________________
७८
पं. श्रीप्रतापविजयविरचितः
विभुं चार्वाचारं भुवनमनुजाम्भोजमिहिरं, सवित्री श्रीनन्दा दृढरथनृपो यस्य जनकः । धियामम्भोनाथो निहतनिखिलोपद्रवगणो, नितान्तं धीरं श्रीदशमजिननाथं प्रणिदधे ॥३॥
(११)
॥ श्रीश्रेयांसनाथ-चैत्यवन्दनम् ॥ कृपान्तिर्वृत्तिं निखिलभुवनप्राणिनिवहे, त्रिकालज्ञातारं त्रिभुवनविपत्पुञ्जहननम् । गुणैर्गाम्भीर्याद्यैर्विदितयशसं भूमिवलये, श्रये श्रीश्रेयांसं शिवपदकृते शुद्धमनसा ॥१॥ प्रदानेऽभीष्टानां सुरतरुसमो लुप्तकलुषः, पटिष्ठः सद्बुद्ध्याऽतुलगुणगरीयानममतः । शमी तीर्थाधीशो विततसमतामन्दिरमयं, जिनेन्द्रः श्रेयांसो भवतु शिवसौख्याय सततम् ॥२॥ भवाम्भोधौ यानप्रतिमचरणाम्भोजयुगलः, प्रतप्तस्वर्णाभो गतजनिजरामृत्युभयकः । जिनो दुर्वादीभप्रविदलनपञ्चास्यसदृशः, स दद्याच्छ्रेयांसोऽक्षयपदमनाबाधमनघम् ॥३॥
(१२)
॥ श्रीवासुपूज्यस्वामि-चैत्यवन्दनम् ॥ महेन्द्रालीवन्द्यं प्रकटितसमग्रार्थनिवहं, शिवाधीनं धीनं विघटितसमस्तावरणकम् । हतावद्यं सद्योऽप्रमितगुणरत्नैकजलधि, त्रिकालज्ञं देवं श्रयत वसुपूज्याङ्गजमरम् ॥१॥ नवीनांश्वाभासं परमपदसंप्रापणपटुं, समाधि संप्राप्तं भवभुवननाथप्रवहणम् । विलीनार्तध्यानं कलिमलरजश्चण्डपवनं, विभुं चम्पाधीशं प्रणमत मुदा द्वादशजिनम् ॥२॥ अखण्डानन्दौकस्त्रिभुवनसुसत्त्वैकशरणं, प्रचण्डं पाखण्डं व्यपगतमरं यत्प्रवचनात् । कुकर्मागप्रोन्मूलनविकटदन्तावलसमं, श्रयामि श्रीदेवं नृपतिवसुपूज्योद्भवमहम् ॥३॥
(१३)
॥ श्रीविमलनाथ-चैत्यवन्दनम् ॥ जगद्रष्टा नष्टाऽखिलविषयवाञ्छो मुनिपतिः, प्रपन्नो निर्वाणं प्रविततकृपाणां जलपतिः । प्रपञ्चेभ्यो मुक्तो विकृतिपरिहीणाम्बकयुगः, सुतः श्यामादेव्या भुवि विमलनाथो विजयताम् ॥१॥ मदोन्मत्तादृष्टोसमशमसुधाजीवनपति-निहन्ता विघ्नानां कुसमयमदक्ष्मारुहगजः । स्मरोन्मादोच्छेदी सकलभयभेद्यार्तिविकलः, कलानां गेहं नो भवतु भवनाशाय विमलः ॥२॥ अनिन्द्यं सावद्योपरतमनिमेषाधिपनतं, तमोध्वंसादित्यं समकितनिदानं भवभृताम् । श्रियोपेतं श्रेयस्तरुवनसमुल्लासजलदं, नतोऽस्मि प्रीत्याऽहं विमलजिनपस्यांऽहिकमलम् ॥३॥
(१४)
॥ श्रीअनन्तनाथ-चैत्यवन्दनम् ॥ कृपाम्भोधिं स्वास्थ्यं समुपगतमक्षौघदमिनं, विजेतारं देवाधिपगुरुगिरां शुभ्रयशसम् । विटानां राद्धान्तक्षपणनिपुणं ज्ञानकलया, स्तुवेऽनन्तं देवं प्रकृतिसुभगं छद्मरहितम् ॥१॥