस्स विसिट्ठभगं । समयाहरिनासियमोहमिगं, पणमामि सया तं नेमिजिणं ॥ 2 ॥ अरिहंतजणुत्तमलोयहियं, तारस्सरसोहियमिठ्ठदयं । गुणवंतमुणीसरझाणगयं, पणवेमि समुद्दविजयतणयं । / 3 / / करुणंबुहिवद्धणचंदनिहं, दंसगमणमोरघणोहनिहं । नियभावरयं गयसव्वदुहं, पभयामि सया सिरिनेमिजिणं ॥ 4 ॥ अप्पियकमलासायणकरणं, समभावतरंगविसयचरणं । गुरुनेमिपउमसाहियसरणं, समरामि सया सिरिनेमिपहुं ॥ 5 ॥ ॥ श्रीमुलेवा-पार्श्वनाथस्तवनम् ॥ सारयससिसंनिहवत्तकयं, समहिलसियवियरणकप्पलयं । सुहझाणविहियमोहाइजयं, पणमामि मुलेवापासमहं ॥ 1 ॥ लोयज्जविहासणदिणयवयं, लउत्तरलच्छीनिवहगयं । / परमाइसयद्धिविसिट्टदयं, पणमामि मुलेवापासमहं ॥ 2 ॥ अण्णाणतिमिरगणदिवसयरं, धरणिंदकमढसमभावभरं । वामातणयं जयविजयकरं, पणमामि मुलेवापासमहं ॥ 3 ॥ नयणंबुहिवड्डणचंदसमं, रमणिज्जखमं कयकरणदमं । देविंदसमच्चियसिट्ठकमं, पणमामि मुलेवापासमहं ॥ 4 ॥ घाइक्खयसाहियकेवलियं, गयजम्मजरामरणाइभयं । नियगुणरैरंगतरंगरयं, पणमामि मुलेवापासमहं । / 5 / / जोगीसरझाणगयं विगयं, परभावविणासणकुसलमयं । गुरुणेमिपउमसूरिप्पथुयं, पणमामि मुलेवापासमहं ॥ 6 / / ॥ श्रीमहावीरस्वामिस्तवनम् ॥ तिसलाणंदणमंदरधीरं, संयमसंसाहियभवतीरं । भववाहिदवानलसमनीरं, सययं समरामि महावीरं ॥ 1 ॥
Page #330
--------------------------------------------------------------------------
________________ 318 श्रीविजयपद्मसूरिविरचितः पण्णगवासवसमयाभावं, सुहसीलविणट्ठमयणचावं । गोयमगणहरकयसुहजावं, वंदामि मुया सिद्धत्थसुयं ॥ 2 ॥ भवनीरहिपोयनिहं समणं, थिरसंतिनिहिं विपुणब्भवणं । हरिदेवगणच्चियसुहचरणं, झाएमि समत्थमहावीरं । / 3 / / सयलंगिहियप्पयसुत्तितैं, हरिलंछणणिहिलजिणाहिवई । संचत्तविहावसहावरई, सययं पणमामि महावीरं ॥ 4 ॥ रुइपायवपल्लवणे जलयं, विमलाइसयद्धिसमूहजुयं । गुरुनेमिपउमसग्गंथथुयं, पथुणेमि मुया सिद्धत्थसुयं । / 5 / / (सर्वाण्यपि काव्यानि त्रोटकवृत्तसमलयेन गीयन्ते)
Page #331
--------------------------------------------------------------------------
________________ प्राकृतस्तोत्रप्रकाशः 319 ॥ 9. श्रीगुरुस्तोत्राष्टकम् ॥ सुयजोयसंपयाए, निहिनयणंकिंदु(1929)कत्तिए सुक्के । पढमदिणे संजाए, गुरू णवेमो महुमईए ॥ 1 ॥ (आर्यावृत्तम्) गुरुवुडिविजयपासे, सरद्धिणंदिंदु(1945)सुक्कसियपक्खे । वरसत्तमीइ गहिया, दिक्खा जेहिं नममि ते हं ॥ 2 ॥ विजउत्तरगंभीरा, पण्णासा वल्लहीउरे विहिणा । नहकायणंदचंदे(1960), उज्जासियसत्तमीदियहे । / 3 / / वरगुणपयारिहाणं, जेसिं यच्छीअ गणिपयं पवरं । पण्णासपयं च तहा, अदाइमसियतईयाए ॥ 4 ॥ सिरिभावणयरमज्झे, अद्धिरसंकिंदु(1964)वरिससुक्कसिए । वरपंचमीइ तेहिं, गुरुगुणगंभीरविजएहिं ॥ 5 ॥ आयरिअपयं दिण्णं, जेसिं गुणरयणसायरनिहाणं । सुग्गहियणामधिज्जे, ते वंदे णेमिसूरिंदे ॥ 6 ॥ सम्मग्गनयणदक्खे, उम्मग्गयाण मोहनासाओ । तवगच्छगयणभाणू, धण्णा गुरुणेमिसूरिंदे । / 7 / / पणमंति सुणंति सया, हिओवएसं भांति पयकमलं । गुरवरपयज्जसरणं, इच्छामि भवे भवे मिलौ ॥ 8 ॥ 29+ R
Page #332
--------------------------------------------------------------------------
________________ 320 श्रीविजयपद्मसूरिविरचितः ॥ 10. प्राकृतस्तोत्रप्रकाशग्रन्थप्रशस्तिः ॥ अक्खंकनिहिंदु(1995)मिए, वरिसे सिरिणेमिनाहजम्मदिणे । सिरिरायनयरमज्झे, गुरुवरसिरिणेमिसूरीणं ॥ 1 ॥ सीसेणं पोम्मेणं, पागयथुत्तप्पयाससग्गंथो । रइओ सपरहियटुं, विण्णत्तीए जयंतस्स ॥ 2 ॥ ॥ इय तवगच्छाहिवै-सूरिचक्कचक्कवट्टि-जगगुरु-मईयप्पुद्धारग परमोवयारि-पवरायरिय-सिरिविजयनेमिसूरिचरणकमलालिविणेयाणुसत्थविसारय-कविदिवायर-विजयपउमसूरिप्पणीअ सिरिपागयथुत्तप्पयासाहियग्गंथो संपुण्णो रायणयरम्म सिरिविजयणेमिसूरिनाणसालाए ।
Page #333
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः प्र. मुनिश्रीयशोविजयः पं. श्रीप्रतापविजयगणिः श्रीविजयनन्दनसूरिः श्रीविजयपद्मसूरिः
Page #334
--------------------------------------------------------------------------
________________ अनुक्रमः - श्रीविजयपद्मसूरिः - श्रीविजयपद्मसूरिः - श्रीविजयपद्मसूरिः पृष्ठम् 323 327 329 332 336 339 340 342 1. श्रीविहरमाणतीर्थपतिस्तोत्रम् श्रीविघ्नहरस्तोत्रम् 3. श्रीकेसरियाप्रभु-द्वात्रिंशिका मङ्गलमालापराभिहाणं अजिअसंतिथयानुयारि सिरिसिद्धचक्कथोत्तं श्रीकदम्बगिरितीर्थस्तोत्रम् 6. श्रीवृद्धिस्तोत्रम् श्रीमदाचार्यवर्यविजयनेमिसूरीश्वरगुर्वष्टकम् शासनसम्राट् श्रीविजयनेमिसूरिस्तुतिः श्रीविजयनेमिसूरीश्वरगुरुस्तुतिः 10. श्रीसूरिस्तवशतकम् 11. श्रीगुरुदेवस्तवनम् 12. औदासीन्याष्टकम् 13. श्रीधर्माष्टकम् 14. वैराग्यविंशतिः 15. श्रीमङ्गलकुलकम् 16. श्रीसमाधिकुलकम् 17. श्रीदानकुलकम् 18. तत्त्वामृतभावना 343 344 श्रीविजयपद्मसूरिः - श्रीविजयनन्दनसूरिः - श्रीविजयनन्दनसूरिः - पं. श्रीप्रतापविजयगणिः - श्रीविजयनन्दनसूरिः - श्रीविजयनन्दनसूरिः - श्रीविजयनन्दनसूरिः - श्रीविजयपद्मसूरिः - प्र. श्रीयशोविजयः - प्र. श्रीयशोविजयः - प्र. श्रीयशोविजयः - श्रीविजयपद्मसूरिः - श्रीविजयपद्मसूरिः - श्रीविजयपद्मसूरिः - श्रीविजयपद्मसूरिः 351 352 353 355 357 358 360 366
Page #335
--------------------------------------------------------------------------
________________ 323 प्रकीर्णरचनासन्दोहः ॥ 1. श्रीविहरमाणतीर्थपतिस्तोत्रम् ॥ - श्रीविजयपद्मसूरिः पणमिय थंभणपासं, कामदयं णेमिसूरिपयकमलं । सिरिविहरमाणथुत्तं, रएमि जिणतित्थकल्लाणं ॥ 1 ॥ सारयससहरकित्ती, विहरंते वरमहाविदेहम्मि । तित्थवई गुणवंते, वंदे विणएणमुल्लासा ॥ 2 ॥ सिरिसीमंधरसामी, जंबुद्दीवे महाविदेहम्मि । वरपुक्खलावईए, पुंडरगिणिणामणयरीए ॥ 3 ॥ सिज्जंस-सच्चईए, कंचणतणुवसहलंछणा तणया । कुंथुजिणारपहूणं, अंतरसमयम्मि संजाया ॥ 4 ॥ पणसयसरुच्चदेहा, वरलक्खणरुप्पिणीविहियलग्गा । तह वीसलक्खपुव्व-प्पमाणसमया कुमारत्ते । / 5 / / तेसट्ठिलक्खपुव्व-प्पमाणरज्जाहिवत्तसिरिसमया । मुणिसुव्वयप्पहूणं, णमिप्पहूणंतरम्मि तहा ॥ 6 ॥ गहियविमलचरित्ता, चउनाणी सिट्ठखवगसेढीए । णासियघाइचउक्का, साहियसव्वण्णुसब्भावा ॥ 7 ॥ दसलक्खकेवलिमुणी, सयकोडी समणसमण(णि)परिवारा । पडिबोहंते भब्वे, जीवणपज्जंतसमयम्मि । / 8 / / किच्चा जोगनिरोह, खविऊणमघाइसेसकम्माई । एगंतियमच्चंतिय, मुत्तिसुहं भाविसमयम्मि ॥ 9 ॥ पाविस्संति एह जे, सत्तममट्ठमजिणंतरे समए । ते सीमंधरदेवा, संतिदया होंतु भव्वाण ॥ 10 ॥ वप्पे वरविजयाए, जंबुद्दीवे महाविदेहम्मि । सुदढ-सुयारातणए, जुगमंधरतित्थए वंदे ॥ 11 / / पियमंगलारमाए, णाहं गयलंछणं जिणेसाणं । जुगमंधरतित्थवई, सरेमि मणथिज्जभावाओ ॥ 12 ॥
Page #336
--------------------------------------------------------------------------
________________ 324 प्रकीर्णरचनासन्दोहः वरवच्छसुसीमाए, जंबुद्दीवे महाविदेहम्मि । सुग्गीवराय-विजया-तणयं बाहुप्पहुं वंदे ॥ 13 / / मियलंछणलच्छीयं, सीलालंकारमोहिणीणाहं । तित्थेसरसिरिबाहुं, परमुल्लासा पणिवयामो ॥ 14॥ जंबुद्दीवविदेहे, विजयनलीणावईअजोज्झाए । णिसह-भुणंदातणयं, कैलंछणं किंपुरीसेसं ॥ 15 / / लोगुत्तमस्सरूवं, झाणाईयं सजोगिगुणठाणे । पडिबोहियभव्वगणं, सुबाहुतित्थेसरं वंदे ॥ 16 / / सुहपुक्खलावईए, विजए वरपुव्वधायईखंडे । पुंडरगिणिणयरीए, तणयं सिरिदेवसेणाए ॥ 17 ॥ णिवदेवसेणपुत्तं, जयसेणाहिययवल्लहं धीरं । रविलंछणं सुजायं, णिच्चं पणमामि तित्थयरं ॥ 18 ॥ णवमीविजए वप्पे, विजयाणयरीइ मंगलाजणणि । जिणयसयंपहणाहं, णिवकित्तिगयप्पयं सरमो ॥ 19 ॥ ससहरलंछणसोहं, पियसेणावल्लहं विगयरायं । छटुं नममि जिणेसं, पुव्वगए धायईखंडे ॥ 20 ॥ वच्छे विजए पुव्वे, उरीसुसीमाइ धायईखंडे । कित्तिहरस्स रमाए, वरतणयं वीरसेणाए ॥ 21 ॥ सीहज्झयतित्थयरं, जयावईवल्लहं विमलनाणं । उसहाणणमरिहंतं, वंदे बहुमाणविणएहिं ॥ 22 / / नलिणावईसुविजए, एवमजोज्झाइ जणयमेहरहं । वरमंगलावईए, तणयं गयलंछणं जिणयं ॥ 23 / / विजयावईरमेसं, अणंतवीरियजिणेसरं सययं । थुइगोयरं कुणामो, पच्चूसे परमरंगेणं ॥ 24 ॥ वरपुक्खलावईए, विजए पच्छिमयधायईखंडे । पुंडरगिणिणयरीए, तणयं सिरिविजय-विजयाणं ॥ 25 / / चंदंकणंदसेणा-णाहं भवसायरे महापोयं । सत्तियसासयमोयं, वंदे सूरप्पहं सययं ॥ 26 / / नवमीविजए वप्पे, विजयाणयरीइ जणयसिरिणागं । भद्दातणयं विमला-णाहं रविलंछणं जिणयं ॥ 27 ॥ संणासियभावारिं, थुणमि विसालप्पहुं परमचरणं । वरलेसासंपण्णं, भवाडवीसत्थवाहनिहं ॥ 28 / / वरवच्छसुसीमाए, पउमरह-सरस्सईविसिट्ठसुयं । विजयादेवीणाहं, संखंकं पूयणिज्जपयं ॥ 29 / /
Page #337
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 325 दुरियगणायलवज्ज, वज्जंहरतित्थनाहमिट्टदयं । पणमंता भव्वणरा, पाविते सुग्गइं नियमा ॥ 30 ॥ नलिणावईसुविजए, एवमजोज्झाइ वम्मियणिवस्स । पउमावईइपुत्तं, समयं लीलावईणाहं ॥ 31 ॥ चंदाणणमुसहंकं, सुक्कज्झाणग्गिदड्ढकम्मतणं । जे पणमिते णिच्चं, लहंति ते मुत्तिपयसुक्खं ॥ 32 ॥ वरपुक्खलावईए, सुहविजए पुव्वपुक्खरद्धस्स । पुंडरगिणीउरीए, णिवदेवाणंदवरजणयं ॥ 33 ॥ सिट्ठसुगंधाणाहं, कमलज्झयरेणुयासुयं पसमं । आसण्णसिद्धिभव्वा, लहंति संति पणमिऊणं ॥ 34 / / वप्पे वरविजयाए, गुणिवज्जमहाबलस्स महिमाए । कमलंकं वरतणयं, सुगंधसेणापरमकंतं ॥ 35 / / जगणंदणवरणेत्तं, विसालभालं पसण्णमुहकमलं । नियगुणरमणं [थुणमि], भुयंगसामि च तित्थयरं ॥ 36 ॥ पुक्खरवरदीवड्ढे, पुव्वे वच्छे उरीसुसीमाए । गयसेणकुलपईवं, जसुज्जलातणयमिट्ठदयं ॥ 37 / / भद्दावईइ णाहं, चंदज्झयमीसरक्खतित्थयरं । पणमंताणं नियमा, होज्जा सव्वट्ठसिद्धीओ ॥ 38 / / णलिणावईसुविजए, एवमजोज्झाइ वीरभद्दस्स । सेणावईइ पुत्तं, रविज्झयं मोहिणीणाहं ॥ 39 ॥ पुक्खरवरदीवड्ढे, पुव्वे सिरिविहरमाणतित्थयरं । पडिबोहंतं भव्वे, विणया णेमिप्पहं वंदे ॥ 40 ॥ सिढे महाविदेहे, पच्छिमपुक्खरवरद्धसंबद्धे । वरपुक्खलावईए, पुंडरगिरिणामणयरीए ॥ 41 ॥ भूमीपालस्स रमा, भाणुमई तीई वीरसेणसुयं । उसहकं णममि पहुं, णाहं तह रायसेणाए ॥ 42 / / वप्पे वरविजयाए, उमंगयं देवसेणकुलदीवं । गयलंछणतित्थयरं, णाहं वरसूरिकंताए ॥ 43 ॥ सयलिच्छियप्पयाणे, कप्पयरुं मोहतिमिरभाणुनिहं । णममि महाभद्द पहुं, णिच्चं पुण्णेण हरिसेणं ॥ 44 ॥ वरवच्छसुसीमाए, संवरभूइप्पहाणकुलदीवं । गंगावईइ पुत्तं, नाहं पउमावईइ पहुं ॥ 45 / / चंदकं देवजसा-तित्थयरं सत्थसत्थवरवयणं । पथुणंताणं सिग्छ, हवंति विविहाउ लद्धीओ ॥ 46 / /
Page #338
--------------------------------------------------------------------------
________________ 326 प्रकीर्णरचनासन्दोहः नलिणावईसुविजए, एवमजोज्झाइरायपालस्स । कणयावईइ पुत्तं, नाहं वररयणमालाए ॥ 47 ॥ संखंकाऽजियवीरिय-तित्थयरं सिट्ठलक्खणड्ढपयं । णासियघाइचउक्कं, देसकयत्थं पणिवयामि ॥ 48 ॥ तणुवण्णमाणवित्तं, आउकुमारत्तरज्जवरिसाई । संजमगुणपज्जाओ, मुणिकेवलिसमणपरिमाणं ॥ 49 / / अट्ठण्हं दाराणं, वित्तं सीमंधरस्स कहियं जं । तं सव्वेसिं णेयं, भेओ अट्ठण्हमाईए ॥ 50 ॥ चौरो जंबूदीवे, तित्थयरा अट्ठ धायईखंडे । पुक्खरवरदीवड्डे, इय होज्जा वीसतित्थयरा ॥ 51 ॥ इत्तो चउसयगुणियं, नराइभावाण तत्थ परिमाणं । कालस्स हाणिवुड्ढी, जहेह न तहा विदेहम्मि ॥ 52 ॥ तम्हाऽवट्ठियकालो, विदेहवासम्मि सव्वया भणिओ । तत्थ विहरमाणजिणे, थुणामि सच्चप्पमोएणं ॥ 53 / / चउतीसइसयललिए, पणतीसवयणगुणोहलंकरिए । भावदयंबुनिहाणे, वंदे सीमंधराइ पहू ॥ 54 ॥ जो पढइ थुत्तमेयं, निसुणै भावेइ पुण्णरंगेणं । असुहाणं कम्माणं, सो कुणए णिज्जरा विउला ॥ 55 / / कार्यकनिहिंदुमिए(1996), वरिसे सोहग्गपंचमीदियहे । सिरिजिणसासणरसिए, जइणउरीरायणयरम्म ॥ 56 / / सिरिविहरमाणयुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । पोम्मेणाऽऽयरिएणं, लच्छीप्पहसीसपढणटुं ॥ 57 / / रइयं समयं कुज्जा, संघगिहे रिद्धिवुड्डिकल्लाणं । पढणाऽऽयण्णणसीला, भव्वा पावितु सिद्धिसुहं ॥ 58 ॥ (जैन-सत्यप्रकाशः - वर्ष 5, अङ्क 8)
Page #339
