________________
२३६
श्रीविजयपद्मसूरिविरचितः सगमासे णवदियहे, रामेण कया प्पहाण बिंबच्चा । ठवियं थंभणणामं, सायरजलथंभणा तेणं ॥१२॥ इक्कारसलक्खसमे, पच्छिमदिसिलोयवालवरुणेणं । विहिया पहुणो पूया, निरुवमसब्भावकलिएणं ॥१३॥ सेवित्था कण्हनिवो, जिणवरसिरिणेमिणाहसुहवयणा । नियणयरीए भावा, उवसग्गणिवारणटुं च ॥१४॥ दुसहस्सवरिसकालं, कंतिउरीए धणेसधणवइणा । अच्चियमाणंदभरा, थंभणपासस्स बिंबमिणं ॥१५।। नागज्जुणो वि लहए, कंचणसिद्धि सुदुल्लहं विउलं । थंभणपासज्झाणा, अहिगयपीडा पणस्संति ।।१६।। एवं णच्चा भव्वा !, पासच्चणवंदणाइबहुमाणं । इट्ठत्थबद्धलक्खा , कुणंतु सिद्धि पि पावेंतु ॥१७।। जुम्मनिहाणणिहिंदु(१९९२), प्पमिए वरिसे य माहवे मासे । सियपक्खचउत्थदिणे, पुण्णे सिरिरायनयरंमि ॥१८॥ रइयमिणं सुहथुत्तं, थंभणपासस्स पुज्जपायस्स । विविहत्थसत्थकलियं, मंगलकल्लाणरिद्धियरं ॥१९।। तवगणगयणदिवायर-गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, पढंतु भव्वा ! विणोएणं ॥२०॥ (त्रिभिर्विशेषकम्)
॥ श्रीकदम्बमहावीराष्टकम् ॥ अपुव्वकप्पपायवं समिट्ठदाणदंसणं, परप्पमोयभासुरं सहावसिद्धिसंतियं । वरिड्विसिद्धिलद्धिकित्तिबुद्धिवुड्डिकारयं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥१।। (पञ्चचामरवृत्तम्) विसुद्धलक्खसासणं समत्थपावणासणं, पयासियं किवासएण जेण सुद्धिमस्सियं । दयासुधम्मदाणवीरसत्तियाहिवं य तं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥२॥ जिणेसरं जगप्पहुं सणासणं सिवं परं, जईसरं णिरामयं पगिट्टमिट्ठभासणं । सहिण्हुसेहरप्पसंतदिव्वपूयसासणं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥३।। भवत्थणिप्पिहाहिलत्तिलोयसव्ववावगं, निरंजणं सलाहणिज्जतित्थतत्तभासगं । अणीसरं पसिद्धधिज्जणिक्कलंकणिम्ममं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥४॥ महोदयं महाबलं महुण्णई महिड्डियं, गरिदुपट्ठतित्थवंदवंदणिज्जभूघणं । महप्पहावविण्हुजिण्हुभावमोयदायगं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥५॥ अणुत्तरं भवंतणिक्कियं विणट्ठवम्महं, णिरक्खभावचित्तपुक्खलिक्खणं महज्जुई । मिउत्तवज्जभिन्नमाणपव्वयं परस्सरं, सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥६॥