________________
२४०
श्रीविजयपद्मसूरिविरचितः
॥ ४. स्तोत्रसङ्ग्रहः ॥
॥ श्रीपुण्डरीकद्वात्रिंशिका ॥
सिरिअब्बुयतित्थपहू, थुणेअ परमोवयारिगुरुणेमिं । सिरिपुंडरीयगणिणो, थुत्तं विरएम भत्तिभ ||१|| (आर्यावृत्तम्) भव्वऽरविंददिणेसं, चउणाणिपहाणभावपडिवण्णं ।
गुणरयणरोहणणगं, वंदे सिरिपुंडरीयमहं ॥२॥ जस्सच्चणणमणेणं, सिग्घं सिज्झंति सव्वसज्झाइं । तं संत्तुजयतित्थं, जयउ सया कामकुंभनिहं ||३|| सिरिसिद्धत्थनिवसुया, वीरजिणिंदा पणट्ठसोयपया । विमलायलजत्ताए, समागया भावकरुणड्ढा ||४|| सुरवइणा तत्थ कयं, गढतिगपरिमंडियं समोसरणं । तिसलाणंदणणाहा, तत्थ ठिया देसणं दिन्ति ॥५॥ सिरिसेत्तुं जाहिय - सयणामायण्णणप्पसंगंमि । वरपुंडरीयणामं, णिसुयं सक्केण संपुट्ठे ॥६॥ केणं णिबंधणेणं, एयं णामं पट्टियं भुवणे । सासणणाहा हेउं, वयंति भवियाण बोहट्टं ||७|| सिरिउसहतित्थवइणो, आसी भरहो सुओ महाचक्की | तत्तणय उसहसेणो, णामंतरपुंडरीओ ति ॥८॥ सारइयमेहसरिसं, जीवियमिह संपया तहा चवला । भोगा किंपागसमा, ममया एएसु णो कुज्जा ॥९॥ विण्णा हिययरचरणं, सेवित्ता पाविऊण संतिसुहं । पत्तसिवा होंति तओ, तुम्भेऽवि तहा कुणह हरिसा ॥ १० ॥ आणिऊण एवं, उवएसं पढमतित्थनाहस्स । पडिवज्जिऊण दिक्खं, संजाओ गणहरो पढमो ॥ ११ ॥