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 327 ॥ 2. श्रीविघ्नहरस्तोत्रम् ॥ - श्रीविजयपद्मसूरिः वंदिय वीरजिणिदं, गुरुवरसिरिणेमिसूरिचरणकयं । सिरिविग्घहरत्युत्तं, प्पणेमि पुज्जप्पसायाओ ॥ 1 ॥ तिहुयणविक्खायमहं, अचिंतमाहप्पमणहसिद्धियरं । सिरिसिद्धचक्कमणिसं, थुगुंतु भव्वा ! अविग्घटुं । / 2 / / सिरिसिद्धचक्क ! भंते !, तुह निच्चलबुद्धिविहियसरणस्स । महकल्लाणं होही, नियमा बहुमाणकलियस्स ॥ 3 ॥ तं विण्णवेमि हरिसा, भवे भवे साहणा मिलौ तुझं । अनियाणा विहिजोगा, निहिलिट्ठपयाणकप्पयरू ॥ 4 ॥ सिरिथंभणपास ! सया, तुह नाम रागविग्घनासयरं । संपत्तिकरी पूया, समाहिबोहिप्पयं सरणं ॥ 5 ॥ निम्मलचारित्तयरं, तुह वयणंभोयदंसणं हिअयं । पणिवाओ दुक्खहरो, थवणं घणकम्मणिज्जरणं ॥ 6 ॥ तेसिं जम्मं सहलं, अच्चंति पमोयपुण्णचित्ता जे । सुमरंति पलोएंति, त्थुणंति वंदंति पैदियहं । / 7 / / पवरधुलेवानयरे, विहियनिवासं पणट्ठभवपासं । नासियकम्मविलासं, नाभिसुयं पुअणिज्जपयं ॥ 8 ॥ भवजलहिजाणवत्तं, महप्पहावण्णियं पसण्णमुहं । भविरक्खमहागोवं, सुभावणालद्धमुत्तिपयं ॥ 9 ॥ सुमरंताण जणाणं, पूअंताणं थवं कुणंताणं । पासंताणमणुदिणं, मंगलमाला हविज्ज परा ॥ 10 ॥ विग्घाइमसुहकम्मो-दएण तब्बंधओ मलिणभावी । तव्विलओ जिणथवणा-सुहभावविसिट्ठसामत्था ॥ 11 ॥ चिंतामणिदिटुंता, समिट्ठसंपायणं सभावाओ । जिणसासणम्मि भावो, पहाणभावेण निद्दिट्रो ॥ 12 ॥
Page #340
--------------------------------------------------------------------------
________________ 328 प्रकीर्णरचनासन्दोहः सिरिसिद्धचक्कथंभण-केसरियातित्थनाहतितयमिणं । विग्घहरं सिद्धियरं, हरेउ विग्घाइ सव्वेसिं ॥ 13 / / सुणै पढेइ सया जे, सुई तिहा भव्व विग्घहरथुत्तं । अंसाओऽवि न विग्घं, तेसिं कल्लाणसंपत्ती ॥ 14 ॥ नहसुण्णजुगक्खिमिए(2000), वरिसे सिरिनेमिनाहजम्मदिणे । सिरिसूरिमंतसरणं, किच्चा सव्वोवसग्गहरं ॥ 15 ॥ पवरम्मि थंभतित्थे, अहुणा खंभायनामसुपसिद्धे । भव्वजिणालयकलिए, पवरायरियाइजम्मथले ॥ 16 / / तवगच्छंबरदिणयर-जुगवरसिरिनेमिसूरिसीसेणं । पउमेणाऽऽयरिएणं, सुहयं सिरिविग्घहरथुत्तं ॥ 17 / / चउविहसंघहियत्थं, रइयं लच्छीप्पहस्स पढणटुं । भव्वा ! पढिय पमोया, लहह परमनिव्वुइसुहाई ॥ 18 / / (जैन-सत्यप्रकाश: - वर्ष 11, अङ्क 10-11) 80+
Page #341
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 329 ॥ 3. श्रीकेसरियाप्रभु-द्वात्रिंशिका ॥ - श्रीविजयपद्मसूरिः वंदित्तु नेमिनाहं, सीलहरं नेमिसूरिपयपउमं । सिरिकेसरियापहुणो, रएमि दार्तिसियं समयं ॥ 1 ॥ अण्णाणकट्ठजलणं, मोहघणानिलमुहंबुयालोयं । कारुण्णवाहिजलहि, भवनिण्णासं पणट्ठमलं ॥ 2 ॥ अरिहंतं भगवंतं, तित्थयरं पुरिससीहमिज्जपयं । पवरसयंसंबुद्धं, सइ केसरियापहुं वंदे ॥ 3 ॥ आइगरं गयरोसं, पुरिसुत्तमपुरिसपुंडरीयवरं । पुरिसवरगंधहत्थि, सिरिकेसरियापहुं वंदे ॥ 4 ॥ लोगुत्तमलोगहियं, लोगपईवं च लोगवरनाहं । लोगुज्जोअगरं तं, सिरिकेसरियापहुं वंदे ॥ 5 ॥ अभयदयं नयणदयं, मग्गदयं सरणदायगं वीरं । बोहिदयं धम्मदयं, सिरिकेसरियापहुं वंदे ॥ 6 ॥ जिणधम्मनायगवरं, जगनाहं धम्मदेसयं धीरं । परधम्मचक्कवट्टि, सिरिकेसरियापहुं वंदे ॥ 7 ॥ जगचिंतामणिदेवं, जगरक्खगधम्मसारहिं पुज्जं । विस्सुद्धारणसील, सिरिकेसरियापहुं वंदे ॥ 8 ॥ आवयतारगबुद्धं, अक्खलियपबोहदंसणं तिण्णं । बोहगमोयगमुत्तं, सिरिकेसरियापहुं वंदे ॥ 9 ॥ सव्वण्णुसव्वदरिसिं, विणट्ठकवडं विहूयघाइरयं । ऐसयसंदोहजुयं, सिरिकेसरियापहुं वंदे ॥ 10 ॥ सरमि पसण्णमुहकयं, सग्गपवग्गप्पयाणदक्खपयं । तं भव्वपूअणिज्जं, तिव्वजरप्पमुहरोगहरं ॥ 11 ॥ सिरिकेसरियानाहे, हियाम्मि ठिए विणस्सए विग्धं । पसरै परमा संती, वड्ढइ सुहभावणा सुहया ॥ 12 / /
Page #342
--------------------------------------------------------------------------
________________ 330 प्रकीर्णरचनासन्दोहः जं दळूणं भव्वा, कसाइया परिचांति य कसाए । भवरागी भवरागं, दोसी दोसं विसेसाओ ॥ 13 / / मूढा विमूढभावं, किलिट्ठभावं गया किलेसं च । भयविहुरा भयविसरं, सोगं सोगंगया मणुया ॥ 14 ॥ पवरधुलेवानयरे, ठियबिंबं दिव्वकंतिनियरघरं । नासियकम्मविलासं, नाभिसुयं पुज्जपयकमलं ॥ 15 ॥ भववारिहिनिज्जामग-भवाडवीसत्थबाहसंकासं । वंदेमि महागोवं, सुभावणालद्धसिद्धिसुहं ॥ 16 / / आणासरणाऽणेगे, तुह सिद्धि संगया य गच्छन्ति । गमिहिंति तओ तं मे, भवे भवे नाह ! हौ महं ॥ 17 ॥ मुहदंसणप्पहावा, तुह नाह ! मलक्खओ सुकयवुड्ढी । होज्ज त्ति पैभवं तं, कंखेमि सया पमोयाओ ॥ 18 / / सुमरंताण जणाणं, पूअंताणं थवं कुणंताणं । पासंतामणुदिनं, मंगलमाला परा होज्जा ॥ 19 / / चितियचिंतामणिणो, जिणवइणो नाभिरायतणयस्स । पयपउमपूयणखणो, भवे भवे मिलौ मह नियमा ॥ 20 ॥ तुज्झ नमो नाह! नमो, कयजगजीवप्पमोय ! भयहरण ! / वरमुक्खमग्गदेसग !, वीयासेसत्थपरमत्थ ! ॥ 21 ॥ तिहयणजणपरमेसर ! अण्णाणतिमिरपणासतरणिकर ! / रैसंतावनिसायर !, विलीणभव ! ते नमो नाह ! ॥ 22 / / तुह पायदंसणेणं, bhavaniNNAsa'jja नाह ! भवय म्हे । करुणासायर ! विहिया, पक्खालियपावपंकभरा ॥ 23 ॥ अज्ज म्हि य ननु जाओ, अज्जेव पइट्ठिओ महारज्जे । paDusavaNo'vi'jja'mhi य, pAsemi'jjeva नयणेहिं ॥ 24 ॥ अज्जाहिलसंतावा-हाजिण्णविरेयणं च संजायं । सब्भग्गसूयगं तुह, मण्णे सुहदसणं समयं ॥ 25 / / नट्ठभवोह ! नमो ते, भवाडवीसत्थवाह ! तुज्झ नमो । जगनित्थारग ! भयहर !, नमोऽत्थु पुण्णाहिहाण ! नमो ॥ 26 ॥ भत्तीए भत्तजणो, पासइ सक्खं जिणेस ! तं सुद्धं । जम्मजरापरिहीणं, निव्वाणपएसकयवासं ॥ 27॥ केसरियापयसरणं, करेइ बहुमाणभत्तिकलिओ जो । सो पावै कल्लाणं, savvattha'vi सव्वओ विजयं ॥ 28 / / केसरियापयझाणं, मिलौ महं कप्पपायवब्भहियं । विहिओवसग्गविलयं, भवे भवे मुत्तिसुक्खदयं ॥ 29 / /
Page #343
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः नहसुण्णजुयक्खिमिए(2000), वरिसे सिरिणेमिनाहजम्मदिणे । सिरिसूरिमंतसरणं, किच्चा सव्वोवसग्गहरं ॥ 30 ॥ पवरम्मि थंभतित्थे, अहुणा खंभायनामसुपसिद्धे । भव्वजिणालयकलिए, सुगुणायरियाइजम्मथले ॥ 31 / / तवगच्छंबरदिणयर-जुगवरसिरिनेमिसूरिसीसेणं । पउमेणाऽऽयरिएणं, सिरिथंभणपासभत्तेणं ॥ 32 ॥ सिरिकेसरियापहुणो, सगुणा दार्तिसिया मए रैया । पढिया निसुया सययं, संघगिहे मंगलं कुज्जा ॥ 33 / / ॥ समाप्ता श्रीकेसरियाप्रभु-द्वात्रिंशिका । / (जैन-सत्यप्रकाशः - वर्ष-12, अङ्क-1) BOR
Page #344
--------------------------------------------------------------------------
________________ 332 प्रकीर्णरचनासन्दोहः ॥ 4. मङ्गलमालापराभिहाणं अजिअसंतिथयानुयारि सिरिसिद्धचक्कथोत्तं ॥ - श्रीविजयपद्मसुरिः ॥ मङ्गलाचरणम् ॥ पणमिय परमिट्ठिपए, गुणगुरुगुरुणेमिसूरिमंतपए । सिरि अजियसंतिथवर्ग, रएमि सिरिसिद्धचक्कथवं ॥ आर्यावृत्तम् । / ॥ श्रीअर्हत्पदस्तवनम् ॥ परमे परमग्गदए, बुद्धे परबोहगे पुरिससीहे । नियगुणपुण्णरमणए, वंदमि सययं जिणवई हं ॥ गाहा ॥ 1 ॥ अणुवममंगलगेहे, इंदाइपयरसमच्चसुहदेहे । मयणलपसंतिमेहे, वंदे जिणए पनिण्णेहे ॥ गाहा ॥ 2 ॥ भव्वचारित्तलीणाणं, केवलीणं महेसीणं । तिलोयसरणिञ्जाणं, णमो जिणगणेसाणं ॥ सिलोगो ॥ 3 ॥ भुवणगुरु ! पयत्थभासणं, विजयपयं पहु ! तुज्झ सासणं । सयलवियडविग्घणासणं, बहुभयमोहपसत्तुतासणं ॥ मागहिया ॥ 4 ॥ अरिहंतपयं विभयं गयसंसैभंतिहरं, वरसत्तियमोयसमुद्दविवड्डणचंदयरं । परभावणिरोहगमिट्ठपयाणसुरदुमहं, पणमामि कसायचउक्कपतावजलं सइ हं ॥ आलिंगणयं ॥ 5 ॥ ॥ श्रीसिद्धपदस्तवनम् ॥ अपुणब्भवसुक्खसंतई, ववगयदेहविहावसंगई । विमले सिद्धे नमामि हं, परमगुणे सययं पसंतिए ॥ 6 ॥ मागहिया । / विगयमरणुवगयपरमसुहगणनियरमणे, थिरसुहपरिणैतैबलविअलियभवभमणे । तिहुअणपसरियविमलजसपयरवरगइए, णममि सइ निरुवमपसुहणुहवए बीयपयठिए ॥ संगययं ॥ 7 ॥ सारयचंदसमुज्जलणिक्कलभावमए, झाणविसिट्टकिवाणपणासियमोहगए । केवलनाणपलोइयसव्वपयत्थनए, मुत्तिदए समरामि सया सुहसिद्धिगए ॥ सोवाणयं ॥ 8 ॥
Page #345
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 333 देहाउकम्मजोणिजम्मरसवण्णगंधफरिसप्पखेयप्पणासगे विमलभावरत्ते । सुरवइसुक्खाइसाइयपहाणसुक्खपमोअमोइए पुण्णपुण्णए । नाणदिट्ठिजोगरुद्धमणवयणतणुबहुगइजोगए कणयवण्णझाणविसए णमामि सिद्धे । नयगमविआरिए निरुवमसमपत्तमुणिरायचित्तपरिसोहियपवरविगयजरे ॥ वेड्डओ ॥ 9 ॥ सरणे भवाहिहरे, कयकिच्चगणे सहावरए । वरसत्तियभावमए, सिद्धे पणमामि णिच्च महं ॥ रासालुद्धओ ॥ 10 ॥ ॥ श्रीआचार्यपदस्तवनम् ॥ मुणिगणपवरे वरायरणपच्चले तइअंगवृत्तपंचप्पहावपत्ते विसुद्धसीले । पंचक्खोहदमणपगुणणट्ठमयसरलपसमसमीए खंते णम्मे भवयकसायप्पघायमुक्के । थिरहिअयजुगपवरवरजाइकुलजिणाहिवसासणगयणदिवायरंसुसरिसे । जैधम्मचरणपवणरयणीसदित्ती संणममि भावणासंसग्गे विण्णाणी तत्तए आयरिए ॥ वेड्डओ ॥ 11 ॥ सुत्तत्थण्णे विदए, गीयत्थे भव्वगुणे । / सूरी गच्छाहिवई, सेवामि सव्वया ॥ रासानंदिअयं ॥ 12 / / विण्णायसुवण्णमहागुण मुणिपवरा करणहरा, गणसारणपमुहविहायग विगयमया निउणनया । वरदेसण पावणजोगवियक्खण पसमहरा दुरियहरा, गयगारवे सरमि सया हय-सबलगणे कयसरणे ॥ चित्तलेहा । / 13 / / सारणाइणा गणम्मि सव्वसाहुरक्खगे पसण्णविमलदिट्ठिकायभासणे रसायणे विहारभद्दपगुण । चत्तभत्तदूसणे गरिट्ठसीलभूसणप्पधरण, दोसवंददंसगे विणासियप्पमायसूरिसिट्ठपाय वरकए पवंदे ॥ नारायओ ॥ 14 ॥ वरमुणिगणतत्तिविप्पमुक्के, विमलपवित्तियरे सिणेहसुक्के । भवियणकमलप्पयासणभाणू, पणममि कम्मतणुद्दहे किसाणू ॥ कुसुमलया ॥ 15 ॥ ॥ श्रीउपाध्यायपदस्तवनम् ॥ अज्झायगुणी पसमे, दव्वेणायरिए विदमे । मुणिपुज्जभद्दयकमे, वंदमि भंगनयाइगमे ॥ भुअगपरिरिंगिअयं ॥ 16 / / आगमविण्णे सुद्धचरणे गणहियरसिए, संसइखिण्णे गच्छसरणे सुहमैलसिए । धम्मविहिण्णे वुत्तकरणे गुणचयतसिए, सग्गुणकिण्णे तित्थतरणे नयदुगमइए ॥ खिज्जिअयं ॥ 17॥ सिक्खणभेयदेसगे वरनियमरए, उत्तमजणपूइए कयमयविलए । भेयपभेयभासिए हयकवडगए, भव्वे नमेह वायगे नियपरसुहए ॥ ललिअयं ॥ 18 ॥ ममयाहिविसपसरणट्ठमैभवियबोहए सुहए, सुयतोसिससुयगुणभवियणभवयणभावणे पवणे । हयदुग्गइगमणकसायगणमयणवायगे सरमो, जिणसासणगयरयगयणविहासणभक्खरे सययं ॥ किसलयमाला ॥ 19 ॥
Page #346
--------------------------------------------------------------------------
