________________
२४२
श्रीविजयपद्मसूरिविरचितः धण्णो हं कयपुण्णो, जम्मं मह सत्थयं तुह त्थवणा । सिरिपुंडरीयगणहर !, जाओ कम्मखउल्लासो ॥२९॥ सिरिपुंडरीयमग्गं, सग्गपवग्गाइदायगं णच्चा । आराहिऊण भावा, भव्वा ! पावेन्तु सिद्धिसुहं ॥३०॥ कम्मलयाकरवालं, गणहरसिरिपुंडरीयवरसरणं । विस्साहियमाहप्पं, मम मिलउ भवे भवे णिच्चं ॥३१॥ थुत्तमिणं पढणाय-एणणतप्परभव्वभावभवियाणं । लहु देइ बुद्धिरिद्धी, रोगुवसग्गे पणासेइ ॥३२।। तवगणगयणदिवायर-गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, जइणउरीरायणयरंमि ॥३३।।
॥ श्रीगौतमस्वामिस्तोत्रम् ॥ णमिऊण महावीरं, सुगुणगरिटुं च णेमिसूरिवरं । सिरिगोयमगणिथुत्तं, करेमि वरजोगखेमदयं ॥१॥ ॥ (आर्यावृत्तम्) सिरिवीरपहू होत्था, तिखंडराया जया णियाणबला । तइया जो तस्सासी, करुणद्धी सारही विणई ॥२॥ बंधुविसाहाणंदी, कमसो मरिऊण सीहभावगओ । मारीअ तं च णिवई, पुव्वभवुकिट्ठदोसेणं ॥३॥ तइया य णमुक्कारं, मरंतसीहस्स सवणमझमि । जो य सुणावीअ मुया, तं पुज्जं गोयमं वंदे ॥४॥ दव्वजिणो सिरिवीरो, जइआ सिद्धत्थणंदणो जाओ । तइआ जो पुहवीए, उप्पण्णो तणयभावेणं ॥५॥ विप्पो सिरिवसुभूई, जस्स पिया मगहगोब्बरे गामे । गोयमगुत्तखभाणू, जाओ जो जिट्ठणक्खत्ते ॥६॥ पढमं वरसंठाणं, संहणणं जस्स तारिसं परमं । सत्तकरुस्सेहतj, तमिदभूई सया वंदे ॥७॥ चउदसविज्जाकुसलो, पणसयसीसे य जो भणावेए । वाइसहाए विइओ, वायविहाणे सुदक्खमई ॥८॥ पण्णासवरिसमाणो, गिहिपरिआओ य जस्स परिकहिओ । जो मज्झिमपावाए, समागओ जण्णकज्जटुं ॥९॥ वइसाहे वरमासे, सियपक्खिक्कारसीइ पुव्वण्हे । महसेणवणुज्जाणे, दिक्खासमओ सुहो जस्स ॥१०॥