________________
नूतनस्तोत्रसङ्ग्रहः
पिपर्त्यग्या यस्य स्मृतिरभिमतानि श्रुतवता-मरौ मित्रे हेम्न्यश्मनि मृदि मणौ सन्निभमतिः । कृशानुव्यालाम्भोद्विरदमृगराजाद्यतिभयं, समूलं यात्यन्तं स्मरणवशतो यस्य भविनाम् ॥२॥ त्रिलोक्याकीर्णाख्यः प्रविदलितमोहान्धतमसः, स्फुरद्व्याधामाङ्काङ्कितेंचरणपाथोजयुगलः । निरिच्छ: सद्वीर्यो भुवनमहितः सङ्गरहितः, स्थिरः सोऽनन्तो मामखिलजिनमुख्योऽवतु भवात् ॥३।।
युग्मम् ॥ (१५)
॥ श्रीधर्मनाथ-चैत्यवन्दनम् ॥ स्पृहातीतं मेघध्वनिनिभगिरं कर्मरहितं, नितान्तं भक्तानां जनितशिवशर्माणममदम् । सहस्राक्षध्येयं भुवननिधिगम्भीरमनकं, जिनं धर्मं वन्दे तममितगुणाम्भोधिमनिशम् ॥१॥ विदीर्णव्यामोह: कलुषतिमिरध्वंसतरणि-महाऽज्ञानाब्ध्यालोडनसुरमहीध्रोऽशनिपदः । हतद्वन्द्वस्तोमो विभवभवनं योगमहितः, स जीयाद्धर्मेशस्त्रिभुवनतले व्याप्तमहिमा ॥२॥ प्रसिद्धं सद्वाचा विकचजलजास्यं जिनवृष, वचो यस्याऽबाध्यं कुसमयसुरोन्मादिभिरपि । प्रबुद्धं पापानामविषयमकष्टप्रणयिनं, नुमस्तं श्रीधर्मं त्रिदशकृतसेवं वृषपतिम् ॥३॥
॥ श्रीशान्तिनाथ-चैत्यवन्दनम् ॥ प्रदायाऽऽब्दं दानं जगदसुमतां दैन्यदमनं, प्रपेदे प्रव्रज्यां परमपदवीप्रापणपराम् । कपोतं योऽरक्षत् प्रथमजनुषि स्वीयपलतो, विभूत्यै भूयाद् वः सुगुणसदनं षोडशजिनः ॥१॥ चतुर्धासद्धर्मप्रकटनपराऽपापपटुतं, जगन्मिथ्याज्ञानान्धतमससहस्रांशुसदृशम् । व्यपास्ताशेषाऽऽपत्कटकमचिरानन्दनमहं, स्तवीमि श्रीशान्ति त्रिभुवनजनीनोक्तिनिवहम् ॥२॥ निशान्तं शान्तीनां प्रशमितसमस्ताशिवतति, यदीयं हस्ताब्कं भयजननशस्त्रविरहितम् । वधूसङ्गोन्मुक्तं विकृतिरहिते यस्य नयने, नितान्तं तं भव्याः श्रयत शमिनं षोडशजिनम् ॥३॥
(१७)
॥ श्रीकुन्थुनाथ-चैत्यवन्दनम् ॥ यदीयामास्वाद्य प्रविततगवीं वीतकलुषां, महामोहस्वापप्रविघटनकल्यक्षणनिभाम् । स्पृहा न प्राज्ञानां प्रसरति सुधायां कथमपि, प्रभुः स श्रीकुन्थुनिखिलमभिकुन्थ्यादघवनम् ॥१॥ प्रशान्तद्वेषाग्निः शमदमतितिक्षादिसुगुणैः, प्रतप्तस्वर्णाभो नतगरुडयक्षोंऽहिकमले । नमच्छकश्रेणीमुकुटमणिरत्नद्युतिजयी, स पायाच्छ्रीकुन्थुः सकलभुवनं भद्रभवनम् ॥२॥ अनायासापास्तस्मरकरिमदोऽतुल्यमहिमा, भवोद्यानक्रीडाव्युपरमविधानैककुशलः ।
मनोवाक्कायैर्वै विविधजनुषा यान्यचिनुम, प्रभुः कुन्थुः पापान्यपहरतु तान्येककृपया ॥३॥ * स्फुरच्छ्येनाभिज्ञाङ्कित० इति स्यात् ।