________________
प्राकृतस्तोत्रप्रकाशः
णियवेयपयत्थाणं, सव्वण्णुविसिट्ठवीरवयणं । सोच्या विणिच्छियत्थे पव्बइओ सीसपरिवरिओ ॥११॥ जो छुट्टछट्टणिययं तवं कुणंतो वि रूवलद्धिबलो । सज्झाणमंडियंगं तं गणहरगोयमं वंदे ॥१२॥ अडवीसइलद्धिगयं, जुगप्पहाणं पहाणचउणाणि गुणगणरवणणिहाणं, गणहरसिरिगोयमं वंदे ॥१३॥ चउदससहसमुणीणं, जो पढमो बारसंगहरमउडो । कारुण्णपुण्णहियओ, तं गणहरगोयमं वंदे ||१४|| जेणं दिण्णा दिक्खा, पयच्छए केवलं मुणिंदाणं । अच्चभुयमाहप्पं तं गणहरगोयमं वंदे ॥ १५ ॥ तीसं वासाइ कया, अणण्णभावेण जेण गुरुभत्ती । कणयरुई विण्णवरं तं गणहरगोयमं वंदे ||१६|| जस्स व जीवणचरियं, अणुकरणिज्जं मुणिदसंघेणं । पत्थाणज्झाणगयं तं गणहरगोयमं वंदे ॥ १७॥ णियलद्धीइ करेज्जा, अट्ठावयपव्वयस्स जो जत्तं । तमि भवे सो होज्जा, सिद्धो इय वीरवयणाओ ||१८|| विहिया जत्ता जेणं, विसिनुभत्तिप्यमोयकलिएणं । एवं सिवकयसङ्कं तं गणहरगोयमं वंदे ||१९|| कत्तियवरसियपक्खे, पढमे दियहे प्यायसमयम्मि । जो सव्वण्णु जाओ, तं गणहरगोयमं वंदे ॥२०॥ सिरिवीरपट्टगयणे, दिणयरमाणंददेसणापण्णं । झाणाईयसहावं, गणहरसिरिगोयमं वंदे ॥२१॥ बारससमपरियाओ, केवलिभावेण जस्स विक्खाओ । बाणवइवरिसमाणं, संपुण्णं जीवियं जस्स ॥ २२ ॥ पाओवगमणभावे, मासिवभत्तेण रायगिहणयरे । संपण्णसिद्धिसंगं, गणहरसिरिगोयमं वंदे ||२३|| अमरणरिंदा णिच्चं, जं पणमंति प्पहाणपुण्णपयं । सो सिरिगोयमसामी, संघगिहे मंगलं कुज्जा ॥२४॥ सुग्गहियनामधिज्जा, आयरिया जोगसुद्धिदित्तिहरा । णामं जस्स पसत्थं, झाअंति लहंति सच्चसुहं ॥२५॥ तं नत्थि भुवणमज्झे, सिन्झिज्जा जं न गोयमस्सरणा । सिरिगोयममप्पभवा, पणट्ठपावा सरंति णरा ||२६|| पण्णरसतावसपत्थ-प्पयाणसत्तं सुवण्णकयकमले । सीहासणे निसणं, वंदे गुरुगोयमं विहिणा ||२७||
२४३