________________
२३८
श्रीविजयपद्मसूरिविरचितः
बासीइदिणाई जा, तत्थ ठियं वंदिऊण सक्किंदे । हरिणेगमेसितियसं, कम्मबलच्छेरगं णच्चा ॥१०॥ आणवए तेण तओ, आसिणबहुले य तेरसीदियहे । काउं गब्भविणिमयं, तिसलाकुच्छिसि साहरिओ ॥११॥ जो चित्तसुक्कपक्खे, जाओ सुहतेरसीदिणे पवरे । दिक्खा जेणं गहिया, मग्गसिरे बहुलदसमीए ॥१२॥ बारसवासाइ तहा, तेरसपक्खे सुराइउवसग्गे । सहिअ खमाभावेणं, चरिअ तवं जंभियग्गामे ॥१३।। गोदोहिआसणेणं, पहरतिगे उज्जुवालियातिरे । हत्थुत्तरासुरिक्खे, णिज्जलछट्टप्पमोएणं ॥१४॥ झाणंतरियासमए, जेणं वइसाहसुद्धदसमीए । लद्धं केवलनाणं, तं वीरपहुं सया वंदे ॥१५॥ तह मज्झिमपावाए, केवलिणिक्कारसीइ जेण वरं । महसेणवणे तित्थं, पयट्टियं जोगखेमदयं ॥१६।। सिरिइंदभूइपमुहा, जेणं संदिक्खिया सपरिवारा ।
अइसयलद्धिसमेयं, तं वीरपहं सया वंदे ॥१७॥ होज्जा दुक्खपरंपरा भवियणा संजोगभावा भवे, कायव्वो णियमा तओ सुमइणा संजोगचाओ इमो । अप्पा वो परिबोहदंसणजुओ दव्वत्तधम्मा धुवो, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं ॥१८।। (शार्दूल०) सेसे दव्वकुडुंबगेहपमुहे सव्वे पयत्थेऽसुहे, चिच्चा जंति सरंति णो परभवे भूयंगणाई णरा । बुज्झेवं परिहंतु निम्मलयरे सद्धम्मजोगुज्जमा, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं ॥१९॥ वुत्ता उग्गविसाहिया य विसया पाणा तहा णस्सरा, संसारस्स सुहं ण दीहठिइयं मुत्तीइ तं तारिसं । अत्था अप्पहिएसु हेउसु विहेया भव्वभद्दप्पया, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं ॥२०|| सच्चाणंदणिहाणसुद्धचरणं पुण्णप्पसंतिप्पयं, एवं बोहगया हवंति यमिणो चायत्थिणो चक्किणो । 'णो चक्की समणो ह'मुत्तरमिणं जुग्गं पभासंति ते, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं ॥२॥
वासाचउमासीओ, बायालीसं च संजमदिणाओ । जेणं विहिणा विहिया, तं वीरपहुं सया वंदे ॥२२॥ (आर्यावृत्तम्) अट्ठण्हं सुमिणाणं, परूवियं णिवइपुण्णपालस्स । जेणं च जहत्थफलं, तं वीरपहुं सया वंदे ।।२३।। एअस्स पेमबंधो, झिज्जइ इय देवसम्मबोहटुं । गोयमसामी जेणं, पट्ठविओ तं पहुं वंदे ॥२४॥ गिहवासे वरिसाई, तीसं पक्खाहिए य सड्डे य । जाव दुवालसवरिसे, जस्स य छउमत्थपरियाओ ॥२५॥ तेरसपक्खोणाइं, तीसं वीसाइ केवलित्तेणं ।