________________ 334 निरुवमवयणपरूववणे, दूसणाइपरिवज्जणे । बंधमोक्खाइयभासणे, णममि वायगगुरू सया ॥ सुमुहं ॥ 20 ॥ ॥ श्रीसाधुपदस्तवनम् ॥ समणे समिए विरए विमए । पसमे पदमे पणमामि मुणी । विज्जुविलसिअं ॥ 21 ॥ दुक्खवि(?)यरणपच्चलप्पसुहपणविहविसयपयतैवेरग्गए । पवंदो सरणोइयवरचरणपसाहगे, हयपमायसत्तू सयलणगारे ॥ वेड्डओ ॥ 22 ॥ उण्णयभावा चत्तविहावा संजयजोगा दूसियभोगा, णिम्मलदंसण सासणसेवणतप्परचेयणभव्वसहावा । पावणभव्वगुणगणविराइय-पंचमहव्वयपालगसाहू, कम्मसमुच्चयणिज्जरणामयसोहणवित्तिपिवित्तिपयारा ॥ रयणमाला ॥23॥ पत्तसंजमे भद्दसाहगे, तवविहायगे जणप्पबोहगे । समपरीसहाचलाहिवारगे, भववने सया सरण्णसाहुणो ॥ खित्तयं ॥24॥ दुक्खसुक्ख खणे समे समे, वंदगेयरे माणएयरे । लक्खरक्खगे सुधम्मदेसगे, तित्थभासगे मुणी णमामि हं ॥ खित्तयं ॥25॥ ॥ श्रीदर्शनपदस्तवनम् ॥ दंसणं सुपरिणामसहावं, जिणयभासियतत्तं वरभावं । सच्चमेयं ति विसिट्ठवियारं, दुविहतिविहचौपंचपयारं ॥ दीवयं ॥26॥ जायै तं परिणइमयतिकरणणुक्कमभावं चियमोहसमपमुहजोगयलक्खणपंचगभावं । भवभंतिविणासगसिवसुरपयदयनट्ठविहावं, जिणवैगैयपभूसणदूसणनासियतावं ॥ चित्तखरा ॥27॥ तित्थनाहदेवा जम्मि भद्दसेवा चत्तभामिणीपसंगदव्वमोहणा, सग्गुरु विणट्ठखेया वायणाइसंगई पणट्ठाकाम ( ? ) णे चेव । पहाणसुहदओ धम्मो तिभेयजुत्तो सव्वचंगो अप्पसुद्धिदाणे, दंसणं समप्पयं निरंतरं तं संसिहेमो सया भवे भवे ॥ नारायओ ॥28॥ ॥ श्रीज्ञानपदस्तवनम् ॥ प्रकीर्णरचनासन्दोहः सययं पणभेअं, राहं वरनाणं । सुहतत्तविबोहं, विहिणा समरामि ॥ नंदिअयं ॥ 29 ॥ विसआवहारं विणयविवेगवियारं, भक्खेयरसारं समयं दुहपसंगे । kajja'vakajjaviveyapayAsaM, नासियमोहतमाइविलासं । दंसणसंजमगं वरमुत्तं, पणममि पैदिणमुत्तमनाणं ॥ भासुरयं ॥30॥ ॥ श्रीचारित्रपदस्तवनम् ॥ संजमो मणुण्णमुत्तिभुत्तिए नियप्परागसंतिकंतिकित्तिसत्तिए a, गयकसायभेयकायरक्खणे महव्वयाइसाहणड्ढे,
Page #347
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 335 समीसोहिए तिगुत्तिमंडिए णिसिद्धरत्तिभुत्तिसेवणे a, जम्मि अट्ठ सिट्ठा सग्गुणा पणट्ठकामभोगसेवा । भामिणीसुयाइकारणोहुप्पण्णप्पतिव्वदुक्खणासगे णिवाणई, ण भोयणाइचिंतणा निअप्पसाहणा, पसम्मसुक्खलाहमाणपूयणा धरेमि तं पसत्थमोयां । नारायओ ॥ 31 / / चक्कधारगविसिट्ठसमसुहदायगं, जिणवैसमुवगयभवयसंकडतायगं । कम्मपयारकट्ठदहणाणलसंनिहं, वंदमि पणपयारचरणं बलिणिव्वहं ॥ ललिअयं ॥ 32 ॥ ॥ श्रीतपःपदस्तवनम् ॥ महप्पहावं बहुस्सहावं, विणट्टकामं पमोयगामं । खमाइवासं गुणप्पयासं, णमामो णिच्चं तवं भव्वच्चं ॥ वाणवासिया ॥ 33 / / सीलरुक्खगणवुड्डिवारियं, सग्गसिद्धिसुहसुक्खसंदयं । कम्मकट्ठदहणग्गिसम्मयं, तं तवं थुणमि हं जयप्पयं ॥ अपरांतिका ॥ 34 ॥ ॥ श्रीसिद्धचक्रस्तवनम् ॥ इत्थं नवपयपयरो, मए मुया पवरमंतपसमयरो । जिणवैसासणपवरो, थुओ महाणंदओ जयरो ॥ गाहा ॥ 35 / / तं पवरसिद्धचक्कं, कम्मयरू परिलुणेइ जह चक्कं । चक्किस्स कप्परुक्खं, अहिलसियपयाणपुण्णदक्खं ॥ गाहा ॥ 36 / / तं चिंतंबुहिपोयं, संणासियविग्घभीइगयसोयं । परिणंदियभविलोयं, जयौ सुकयबोहिपज्जोयं । / गाहा ॥ 37॥ संघगिहे एसो सया, कल्लाणतई करेउ सुयपाढो । रिद्धी सिद्धी वुड्डी, गणणा सवणाउ भत्तीए ॥ गाहा ॥ 38 / / सत्तनिहिणंदचंदगए(1997), वरिसे माहे सियणवमीदिवसे । गुरुनेमिसूरिसीसो, सूरी पोम्मो पणेही हं ॥ गाहा ॥ 39 / / सिरिरायनयररइए, थवणे तस्संघभव्वविण्णवणा । भव्वा ! भावा सययं, पढह सुणेह प्पमोयभरा ॥ गाहा ॥ 40 ॥ ॥ अन्तिममङ्गलम् ॥ जिणसासणणिस्संदो, कप्पलाब्भहिअपुण्णमाहप्पो । सिरिसिद्धचक्कमंतो, हौ सया तित्थभद्दयरो । / (नन्दनवनकल्पतरुः - 12)
Page #348
--------------------------------------------------------------------------
________________ 336 प्रकीर्णरचनासन्दोहः । / 5. श्रीकदम्बगिरितीर्थस्तोत्रम् ॥ श्रियः शिवं वो विदधातु मङ्गलं, सजीवनः सिद्धिनिकेतनं गिरिः । सुराष्ट्रमौलिर्विदितः कदम्बकः, कलावपीह प्रकटप्रभावभृत् ॥ 1 ॥ पुरा यस्मिन्नद्रौ गणधरवरः सम्प्रतिप्रभोः कदम्बो योगीन्द्रः शिवमधिययौ कोटिमुनिभिः । क्षयं नीत्वा कर्माण्यखिलघनघातीनि सहसा, स्तुवे श्रीकादम्बं धरणिरमणीयं गिरिवरम् ॥ 2 ॥ कदाऽहं कादम्बे विमलगिरिशृङ्गारतिलके, वसानः सन्तापं त्रिविधमपि तीव्रं प्रशमयन् । परात्मन्यात्मानं समरसविलीनं च विदधत् समानेष्ये सोऽहं ध्वनितहृदयोऽशेषदिवसान् ॥ 3 ॥ अये च्छायावृक्षा अमरतरवो रत्नखनयः, प्रकाराः सिद्धीनामगणितगुणानां च निखिलाः । रसानां कुण्डानि प्रकटितकला औषधिगणाः, कलावप्येतत् त्वं सकलमपि कादम्ब ! दधसे ॥ 4 ॥ न सन्त्यद्धादोषान्नयनपथगा यद्यपि हि ते, नृणां मेघच्छन्नास्तरणिकिरणाः प्रावृषि यथा । प्रभावस्तेषां नो तदपि विचलः किन्त्वविचलः भवन्ति प्रत्यक्षा यत इह सुराः शास्त्रविधिना ॥ 5 ॥ स एव त्वं नूनं विमलगिरिकूटस्त्वमसि यत् तथा पुण्याद्रिस्त्वं त्वमसि खलु शत्रुञ्जय इति । न वै भेदं धत्ते त्वयि च विमलाद्रौ च मम धी-र्न जाने कादम्ब ! त्वयि मयि च भेदावधिमहम् ॥6॥ कृतज्ञास्ते धन्याः कृतसुकृतसाराः कृतधियः सदा ये कादम्बं दधति हदि लोकद्वयहितम् । श्रीविजयनन्दनसूरिः , न तेषां दारिद्यं दुरितमथवा दैन्यघटना, न वा रोगाः शोका जननमरणक्लेशघटिताः ॥ 7 ॥ प्रयातस्त्वं नृणां नयनयुगमार्गस्य सरणि हरस्यन्तस्तापं विविधभवपापं च दहसि । नयस्याधि व्याधि निधनमनुपाधि च वहसे, कथं मय्यौदास्यं श्रितवति भवन्तं तु भजसे ॥8॥ त्वदग्रे कादम्बोद्वहति सरितैषा भगवती, कुतीर्थान्यैश्वर्यादधरयति शत्रुञ्जयति वै । अये ! भव्यानां त्वामभिगतवतामागतवतां, त्वदादेशान्मन्ये दुरितमलमाक्षालयति सा ॥9॥ ईयं चैषा पुण्या परिसरगता भूमिरखिला विभर्तीदानीं साऽद्भुतसकलसौन्दर्यलहरीम् । जिनानां चैत्यानां ध्वजकलशदण्डाग्रनिवहै-निनादैर्घण्टानां स खलु तव कादम्ब ! महिमा ॥ 10 ॥ स्थिता द्वापञ्चाशद् गिरिपरिसरे देवकुलिकाः सह प्रासादेनाऽन्तिमजिनपतेः सद्युतिभृता । चमत्कारं केषां विदधति न धर्मोद्यतधियां, भवत्यारूढो यन्मम तु हृदि नन्दीश्वर इह ॥ 11 ॥ जिनानां विंशत्या चतुरधिकया च त्रिहतया, जिनानां विंशत्या महति च विदेहे विचरताम् । विराजन्तं वीरं सह परिवृतं गौतममुखान्, गणाधीशांश्चाऽपि प्रथममभिवन्दे परिसरे ॥ 12 ॥
Page #349
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 337 वसन् कादम्बाद्रेः परमरमणीये परिसरे, स्थितो योगाभ्यासे शमदमसमाधानसुभगे । जगन्नाथ ! त्रातश्चरमजिननाथेति प्रलप-नविश्रान्तं तत्त्वं निरवधि गमिष्यामि हि कदा ॥ 13 / / इयं पुण्या वापी जयति गिरिमार्गे स्थितवती, ध्रुवं धन्यमन्या विविधतरुरम्याम्बुविमला । यतोऽतश्चाऽऽरोहं विदधदवरोहं च सकलो, जनः कादम्बाद्रेर्भवति हि विलीनश्रम इह ॥ 14॥ गिरेमर्यादाकृल्लसति तलहट्टीयमनघा, स्थिताश्चाऽऽरोहन्तो विदधति गिरेवन्दनमिह । जनानां कादम्बात् समवतरतां भावुकजनाः, सुभक्त्या वात्सल्यं विदधति च मिष्टान्ननिभृतम् ॥ 15॥ सपण्यैर्लभ्येयं गिरिचटनसोपानसरणिः, यदीया पद्याली सुखसमवगाहा सुसरला । उदारा या श्लेषद्रढिमरमणीया तनुभृतां, समाधीनां श्रेणी वितरितुमिवाऽत्र व्यवसिता ॥ 16 / / नृणां कादम्बाद्रेः पथि विचरतां श्रान्तवपुषा-मिमे स्युर्विश्रामाः पुनरपहरन्तः श्रमभरम् । लहर्यः स्नेहार्द्रा इह सुरभिकादम्बमरुतां, निषेवन्ते नूनं गिरिवरविलीनैकमनसः ॥ 17॥ इदं धर्मोद्यानं भवजलधियानं च भविनां, मुनीनामास्थानं ध्रुवमशिवहानं सुमनसाम् । निधानं पुण्यानां शिवसुखनिदानं यमवतां, त्रिधा वन्दे नित्यं गुरुमहिमकादम्बतिलकम् ॥ 18 ॥ पुरा श्रीनाभेन प्रथमजिननाथस्य गणिना, गिरेरुत्सङ्गेऽस्मिन् भरतनरनाथस्य पुरतः । प्रभावो व्याख्यातस्त्विह च भरतोऽप्यद्भुतमना, व्यधाद् धर्मोद्याने चरमजिनप्रासादमतुलम् ॥ 19 ॥ महाप्रासादोऽयं प्रथमजिनराजस्य विदितः, समुच्छ्रङ्गा रम्या जिनभवनचैत्यावलिरियम् । विभातीदं दण्डं नियतमिह सूर्येत्यभिधया, गिरिः कादम्बोऽयं जयति सुरलोकं यदधुना ॥ 20 ॥ इहोद्याने नौमि प्रकटमहिमानं निदधतं, नमीशं तीर्थेशं प्रथमजिनपं शाश्वतजिनान् । विधायाऽन्यद्रूपं विमलगिरिशृङ्गद्वयमपि, स्थितं द्रागुद्धा व्यवसितमिवाऽत्राऽखिलजगत् ॥ 21 ॥ तवोत्सङ्गे चाऽस्मिन् मम खलु ललाटं विलुठतु, प्रसाद कल्याणी मयि किरतु सा रेणुकणिका । तनौ मे खेलन्तां मृदुलमरुतां वीचिवलयाः, पुनन्तस्त्वत्सङ्गादखिलमपि कादम्ब ! भुवनम् ॥ 22 ॥ महाकादम्बाद्रेर्लघुशिखरवृन्दैः सुललितं, प्रधानं शृङ्गाणामिदमघहरं विस्मयकरम् । समुत्तुङ्गं शृङ्गं रजनिरमणार्को भयनतं, समासेवे सोऽहं धरणिरमणीभालतिलकम् ॥ 23 ॥ स्तुवे प्राच्यां तालध्वजगिरिविभुं पञ्चमजिन-मितश्च श्रीवीरं मधुपुरमणि दक्षिणदिशि । प्रतीच्यां श्रीनेमिं गगनशिखरे रैवतगिरा, उदीच्यां नाभेयं विमलगिरितीर्थेश्वरपतिम् ॥ 24 ॥ अहङ्कारावर्ते विषयविषमौर्वाग्निकलिते, कषायग्राहौघे जनिमृतिजरागाधसलिले । समन्तादाशानामगणिततरङ्गैस्तरलिते, भवाब्धौ कादम्ब ! त्वमसि मम प्रौढप्रवहणम् ॥ 25 ॥ स्फुरद्रागो यत्र प्रचरति मृगेन्द्रोऽनुपरतः, शृगाला: क्रोधाद्याः कटुतरनिनादाश्च परितः । महामोहः शुण्डी भ्रमयति जनानुद्धतकरः, भवारण्ये तस्मिस्त्वमसि मम कादम्ब! शरणम् ॥ 26 ॥ प्रसन्ने कादम्बे भवति सकलाः सिद्धिनिवहाः, प्रसन्नाः स्युः सर्वे निधय इह चिन्तामणिरपि । न सा सिद्धिलोके भवति च न वा सौषधिरपि, पवित्रे कादम्बे विलसति न या सिद्धिनिलये ॥ 27 ॥ मयूराणां वृन्दे मदयतु नवा नीरदघटा, चकोराणां चित्ते निदधतु मुदं चन्द्रकिरणाः । मयि त्वेष द्वेषप्रणयप्रणिधानैककुशले, समृद्धः कादम्बः प्रगटयतु लोकोत्तरमुदम् ॥ 28 ॥ विशाला वै दृष्टा जगति गुरवोऽनेकगिरयो, गुणैस्तु त्वय्येवोल्लसति गुरुता शास्त्रगदिता । समुद्धातारं त्वां शरणमुपयातोऽहमधुना, समुद्धारं कुर्या झटिति मम कादम्ब ! गिरिराट् ॥ 29 ॥
Page #350
--------------------------------------------------------------------------
________________ 338 प्रकीर्णरचनासन्दोहः नमस्ते कादम्बाऽमरनरनमस्याय च नमो, नमस्ते कादम्बाऽधरितपरतीर्थाय च नमः । नमस्ते कादम्बाऽवनितलललामाय च नमो, नमस्ते कादम्बाऽद्भुतगुणनिधानाय च नमः ॥ 30 ॥ क्व चाऽयं कादम्बोऽपरिमितगुणोऽपारमहिमा, क्व चाऽहं तत्स्तोत्रे मनुजपशुरुत्कण्ठितमनाः । प्रभावः सर्वोऽयं विलसति महान् नेमिसुगुरोः, स्तुतिव्याजादेतद् यदिह विहितं बाललपितम् ॥ 31 ॥ धन्यास्ते ध्यानमेतगिरिवरविषयं निःस्पृहं कुर्वते ये, संसारासारलीलाविकलितहृदयाः पुण्यभाजो मनुष्याः । ध्येये कादम्बतीर्थे प्रणिहितमनसा ये समापत्तिभाजो, ध्यातृध्याने विमुच्य प्रशमितविषयास्ते तु धन्या विशिष्टाः ॥ 32 ॥ सिद्धक्षेत्रं शरीरं त्रिभुवनतिलकं मुख्यशृङ्गं शिरो मे, बाहुस्तालध्वजाद्रिः प्रथम इह तथा हस्तिसेनः परोऽयम् । पुण्या शत्रुञ्जयेयं शमदमलहरी ध्यानयोगः कदम्बो, ज्योतिष्मानन्तरात्माऽप्यथ जयति तनौ नाऽस्ति किञ्चिद् बहिर्मे । / 33 / / गच्छे शास्त्रपरम्परागमबले शुद्धे तपानामनि, साम्राज्येऽनुपमे स्फुरन्महिमनि श्रीनेमिसूरीशितुः । सूरेः श्रीविजयोदयस्य सुगुरोस्तत्पट्टसेवाजुषः, पट्टे नन्दनसूरिणा विरचिता कादम्बतीर्थस्तुतिः ॥ 34 ॥
Page #351
