________________
प्राकृतस्तोत्रप्रकाशः
विहरित्ता सव्वाउं, बावत्तरिवासपरिमाणं ||२६|| पालित्तस्सिणमासे ऽमावासीए निसाइ पज्जंते । साइपवरणक्खत्ते, कयपकासणी सामी ||२७| जीवियवड्ढणपण्हे, अवि सक्का णो कयावि वड्ढेउं । जिणया आउयकम्मं, इय कहिऊणं समाहाणं ||२८|| जा सोलसपहराई, सच्चंतिमदेसणं च दाऊणं । किच्चा जोगनिरोहं, सेलेसीभावसंपण्णो ॥ २९ ॥ साघाइविणासा, साइअणतेण भंगसमएणं । पत्तो जो निव्वाणं, तं वीरपहुं सया वंदे ||३०|| कयमयणदावसंतिं, मणमोरघणं पसण्णमुहकमलं । दंसणमलपक्खाले, जलधारासंनिहं सुहयं ॥३१॥ दुरियतिमिररवितुल्लं, पयंडयरविग्घमेहवाउसमं । जीवंतसामिबिंबं, पणमंताणं भयाभावो ||३२|| तिक्कालं वरविहिणा, कप्पलयव्यहियभव्वमाहप्पं । अच्चंतु वीरबिंबं, कयं परेणं वियक्केणं ॥ ३३ ॥ जीवियसामिज्झाणं, कुणंति आसण्णसिद्धिया मणुया । आरुग्गतुट्टिकित्ति, लहंति धणबुद्धिबोहिपयं ||३४|| ॥ पसत्थी ॥
जुम्मणिह्मणणिहिंदु (१९९२) यमिए वासे य आसिणे मासे । सियपक्खे दसमीए धम्मियसिरिरायनयरंमि ||३५|| जीवियसामित्थवणं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, रइयं धण्णा ! समज्झंतु || ३६ || विज्झापहपढण, विहिया रयणा इमस्स थुत्तस्स । अज्झयणसवणसीला, लहंति परमुण्णइं णियमा ||३७||
२३९