________________
स्तुतिकल्पलता
॥ १४. पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकम् ॥
पञ्चेन्द्रियदमं देव्यं, पञ्चज्ञानोपदेशकम् । पञ्चवर्गविनिर्मुक्तं, स्तोष्ये वीरजिनेश्वरम् ॥१॥ अव विश्वाश्रयो वीर!, शिवावासः सुरेश्वर ! । श्रीषूष शिष्यशासाय, स्वास्य श्रिया विलालस ॥२॥ श्रीवरः श्रेयसे सार-रावास्यः स सुरेश्वरः । सर्वेषां लालसाहासः, शीलशाली शिवावहः ॥३॥ वरैश्वर्येव विश्वस्य, सर्वाय सहसा वर । श्रीवीरेशसुरावि, उल्लासय शिवश्रियम् ।।४।। सुरासुरसुसेव्याहिं, सूरिं शूररवं वरम् । सरलं सुरवं सस्यं, सुरं सेवे ऋषीश्वरम् ॥५॥ यस्येश्वरस्य सारस्य, सर्वाशाविलसं यशः । श्रेयः सुरसुवल्ली वः, सोऽयं वीर: शिवाय वै ॥६॥ सर्वांहससुसंहारं, सर्वावं सुरवेश्वरम् । अरुषं संश्रये वीरं, शशिलेश्यं वशीश्वरम् ॥७॥ सुरस: सुरवो यस्य, वीर: सेव्यः शिवाय वः । स्वेरीशा श्रेयलासांहिः, सोवार्यवीर्यशाल्ययम् ।।८।। सर्वसारं वरं वीरं, सूर्यलासं सुरेश्वरम् ।
हेयाहेयसुशासेशं, संश्रये सावशोऽवशः ।।९।। ॥ इति श्रीसकलसुरासुरेन्द्रनरेन्द्रविवन्द्यपादारविन्दा-ऽऽचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरशिष्य
प्रवर्तकयशोविजयविरचितं पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकं समाप्तम् ।।
O+
R