________________
२४४
श्रीविजयपद्मसूरिविरचितः
वासवसेवियचरणं, छत्तत्तयचामराइकयसोहं । जेणं सुररुक्खाई, पराजिया सप्पहावेणं ॥२८॥ तं गुरुगोयमसामि, अच्चंति णमंति लद्धपुण्णभरा । सयउस्सवो य तेसिं, चित्तत्थो गोयमो जेसि ॥२९।। जुम्मणिहिग्गहसोम(१९९२)-प्पमिए वरिसेऽन्नभद्दवयमासे । सियपंचमिंदुवारे, पुण्णे सिरिरायनयरम्मि ॥३०॥ सिरिगोयमपहुथुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, विहियं प्पभणंतु भव्वयणा ! ॥३१॥ लच्छीप्पहपढणटुं, रयणा थुत्तस्स भव्वभद्दयरा । पढणाऽऽयण्णणभावा, सव्वेसि सव्वओ सुहया ॥३२॥
॥ श्रीगौतमस्वामिस्तोत्रम् ॥ वंदित्ता सिरिपासं, मंगलदयणेमिसूरिगुरुमंतं । विरएमि तित्थभई, गणिवरसिरिगोयमत्थवणं ॥१॥ (आर्यावृत्तम्) पुत्तग्गं पुहवीए, वसुभूइप्पवरवंसखदिणमणि । गोयमगुत्तपहाणं, वंदे सिरिगोयमं भावा ॥२॥ सुरनरवइथुयचरणं, सुवण्णवण्णाडवीसलद्धिजुयं । चउनाणिममियपाणि, वंदे सिरिगोयमं सययं ॥३।। सोच्चा तित्थाइसयं, सुरुत्तमट्ठावयस्स तित्थस्स । विहिया जेणं जत्ता, नमामि सिरिगोयमं गणयं ॥४॥ चिच्चा माणं णच्चा, वेयपयत्थे पभासिए पहुणा । जो पत्तो सम्मत्तं, वंदे तं गोयमं सययं ॥५॥ सिरिसासणवइवीरो, आसण्णुवयारकारगो दिक्खं । जस्स पयच्छीअ वरं, वंदे तं गोयमं सययं ॥६।। धण्णो गोब्बरगामो, मगहगओ जत्थ गोयमो जाओ । विण्णायसयलविझं, वंदे तं गोयमं सययं ॥७॥ संठाणं संघयणं, जस्सज्ज झाणकोट्ठसमुवगयं । अंगुट्ठायिसुहं, वंदे तं गोयम सययं ॥८॥ सुरयरुकप्पलयाई, कयावि णच्चंतियं फलं देंते । अच्चंतियमेगंतं, देइ फलं गोयमस्सरणं ॥९॥ कत्तियमासे पढमे, दियहे जे गोयमं समच्चंते । ते कल्लाणं विउलं, मंगलसेढिं लहंति सया ॥१०॥