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः ॥ 6. श्रीवृद्धिस्तोत्रम् ॥ 339 श्रीविजयनन्दनसूरिः सदास्मर्यासङ्ख्यास्खलितगुणसंस्मारितयुग-प्रधानं पीयूषोपममधुरवाचं व्रतिधुरम् । विवेकाद् विज्ञातस्वपरसमयाशेषविषयं, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥ 1 ॥ (शिखरिणी) मुनीशैर्योगीशैर्द्रविणपतिभी राजभिरपि, स्तुतं संसेव्याहिं बुधजनगणाद् वीतयशसम् । शरण्यं लोकानां भवविषमतापाकुलधियां, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥ 2 ॥ तपस्यादीप्ताङ्गं गजवरगतिं पावनतनुं, सुरूपं लावण्यप्रहसितसुराङ्गद्युतिभरम् । प्रसन्नास्यं पूतक्रमकमलयुग्मं शशिमुखं, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥ 3 ॥ श्रुतस्याद्वादार्थप्रमितिनयबोधोद्धुरधियं, सदाचीर्णाचारं यमनियमयोगाङ्गकुशलम् । महान्तं योगीशं सुविहिततपागच्छतिलकं, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥ 4 ॥ गताज्ञानध्वान्तं निजरमणतालीनचरितं क्रियायोगोद्युक्तं व्यवहृतिपरं निश्चयरतम् । कृपाधारोद्रेकप्रमुदितदृशं शान्तमनसं स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥ 5 ॥ यदीया निर्व्याजं स्मृतिरपि जनानां सुखकरी, श्रुता वाचां धारा भवगहनपाथः पतितरी । समारूढा श्रेणि जयति विशदाऽध्यात्मलहरी, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥6॥ जनुर्जातं यस्याऽखिलभविहितं रामनगरे, प्रव्रज्याऽभूद् दील्ह्यां सुरगतिगतिर्भाव गरे । कृपारामं धामासमसुखततेः पुण्यविततेः, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥ 7 ॥ प्रशिष्याः शिष्याश्च प्रवरगुणवन्तो विजयिनो, यदीयास्तर्कज्ञा गणिपदधराः पण्डितपदाः । उपाध्यायाः सूरीश्वरपदयुता वादिमुकुटाः, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥ 8 ॥ क्व चाऽहं विक्षिप्तः क्व तव चरितं योगललितं, तथापि त्वद्भक्तिर्विमलपरिणामा मुनिपते ! / स्थितान्तः स्तोत्रे मामपटुधियमायोजयदिह, विधत्ते पित्रन्तःकरणहरणं बाल भणितिः ॥9॥ इदं वृद्धिस्तोत्रं सरलवचनार्थावलिमितं, पवित्रं प्रत्यूषे पठति विबुधानन्दनहितम् । जनो यः सोऽवश्यं लभत इह सद्भावभरितो, भवत्राणं श्रेयःसुतधनयशोवृद्धिविजयम् ॥ 10 ॥
Page #352
--------------------------------------------------------------------------
________________ 340 प्रकीर्णरचनासन्दोहः ॥ 7. श्रीमदाचार्यवर्यविजयनेमिसूरीश्वरगुर्वष्टकम् ॥ - पं. श्रीप्रतापविजयगणिः शर्मदोऽकमदः पातात्, पूर्णं रञ्जितसंहतिः । यमदोऽकप्रदः पातात, तूर्णं भर्जितसंसतिः ॥ 1 ॥ *गोमत्रिकाबन्धः । / सूरीशोऽतर्नुमातङ्गपारीन्द्रोऽसमशान्तिदः । पूज्यो द्यादन्यसिद्धान्त-ध्वान्तध्वान्तहरोऽसुखम् ॥ 2 ॥ प्रोत्तप्तकाञ्चननिभप्रतिभासमानं, नेमिं गुरुं गुणगुरुं प्रतिभाऽसमानम् । सद्योगयोगललितं कलिकल्कनाशं, वन्देऽहमिन्दुवदनं परिपूरिताशम् ॥ 3 ॥ नमामि नेमिनामानं, मानोनं माननं मुनिम् । नुन्नैनोमममामोन19-मुमामेनमिनु नमम् ॥ 4 ॥ व्यक्षरः । 1. शमं- शान्ति ददातीति शमदः । 2. न विद्यते के- आत्मनि मदो यस्य सः । 3. रक्षतात् । 4. पूर्णं यथा स्यात् तथा रञ्जितसंहतिर्मोदितसङ्घः, देशनयेत्यर्थः । 5. यमानि- महाव्रतानि ददातीति यमदो- मुनिरत्र च प्रकरणवशान्नेमिसूरिर्गुरुः । 6. अकं- दुःखं पापं वा प्रकर्षेण द्यति- खण्डयतीत्यकप्रदः । 7. पात:- पतनं तस्मात्, निरयादिगतावित्यर्थः । 8. शीघ्रं त्यक्तसंसार इत्यर्थः । 9. कन्दर्पः । 10 सिंहः । 11. खण्डयतात् । 12. सूर्यः । 13. प्रतिभया- बुद्ध्या असमानं- अतुल्यमित्यर्थः । 14. पापम् । 15. मानेनाऽहङ्कारेण ऊनो- रहितस्तम् । 16. मश्चन्द्रमास्तद्वदाननं- मुखं यस्य तम् । 17. नुन्नौ- क्षिप्तौ एनोममौ- दुरितममते येन स नुन्नैनोममस्तम् । 18. आमेनरोगेण ऊनो- रहितस्तम् । 19. उमा- शान्तिः सैव मा- लक्ष्मीस्तस्या ईन:- स्वामी तम् । 20. e:- कामस्य नुन्ना- परिक्षिप्ता मा- शोभा येन स इनुन्नमस्तम् । * गोमूत्रिकाबन्धः शम । दो ka_ma । दः । पा तात् पूर्णं _ra |ञ्जित । सं । ह । तिः * * * * * * * * * * * * * य म । दो |'क प्र । दः पा । तात् तू । ण । भ |ञ्जि । त । सं । सृ |तिः
Page #353
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 341 ne"to ! 22यते ! 22सूरत ! 25पोतरूप !, भवे समुद्रेऽकद ! 26काय र तार ! / 28पातो'29रते ! 3देग्सूर ! 31तपोऽसरूपे-भवेसइमुद्रेकद ! 32कायतार ! ॥ 5 ॥ गोमूत्रिकाबन्धः ॥ * 34अपारेऽसंसारहित द! वि भयाऽमान ! विदिताऽगमोऽनीते ! तापाऽवनिपत ! नतोदार ! 43सुगुरो ! / अपारे संसारेऽहितद ! विभपयाऽमान ! विदितागमाऽनी तेतापाऽव निपतनतोऽदार ! 52सुगुरो ! ॥ 6 ॥ यमकम् ॥ kunayakAnanadalanadAruNakaraTinAmayavarjitA'va"mavidAraNa ! विभयकारण ! करणकुञ्जरकेसरिन् ! / भुवनभूषण ! दलितदूषण ! मदनमारण ! हे मुने !, प्रमितभाषण ! 55समव तारक ! चरणसुन्दर ! संसृतेः ॥ 7 ॥ हरिगीतम् । / 57Apattre"taratetamA नममताऽमा याऽऽनतज्ञावले 1'62तान्ते ! 63मास्य ! 6 तमोह ! मोहदलनाऽसाराद् भवाद् रक्ष माम् । धीराऽकोप ! कुतीर्थिकौशिकगण प्रद्योतन ! 66 श्रीजभित् !, सिन्धो ! शान्तरसस्य विस्तृतमते ! श्रीनेमिसूरे ! गुरो ! ॥ 8 ॥ 21. स्वामिन् ! / 22. मुने !, प्रकरणाद्धे गुरो ! / 23. दयालो ! / 24. प्रवहणसमान ! / 25. अकं- दुःखं वा पापं द्यतीत्यकदस्तत्सम्बोधने । 26. सुखाय भवेत्यर्थः । 27. तया- ज्ञानलक्ष्म्या राजते इति तारस्तत्सम्बोधने । 28. हे रक्षक ! षड्जीवनिकायानामित्यर्थः । 29. न विद्यते रती- रागो यस्य तत्सम्बोधने । 30. हे प्न्न्द्दित्!| 31. तपोभिरसमान ! / 32. ईर्लक्ष्मीस्तस्या भवः स ईभव:- कामदेवः, तस्य I:- शोभा तस्या यः समुद्रेकोऽतिरेकस्तं द्यति- खण्डयतीति ईभवेसमुद्रेकदस्तत्सम्बोधने । 33. कायेन- शरीरेण तार- उज्ज्वलस्तत्सम्बोधने कायतार ! / 34. विगतारे ! / 35. त्यक्तसंसार ! / 36. वाञ्छितद ! / 37. कान्त्याऽप्रमाण ! / 38. विशेषेण दितं- खण्डितम् अगमं- अज्ञानं येन तत्सम्बोधने । 39. न विद्यते ईतिररिष्टं यस्य तत्सम्बोधने । 40. तांज्ञानादिलक्ष्मीं पातीति- तापस्तत्सम्बोधने । 41. अवनौ पतति गच्छतीत्यवनिपतस्तत्सम्बोधने वाहनरहितेत्यर्थः । 42. नता उदारा- महाशयाः पुरुषा यस्य तत्सम्बोधने । 43. अतिशयेन जिनोक्ततत्त्वानि गृणातीति सुगुरुस्तत्सम्बोधने । 44. अशुभनाशिन् ! / 45. विगतभय ! / 46. मानरहित ! / 47. ज्ञातसिद्धान्त ! / 48. अप्राप्तकामताप ! / 49. रक्ष । 50. पतनात् । 51. स्त्रीरहित ! / 52. शोभनश्चासौ गुरुश्च सुगुरुस्तत्सम्बोधने प्रकरणान्नेमिसूरिगुरो ! अपारे संसारे निपतनतो रक्षेत्यर्थः । 53. हस्तिन् ! / 54. कष्टम् । 55. संरक्ष । 56. संसारात् । 57. आपद्भ्यस्त्रायते इति आपत्त्रस्तत्सम्बोधने । 58. गतराग ! / 59. गते मानममते यस्य तत्सम्बोधने । 60. अमाय ! / 61. आसमन्तान्नता ज्ञानां- पण्डितानामावलिः- पङ्क्तिर्यस्य तत्सम्बोधने । 62. अग्लाने धर्मकार्येष्वित्यर्थः । 63. चन्द्रमुख ! / 64. अज्ञानभित् ! / 65. सूर्य ! / 66. कन्दर्पभित् ! / * गोमूत्रिकाबन्धः । ya। te sU । ra | ta to | F TETTE necha | sa hm hm kA ya tA | ra da kA ya tA | ra
Page #354
--------------------------------------------------------------------------
________________ 342 प्रकीर्णरचनासन्दोहः ॥ 8. शासनसम्राटश्रीविजयनेमिसूरिस्तुतिः ॥ - श्रेविजयनन्दनसूरिः अचिन्त्यचिन्तामणिकल्पशाखिने, विशुद्धसद्ब्रह्मसमाधिशालिने । दयार्णवायाऽर्थितदायिने सतां, नमो नमः श्रीगुरुनेमिसूरये ॥ 1 ॥ (वंशस्थम्) जगद्गुरूणां गुरवे महस्विने, महाशयायाऽऽगमतत्त्ववेदिने । परोपकाराय शरीरधारिणे, नमो नमः श्रीगुरुनेमिसूरये ॥ 2 ॥ अपीरितं स्वप्नदशासमुद्भवं, प्रसादपुण्येन यदीयदर्शनम् । तनोति नृणामविगीतसम्पदो, नमो नमः श्रीगुरुनेमिसूरये ॥ 3 / / क्षमैकसन्मार्गविभासनक्षमाः, सुवर्णरम्याः स्फुरदर्थभासिनीः । तमःशमा गा dadhateM'zumAline, नमो नमः श्रीगुरुनेमिसूरये ॥ 4 ॥ प्रभावभृत् सिद्धिनिधानमद्भुतं, पुरा प्रवृत्तं भरताद्यचक्रिणः । कदम्बतीर्थं पुनरुद्धृतं यतो, नमो नमः श्रीगुरुनेमिसूरये ॥ 5 ॥ अनेकभूपैश्च निषेविताञये, गृहीतजीवाभयदानवर्त्मने । सदैव दीनोद्धरणैकचेतसे, नमो नमः श्रीगुरुनेमिसूरये ॥ 6 ॥ कृतापराधेऽपि च मादृशे जने, दयाचित्ताय हितैषिणेऽन्वहम् । प्रमोदमैत्रीकरुणात्मदृष्टये, नमो नमः श्रीगुरुनेमिसूरये ॥ 7 ॥ सुलक्षणामार्तमनोमनोहरां, प्रसादनीमाकृतिमेव बिभ्र्ते॥ अशेषसौभाग्यगुणश्रियाऽऽश्रितां, नमो नमः श्रीगुरुनेमिसूरये । / 8 / / गुरुस्तुतेरष्टकमात्मने हितं, गुरोः शुभाशीर्वचनानुभावतः । प्रभातकाले पठतां सतामिदं, तनोतु सिद्धि सुधियं च सम्पदः ॥ 9 ॥
Page #355
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 343 ॥ 9. श्रीविजयनेमिसूरीश्वरगुरुस्तुतिः ॥ __ - श्रीविजयनन्दनसूरिः अहो ! योगदाता प्रभो ! क्षेमदाता, सदा नाथ एवाऽसि नस्तारकस्त्वम् । सुसौभाग्यवान् बाल्यतो ब्रह्मचारी, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥ 1 ॥ (भुजङ्गप्रयातम्) न यामीह पारं गुरूणां गुणानां, कथं ते च गण्या विना शक्तियोगम् । तथापि स्तुतिर्भक्तिरागात् तवेयं, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥ 2 ॥ त्वयाऽष्टाङ्गयोगः समाधिः सुलब्ध-स्तथाऽध्यात्मयोगादितोऽसाधि सिद्धिः । क्रियाज्ञानसद्ध्यानयोगैकनिष्ठं, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥ 3 / / तवाऽऽसन् नरेशाश्च भक्ता अनेके, जगत्यां त्वया धर्मवीरत्वमुप्तम् । महातीर्थसद्भक्तियोगं दधानं, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥ 4 ॥ अहं निर्गुणः सद्गुणैः संभृतस्त्व-महं ज्ञानहीनोऽस्मि sajjhAnavA~stvam / ममाऽभेददाऽऽविर्भवत्वार्यभक्तिः, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥ 5 ॥ मयाऽकारि नो सेवना नाथ ! काचि-नचाऽधारि शिक्षा हृदि त्वत्प्रदत्ता । क्षमन्तां मम प्रार्थनैषा कृपालो !, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥ 6 ॥ सनाथस्त्वयाऽद्यापिपर्यन्तमास-मनाथोऽद्य जज्ञेऽथ भाग्यविहीनः । सदा नाथ ! याचे तवाऽध्येकसेवां, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥ 7 / / अथ प्रेमतो बोधदाता न को मे, न वा नाथ ! मां कोऽपि संरक्षिताऽरे । दयालो ! त्वया दास एषोऽनुकम्प्यः, सदा स्वर्गतो देहि नाथाऽऽशिषो मे ॥ 8 ॥
Page #356
--------------------------------------------------------------------------
________________ 344 // 10. श्रीसूरिस्तवशतकम् ॥ प्रणम्य स्तम्भनाधीशं, स्तम्भतीर्थावतंसकम् । श्रीपार्श्वं सर्वसिद्धीनां, समागत्येकसाधनम् ॥ 1 ॥ प्रणम्य श्रीमहावीरं, गणभृद्गौतमं प्रभुम् । त्रैलोक्यवन्दनीयांश्च, लोकेषु सर्वयोगिनः ॥2॥ धन्यानां भव्यजीवाना-मवतंसन्त्यहर्निशम् । जगदुद्धारणैकस्य, यस्य पादनखार्चिषः ॥3॥ जातिर्यस्योत्तमा लोके, कुलं सर्वजनाधिकम् । जगद्विभूषणं रूपं वीर्यं भुवनविश्रुतम् ॥ 4 ॥ श्रुतं पूर्वभवाभ्यस्तं, विस्फुरत्यधिकं सदा । यस्यैश्वर्यं समैश्वर्यं, सौभाग्यं जगदद्भुतम् ॥ 5 ॥ तं सर्वोत्कृष्टसद्वीर्यं, सद्गुरुं शिवदायकम् । दर्शनज्ञानचारित्र - समृद्ध्युत्कर्षशालिनम् ॥ 6 ॥ संयमश्रेणिमध्यस्थं, योगसाम्राज्यशोभिनम् । आचार्यं नेमिसूरीशं, भक्त्या स्तवीम्युदारया ॥ 7 ॥ जल्पन् गुणानसद्भूता-नन्यं स्तौति जनं जनः । सतोऽपि तांस्तु ते वक्तु-मक्षमोऽहं कथं स्तुवे ॥ 8 ॥ बुधैरप्यपरिज्ञेय-गुणं त्वां स्तोतुमीश्वरः । कः स्यात् तथाऽप्यहं स्तौमि व्युल्लसद्बालचापलः ॥ 9 ॥ किञ्चाऽज्ञतामवज्ञाय, निजस्य त्वां स्तवीम्यहम् । यन्मां वाचालयत्येषा, त्वयि भक्तिरवारणा ॥ 10 ॥ नाऽयुक्तत्वं गमिष्यामि, स्तुवंस्त्वामल्पधीरपि । अव्यक्ता अपि बालानां, युक्ता एव गुरौ गिरः ॥ 11 ॥ तवाऽनुभाव एवाऽयं, समस्तोऽपि सुनिश्चितम् । तव प्रसादविख्याताः, के वयं परमार्थतः ॥ 12 ॥ प्रकीर्णरचनासन्दोहः श्रीविजयनन्दनसूरिः
Page #357
