________________
नूतनस्तोत्रसङ्ग्रहः
७७
॥ श्रीसुपार्श्वजिन-चैत्यवन्दनम् ॥ भवस्फूर्जद्वह्निप्रशमनजलं नाकिमहितं, निरन्तं निर्व्याजं महिमभवनं वीतविकृतिम् । अकामं जात्याष्टापदनिभशरीरं सुखकरं, सुपाश्र्वं देवेन्द्रं प्रणमत सुभव्या ! हितकृते ॥१॥ विभिन्ना रागाद्या विकटरिपवो येन सहसा, यदीया संशोभा भुवनवलयौपम्यरहिता । यदीया श्रीवाणी स्मररिपुकृपाणी नवरसा, स सातं सर्वं नो वितरतु सुपाॉ विपुलधीः ॥२॥ विशाखानक्षत्रे प्रवरतुलराशावजनि यो, व्रतं वाराणस्यां सुखकरमुपादत्त विशदम् । सदानन्दी सङ्गी शिववररमायाः स भगवान्, सुपार्श्वः सन्दद्यादभिलषितमस्माकमखिलम् ॥३||
॥ श्रीचन्द्रप्रभस्वामि-चैत्यवन्दनम् ॥ सनाथं सुश्रीभिः सकलविपदस्त्राणनिपुणं, स्तुतं लेखाधीशैर्जगति विदितं यत्प्रवचनम् । मृगाङ्कात कन्दं निखिलभविकानां भवभृतां, प्रकामं तं सूनुं भजत महसेनावनिपतेः ॥१॥ गृहं कल्याणानामनुपमसुखावाप्तिजननो, जनाः श्लाघन्ते यद्विधुसितयशो हृष्टमनसा । जपो नाम्नो यस्याऽखिलभवभयानामपहरो, विलीनाशेषैना भुवि विजयतामष्टमजिनः ॥२॥ विजेतारं बाह्यान्तरगतरिपूनुग्रतपसा, चरित्रं जन्तूनां समनुभवितारं त्रिसमयम् । सदा स्वस्थस्वान्तं निखिलमहनीयाग्रगमहं, प्रकामं तं भक्त्याऽष्टमजिनवरं नौमि सततम् ॥३॥
॥ श्रीसुविधिनाथ-चैत्यवन्दनम् ॥ महिम्ना प्रख्यातोऽखिलकुशलवल्लीसलिलदो, जितोत्तानानङ्गो वरमकरलक्ष्मा जिनवरः । सितच्छायो मह्यं गतनिखिलमायः सुचरितः, सुविध्याख्यो देवो दिशतु परमानन्दलहरीम् ॥१॥ सदा तृप्तात्मानं प्रशमरसमास्वाद्य मनसा, क्षमावन्तं दान्तं भवविषयतृष्णाविरहितम् । पुनानं सज्जन्तूनहितनिवहध्वंसनिपुणं, सदा भक्त्या देवं भुवनशरणं नौमि नवमम् ॥२॥ प्रसू रामा यस्य त्रिदशनतपादस्य शमिन-श्चतुर्थं काकन्द्यामजनि पुरि कल्याणमनघम् । यदीयः सिद्धान्तः कुमतिभिरधृष्यः सुमहिमा, प्रणौम्यर्हन्तं तं सुविधिमनिशं शान्तिसदनम् ॥३॥
(१०)
॥ श्रीशीतलनाथ-चैत्यवन्दनम् ॥ यदाख्यासन्मन्त्रः प्रबलविषयव्यालदमनो, हतोऽपायो यस्य स्मरणशरणानां क्षितितले । अविच्छिन्ना लक्ष्मीः स्वयमुपगता यस्य सविधं, नमस्कुर्वेऽहं तं प्रमितिविषयं शीतलजिनम् ॥१॥ प्रवेकानेकान्तामृतरससमुद्रं शुभमति, विरागं सर्वज्ञं निखिलजगदावं नयगृहम् । मनोवाक्कायेनाऽखिलविषयिणां संविजयिनं, स्तुमः श्रीवत्साङ्कं दशमजिनमालादजननम् ॥२॥