________________
प्राकृतस्तोत्रप्रकाशः
२४१
तिवईसवणाणंतर-प्पणीयसुंदरदुवालसंगसुओ । विहरइ भव्वेऽणेगे, पडिबोहेइ प्पमोएणं ॥१२॥ सो गामाणुग्गामं, विहरंतो समणपंचकोडीए । परिवरिओ संपत्तो, विमलायलतित्थसिहरंमि ॥१३।। सो पुंडरीयसामी, संपत्तो णिव्वुइं सपरिवारो । चित्तस्स पुण्णिमाए, ता णामं पुंडरीयं ति ॥१४॥ एयम्मि वासरे जो, पोसहद्दाणच्चणं तवजवाई । पकुणइ सोऽण्णदिणेहिं, पणकोडिगुणं फलं लहए ॥१५॥ मज्झिमफलववहारा, पूयाइविहायगो य भवपणगे । णियमा पावइ मुत्ति, अंतमुहत्ते जहण्णेणं ॥१६।। उक्किट्ठभावजोगा, झाणाणलदड्ढसव्वकम्ममला । केवलणाणवियासा, सिद्धसिलामंडणा होज्जा ॥१७॥ पूया पंचपयारा, वरविहिविहिया पयच्छए नाणं । हिट्ठा सक्किंदाई, सोच्चा वरपुण्णिमामहिमं ॥१८॥ सिरिपुंडरीयतित्थे, जाया वरभत्तिभाविया केई । सुहपुण्णिमातवंमि, पण्णरसद्दप्पमाणंमि ॥१९॥ जीए चंदसिरीए, पइविरहो कारिओ वियारा ता । पत्तं विसकण्णत्तं, लग्गावसरे मओ भत्ता ॥२०॥ तीए सिसुविहवाए, एयतवाराहणाणुभावेणं । पत्ता सोहमरिद्धी, महाविदेहे सुकच्छंमि ॥२१।। पाविस्सइ परमपयं, अयरामररोगसोगपरिहीणं । एवं अणेगभव्वा, सिद्धा पुव्वंमि कालंमि ॥२२॥ सिरिपुंडरीयसामी, पत्तो परमं पयं मुया जत्थ । दसरहपुत्तो भरहो, कण्हंगयसंबपज्जुण्णा ॥२३॥ सुयमुणिसेलयपंथग-नवनारयरामपांडवप्पमुहा । सिद्धा तत्थ ठियं तं, वंदे सिरिपुंडरीयमहं ॥२४।। अव्वाबाहमणंतं, णिम्मलवरनाणदंसणाभोगं । णिम्मलजोइसरूवं, वंदे सिरिपुंडरीयमहं ॥२५॥ संसारंबुहिपोयं, सच्चाणंदप्पमोयपरिकलियं । सोहियपरमज्झाणं, वंदे सिरिपुंडरीयमहं ॥२६।। रिउमित्तसम्मभावं, भवसेढीबद्धपावणासयरं । नियगुणतत्तिसभेयं, वंदे सिरिपुंडरीयमहं ॥२७।। धण्णा णरा प्पहाए, जोगावंचणसहावसंपुण्णा । सिरिपुंडरीयचरणं, हियए ठावेइ मुत्तिदयं ॥२८।।