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 345 दृष्टमात्रैश्च त्वत्पादै-जन्मान्तरकृतान्यपि । म्लायन्त्येनांसि पद्मानि, तरसेन्दुकरैरिव ॥ 13 / / ज्ञानध्यानतपोदग्धां-हसामेव भवान्तरे । उदेति भव्यलोकानां, भक्तिस्त्वय्यत्र योगिनि ॥ 14 ॥ हीनसत्त्वसमाक्रान्ताः, पापकर्मोदयाश्च ये । त एव पादसेवां ते, न जानन्ति प्रमादिनः ॥ 15 / / गाम्भीर्येण महाम्भोधिं, सहस्रांशुं च तेजसा । धैर्येण मन्दरशृङ्ग, त्वं जयस्यतिविक्रमः ॥ 16 / / ये सर्वेऽपि तपोब्रह्म-सत्यसत्त्वादयो गुणाः । त्वय्येव ते वसन्त्युच्चै-विमुच्य विष्टपत्रयम् ॥ 17 / / इदं च नाऽद्भुतं नाथ!, विश्वकल्याणकारक! / समुद्रमेव गच्छन्ति, मणयः सरितो न हि ॥ 18 ॥ महाघोरभवाटव्या-मटतां भव्यदेहिनाम् । त्वमेवाऽतिप्रयत्नेन, शुद्धमार्गोपदेशकः ॥ 19 ॥ त्वं चाऽविरतिजम्बाल-जालसंक्षालनक्षमः । बहूनां भव्यसत्त्वानां, संसारोद्वेगशालिनाम् ॥ 20 ॥ पापपुञ्जोत्पादितश्च, तावत् तापोऽत्र देहिनाम् । यावत् तेषां न नाथ ! त्वं, सदानन्दो हृदि स्थितः ॥ 21 ॥ प्रहताशेषसंसार-विस्तारो मुनिशेखर ! / घोरसंसारकान्तार-सार्थवाहस्त्वमेव च । / 22 / / नाथ ! त्वां चोररीकृत्य, शङ्कारहितचेतसः । लभन्ते भूरि कल्याणं, निर्विकारत्वमागताः ॥ 23 ॥ त्वं हि दीक्षां समादाय, निर्मलीकृतमानसः । सन्तोषसेवितो धन्यो, जातो धन्यावतंसकः ॥ 24 / / सर्वशास्त्रेषु नैपुण्य-मादधत् त्वं महोदयः । गुरूणां पूज्यपादानां, भक्तिप्रवणतान्वितः ॥ 25 / / त्वमेव चाऽधुना नाथ !, संसारे सुखकामिभिः । आदेयोऽसि प्रयत्नेना-'शेषसम्पद्विधायकः ॥ 26 / / निपतन्तो महाघोरे, सत्त्वा नरककूपके । अहिंसाहस्तदानेन, त्वया नाथ ! समुद्धृताः ॥ 27 ॥ मैत्र्यादिभिश्चतुर्भेद, यच्चाऽऽज्ञादिचतुर्विधम् । ध्यानं तत् सर्वदा नाथा-'वस्थितं चेतसि तव ॥ 28 / / अष्टाङ्गयोगकौशल्य-मष्टसिद्धिप्रवीणता । अष्टाङ्गयोगदृष्टेश्च, नैपुण्यं ते महाद्भुतम् ॥ 29 ॥
Page #358
--------------------------------------------------------------------------
________________ 346 प्रकीर्णरचनासन्दोहः एकादशाङ्गविज्ञत्वं, द्वादशोपाङ्गवेदनम् । छेदसूत्रेषु दक्षत्वं, कस्य दृष्टं त्वया विना ॥ 30 ॥ पूर्वाचार्यक्रमायात-शुद्धाचारनिषेवकः । सामाचारीसमायुक्तः, समाधिस्थानसंस्थितः ॥ 31 ॥ द्वादशभावनोद्युक्तः, संक्लेशदशकोज्झितः । अकल्प्यषट्कनिर्मुक्तो, रतः संवेगसागरे ॥ 32 ॥ [स] बाह्याभ्यन्तरग्रन्थ-त्यागी निर्ग्रन्थपुङ्गवः । प्रभावकश्च निस्तन्द्रः, षट्सु कायेषु यत्नवान् ॥ 33 / / प्रज्ञप्त्यादिमहायोगो-द्वहनं प्रविधाय वै । समाराध्य महामन्त्रं, सूरिमन्त्रमनुत्तरम् ॥ 34 ॥ सुधर्मस्वामिनः पट्ट-पारम्पर्यसमागतम् । प्राप्तवांस्त्वं पदं सूरेः, सार्वसङ्गशिरोमणिः ॥ 35 / / तथाऽभूः सर्वविद्वद्भिः, सेवितस्य सदा मुदा । निर्ग्रन्थप्रथमाख्यस्य, तपोगच्छस्य नायकः ॥ 36 / / न्यायशास्त्रेषु सम्पूर्णाः, केचित् सिद्धान्तसागराः । केचिद् व्याकरणाभिज्ञाः, केचित् शास्त्रार्थकोविदाः ॥ 37 ॥ केचिद् ग्लानादिसाधूनां, वैयावृत्त्यादितत्पराः । सद्योगोद्वाहिनः शुद्धा-चारशीलसमन्विताः ॥ 38॥ जिनाज्ञां पालयन्तश्च, त्वदाज्ञानिरताः खलु । तवैवं शिष्यसङ्घाताः, प्रसिद्धा एव भूतले ॥ 39 ॥ भगवन् ! करुणासिन्धो !, शुभलेश्य ! सुयोगभृत् ! / विगतस्पृह ! ते नाथ !, कथं पुण्यं प्रवर्णये ॥ 40 ॥ दुर्भिक्षसमये नाथ !, भूरिधर्मोपदेशतः । अनेकद्रव्यलक्षाणां, श्रीमतां त्याजनेन वै ॥ 41 / / पशूनां मनुजानां च, बहूनामभयार्पणम् । कारयामासिषे यत् त्वं, तज्ज्ञातं कस्य नो भवेत् ॥ 42 ॥ ज्ञानार्थिनां तदर्थाय, ज्ञानशाला व्यधापयः । धर्मक्रियापराणां च, श्रावकाणां कृते पुनः ॥ 43 / / उपदेशामृताच्चैत्य-पौषधालयकान्यपि । बहूनि श्रेष्ठिसङ्केभ्यो, नाथ! त्वं निरमीमपः ॥ 44 ॥ शत्रुञ्जयमहातीर्थ-संरक्षणैकतत्परः । चैत्योद्धाराण्यनेकानि, चारूणि त्वं व्यधापयः ॥ 45 / / मरुदेशे च ग्रामे तु, कर्पटहेटकाभिधे । स्वयम्भूपार्श्वप्रासादे, दर्शनाद्धर्षकारिणि ॥ 46 / /
Page #359
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 347 समस्ताशातना घोरा, दूरीकृत्य प्रयत्नतः । महासङ्कटकालेऽपि, जीवितमप्युपेक्ष्य च ॥ 47 / / स्वयम्भूपार्श्वनाथस्य, शान्तिनाथस्य च प्रभोः । अन्येषामपि तीर्थेशां, बिम्बानां जन्मनाशिनाम् ॥ 48 ॥ समागते शुभे घने, महोत्सवविभूषिते । प्रतिष्ठाप्य महामन्त्र-स्तदुद्धारस्त्वया कृतः ॥ 49 / / मेदपाटे महादेशे, ये नरा निर्मलाशयाः । शौर्यवन्तोऽतिभद्राश्च, राजशासनतत्पराः ॥ 50 ॥ परन्तु भद्रकत्वात् ते, कुगुरुपाशपाशिताः । सद्गुरोश्च वियोगेन, धर्मयोगवियोजिताः ॥ 51 ॥ तेषां सर्वाङ्गिनां नाथ !, धर्मबोधनहेतवे । अनेकविद्वत्साधूनां, मण्डलालङ्कृतः प्रभुः ॥ 52 ॥ पवित्रीकृत्य पादाभ्यां, मेदपाटस्य मेदिनीम् । केवलधर्मबुद्ध्यैव, गहनां विकटामपि ॥ 53 / / हितया प्रियया चैवा-'म्भोदगम्भीरया गिरा । शुद्धधर्मावभासिन्या, व्यस्तदोषसमाजया ॥ 54॥ तान् सर्वानपि सद्धर्मे, वीतरागप्रकाशिते । अस्थापयस्त्वमानन्द-श्रद्धानिर्मलमानसान् । / 55 / / मरुदेशे महाराज !, त्वयाऽनेके जनवजाः । धर्मे स्थिरत्वमानीता, मूर्तिमन्तव्यतान्विते ॥ 56 / / अन्येष्वपि च देशेषु, विहारक्रमतः खलु । बोधिता बोधदानेन, त्वया मांसाशिनोऽप्यति ॥ 57 / / विदुषोऽपि प्रभूतांस्त्वं, धर्मकर्मपराङ्मुखान् । योग्यसदुपदेशेन, धर्मकर्मस्वयोजयः ॥ 58 / / एवं सत्यस्वरूपं ते, न जानन्त्यल्पबुद्धयः । मातङ्गा इव शार्दूल-विक्रमं लेशमात्रकम् ॥ 59 / / जिनेशाज्ञाबहिर्भूता, सर्वसङ्घबहिष्कृताः । चाण्डाला इवाऽस्पृश्या, ये केचिन् मार्गदूषकाः ॥ 60 ॥ ते तु त्वन्नाममात्रस्य, श्रुत्यैव ज्वरपीडिताः । किं श्रुत्वा गर्जनां सइंहीं, शृगाला: स्वास्थ्यमासते ? ॥ 61 / / अदृष्टव्यानना ये च, देवद्रव्यादिनाशकाः । ते सर्वे त्वत्प्रतापेन, ग्लायन्ति पेचका इव ॥ 62 ॥ जिनेशाज्ञां समुल्लङ्घय, योगोद्वहनमन्तरा । सन्ति ये पण्डितम्मन्याः, सूरित्वाडम्बरान्विताः ॥ 63 / / त समुल्लो सूरित्वा
Page #360
--------------------------------------------------------------------------
________________ 348 प्रकीर्णरचनासन्दोहः ते वराकास्त्वधोवीर्या, धैर्यसत्त्वविवर्जिताः । निस्तेजांसि निजास्यानि, त्वदग्रेऽधः प्रकुर्वते ॥ 64 / / तथाऽप्यत्र किमाश्चर्य, लोकसिद्धमिदं हि यत् । प्रदीप्ते भुवि मार्तण्डे, खद्योता हततेजसः ॥ 65 ॥ त्रिकालाबाधितामाज्ञां, सर्वज्ञस्य जिनेशितुः । सम्यक् प्रपालयन् नाथ!, त्वमेवाऽस्यधुना भुवि ॥ 66 / / ये श्रेष्ठिकुलसञ्जाता, द्रव्यकोटीविभूषिताः । तेऽपि त्वां नाथ ! नाथेति, ब्रुवाणाः पर्युपासते ॥ 67॥ देशाधीश्वरमान्या ये, देशसाम्राज्यशालिनः । तेऽपि त्वन्मीलनानन्दं, वाञ्छन्ति त्वरयाऽन्वहम् ॥ 68॥ कलाकलापविज्ञा ये, सर्वशास्त्रविशारदाः । ते सर्वेऽप्यात्मभक्त्या ते, किङ्करत्वमुपागताः ॥ 69 / / मेदपाटनरेशोऽपि, यत् त्वां स्तवीत्यहर्निशम् । तत् त्वत्पुण्यस्य साम्राज्यं, के न जानन्ति सद्धियः ॥ 7 ॥ सहस्रांशुरिव स्वाभां, चन्द्रमाश्चन्द्रिका इव । क्षणमप्यात्मनस्त्वं नु, न मुञ्चस्यप्रमत्तताम् ॥ 71 / / त एव कृतिनो लोके, त एवाऽभ्युदयान्विताः । त एव भवकान्तारो-ल्लङ्घने सन्ति पण्डिताः ॥ 72 / / तव पञ्चविधाचार-व्यवहारव्रतशालिनः । नाथ ! ये पादपद्मस्य, सेवनां कुर्वतेतराम् । / 73 / / समस्तमुत्तमं नाथ !, वर्तते तव सुन्दरम् । सद्बुद्धिलेशहीनोऽहं, तत्र किं वर्णनक्षमः ॥ 74 / / तथाऽपि भक्तिरागेण, पूज्ययोस्तव पादयोः । प्रेरितेन स्तुतं किञ्चिद्, भिक्षुणा बालबुद्धिना ॥ 75 / / धन्यः सौराष्ट्रदेशः स, धन्या मधुपुरी पुरी । या त्वया जन्मना नाथ !, बन्धुरा पावनीकृता ॥ 76 / / लक्ष्मीचन्द्रः पिता धन्यो, धर्मकार्येषु कोविदः । येन त्वं बाल्यतो धर्म-संस्कारैः संस्कृतोऽन्वहम् ॥ 77 / / धन्या माता च दीपाली, सुशीला रत्नकुक्षिणी । या हि सौभाग्यसाम्राज्य-निधि पुत्रमजीजनत् ॥ 78 / / धन्यस्त्वं नाथ ! नाथानां, तत्कुलाम्बुनिधौ विधुः । यस्त्वं विज्ञाततत्त्वोऽभूः, प्राप्य सर्वज्ञशासनम् ॥ 79 ॥ अधन्योऽप्यधुना धन्यो, जातोऽहं त्वां स्तुवन् प्रभो ! / धन्या एव हि नाथ ! त्वां, स्तुवन्ति विमलाशयाः ॥ 80 / /
Page #361
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 349 आजन्माऽन्यो न नाथो मे, श्रीमन्तं त्वां विना यतः । अहं सद्दर्शनज्ञान-चारित्रस्थैर्यमापितः ॥ 81 / / चिन्तारत्नं न वाञ्छामि, नैव च चक्रवर्तिताम् । नैव राज्यं न चेन्द्रत्वं, नैवाऽन्यच्चाऽस्त्यतिप्रियम् ॥ 82 / / किन्त्वेका नाथ ! ते पादा-म्भोजयोः सेवनाऽनघा । सदाऽस्त्वित्यभिलाषो मे, वर्धते सुतरां सदा ॥ 83 / / भवादृशेषु नाथेषु, यतः प्राप्तेषु मादृशाम् । मज्जतां भवपाथोधौ, क्रियाज्ञानप्रमादिनाम् । / 84॥ अनन्तानन्दपूर्णस्य, मोक्षस्य कारणं परम् । जैनेन्द्रशासने सम्यक्-श्रद्धानं जायते भृशम् ॥ 85 / / ततः प्रपञ्चं विज्ञाय, संसारस्य सुदुस्तरम् । महामोहस्य विस्तारं, सर्वव्यसनकारणम् ॥ 86 / / ज्ञाततत्त्वा नरा भूत्वा, श्रद्धाक्षालितचेतसः । जिनाज्ञां पालयित्वा च, पारम्पर्येण मोक्षगाः ॥ 87 / / सेवा तिष्ठतु ते नाथ !, दर्शनं पुण्यकारणम् । केषां सम्पत्तये न स्या-दीक्षणं चाषपक्षिणः ॥ 88 ॥ सद्भक्त्या भजताऽजस्रं, यूयं भव्याः कृतादराः । आचार्य नेमिसूरीशं, यदि भाग्यभरालसाः । / 89 / / ज्ञानप्रकाशसूर्याया-'ज्ञानध्वान्तविनाशिने । करुणानां निधानाय, नमः श्रीनेमिसूरये ॥ 10 ॥ विबुधैः कृतसेवाय, महामेरूपमाय च । माध्यस्थ्यशालिने तस्मै, नमः श्रीनेमिसूरये ॥ 91 / / निर्मलीमसचित्ताय, रागसन्तापहारिणे । विश्वोपकारदक्षाय, नमः श्रीनेमिसूरये ॥ 12 ॥ शौचसन्तोषपूर्णाय, भुवनाह्लादकारिणे । गाम्भीर्येण समुद्राय, नमः श्रीनेमिसूरये ॥ 93 / / त्रैलोक्यवन्दनीयाय, भोगतृष्णाविघातिने । महानन्दनिवासाय, नमः श्रीनेमिसूरये ॥ 94 ॥ कल्पद्रुमाय काम्यार्थे, स्तुत्याय तत्त्ववेदिभिः । रम्याय शुद्धयोगेन, विख्याताय सदा भुवि ॥ 95 ॥ जन्मव्यसननाशाय, यमिभिः सेविता ये । स्यत्सुधातुलवाचाय, शिवाय शिवदायिने ॥ 96 / / वर्याराधनमाप्ताय, मानां मुकुटाय च । स्तुत्यपादाब्जयुग्माय, नमः श्रीनेमिसूरये ॥ 97 / /
Page #362
--------------------------------------------------------------------------
________________ 350 प्रकीर्णरचनासन्दोहः स्तम्भतीर्थे महातीर्थे, त्रम्बावत्यपराभिधे । श्रीपार्श्वेशप्रसादेन, भूरिसौभाग्यपूरणे ॥ 98 ॥ navaya'GkanizAnAthai-मिते (1979) संवत्सरे शुभे । मृगशीर्षे सिते पक्षे, सम्प्राप्ते दशमीदिने ॥ 99 / / राजनगरमुख्येभ्यः, पुरेभ्यो भक्तिशालिषु । श्रेष्ठिवर्गेष्वनेकेषु, मीलितेषु समुत्सवम् ॥ 100 / साधुसाध्व्यादिसङ्घाते, प्राप्ते सधे चतुर्विधे । महामहोत्सवे जाते-'नेकद्रव्यव्ययेन वै ॥ 101 / / महानिशीथमुख्येषु, सूत्रेषूक्तविधानतः । योगोपधानमालायाः, परिधापनवासरे ॥ 102 / / मालायाश्च महामन्त्रं, विदधतो महौजसः । पूर्वयुगप्रधानानां, स्मृति कारयतो विभोः ॥ 103 / / नेमिसूरेः क्रमाम्भोज-शुद्धभक्त्यनुभावतः । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा ॥ 104 / / विहितं स्तवनं शुद्धं, स्वात्मकल्याणहेतवे । आमेरु बोधिलाभार्थं, पठन्तु भव्यदेहिनः ॥ 105 / / सद्गुरोः स्तवनं कृत्वा, नेमिसूरेविभोर्मया । समर्जितं सुपुण्यं यत्, तेन लोकोऽस्तु बोधिभाक् ॥ 106 / / श्रीतीर्थङ्करमहावीरप्रभुशासनोद्धरणधुरीण-शुद्धसम्यक्त्वविभूषित सकलजगदुद्धर्तुकामितादिपरमगुणसमूहसमन्वित शत्रुञ्जयरैवतादिमहातीर्थसंरक्षणसमुद्धरणप्रवणश्रीभगवत्यादिसकलयोगोद्वहनसूरिमन्त्रसमाराधनपूर्वकप्राप्तसूरिपद संविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीमद्विजयनेमिसूरिभगवच्चरणेन्दीवरमिलिन्दायमान सिद्धान्तवाचस्पतिन्यायविशारदानुयोगाचार्यमहोपाध्यायोदयविजयगणिशिष्य-मुनिनन्दनविजयविरचितं सूरिस्तवशतकं सम्पूर्णम् ॥
Page #363
