________________
प्राकृतस्तोत्रप्रकाशः
२३७
जगप्पहाणभावभावधम्मतित्थपायगं, विसालतत्तपुण्णबोहणागमप्पयासगं । समत्थविस्सपायवप्पयासमेहसंनिहं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥७॥ तुमाण सासणेण णाह! मज्ज सव्वया सुहं, विणा ण जेण णिव्वुई परा कयावि लब्भए । पहुज्ज तस्स सेवणा भवे भवेत्ति भावणा, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥८॥
॥ पसत्थी ॥ इय कयंबविहारविहसणो, चरमतित्थयरो तिसलासुओ ।
सयलसंघसुहत्थविहायगो, परमभत्तिभरेण मए थुओ ॥९॥ (द्रुतविलम्बितवृत्तम्) एवं वीरजिणेसरस्स पहुणो थुत्तं पणीयं मए, जं कल्लाणविहायगं पइदिणं संघस्स वुड्डियरं । सच्चुल्लासविहाणदक्खमइणो भव्वा भणंतु प्पगे, जं सिद्धी दुविहा पहुज्ज भणणा णिच्चं तहाऽऽयण्णणा ॥१०॥
(शार्दूलविक्रीडितवृत्तम्) जुत्ते जुम्मणिहाणणंदससिणा(१९९२) संवच्छरे विक्कमे, वेसाहे सियपंचमीइ गुरुवारे सव्वसिद्धिप्पए । सेत्तुंजे गुरुणेमिसूरिचरणज्झाणाणुभावा कयं, विण्णत्तीइ धणस्स पोम्मगणिणोज्झाएण वीरट्ठयं ॥११।।
॥ श्रीमधुमतीमण्डन-श्रीजीवत्स्वामिद्वात्रिंशिका ॥
थोऊणं पासपहुं, पहावपुण्णं च णेमिसूरिपयं । जीवंतसामिवीरं, थोसामि ठियं महुमईए ॥१॥ (आर्यावृत्तम्) सुरनयरि व्व महुमई, होत्था परमालएहि रम्मयरा । सुयणरयणपडिपुण्णा, भव्वजिणाययणपरिसोहा ॥२॥ णिवणंदिवद्धणेणं, अडणवइसमाउएण जितुणं । लहुबंधवगुणणेहा, सगकरदेहप्पमाणेणं ॥३॥ जीवंते य भयंते, कारविया जेण दुण्णि पडिमाओ । सोहइ एगा एसा, अण्णा मरुदेसमझंमि ॥४॥ एत्ताहे हेउत्तो, जीवियसामिप्पहाणणामेणं । विहिया ते पडिमाओ, फुरंतमाहप्पकलियाओ ॥५॥ सक्खं सासणणाहो, अम्हाणं देइ देसणं विसयं । जा दट्टणं भावो, इय जायइ पासगस्स मणे ॥६॥ दव्वजिणो से वीरो, वीसायरकालमाणदिव्वसुहं । पुप्फुत्तरे विमाणे, पाणयकप्पट्ठिए पवरे ॥७॥ अणुहविय सुक्कपक्खे, आसाढे छट्ठवासरे धण्णे । तम्हा चुओ समाणो, तिण्णाणिणिबद्धजिणणामो ।।८।। माहणकुंडग्गामे, सयवरिसाउस्स उसहदत्तस्स । गिहिणी देवाणंदा, तीए कुच्छिसि आयाओ ॥९॥