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 351 ॥ 11. श्रीगुरुदेवस्तवनम् ॥ - श्रीविजयपद्मसूरिः अर्हद्भास्करकेवलीन्दुविरहेऽस्मिन् भारते विश्वसत्-तत्त्वाविष्कृतितत्परः प्रविशदाकूतप्रकाशान्वितः । उद्दधे भविकान् भवान्धुपतितान् सद्देशनारज्जुतो, यस्तं मद्गुरुनेमिसूरिममदं वन्दे मुदाऽहर्निशम् ॥ 1 ॥ प्राप्यन्तेऽनुपमोत्सवाः प्रतिदिनं भव्यैर्यदाख्यास्मृतेः, सच्चारित्रपवित्रदेहमसुभृद्भद्रङ्करं सर्वदा । कर्मस्तम्बलवित्रसाम्यनिलयं प्रस्थानसंसाधकं, तं श्रीमद्गुरुनेमिसूरिमनिशं ध्यायामि सद्भावतः ॥ 2 ॥ योगक्षेमकरं सदैव विधिना नव्यार्थलब्धार्थयोः, प्राप्तित्राणविधौ क्रमेण भुवने दीपं प्रदीपाननम् । पञ्चाचारप्रपालनैकनिपुणं श्रीमत्तपागच्छपं, निस्तन्द्रं प्रगुरुं नमामि सततं श्रीनेमिसूरीश्वरम् ॥ 3 ॥ सत्त्वे यस्य निरस्तवीर्यप्रसरास्तीर्थान्वयास्तस्करा-स्तत् सत्यं खलु भास्करे समुदिते चन्द्रादितेजः कियत् । सौभाग्यादिगुणावलि गणयितुं शक्तो न वाचस्पति-स्तं चिन्तामणिजित्वरं प्रणिदधे श्रीनेमिसूरीश्वरम् ॥ 4 ॥ यो निर्मान्यपि मान्यकोविदकुलैः सन्मानितां प्रापितो, योऽनङ्गारतिकारकोऽपि विमलानङ्गार्थसंसाधकः । निःसङ्गोऽप्युपकारदीनकरुणाद्यैः सद्गुणैः सङ्गवान्, तं कुर्वे प्रणिधानगोचरमहं श्रीनेमिसूरीश्वरम् ॥ 5 ॥ कालेऽस्मिन् गणधारिगौतम इव प्रौढप्रभावाञ्चितो, भूपालेभ्यगणैर्गुणैकरसिकैरिज्योऽपि नम्रश्च यः । आयोपायविचक्षणः श्रमणसङ्घापायनिस्फेटक-स्तं वन्दे ममतावितानरहितं श्रीनेमिसूरीश्वरम् ॥ 6 ॥ न्यायव्याकरणादिबोधकलिता यस्य प्रभावाद् ध्रुवं, सम्यग्दृष्टिमहाव्रतादिसहिता दीनानुकम्पाभृतः । सप्तक्षेत्रधनव्ययादिनिरता जाता ह्यनेकेऽङ्गिन-स्तं भक्त्या सततं मुदा प्रणिदधे श्रीनेमिसूरीश्वरम् ॥7॥ विज्ञातः स्वपरार्थशास्त्रविसरो येनाऽऽशु बुद्धेर्बलाद्, यः पञ्चातिशयैर्युतोऽत्र जयति स्थानाङ्गपाठानुगैः । चित्तं सद्गुणनिर्गुणेऽपि समतां यस्याऽन्वहं सङ्गतं, नित्यं सोऽपि तनोतु मङ्गलतति श्रीनेमिसूरीश्वरः । / 8 / / प्राक् पर्वण्यपि यो बभूव सबलो नैकाशनेऽपि व्रते, सञ्जातोऽखिलशास्त्रयोगकुशलो यस्याऽनुभावादहम् । सिद्धान्तार्थरहस्यमप्यवगतं भक्त्या मयाऽन्तःस्थया, तं नौमीप्सितदानकल्पविटपिश्रीनेमिसूरीश्वरम् ॥ 9 ॥ वक्तुं शक्तिमती न मेऽपि रसना यस्योपकारावलिं, ध्येयो यो मयि निर्गुणेऽपि प्रगुणो भद्रोन्नतौ सर्वदा । आत्मोद्धारक एक एव मम सोपाधेर्भवाम्भोधित-स्तीर्थोद्धारपरायणो जयतु स श्रीनेमिसूरीश्वरः ॥ 10 ॥ 80
Page #364
--------------------------------------------------------------------------
________________ 352 प्रकीर्णरचनासन्दोहः ॥ 12. औदासीन्याष्टकम् ॥ - प्र. मुनिश्रीयशोविजयः अर्हन्तोऽपि प्रौढशक्तिप्रतापा, जन्तुं मन्तुव्याप्तदेहप्रसारम् । धर्मे योक्तुं नैव शक्ता बभूवुः, कस्तयत्राऽभाव्यभावे समर्थः ॥ 1 ॥ (शालिनी) मिथ्यावादी वावदूको विलापी, विख्यातोऽभूत् स्वीयशिष्यो जमालिः । वीरो धीरो विश्वविख्यातकीर्ती, रोद्धं बोद्धं नैव शक्तोऽभवत् तम् ॥ 2 ॥ इन्द्रविज्ञप्तोऽवितुं नैव शक्तः, प्राणान् प्राज्ञो विश्ववीरोऽपि विश्वे । सर्वर्धीनां स्थानमत्रैव धीर-स्तस्मादौदासीन्यभावं भजन्तु ॥ 3 ॥ लोकाः शोकव्याप्तचित्ताः समन्ताद्, भिन्नां श्रद्धां भावयन्तश्चरन्तः । कर्मोद्विग्नाः सर्वकालेऽतिदीनाः, औदासीन्यान्नाऽन्य इत्यस्त्युपायः ॥ 4 ॥ ऋद्ध्या पूर्वं कान्तशान्तिप्रकारात्, तानं तानं दीप्तिमन्तः समन्तात् । भ्रामं भ्रामं नैव भिक्षाः स्वदोषात्, प्राप्यन्ते तैस्तद्विचारं कुरुध्वम् ॥ 5 ॥ कारं कारं पुण्यलक्ष्म्या व्ययं ये, हारं हारं सर्वमोहान्धकारम् । तारं तारं सर्वशो भावकीर्णा, दीर्णा जीर्णा नैव ते भीतितीर्णाः ॥ 6 ॥ भ्राता त्राता नैव पाताऽभिपुण्य-र्माता सातां नैव कर्तुं समर्थाः । भव्या नव्याः श्रेयगेयं तु तस्माद्, वीरं धीरं सर्वदा संश्रयन्तु ॥ 7 ॥ पुण्या गुण्याः प्राणतोऽपि प्रियं तं, कायामायाहीनरूपं त्वरूपम् । संसाराब्धेस्तीर्णमेनं शशीव, शश्वत् सौम्यं वीरधीरा धरन्तु ॥ 8 ॥ (नन्दनवनकल्पतरुः - 7)
Page #365
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 353 ॥ 13. श्रीधर्माष्टकम् ॥ - प्र. मुनिश्रीयशोविजयः धर्मात् सद्गोत्रजन्मा भवति नु भविकः क्षेमकारी जनानां, धर्माद् धान्यैश्च शर्मावह इह भवति प्राणभृद् विश्वविश्वे । धर्माद् ध्यानैः सुकर्माग्रग इह गदितो गुण्यपुण्याग्रणीश्च, धर्माद् धन्य: सुवर्मावह इह भवति त्राणशक्तो नराणाम् ॥ 1 ॥ (स्रग्धरा) धर्माद बाल्येऽपि लाल्यो भवति त सततं पालनीयो जनानां, धर्माद् दावेऽपि विष्टो भवति धृतिगतो भ्रान्तिभित् कान्तिधारी । धर्मात् पुण्योऽपि गुण्यो नमति च सततं पादपद्मं परत्र, धर्माद् दीनोऽपि लीनो भवति नु भुवने स्वर्गसौख्ये सदैव ॥ 2 ॥ धर्माद् दुःखेऽपि लीनो भवति नु सततं शर्मसीमावलीनो, दीनो मीनोऽपि धीनो धरति हि धृतितः सर्वसम्पत्तिपत्तिम् । धर्माद् ध्यानेऽपि गाने भवति च सततं धीधनो धैर्यधारी, धर्माज्ज्ञानेऽपि ताने इह हि वितनुते बुद्धिवृद्धि विविद्वान् ॥ 3 ॥ धर्माद् दुःखस्य धारा भवति न हि पुनर्दुःखकारा नराणां, धर्माद् दारा न कारागृहमिव भविनामत्र विश्वेऽपि विश्वे । धर्माद् धीशस्य धीरस्य च न हि भवति व्याघ्रवर्गोऽपि भीकृद्, धर्मात् स्फारा च सारा सततमिह सतां सर्वसम्पत्तिसत्तिः ॥ 4 ॥ धर्माद् धैर्यधरो वरो हि भवति zreyaskaroM'hoharo, धर्माद् रूपमनोहरो धनधरो धर्येषु धीरो नरः । धर्माद् वीरतरो विपत्तिहरणो भद्रङ्को भीहरो, धर्माद् भाग्यविभूतिभूतिवितरो विद्वद्वरोऽयं नरः ॥ 5 ॥ (शार्दूलविक्रीडितम्) धर्माद् वर्णनपात्रमत्र भवति श्रेयस्सुगात्रस्तथा, धर्मात् सर्वनरा वराः प्रतिदिनं ध्यायन्ति सद्ध्यानतः ।
Page #366
--------------------------------------------------------------------------
________________ 354 प्रकीर्णरचनासन्दोहः धर्माच्चैव नरैर्वरैस्तु सततं स्वाराधनीयो धनी, धर्माद् धर्मधुरन्धरस्त्विति जनाः संवर्णयन्ति क्षितौ ॥ 6 ॥ धर्माद् धर्मकथाप्रथासु कुशलो धर्माच्च नीरोगको, धर्मान्मानधरो वरो भयहरो भीष्मे भवाम्भोनिधौ । धर्माद् दायधरो वरो गतदरो भव्योऽतिनव्यो नरो, धर्मात् सर्वसुशर्मवर्मकरणो धीमान् सदा धर्मतः ॥ 7 ॥ धर्माद् धर्मकरो वरो ननु नरः सन्नीतितः स्फीतिभूत्, धर्मात् तारतरो वरो भवति सुस्फूतिप्रतानो नरः । धर्माद् दानदयादमेषु हृदयं देदीयमानो द्रुतं, धर्मात् तापततिप्रतानहरणः सौम्यः शशीव द्रुतम् ॥ 8 ॥ (नन्दनवनकल्पतरुः - 6)
Page #367
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 355 ॥ 14. वैराग्यविंशतिः ॥ - प्र. मुनिश्रीयशोविजयः मदज्वालामाला दहति हृदयं मे प्रतिदिनं तथा क्रोधो योधो दृढतरशरान् मुखति परान् । पुनर्मायाच्छाया त्यजति न तु मां दुर्गतिततिः पराधीनो दीनो विभुचरणमेवेति शरणम् ॥ 1 ॥ ( शिखरिणी) तपस्तप्तं दत्तं विविधमपि दानं न सफलं न तद् ध्यानं ज्ञानं प्रसरति न यत्र प्रतिदिनम् । नृणां भव्यो नव्यो विविधशमसारः सुखकरो, जिनैः ख्यातः प्रातः परमतरवैराग्यविषयः ॥ 2 ॥ गुरोर्भक्तेः शक्तेर्न फलमपि भव्यस्य भवति, पुनर्ज्ञेया मेया वृततरविविद्याऽपि विफला । तदा दान्तिः क्लान्तिप्रतिपतनकारे न कुशला, यदि त्राता भ्राता भवति न च वैराग्यविषयः ॥ 3 ॥ पिता माता भ्राता भवति न च पाताऽपि भविनां सुहृद् वा दुर्हृद् वा न हि हितकरो भव्यभविनाम् । न कोटीशी धीशो भवति धृतिदो दीनभविनां, जिनं धीरं वीरं विषयवियुतं तं त्विह विना ॥ 4 ॥ सुधासाराकारा भवति भविनां बाह्यदृशिनां सदाऽन्तर्दृष्टीनां रुधिररसमूत्रादिमलिना । कटाक्षैर्या लक्षैर्जडमतिजनानन्दकरणा, न सा कान्ता कान्ता भवति विबुधानां प्रतिदिनम् ॥ 5 ॥ स्तनौ पीनौ लीनौ कनककलशौ चेति गदितौ, मुखं श्लेष्मावासं तदपि शशभृत्तुल्यमुदितम् । क्षरन्मूत्रक्षुण्णं करिवरकराकारजघनं कविक्रूरैः काकैरिति तु गुरुता तत्र गदिता ॥ 6 ॥ त्रिधा तापार्त्तानां प्रकटपटुतातो विरहिणां न देवेन्द्रश्चन्द्रश्चतुर इह चित्तेषु तनुते । सुकौशल्यं शल्यं विविधमिह देहेषु दधतां जवत्येकश्चेकः सुरमणिरिव श्रीजिनपतिः ॥ 7 ॥ इह द्वेषक्लेशक्वथितमतयः केऽपि कृतिनः पुनः केचित् किञ्चिच्चितिविरहिता मूढमतयः । अहो ! दीना लीना दुरितततिदोषेषु सतत मसारे संसारे निजमपि हितं बिभ्रति नहि ॥ 8 ॥ यदा दीर्णे जीर्णे रुचिरिह जनानां परवशे, सुखे दुःखैर्मूखैरभिमततया संस्थितवति । तदा लिप्ते क्षिसे न हि भवति शान्तिः क्षितितले, यतो द्विष्टैः श्लिष्टैर्न विषमविषैर्वाभिरिह सा ॥ 9 ॥ न कर्ता हर्ता वा भवति दुरितानां प्रतिदिनं सदा त्रस्यद् भ्रश्यद् दुरितदवदोषं दरहरम् । विनेशं विश्वेशं प्रकटमहिमादीतयशसमिति ध्येयं गेयं श्रयत शरणं श्रीजिनपतिम् ॥10॥ विना दीना मीना व्यपगतजले व्याधिकलिता, इव त्राता भ्राता भवति भविनामन्य इह तत् । सुवैराग्यैर्भाग्यैरिह निहततापैरपि परं न तस्मादस्माकं भवति हितदं वीतविषयैः ॥ 11 ॥ दिने दृष्टं पीने परतरदिने तन्न भवति, निशायां रम्यायां पतितमपि न प्रातरवति । न पूर्वाहणप्राप्तं भवति परमध्याह्नविषय- मनित्यं तन्नित्यं विविधविषयान् विद्धि विबुध ! ॥ 12 ॥
Page #368
--------------------------------------------------------------------------
________________ 356 प्रकीर्णरचनासन्दोहः सदा दाहः कारागृहमिह जनानां क्षितितले, धने चित्ताक्रान्ता जगति तु वने यान्ति विजने । कुपात्राः क्रोधार्ता विदधति विरागं भववने, सुशस्त्रीणां स्त्रीणां भयत इह चेतोभ्रमभृतः ॥ 13 / / न पुत्री स्वीक: जनकगदितं नीतिशतकं, न च भ्राता त्राता दुरितदलितानां भवभृताम् । न माता वा सातामिह भवभृतां कर्तुमुदिता, न जाने क्व स्थाने भवति भविनामत्र सुसुखम् ॥ 14 ॥ पिताऽस्ति भ्राताऽस्ति प्रियतर इहाऽस्ति प्रकटतः, सुपुत्रः सर्वत्र पुनरपि च पुत्री गुणवती । धनं धान्यं मान्यं प्रथितमिह पुण्यावहतया, परं कल्लोल्लोलोदितजलविलोलोपममिदम् ॥ 15 ॥ प्रचण्डाधिर्व्याधिर्दहति हृदयं भव्यभविनां, पुनर्लोकाश्शोकाकलितकृतयः केऽपि कुटिलाः । न भव्या वा नव्या इह सुखलवं बिभ्रति परं, भवेऽस्मिन् दुर्दावे ललितहृदया दीनमनुजाः ॥ 16 / / पुनः केचित् काञ्चिद् दिशमिह गता दुःखदलिता, परे प्राज्ञाः पापैरविरतिविहीना वनतले । कुटुम्बक्लेशेन क्वथितमतयः केपि कुहरे, इति स्वान्ते ध्वान्ते सति न भवति प्राज्ञपटुता ॥ 17॥ पुरा पुण्यो गुण्योऽभवदिह नृपालोऽपि सगरः, सदा चक्री वक्रीकृतविविधनेत्रः क्षितिपतिः । परं पुत्रत्राणाप्रभुरिह सदा दुःखदलितो, गतस्त्राता भ्राता इति भवति नैवाऽत्र भविनाम् ॥ 18 ॥ परा लक्षा दक्षा दधतु दमनं देहदहनं, असारा साऽपारा भवतु भविनां भीतिभजना । जिनोक्तानां तासां वचनरचनानां प्रभजना, यदाऽऽस्थाऽपास्ता चेद् भवति भववैराग्यविषये ॥ 19 ॥ दधद्द्योतोद्योतोद्दलिततमसं दर्पदलनं, जिनं श्रेष्ठं ज्येष्ठं झगिति जनजन्मोज्झसनकम् । सदा त्रस्यद् भ्रश्यद् भवभयभरं भाविभरितं, भजन्तु भ्राजन्तु प्रभजनजयाच्छ्रीजिनपतेः ॥ 20 ॥ परे पापाः सर्पा इव विषमवेगैर्विदधते, सदा दुःखज्वालां न हि हृदयशालां तदपि ये । पुनश्चिन्ताक्रान्तां जगति कुरुते सूरिमहितः, स शं देयाज्जीयाद् वरविजयनेम्याह्वयगुरुः ॥ 21 ॥ निरारम्भो दम्भोद्दलनकरणः पापहरणः, पृथिव्यां पुण्यायां प्रथित इह पुण्यैः प्रकटितः । असौ सूरिः सूरीश्वरभृतपदाम्भोजकलितो, वरं भव्यान् नव्यान् सुखमिह सदैव प्रकुरुताम् ॥ 22 / / सदा दक्षा रक्षाकरणविषये शासनतरोः, पुनर्मायाच्छायारहितहृदया दीनशरणाः । भवाम्भोधौ बोधौ विहिततरचित्ताश्च चतुराः, सुकौशल्या: शल्यादलनकरणे नेमिगुरवः ॥ 23 ॥ लभेयं लोकेऽस्मिन्नतिविततदुःखैर्विदलिते, कथङ्कारं सारं जिनविहितधर्मं परमहम् । असौ नो चेच्चेतोवरतरविशुद्धिप्रणिदधो, जयत्येकश्लोकः स तु विजयनेमिर्यतिपतिः ॥ 24 ॥ तपागच्छे स्वच्छे वरविजयनेम्याह्वयगुरोः, प्रतापाच्च व्यापात् समशशिसमस्फूर्तिकलितात् । सुवैराग्यैर्भाग्यैरिति च रचना रातु रचिता, सदा दान्ति शान्ति दलिततमसां दीर्घदृशिनाम् ॥ 25 ॥ वैराग्यविंशतिरिति स्फुटमेव विज्ञै-र्वाच्या विभेदकरणी हरणी मदस्य । यस्माद् भवेऽत्र भविनां भवनाशिनीयं, वैराग्यवासितविशिष्टविभूतिभाजाम् ॥ 26 ॥ (वसन्ततिलका) / / इति श्रीमत्तपागच्छाचार्य-चारित्रचूडामणि-श्रीविजयनेमिसूरीशवर्यचरणचञ्चरीकायमाण-प्रवर्तकयशोविजयविरचिता वैराग्यविंशतिः समाप्ता । (नन्दनवनकल्पतरुः - 6) 80+
Page #369
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 357 ॥ 15. श्रीमङ्गलकुलकम् ॥ - श्रीविजयपद्मसूरिः वंदिय वीरजिणिदं, महोवयारीसणेमिसूरिपयं । मंगलहियसिक्खाए, सुहट्टगं कुणमि संतिदयं ॥ 1 / / (आर्यावृत्तम्) भीमभवोयहिमज्झे, जीव ! तए समणुपत्तमुण्णइयं । मणुयत्तं संपत्तो, तत्थवि जिणरायपण्णत्तो ॥ 2 ॥ धम्मो तिउडीसुद्धो, सग्गपवग्गप्पहाणसुक्खदओ । ता वज्जिऊण मोहं, भव्वा ! धम्मे समुज्जमह ॥ 3 ॥ मंगलियचउक्कमिणं, णिच्चं समरंतु संतचित्तेणं । अरिहंतसिद्धसाहू-धम्मो इय मंगलचउक्कं ॥ 4 ॥ बावत्तरिजिणथवणं, कुणंतु भूयाइ कालभेएहिं । विहरते भगवंते, वंदंतु पमोयरंगेणं ॥ 5 ॥ सासयजिणयचउक्कं, आईसरपुंडरीयगणणाहं । सिरिवद्धमाणगोयम-जुयलं पणमंतु भावाओ ॥ 6 / / अप्पियसिक्खं सिटुं, धारिज्जा हिययगेहमज्झम्मि । चिच्चा पमायसंगं, नियगुणरत्तो हविज्ज सया ॥ 7 ॥ परभावा दुक्खदया, विसया विसया ण मुक्खविग्घयरा । जीवियरूवं चवलं, जोवणदव्वाइ चवलाई ॥ 8 ॥ चवलं चेव सरीरं, सामित्तं कम्मजण्णसुहदुक्खं । अचलं धम्मं णच्चा, जिणधम्माराहणा कज्जा ॥ 9 ॥ सिरिमंगलट्ठगमिणं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, रइयं सिरिसंघसेयटुं ॥ 10 ॥ (जैन-सत्यप्रकाशः - वर्ष-5, अङ्क-9)
Page #370
--------------------------------------------------------------------------
________________ 358 // 16. श्रीसमाधिकुलकम् ॥ सिरिसिद्धचक्कथवणं, किच्चा सिरिणेमिसूरिचरणकयं । भव्वाणं सेयट्टं, समाहिकुलं रएमि मुया ॥1॥ (आर्यावृत्तम्) दुहभरिए संसारे, णत्थि सुहं सुक्खहेउवैरेगा । तहवि सुहं मोहाओ, भासइ भवभाविजीआणं ॥ 2 ॥ कडुओ जिबो कीडो, तत्थ ठिओ मण्णए सुसाउ ति । बिसमो संसारो, कीडनिहो भवठिओ जीवो ॥ 3 ॥ आहिव्वाहिविसिद्धो, कुटुंबचितग्गितावसंतत्तो । अगणियमरणकिलेसो, णो पावै संतिलेसं पि ॥ 4 ॥ जीवो अणाइणिहणो भवो तहा दुक्खरुवदुक्खफले । दुक्खाणुबंधभावो, तव्विच्छित्ती सुधा ॥5॥ असुहाणं कम्माणं विलया संपायणं सुहम्मस्स । होज्ज विणासो तेसिं, तहभव्वत्ताइजोगाओ ॥ 6 ॥ सुकडाणुमोयणाए, चउसरणगमणकपाहगरिहाहिं । संपज्जइ सो जोगो, समाहिमरणं पि तेणेव ॥7॥ जिणसासणम्मि जे जे, सुहजोगा जिणवरेहिं पण्णत्ता । ते णं परंपराए, समाहिमरणं पि दिज्ज सुहं ॥ 8 ॥ णियतत्तं बहुगूढं गुरूण पासम्मि विणयजोगेहि । जाणिज्ज वियारिज्जा, गुणभरणं दोसपरिचायं ॥ 9 ॥ कुज्जा परमुल्लासा, सत्तियसंसाहणा णरभवम्मि । विसयकसायपसत्ति, हेया दुहयत्ति धारिता ॥10॥ संसारम्मि विसारे, लहंति सिद्धिं न जे परिभमंते । ते तेसि पावाओ, इय तच्चाएण मुत्तिसुहं ॥ 11 ॥ विविहेहिं दुक्खेहिं, पीडिज्जते विसयसंगदोसेहिं । दुक्खविवागविवागे, पयंसिया भूरिदिट्टंता ॥ 12 ॥ प्रकीर्णरचनासन्दोहः श्रीविजयपद्मसूरिः
Page #371
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 359 दीसइ विसविसयाणं, वण्णाहिक्कं ति णज्जए तेणं । उवभुत्तं हणइ विसं, विसया णिहणंति सरणावि ॥ 13 / / उप्पत्ती चिंताए, विसयाणं चिंतणं णिरोहिज्जा । सुक्खं परिचाएणं, भोगेहिं किं हविज्ज कया ॥ 14 ॥ तुस्सइ किं कठेहिं, अग्गी तह सायरो जलभरेहिं । एवमौलभोगेहिं, बहुदुहया भोगतण्हा वि ॥ 15 ॥ रयणी वड्डइ तिमिरं, जहेव तण्हा तहेव भोगाणं । रागाइदोस[सु] विदं, णिसाणिहा भोगतण्हाओ ॥ 16 / / जेसि हियए होज्जा, एसा ते दुट्ठपावकम्मेसुं । नियमाए पयट्टते, अकज्जपरिवड्डिणी तण्हा ॥ 17 / / सद्दाइयभोगेहिं, समिउं कंखंति बालिसा तण्हं । जलगयससहरबिंबं, गहिउं कंखाइ सरिसं तं ॥ 18 / / अहमा मोहा तण्हं, किच्चा उण वल्लहं परिभमंते । वियडदुरंतभवम्मि, जम्मजरामरणदुक्खसए ॥ 19 ॥ दोसनियाणं णच्चा, तण्हं हिस्सारिऊण तणुगेहा । मणदारत्थगणं जे, कुणंति सब्भाविया भव्वा । / 20 / / ते संणासियविग्घा, वियलियपावा लहंति मुत्तिसुहं । किच्च प्पाणं सुद्धं, एयं सुहजीवणं सिवयं ॥ 21 ॥ कोहा निरयावासो, माणा कुलबलसुयाइपरिहाणी । मायाए इत्थितं, तिरियत्तं व पुरिसत्तं ॥ 22 ॥ लोहा धम्मविणासो, विसयकसाया बलिट्ठतेणनिहा । संजमकरवालेणं, हणिज्ज खिप्पं जया जीओ ॥ 23 / / ता णिब्भयसब्भावो, संपाउणए सकज्जसंपत्ती । पज्जंतसमाहीए, मरणं होज्ज प्पसंतिदयं ॥ 24 / / सम्मैंसणनाणं, वरचरणं दुल्लहं वियाणित्ता । तिण्हं हु साहणेणं, सहलो निभवो न यण्णेहिं ॥ 25 ॥ एयस्स भावरंगा, पढणायण्णणविसुद्धजोगेहिं । संसाहियसीयविही, हवंति संतारगा भव्वा ॥ 26 / / जिणसासणम्मि णिच्चं, सिरिगोयमजंबुथूलिभद्दमुणी । संघगिहे सुहणंदी, रिद्धिपवुड्डी कुणंतु सया ॥ 27 ॥ एवं समाहिकुलगं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, कप्पडवाणिज्जवरणयरे ॥ 28 ॥ रसणिहिणवससिवरिसे(1996), सिरिणेमिजिणंदजम्मजच्चदिणे । विहियं सपरहियटुं, कुणौ सयलसंघकल्लाणं ॥ 29 / / (जैन-सत्यप्रकाशः - वर्ष-6, अङ्क 1-2)
Page #372
--------------------------------------------------------------------------
________________ 360 प्रकीर्णरचनासन्दोहः ॥ 17. श्रीदानकुलकम् ॥ -श्रीविजयपद्मसूरिः सुमरिय सिरिसिद्धपहुं, वंदिय गुरुणेमिसूरिगुणनियरं । सपरोवयारदक्खं, कुणेमि सिरिदाणकुलगमहं ॥ 1 ॥ कहिओ पहुणा धम्मो, चौहा दाणाइ मुक्खभेएहिं । पढमं तेसुं दाणं, भणियं जाणिज्ज तद्धेउं ॥ 2 ॥ तवसीलभावणाहिं, कल्लाणं साहगस्स णण्णेसि । दाणा दायगगाहग-णुमोयगाणं हियं तिण्हं ॥ 3 ॥ वसुदेवदेवईए, पुत्तो परिचत्तसुक्कदिव्वसुहो । कंसस्स गिहे जाओ, वुड्डिगओ गौलम्मि तहा ॥ 4 ॥ णीलो दसधणुदेहो, गोयमगुत्तोऽद्धचक्कि कण्हो से । सोलस कुमारभावे, छप्पण्णद्दाई मंडलियं ॥ 5 ॥ अडवीसुत्तरनवसय-वरिसाई दारियाउरि रज्जं । पालित्ता कोसंबी-महाडवीए य मरिऊणं ॥ 6 / / उप्पण्णो से निरए, तइए पहुणेमिबंधवो कण्हो । सम्मत्तगुणा पुचि, बद्धाउत्ताउ तब्भाऊ ॥7॥ रामक्खो बलदेवो, जिट्टो वसुदेवरोहिणीतणओ । पंचमसग्गस्स सुहं, चिच्चा जाओ सुपुण्णजुओ । / 8 / / बारससयवासाऊ, अणुमरणा कण्हवासुदेवस्स । णेमिजिर्णिदुवएसं, सोच्चा वेरग्गमावण्णो ॥ 9 ॥ संपण्णो साहुत्तं, अडवीनिवसणकउग्गसुहनियमो । विहरंतो संपत्तो, पारणसमयम्मि वरसमओ ॥ 10 ॥ रहगारस्स समीवे, सुपत्तदाणुज्जुयस्स भव्वस्स । दायगगाहगकिरियं, अणुमोएए मिओ मोया ॥ 11 / /
Page #373
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 361 धण्णोऽयं कयपुण्णो, रहगारो देइ जो महादाणं । होतोऽहं जै मणुओ, देंतो दाणं तया मुइओ ॥ 12 ॥ एत्थंतरम्मि पुण्णं, AU तिण्हं पि बंभदेविड्ढेइ । पत्ता ते तमिणं ता, चउण्हमाइम्मि संकहियं ॥ 13 / / हाणी सीलाईणं, जाया कमसो ण दाणमाणस्स । उसभेणं जं दिण्णं, सव्वेहिं जिणेहिं तम्माणं ॥ 14 ॥ दाणं ममयाहरणं, सुग्गइसंपायणं महोदययं । जसकित्तिविजयसंति, देइ कुणै वेरविहवणं ॥ 15 / / कुवियं व सव्वकटुं, णो तेसिं सम्मुहं वि पासेइ । जे देन्ति सुपत्ताणं, दाणं हिटेण हियएणं ॥ 16 / / दासि व्व सिरी गेहं, पयवडिया णो चएइ परितुट्ठा । सोहग्गाइयसुगुणा, देहं मिल्लेइ णो तेसिं ॥ 17 / / तिण्णि गई विक्खाया, धणस्स दाणं च भोगणिण्णासा । सहाणभोगवियलं, दविणं होज्जा विणासरिहं ॥ 18 ॥ चौरो धणदायाया, dhamma'ggI भूवतक्करा बंधू । चउसु वि जिट्ठो धम्मो, जइणो तस्सावमाणाओ ॥ 19 ॥ कुप्पंति तओ तेणं, धणविणिओगो करिज्ज जहसतिं । सत्तसु खित्तेसु मुया, अणिच्चयाभाविभव्वेहिं ॥ 20 ॥ जिणगेहबिंबनाणं, चउविहसंघो त्ति सत्तखित्ताई । सुहखित्तम्मि व बीयं, होज्ज धणं सहलमेएसुं ॥ 21 ॥ वज्जिदनीलरिटुं, जणंककक्केयणाइरयणाणं । ससिकंतविद्दुमाणं, कंचणरयओवलाणं च ॥ 22 / / चंदणदंताईणं, तहेव वरमट्टियाण जिणपडिमा । कारेंति महुल्लासा, धण्णा धम्मिट्ठधणिभव्वा ॥ 23 ॥ ते य पइट्ठावेंते, सुहदविणवएहि सूरिहत्थेणं । विहिणंजणाइएणं, सग्गपवग्गाइ साहिति ॥ 24 / / जद्दिण्णसंजमाओ, आहारत्थी वणीमगो दीणो । एगम्मि अहोरत्ते, संपइ भूमीसरो जाओ ॥ 25 / / पुव्वभवीयगुरुं से, उज्जेणीए सुहत्थिसूरिं तं । पासित्ता जाइसरो, पुच्छइ सामाइयस्स फलं ॥ 26 / / गुरुकहियं रज्जाइ, नाणा मण्णिय कहेइ बहुमाणा । एयं तुम्ह पसाया, मह जुग्गं कज्जमुवैसह ॥ 27॥ सोच्चा नरवैवयणं, धम्मुवएसं कुणंति तत्तो से । धम्मिट्ठो संजाओ, करेइ जिणधम्मकज्जाई ॥ 28 ॥
Page #374
--------------------------------------------------------------------------
________________ 362 नूयणजिणगेहाणं, सवायलक्खं तहेव जिण्णाणं । जिणगेहाणुद्धारे, छत्तीससहस्सपरिमाणे ॥ 29 ॥ कारै सवायकोडिं, जिणबिंबाणं च पित्तलमयाणं । पणनवैसहस्साईं, पहूयवरदाणसालाई ॥30॥ एवं तिखंडभूमि, जिणगेहालंकियं करेइ निवो । जिणसासणिक्करसिओ, अणज्जदेसेऽवि सोहेइ ॥31॥ पढमोऽस्थ चंदगुत्तो, तयणंतरबिंदुसारभूमिवई । तत्तोऽसोयकुणाला, पंचमनिवसंपई जाओ ॥32॥ पहुवीरमुत्तिसमया, दुसए पणदसजुए य वरिसाणं । समझक्कते मोरिय रज्जस्साई समुप्यणा ॥33॥ एयम्मि चेव समए महागिरीणं जुगप्पहाणत्तं । संपइसमयं जाव य, तस्सुदओ हीणया तत्तो ॥34॥ खित्तप्पहावगी सो, खंडियनिवईवि कुणै धम्मिट्ठे । सिद्रुकुणालत्थूवं तच्छसिलाए पकारवए ॥35। धम्मपयारणमइणो, संभवए जम्मपभीवरिसाणं । एवं माणं दुसया, तेवत्तरिसमहिया वीरा ॥ 36 ॥ एक्कासी जुयाई, दुसयाई तास मज्झयालम्मि । जम्मो जाओ हुज्जा, तईयगंथाणवयणमिणं ॥37॥ इक्कासीइसमेए, दुसए विगए व वीरनिव्वाणा । उवएसा अन्नसुहत्थीणं जहणो निवो जाओ ॥38॥ रज्जाहिसेयकिरिया, तिसए एगाहिए य वरिसाणं । नवसंजुत्ते राए - सरो तिखंडस्स सो जाओ ॥39॥ तक्कोडुबियभव्वा, संजाया दिक्खिया महागुणिणो । धणं सलाहणिज्जं, जम्मि कुटुंबम्मि दिक्खा तं ॥ 40 ॥ सत्तरसुत्तरतिसए, पत्तो सग्गं च थूलिभद्दस्स । दो सीसा अज्जमा गिरी सुहत्थी तहा अज्जो ॥ 41 ॥ तेसुं सुहत्यिगुरुणो, दिक्खिगवीसाहिए य सयजुयले । समैक्कंतेऽद्दाणं, पणयालीसाहिए दुसए ॥ 42 ॥ वरिसाणं संजायं, जुगप्पहाणत्तणं सुहत्थिस्स । तस्स करेण जाया, अवंतिसुकुमालपव्वज्जा ॥ 43 ॥ संभवै तीइ समओ, दुसया तेवत्तरिप्पठत्ताओ । दुसयं एक्कासीइं, जा ताणं मज्झयालमि ॥ 44 ॥ गच्छं समप्पिकणं, सुप्पडिबद्धस्स मुट्ठियस्स तहा । एगणवजयदुसए, छद्दिणछम्माससंजुत्तं ॥ 45 ॥ - प्रकीर्णरचनासन्दोहः
Page #375
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोह आउं परिपालित्ता, वरिससयं से सुरत्तमावण्णो । कोडियगच्छ्रप्पत्ती, तिसए सिरिवीरनिव्वाणा ॥ 46 ॥ पणवीसड्डूसयंगुल-मियणेमिजिणिदबिंबमुण्णइयं । सिरिहेमसूरिवयणा, कुमारपालेण कारवियं ॥ 47 ॥ चडवीसा चवीसा, रयणाइमवाड भव्वपडिमाओ । कारविया खणियत्तं धणस्स णच्चा महुल्लासा ॥ 48 ॥ गुणिवत्युतेयपाला, सवायलक्खं पहूण परिमाणं । कारावीअ तईया, अंगीभूसापलाई ॥49 ॥ रज्जावत्थासरणे, जुत्तं गी भाववुढिथिज्जयरी । चिंतामणि व्व पूया, दुहावहा सग्गमुत्तिया ॥ 50 ॥ अच्चा न विणाहारं, होज्जा पडिमाण तं जिणगिहाई । णायागयधणधणिया, कारिते ते दुहा भणिया ॥ 51 ॥ सल्लाई सोहित्ता, जयणाए सिप्पिसुत्तहाराई । कारेंति तोसिऊणं, अज्जा भरहाइभूयनिहा ॥ 52 ॥ सोवण्णकुट्टिमयले, रवणसिला जोइऊण ठावेते । सोवाणभव्वसेढी, मणिमयथंभे पदिप्पंते ॥ 53 ॥ वरवंदणमालाहि रयणमयाहि जिणिदनिलयाई । सोहाविंति विसिट्ठा, ठवेंति थंभेसु पुत्तलिया ॥ 54 ॥ भव्वा दसंगधूवा, डहंति भागेसु तत्थ विविहेसुं । डड्डुं ते गच्छंता, अथिरा मेह व्व दीसंते ॥ 55 ॥ सदं कुणति मोरा, ते दट्टणं तहेव वाअंति । चउविहवरतूराई, विविहपयारोहललियाई ॥ 56 ॥ उल्लोए वरगुच्छा, मुत्ताहलपंचवण्णकुसुमाणं । सोहंते चित्ताई, कल्लाणगतित्थपमुहाणं ॥ 57 ॥ सिहरग्गझया लोयं, बोल्लावैति व्व नाहणमणटुं । अच्छेरागिट्ठसुरा, कुणंति संगीयमुल्लासा ॥ 58 ॥ गंधव्वाणं गीया - भिणयाणि मणोहराणि सोहंते । नियगुणसुद्धिफलाई, हवंति पेक्खगभविणराणं ॥ 59 ॥ ताई बंधावेंते, गिरिउरगामाइपुण्णखित्तेसुं । परभवसंबलमेवं, धणियणरा समवगच्छंते ॥60॥ कट्ठामंदिराई, बंधावितियरमाणवा विहिणा । तेहिं वि विठलपुर्ण, इगपुप्फारोहवहुपुण्णा ॥ 61 ॥ मंदिरनिहालण, निवपमुहा दिति गामखेत्ताई । इय जिष्णुद्धारोऽवि य, तत्तो सड्डाण महियफलो ॥ 62 ॥ 2 363
Page #376
--------------------------------------------------------------------------
________________ 364 प्रकीर्णरचनासन्दोहः सिद्धायलाइयथले, भरहेणं ताणि कारियाणि मुया । सत्तुंजयमाहप्पे, धणेसरायरियवयणमिणं ॥ 63 / / आवस्सयम्मि वुत्ता, पासाया सेणिअण कारविया । गोभद्दजिणाययणं, चरिए सिरिसालिभद्दस्स ॥ 64 ॥ निम्मविओ नियहम्मे, पहुपासाओ पहावईइ वरो । आवस्सयम्मि भणिओ, वग्गुरपासायवुत्तंतो ॥ 65 / / संपइजावडसमरा, कम्मासामंतिविमलधण्णासा । आमनिवैसिद्धाई, जिणगिहकारावगा एए ॥ 66 / / पेहडनाहडमंती, कुमारपालाहडाइललियाई । धणितेयवत्थुपाला, नयरिब्भा संतिदासाई ॥ 67 / / तह हत्थिसीहसेट्ठी, मणसुहमाणिक्कलालकम्मिदू । लच्छीभइणीपमुहा, एए जिणरोहनिम्मवगा ॥ 68 / / आमकुमारनरेसा, वब्भट्टामच्चविक्कमा भीमो । अंबडमणसुहपमुहा, जिण्णगिहूद्धारगा एए ॥ 69 / / मायरतित्थाईणं, धणिजमणाभाउसेट्ठिपमुहेहिं । उद्धारो निम्मविओ, तेसिं सहलं धणं भणियं ॥ 70 / / तत्थत्थ पईवनिहो, जिणागमो भावसुद्धिपवहदओ । दीवाइव रुवमाणो, भवाभिणंदीणमैदुलहो ॥ 71 / / आगमबहुमाणाओ, तिउडीबहुमाणमित्थ होज्ज कयं । अहिओ केवलनाणा, मुणिभत्तनिदंसणा भणिओ ॥ 72 / / सामाइएण सिद्धा, अणंतजीवा ऐंदियपयासो । कालाइहेउदोसा, से विच्छिण्णोत्ति कलिऊणं ॥ 73 / / विहिओ गंथारूढो, नागज्जुणखंदिलाइसूरीहिं । इय सड्ढा भत्तीए, पलिहावंति प्पमोएणं ॥ 74 / / एवं कुणमाणाणं, गंधत्तजडत्तदुक्खमूयत्तं । सुयपाढगाइयाणं, भत्तीइ हवंति सिद्धीओ ॥ 75 / / इक्कारसंगसवणं, पासे सिरिधम्मघोससूरीणं । विहियं सुयबहुमाणा, मंतीसरपेहडाईहिं ॥ 76 / / आगमनिहिणो ठविया, भरुअच्छाईसु सत्त खित्तेसुं । इह दिटुंता णेया, कुमारपालाइभव्वाणं ॥ 77 / / दव्वाइवियारेणं, संजमजुग्गा सयाइ वत्थूणं । चरणाहिलासितणया-इयाण हरिसेणदाणाओ ॥ 78 / / निंदगनिवारणेणं, कुज्जा भत्तिं सुपत्तसाहूणं । इय साहुणीण णेया, पुच्छाहाराइजोगेहिं ॥ 79 / /
Page #377
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 365 नियगेहासण्णगिहे, मज्जायासाहणे ठिई दिज्जा । जं दुट्टप्पडियारो, थीहिं भत्तिं पि कारिज्जा ॥ 80 ॥ संजमभाविसुयाई, दिज्जा संजमसिणेहभावाओ । थिज्जं तेसिं चरणे, कुज्जा सुहसारणाईहिं ॥ 81 / / सिवमग्गसाहगावे, सुयाहिया नियमणम्मि मण्णिज्जा । एवं दोण्हं भत्ती, विण्णेया जिणपवयणुत्ता ॥ 82 ॥ सड्ढस्स सडसड्डी, साहम्मित्तेण वण्णिया दोण्णि । दुलहो तेर्सि संगो, दंसणसोहो महालाहो ॥ 83 / / जम्मुच्छवाइसमए, भूसणपमुहाइ दिज्ज भत्तीए । नासिज्ज दुहं तेर्सि, पुव्वठिई वावि पाविज्जा ॥ 84 / / सिढिले धम्मविहीए, कुज्जदढे सारणाइहेऊहिं । इय सावियाण णेया, भत्ती मह भावणागंथा ॥ 85 ॥ पढमाणं भत्तीए, दोण्हं भद्दाइयाण दिळुता । संभवनाहाईणं, परूविया दुण्ह मंताणं ॥ 86 / / एवं दाणपसंगे, पण्णत्तो सत्तखित्तसंखेवो । भावणकप्पलयाए, विवण्णिओ वित्थरो तेसि ॥ 87 / / पत्तापत्तविवक्खं, उवेक्खिऊणं दयाइ दाणंपि । कूवजलं व नियधणं, वियारिऊणं सया कुज्जा ॥ 88 / / चित्तं वित्तं पत्तं, जोगो तिण्हं हविज्ज धण्णाणं । ते धण्णेसु वि धण्णा, दिति सुपत्तम्मि हरिसंता ॥ 89 / / एयं च लक्खिऊणं, वुत्ताई भूसणाइ दाणस्स । तह पंच दूसणाई, तिण्णि पयारा पबंधेणं ॥ 10 ॥ इह णो भण्णिज्जंते, उवएसतरंगिणीइ णायव्वं । सव्वं वित्थारभया, गंथस्स समत्तमी कुलगं ॥ 91 / / मुत्ती णेव विणा तं, दाणं कस्सवि विलोइऊणमिणं । थोवाओऽवि हु थोवं, देयं जं तितयजुग्गत्तं ॥ 92 / / किच्चुवइटुं पहुणा, तब्भवसिवगामिणा किवा निहिणा । विहिणा कुणमाणाणं, नियमा संसारविच्छेओ ॥ 93 / / रिसिनिहिणंदिंदुमिए(1997), विक्कमसंवच्छरे पढमदियहे । सिरिरायनयरमज्जे, गुरुवरसिरिणेमिसूरीणं ॥ 14 ॥ पउमेणायरिएणं, सीसेणं दाणकुलगमप्पहियं । रइयं पढंतु भव्वा, लहंतु वरसुलहबोहित्तं ॥ 95 ॥ (जैन-सत्यप्रकाशः - वर्ष-6, अङ्क 3-6)
Page #378
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः ॥ 18. तत्त्वामृतभावना ॥ - श्रीविजयपद्मसूरिः प्रणम्य स्तम्भनाधीशं, नेमिसूरीश्वरं मुदा । कुर्वे स्वान्योपकाराय, श्रीतत्त्वामृतभावनाम् ॥ 1 ॥ उन्मीलिताऽऽत्मदृष्टिमें, श्रीजिनेन्द्रप्रसादतः । विभावतिमिरं नष्टं, तदद्याऽऽनन्दवासरः ॥ 2 ॥ फलितो धर्मकल्पद्रुः, प्रसन्नाः परमेश्वराः । यतोऽद्याऽऽत्मगुणारामे, विहरामि प्रमोदतः ॥ 3 ॥ दर्शनज्ञानचारित्रा-'ऽराधनोत्साहदायकाः । सांनिध्याधायकास्तत्र, ये वन्दे तानहर्निशम् ॥ 4 ॥ स्वभावात् परनिष्ठासद्-दोषान् पश्यन्ति ये सदा । मध्यस्थभावना तेषु, द्वेषलेशोऽपि नाऽस्ति मे ॥ 5 ॥ समीहे भद्रमेतेषां, सद्दोषोच्चारकारिणाम् । मत्वोपकृतिमातन्वे, दोषशुद्धिं हितावहाम् ॥ 6 ॥ स्वचिन्ता हितदा तथ्या, परचिन्ता न शान्तिदा । उभयोर्हन्ति भद्रं सा, तत् सृतं परचिन्तया ॥ 7 ॥ एकोऽहं नास्ति मे कश्चि-न्नाऽप्यहं कस्यचिद् भवे । यन्मदीयं च मालिन्यं, तज्ज्ञेयं कर्मबन्धनैः । / 8 / / रागद्वेषाविति प्रोक्ते, कर्मबन्धनकारणे । सारल्य-तोषतः शीघ्रं, नश्यते रागबन्धनम् ॥ 9 ॥ क्षमा-नम्रत्वहेतुभ्यां, द्वेषनाशो भवेद् ध्रुवम् । रागद्वेषविहीनात्मा, नमस्याहः फलप्रदः ॥ 10 ॥ ज्ञानदर्शनचारित्रै-र्युतोऽहं शाश्वतः सदा । द्रव्याथिकेन चाऽनित्यः, पर्यायास्थितिभावतः ॥ 11 ॥ देहे वर्णादयो धर्मा, नैते वर्तन्त आत्मनि । तस्मान्नैक्यं द्वयोरेव-मुच्चरन्ति मनीषिणः ॥ 12 ॥
Page #379
--------------------------------------------------------------------------
________________ प्रकीर्णरचनासन्दोहः 367 मया संयोगजन्याऽऽप्ता, दुःखश्रेणिर्भवे भवे । तेन संयोगसंसर्गं, व्युत्सृजामि त्रिधा मुदा ॥ 13 ॥ संसारे ममताहेतुः, संयोगः परिहारतः । तस्य सौख्यं भवेत् सत्यं, प्रशमादिसमन्वितम् ॥ 14 ॥ कदाऽहं समतालीनः, सर्वोपाधिविवर्जितः । तीर्थकृद्ध्यानसंपन्नो, भविष्यामि प्रमोदभाक् ॥ 15 / / कोऽहं किं मे कथं वर्ते-'धुना मे कीदृशी स्थितिः । कः कालः कीदृशं क्षेत्र-मित्यालोचयति प्रधीः ॥ 16 / / मेऽधुना मानसे कीदृग्, भाव आत्महितं कियत् । कृतं मयाऽवशिष्टं च, किमेतदवधारयेत् ॥ 17 ॥ अनन्तशक्तिसंपन्नो-'प्ययमात्मा विमोहतः । भजते विविधं भावं, संसाराखेटके निशम् ॥ 18 ॥ जीव ! जानीहि खल्वस्मा-दधमान्मोहपाशतः । नैकेऽङ्गिनो नारकत्वं, प्राप्तास्तत्त्यागता सुखम् ॥ 19 / / महापुण्योदयेनाऽऽप्तो, नृभवो देवदुर्लभः । गतक्षणार्पणे नैव, कोऽपि शक्तो धनैरपि ॥ 20 ॥ आसन्नसिद्धिकास्तत्र, लभन्ते धर्ममार्हतम् । यत्प्रभावेण सिद्ध्यन्ति, सिद्धाः सेत्स्यन्ति भाविनः ॥ 21 ॥ नेहे विधर्मसाम्राज्यं, रङ्गत्वं धर्मसंयुतम् । वरं मन्ये यतो नाशः, तस्य स्याद् धर्मसाधनात् ॥ 22 ॥ जीव ! केशाः सिता जाता, न जाता मतिशुक्लता । विषयेषु कषायेष्वा-सक्तिस्तन्मोहजृम्भितम् । / 23 / / त्यक्त्वा तान् विषयादीन् ये, सिंहशूराः समाश्रिताः । सत्संयम बाल्यकाले, वन्दे तत्पादपङ्कजम् ॥ 24 / / संजातस्य ध्रुवं मृत्युः, चारित्रोत्कर्षशालिनाम् । प्रशस्यं मरणं प्रोक्तं, सर्वगोत्कर्षभूषितम् ॥ 25 / / पावनं शासनं जैन, पावनाशयशालिनः । समाराध्य समीहन्ते, भावतस्तद् भवे भवे ॥ 26 / / आराधिता जिना देवा, भावतो गुरवोऽपि यैः । साधितो जैनधर्मश्च, तेषां मृत्योर्भयं कथम् ॥ 27 / / पञ्चाऽपि विषयास्त्यक्ताः, कषाया यैविरागिभिः । क्षामिताः सकला जीवा, भाविता भावनाः शुभाः ॥ 28 ॥ जिनागमाः समभ्यस्ताः, विधिना गुरुसंनिधौ । तत्प्रधानप्रयोगा ये, तेषां मृत्योर्भयं कथम् ॥ 29 ॥
Page #380
--------------------------------------------------------------------------
________________ 368 प्रकीर्णरचनासन्दोहः सत्पात्रेभ्यो ददानानां, दानं सद्ब्रह्मचारिणाम् । तपस्यासाम्ययोगानां, तेषां मृत्योर्भयं कथम् ॥ 30 ॥ उद्दिश्याऽऽत्मानमाचार-साधनाऽध्यात्ममीरितम् । तत्र निश्चलचित्तानां, तेषां मृत्योर्भयं कथम् ॥ 31 / / धर्मकर्ता गुरुर्वैद्यो, धर्मज्ञो धर्मदेशकः । सदौषधं मोक्षमार्ग-साधना ज्ञानपूर्विका ॥ 32 ॥ पथ्यं सद्भावनायोगात्, त्रयाणां च प्रणश्यति । भावामयो मिलन्तु मे, त्रये एते भवे भवे ॥ 33 / / (युग्मम्) श्रुताभ्यासो नतिर्देवे, सत्कथाचार्यसङ्गतिः । दोषप्रकाशने मौनं, प्रिया वागात्मभावना ॥ 34॥ [करुणा] गुणदृष्टिश्च, विंशतिस्थानसेवना । अन्तरालभवेष्वेते, संपद्यन्तां भवे भवे ॥ 35 / / आत्मवादादिभिस्तत्त्वै-र्जयति जिनशासनम् । उत्कृष्टं सर्वधर्मेषु, साधकाः सन्तु निर्मलाः ॥ 36 / / निर्लेपाः पद्मवज्जाता, अनन्ता अधुनाऽङ्गिनः । भवन्ति च भविष्यन्ति, जैनधर्मस्य साधनात् ॥ 37 / / जैनधर्मो रत्नतुल्यो, धर्माश्चाऽऽन्ये न तादृशाः । यथार्थकरणं जैने, धर्मेऽन्यत्रैव भाषणम् ॥ 38 / / जैनधर्मरताः सर्वे, भवन्तु सुखिनः सदा । मैत्रीप्रमोदकारुण्य-सन्माध्यस्थ्यान्वितास्तथा ॥ 39 ॥ मङ्गलं तीर्थराजो मे, मारुदेवप्रभुस्तथा । शान्तिनेमिपार्श्ववीरा, देवाः कुर्वन्तु मङ्गलम् ॥ 40 ॥ वर्षेऽत्र वैक्रमे श्रेष्ठे, निधिनन्दनवेन्दुगे(1999) / फाल्गुने सितपञ्चम्यां, ग्रामे बोटादनामनि ॥ 41 / / नेमिसूरीशशिष्येण कृतेयं पद्मसूरिणा । लक्ष्मीप्रभस्य विज्ञप्त्या, श्रीतत्त्वामृतभावना ॥ 42 ॥ (युग्मम्) (जैन-सत्यप्रकाश: - वर्ष-11, अङ्क-6)